ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Dānakathā
     [1139]   Cetasiko   dhammo   dānanti  .  āmantā  .  labbhā
cetasiko  dhammo  paresaṃ  dātunti  .  na  hevaṃ  vattabbe  .pe. Labbhā
cetasiko   dhammo   paresaṃ   dātunti   .  āmantā  .  labbhā  phasso
paresaṃ  dātunti  .  na  hevaṃ  vattabbe  .pe.  labbhā  vedanā  .pe.
Saññā   cetanā   saddhā   viriyaṃ   sati   samādhi  .pe.  paññā  paresaṃ
dātunti. Na hevaṃ vattabbe .pe.
     [1140]  Na  vattabbaṃ  cetasiko  dhammo  dānanti  .  āmantā.
Dānaṃ    aniṭṭhaphalaṃ    akantaphalaṃ    amanuññaphalaṃ    secanakaphalaṃ    dukkhudrayaṃ
dukkhavipākanti   .   na   hevaṃ   vattabbe   .pe.  nanu  dānaṃ  iṭṭhaphalaṃ
kantaphalaṃ   manuññaphalaṃ  asecanakaphalaṃ  sukhudrayaṃ  sukhavipākanti  .  āmantā .
Hañci    dānaṃ    iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ
@Footnote: 1 dī. Sī. 277.
Sukhavipākaṃ   tena   vata   re   vattabbe  cetasiko  dhammo  dānanti .
Dānaṃ   iṭṭhaphalaṃ   vuttaṃ   bhagavatā   cīvaraṃ   dānanti   .   āmantā .
Cīvaraṃ     iṭṭhaphalaṃ     kantaphalaṃ     manuññaphalaṃ    asecanakaphalaṃ    sukhudrayaṃ
sukhavipākanti  .  na  hevaṃ  vattabbe  .pe.  dānaṃ  iṭṭhaphalaṃ vuttaṃ bhagavatā
piṇḍapāto    senāsanaṃ    gilānapaccayabhesajjaparikkhāro    dānanti   .
Āmantā    .    gilānapaccayabhesajjaparikkhāro    iṭṭhaphalo    kantaphalo
manuññaphalo    asecanakaphalo    sukhudrayo   sukhavipākoti   .   na   hevaṃ
vattabbe .pe.
     [1141]  Na  vattabbaṃ  cetasiko  dhammo  dānanti  .  āmantā.
Nanu vuttaṃ bhagavatā
                saddhā hiriyaṃ kusalañca dānaṃ
                dhammā ete sappurisānuyātā
                etaṃ hi maggaṃ diviyaṃ vadanti
                etena hi gacchati devalokanti 1-
attheva suttantoti. Āmantā. Tena hi cetasiko dhammo dānanti.
     [1142]  Na  vattabbaṃ  cetasiko  dhammo  dānanti  .  āmantā.
Nanu    vuttaṃ    bhagavatā    pañcimāni   bhikkhave   dānāni   mahādānāni
aggaññāni     rattaññāni     vaṃsaññāni     porāṇāni     asaṅkiṇṇāni
asaṅkiṇṇapubbāni    na    saṅkiyanti    na   saṅkiyissanti   appaṭikkuṭṭhāni
@Footnote: 1 aṃ. aṭṭhaka. 93.
Samaṇehi   brāhmaṇehi   viññūhi   .   katamāni   pañca  .  idha  bhikkhave
ariyasāvako    pāṇātipātaṃ    pahāya   pāṇātipātā   paṭivirato   hoti
pāṇātipātā   paṭivirato   bhikkhave   ariyasāvako   aparimāṇānaṃ  sattānaṃ
abhayaṃ   deti   averaṃ   deti   abyāpajjhaṃ   deti  aparimāṇānaṃ  sattānaṃ
abhayaṃ   datvā   averaṃ  datvā  abyāpajjhaṃ  datvā  aparimāṇassa  abhayassa
averassa  abyāpajjhassa  bhāgī  hoti  idaṃ  bhikkhave  paṭhamaṃ  dānaṃ mahādānaṃ
aggaññaṃ     rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ
na      saṅkiyati      na      saṅkiyissati     appaṭikkuṭṭhaṃ     samaṇehi
brāhmaṇehi viññūhi
     {1142.1}    puna   caparaṃ   bhikkhave   ariyasāvako   adinnādānaṃ
pahāya   .pe.   kāmesumicchācāraṃ   pahāya   .pe.   musāvādaṃ  pahāya
.pe.    surāmerayamajjapamādaṭṭhānaṃ   pahāya   surāmerayamajjapamādaṭṭhānā
paṭivirato    hoti    surāmerayamajjapamādaṭṭhānā    paṭivirato    bhikkhave
ariyasāvako    aparimāṇānaṃ    sattānaṃ    abhayaṃ   deti   averaṃ   deti
abyāpajjhaṃ    deti    aparimāṇānaṃ    sattānaṃ   abhayaṃ   datvā   averaṃ
datvā     abyāpajjhaṃ    datvā    aparimāṇassa    abhayassa    averassa
abyāpajjhassa   bhāgī   hoti   idaṃ   bhikkhave   pañcamaṃ   dānaṃ  mahādānaṃ
aggaññaṃ     rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ
na    saṅkiyati    na   saṅkiyissati   appaṭikkuṭṭhaṃ   samaṇehi   brāhmaṇehi
viññūhi   imāni   kho   bhikkhave  pañca  dānāni  mahādānāni  aggaññāni
rattaññāni    vaṃsaññāni    porāṇāni    asaṅkiṇṇāni    asaṅkiṇṇapubbāni
Na   saṅkiyanti   na   saṅkiyissanti   appaṭikkuṭṭhāni  samaṇehi  brāhmaṇehi
viññūhīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  cetasiko
dhammo dānanti.
     [1143]   Na   vattabbaṃ   deyyadhammo  dānanti  .  āmantā .
Nanu    vuttaṃ    bhagavatā    idhekacco    annaṃ    deti   pānaṃ   deti
vatthaṃ    deti    yānaṃ   deti   mālaṃ   deti   gandhaṃ   deti   vilepanaṃ
deti    seyyaṃ   deti   āvasathaṃ   deti   padīpeyyaṃ   detīti   attheva
suttantoti. Āmantā. Tena hi deyyadhammo dānanti.
     [1144]   Deyyadhammo   dānanti   .  āmantā  .  deyyadhammo
iṭṭhaphalo  kantaphalo  manuññaphalo  asecanakaphalo  sukhudrayo  sukhavipākoti .
Na   hevaṃ   vattabbe   .pe.   dānaṃ   iṭṭhaphalaṃ   vuttaṃ  bhagavatā  cīvaraṃ
dānanti    .    āmantā   .   cīvaraṃ   iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ
asecanakaphalaṃ   sukhudrayaṃ   sukhavipākanti   .   na   hevaṃ  vattabbe  .pe.
Dānaṃ   iṭṭhaphalaṃ   vuttaṃ   bhagavatā   piṇḍapāto   dānaṃ   senāsanaṃ  dānaṃ
gilānapaccayabhesajjaparikkhāro   dānanti   .   āmantā  .  gilānapaccaya-
bhesajjaparikkhāro    iṭṭhaphalo    kantaphalo   manuññaphalo   asecanakaphalo
sukhudrayo   sukhavipākoti   .   na   hevaṃ   vattabbe   .pe.  tena  hi
na vattabbaṃ deyyadhammo dānanti.
                       Dānakathā.
@Footnote: 1 aṃ. aṭṭhaka. 103 pariyāyena.



             The Pali Tipitaka in Roman Character Volume 37 page 368-371. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1139&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1139&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1139&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1139&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5019              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :