ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Tissopi anusayakathā
     [1432]  Anusayā  abyākatāti  .  āmantā  .  vipākābyākatā
kiriyābyākatā   rūpaṃ   nibbānaṃ  cakkhāyatanaṃ  .pe.  phoṭṭhabbāyatananti .
Na hevaṃ vattabbe .pe.
     [1433]  Kāmarāgānusayo  abyākatoti  .  āmantā. Kāmarāgo
kāmarāgapariyuṭṭhānaṃ      kāmarāgasaññojanaṃ      kāmogho     kāmayogo
kāmacchandanīvaraṇaṃ  abyākatanti  .  na  hevaṃ  vattabbe  .pe.  kāmarāgo
kāmarāgapariyuṭṭhānaṃ   .pe.  kāmacchandanīvaraṇaṃ  akusalanti  .  āmantā .
Kāmarāgānusayo akusaloti. Na hevaṃ vattabbe .pe.
     [1434]   Paṭighānusayo   abyākatoti   .   āmantā   .  paṭighaṃ
paṭighapariyuṭṭhānaṃ  paṭighasaññojanaṃ  abyākatanti  .  na  hevaṃ  vattabbe .pe.
Paṭighaṃ    paṭighapariyuṭṭhānaṃ   paṭighasaññojanaṃ   akusalanti   .   āmantā  .
Paṭighānusayo akusaloti. Na hevaṃ vattabbe .pe.
     [1435]   Mānānusayo   abyākatoti   .   āmantā  .  māno
Mānapariyuṭṭhānaṃ  mānasaññojanaṃ  abyākatanti  .  na  hevaṃ  vattabbe .pe.
Māno   mānapariyuṭṭhānaṃ   mānasaññojanaṃ   akusalanti   .   āmantā  .
Mānānusayo akusaloti. Na hevaṃ vattabbe .pe.
     [1436]  Diṭṭhānusayo  abyākatoti  .  āmantā. Diṭṭhi diṭṭhogho
diṭṭhiyogo   diṭṭhipariyuṭṭhānaṃ   diṭṭhisaññojanaṃ   abyākatanti   .  na  hevaṃ
vattabbe  .pe.  diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaññojanaṃ.
Akusalanti. Āmantā. Diṭṭhānusayo akusaloti. Na hevaṃ vattabbe .pe.
     [1437]  Vicikicchānusayo  abyākatoti  .  āmantā  .  vicikicchā
vicikicchāpariyuṭṭhānaṃ   vicikicchāsaññojanaṃ   vicikicchānīvaraṇaṃ   abyākatanti .
Na  hevaṃ  vattabbe  .pe.  vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ
vicikicchānīvaraṇaṃ  akusalanti  .  āmantā  .  vicikicchānusayo  akusaloti .
Na hevaṃ vattabbe .pe.
     [1438]  Bhavarāgānusayo  abyākatoti  .  āmantā  .  bhavarāgo
bhavarāgapariyuṭṭhānaṃ   bhavarāgasaññojanaṃ  abyākatanti  .  na  hevaṃ  vattabbe
.pe.   bhavarāgo   bhavarāgapariyuṭṭhānaṃ   bhavarāgasaññojanaṃ   akusalanti  .
Āmantā. Bhavarāgānusayo akusaloti. Na hevaṃ vattabbe .pe.
     [1439]   Avijjānusayo   abyākatoti  .  āmantā  .  avijjā
avijjogho  avijjāyogo  avijjāpariyuṭṭhānaṃ  avijjāsaññojanaṃ avijjānīvaraṇaṃ
abyākatanti   .   na   hevaṃ   vattabbe   .pe.   avijjā  avijjogho
Avijjāyogo     avijjāpariyuṭṭhānaṃ     avijjāsaññojanaṃ    avijjānīvaraṇaṃ
akusalanti   .   āmantā   .   avijjānusayo   akusaloti  .  na  hevaṃ
vattabbe .pe.
     [1440]   Na   vattabbaṃ   anusayā  abyākatāti  .  āmantā .
Puthujjano   kusalābyākate  citte  vattamāne  sānusayoti  vattabboti .
Āmantā   .   kusalākusalā   dhammā   sammukhībhāvaṃ   āgacchantīti  .  na
hevaṃ   vattabbe   .pe.  tena  hi  anusayā  abyākatāti  .  puthujjano
kusalābyākate  citte  vattamāne  sarāgoti  vattabboti  .  āmantā.
Kusalākusalā   dhammā   sammukhībhāvaṃ   āgacchantīti  .  na  hevaṃ  vattabbe
.pe. Tena hi rāgo abyākatoti.
     [1441]   Anusayā   ahetukāti   .  āmantā  .  rūpaṃ  nibbānaṃ
cakkhāyatanaṃ   .pe.   phoṭṭhabbāyatananti   .  na  hevaṃ  vattabbe  .pe.
Kāmarāgānusayo  ahetukoti  .  āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ
kāmarāgasaññojanaṃ   .pe.   kāmacchandanīvaraṇaṃ   ahetukanti   .  na  hevaṃ
vattabbe   .pe.   kāmarāgo   kāmarāgapariyuṭṭhānaṃ  .pe.  kāmacchanda-
nīvaraṇaṃ   sahetukanti   .  āmantā  .  kāmarāgānusayo  sahetukoti .
Na  hevaṃ  vattabbe  .pe.  paṭighānusayo  .pe.  mānānusayo diṭṭhānusayo
vicikicchānusayo   bhavarāgānusayo   .pe.   avijjānusayo   ahetukoti .
Āmantā   .   avijjā   avijjogho   avijjāyogo   avijjāpariyuṭṭhānaṃ
avijjāsaññojanaṃ     avijjānīvaraṇaṃ     ahetukanti     .    na    hevaṃ
Vattabbe  .pe.  avijjā  avijjogho  .pe.  avijjānīvaraṇaṃ sahetukanti.
Āmantā. Avijjānusayo sahetukoti. Na hevaṃ vattabbe .pe.
     [1442]   Na   vattabbaṃ   anusayā   ahetukāti  .  āmantā .
Puthujjano   kusalābyākate  citte  vattamāne  sānusayoti  vattabboti .
Āmantā  .  anusayā  tena  hetunā  sahetukāti  .  na  hevaṃ vattabbe
.pe.  tena  hi  anusayā  ahetukāti  .  puthujjano kusalābyākate citte
vattamāne  sarāgoti  vattabboti  .  āmantā  .  rāgo  tena hetunā
sahetukoti. Na hevaṃ vattabbe .pe. Tena hi rāgo ahetukoti.
     [1443]  Anusayā  cittavippayuttāti  .  āmantā  .  rūpaṃ nibbānaṃ
cakkhāyatanaṃ   .pe.   phoṭṭhabbāyatananti   .  na  hevaṃ  vattabbe  .pe.
Kāmarāgānusayo  cittavippayuttoti  .  āmantā  .  kāmarāgo kāmarāga-
pariyuṭṭhānaṃ   kāmarāgasaññojanaṃ   kāmogho   kāmayogo  kāmacchandanīvaraṇaṃ
cittavippayuttanti   .  na  hevaṃ  vattabbe  .pe.  kāmarāgo  kāmarāga-
pariyuṭṭhānaṃ   .pe.  kāmacchandanīvaraṇaṃ  cittasampayuttanti  .  āmantā .
Kāmarāgānusayo cittasampayuttoti. Na hevaṃ vattabbe .pe.
     [1444]   Kāmarāgānusayo   cittavippayuttoti   .   āmantā .
Katamakkhandhapariyāpannoti       .      saṅkhārakkhandhapariyāpannoti     .
Saṅkhārakkhandho  cittavippayuttoti . Na hevaṃ vattabbe .pe. Saṅkhārakkhandho
cittavippayuttoti    .    āmantā   .   vedanākkhandho   saññākkhandho
cittavippayuttoti. Na hevaṃ vattabbe .pe.
     [1445] Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti.
Āmantā   .   kāmarāgo  saṅkhārakkhandhapariyāpanno  cittavippayuttoti .
Na    hevaṃ    vattabbe   .pe.   kāmarāgo   saṅkhārakkhandhapariyāpanno
cittasampayuttoti   .   āmantā   .   kāmarāgānusayo   saṅkhārakkhandha-
pariyāpanno cittasampayuttoti. Na hevaṃ vattabbe .pe.
     [1446]  Kāmarāgānusayo  saṅkhārakkhandhapariyāpanno  cittavippayutto
kāmarāgo   saṅkhārakkhandhapariyāpanno   cittasampayuttoti  .  āmantā .
Saṅkhārakkhandho  ekadeso  cittasampayutto  ekadeso  cittavippayuttoti.
Na   hevaṃ   vattabbe  .pe.  saṅkhārakkhandho  ekadeso  cittasampayutto
ekadeso  cittavippayuttoti  .  āmantā . Vedanākkhandho saññākkhandho
ekadoso   cittasampayutto   ekadeso   cittavippayuttoti  .  na  hevaṃ
vattabbe .pe.
     [1447]   Paṭighānusayo   mānānusayo  diṭṭhānusayo  vicikicchānusayo
bhavarāgānusayo  avijjānusayo  cittavippayuttoti  .  āmantā  .  avijjā
avijjogho   avijjāyogo  .pe.  avijjānīvaraṇaṃ  cittavippayuttanti  .  na
hevaṃ  vattabbe .pe. Avijjā avijjogho avijjāyogo .pe. Avijjānīvaraṇaṃ
cittasampayuttanti   .   āmantā   .  avijjānusayo  cittasampayuttoti .
Na    hevaṃ    vattabbe   .pe.   avijjānusayo   cittavippayuttoti  .
Āmantā      .     katamakkhandhapariyāpannoti     .     saṅkhārakkhandha-
pariyāpannoti   .   saṅkhārakkhandho   cittavippayuttoti   .   na   hevaṃ
Vattabbe   .pe.   saṅkhārakkhandho   cittavippayuttoti   .  āmantā .
Vedanākkhandho   saññākkhandho   cittavippayuttoti  .  na  hevaṃ  vattabbe
.pe.    avijjānusayo   saṅkhārakkhandhapariyāpanno   cittavippayuttoti  .
Āmantā   .   avijjā   saṅkhārakkhandhapariyāpannā   cittavippayuttāti .
Na    hevaṃ    vattabbe    .pe.    avijjā   saṅkhārakkhandhapariyāpannā
cittasampayuttāti  .  āmantā  .  avijjānusayo  saṅkhārakkhandhapariyāpanno
cittasampayuttoti  .  na  hevaṃ vattabbe .pe. Avijjānusayo saṅkhārakkhandha-
pariyāpanno    .   cittavippayutto   avijjā   saṅkhārakkhandhapariyāpannā
cittasampayuttāti    .    āmantā    .    saṅkhārakkhandho   ekadeso
cittasampayutto  ekadeso  cittavippayuttoti  .  na  hevaṃ vattabbe .pe.
Saṅkhārakkhandho  ekadeso  cittasampayutto  ekadeso  cittavippayuttoti.
Āmantā   .   vedanākkhandho  saññākkhandho  ekadeso  cittasampayutto
ekadeso cittavippayuttoti. Na hevaṃ vattabbe .pe.
     [1448]  Na  vattabbaṃ  anusayā  cittavippayuttāti  .  āmantā .
Puthujjano   kusalābyākate  citte  vattamāne  sānusayoti  vattabboti .
Āmantā  .  anusayā  tena  cittena  sampayuttāti. Na hevaṃ vattabbe.
Tena  hi  anusayā  cittavippayuttāti  .  puthujjano  kusalābyākate  citte
vattamāne  sarāgoti  vattabboti  .  āmantā  .  rāgo  tena cittena
sampayuttoti. Na hevaṃ vattabbe. Tena hi rāgo cittavippayuttoti.
                    Tissopi anusayakathā.
                        --------------



             The Pali Tipitaka in Roman Character Volume 37 page 474-479. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1432&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1432&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1432&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1432&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1432              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5758              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5758              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :