ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Arūpadhātukathā
     [1219]   Arūpino  dhammā  arūpadhātūti  .  āmantā  .  vedanā
bhavo    gati   sattāvāso   saṃsāro   yoni   viññāṇaṭṭhiti   attabhāva-
paṭilābhoti  .  na  hevaṃ  vattabbe  .pe.  atthi  vedanūpagaṃ  kammanti.
Na   hevaṃ   vattabbe   .pe.  atthi  vedanūpagā  sattāti  .  na  hevaṃ
vattabbe    .pe.    vedanāya   sattā   jāyanti   jiyyanti   miyyanti
cavanti   upapajjantīti   .   na  hevaṃ  vattabbe  .pe.  vedanāya  atthi
vedanā    saññā   saṅkhārā   viññāṇanti   .   na   hevaṃ   vattabbe
.pe. Vedanā catuvokārabhavoti. Na hevaṃ vattabbe .pe.
     [1220]   Arūpadhātu   bhavo   gati  .pe.  attabhāvapaṭilābhoti .
Āmantā   .   vedanā   bhavo  gati  .pe.  attabhāvapaṭilābhoti  .  na
hevaṃ   vattabbe   .pe.  atthi  arūpadhātūpagaṃ  kammanti  .  āmantā .
Atthi   vedanūpagaṃ   kammanti   .   na   hevaṃ   vattabbe   .pe.  atthi
arūpadhātūpagā  sattāti  .  āmantā  .  atthi  vedanūpagā  sattāti. Na
hevaṃ   vattabbe  .pe.  arūpadhātuyā  sattā  jāyanti  jiyyanti  miyyanti
cavanti   upapajjantīti   .   āmantā   .   vedanāya   sattā  jāyanti
jiyyanti   miyyanti   cavanti  upapajjantīti  .  na  hevaṃ  vattabbe  .pe.
Arūpadhātuyā    .    atthi    vedanā   saññā   saṅkhārā   viññāṇanti
āmantā  .  vedanāya  atthi  vedanā  saññā  saṅkhārā  viññāṇanti .
Na  hevaṃ  vattabbe  .pe.  arūpadhātu  catuvokārabhavoti  .  āmantā .
Vedanā  catuvokārabhavoti  .  na  hevaṃ  vattabbe  .pe.  arūpino dhammā
arūpadhātu   kāmadhātuyā  atthi  vedanā  saññā  saṅkhārā  viññāṇanti .
Āmantā   .  sāva  kāmadhātu  sā  arūpadhātūti  .  na  hevaṃ  vattabbe
.pe.   sāva   kāmadhātu  sā  arūpadhātūti  .  āmantā  .  kāmabhavena
samannāgato   puggalo   dvīhi  bhavehi  samannāgato  hoti  kāmabhavena  ca
arūpabhavena  cāti  .  na  hevaṃ  vattabbe  .pe.  rūpino  dhammā rūpadhātu
arūpino   dhammā   arūpadhātu   kāmadhātuyā   atthi  rūpaṃ  vedanā  saññā
saṅkhārā    viññāṇanti    .   āmantā   .   sāva   kāmadhātu   sā
rūpadhātu  sā  arūpadhātūti  .  na  hevaṃ  vattabbe  .pe.  sāva kāmadhātu
sā  rūpadhātu  sā  arūpadhātūti  .  āmantā  .  kāmabhavena  samannāgato
puggalo   tīhi   bhavehi  samannāgato  hoti  kāmabhavena  ca  rūpabhavena  ca
arūpabhavena cāti. Na hevaṃ vattabbe .pe.
                      Arūpadhātukathā.
                         -----------



             The Pali Tipitaka in Roman Character Volume 37 page 401-402. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1219&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1219&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1219&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1219&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1219              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5333              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :