ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Arūpe rūpakathā
     [1235]  Atthi  rūpaṃ  arūpesūti  .  āmantā  .  rūpabhavo  rūpagati
rūpasattāvāso   rūpasaṃsāro   rūpayoni  rūpattabhāvapaṭilābhoti  .  na  hevaṃ
vattabbe  .pe.  nanu  arūpabhāvo  arūpagati  arūpasattāvāso  arūpasaṃsāro
arūpayoni  arūpattabhāvapaṭilābhoti  .  āmantā  .  hañci arūpabhāvo .pe.
Arūpattabhāvapaṭilābho no vata re vattabbe atthi rūpaṃ arūpesūti.
     [1236]  Atthi  rūpaṃ  arūpesūti . Āmantā. Pañcavokārabhavo gati
sattāvāso   saṃsāro   yoni   viññāṇaṭṭhiti   attabhāvapaṭilābhoti  .  na
hevaṃ  vattabbe  .pe.  nanu  catuvokārabhavo  .pe. Attabhāvapaṭilābhoti.
Āmantā   .  hañci  catuvokārabhavo  gati  .pe.  attabhāvapaṭilābho  no
vata re vattabbe atthi rūpaṃ arūpesūti.
     [1237]  Atthi  rūpaṃ rūpadhātuyā so ca rūpabhavo rūpagati rūpasattāvāso
rūpasaṃsāro     rūpayoni    rūpattabhāvapaṭilābhoti    .    āmantā   .
Atthi  rūpaṃ  arūpesu  so  ca  rūpabhavo rūpagati .pe. Rūpattabhāvapaṭilābhoti.
Na    hevaṃ    vattabbe   .pe.   atthi   rūpaṃ   rūpadhātuyā   so   ca
pañcavokārabhavo      gati      .pe.      attabhāvapaṭilābhoti     .
Āmantā   .   atthi   rūpaṃ   arūpesu   so   ca  pañcavokārabhavo  gati
.pe. Attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [1238]   Atthi   rūpaṃ   arūpesu   so   ca   arūpabhavo  arūpagati
arūpasattāvāso    arūpasaṃsāro    arūpayoni   arūpattabhāvapaṭilābhoti  .
Āmantā   .   atthi   rūpaṃ   arūpadhātuyā   so  ca  arūpabhavo  arūpagati
.pe. Arūpattabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [1239]  Atthi  rūpaṃ  arūpesu  so  ca  catuvokārabhavo  gati .pe.
Attabhāvapaṭilābhoti   .   āmantā  .  atthi  rūpaṃ  arūpadhātuyā  so  ca
catuvokārabhavo gati .pe. Attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [1240]  Atthi  rūpaṃ  arūpesūti  .  āmantā. Nanu rūpānaṃ nissaraṇaṃ
arūpaṃ   vuttaṃ   bhagavatāti  .  āmantā  .  hañci  rūpānaṃ  nissaraṇaṃ  arūpaṃ
vuttaṃ bhagavatā no vata re vattabbe atthi arūpaṃ rūpesūti.
     [1241]   Rūpānaṃ   nissaraṇaṃ   arūpaṃ   vuttaṃ   bhagavatā  atthi  rūpaṃ
arūpesūti   .  āmantā  .  kāmānaṃ  nissaraṇaṃ  nekkhammaṃ  vuttaṃ  bhagavatā
atthi    nekkhammesu    kāmā    atthi    anāsavesu   āsavā   atthi
apariyāpannesu pariyāpannāti. Na hevaṃ vattabbe .pe.
                      Arūpe rūpakathā.
                            --------



             The Pali Tipitaka in Roman Character Volume 37 page 407-408. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1235&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1235&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1235&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1235&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1235              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5363              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5363              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :