ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Anantarapaccayakathā
     [1561]   Cakkhuviññāṇassa   anantarā  sotaviññāṇaṃ  uppajjatīti .
Āmantā   .   yā   cakkhuviññāṇassa   uppādāya   āvajjanā   .pe.
Paṇidhi   sāva   sotaviññāṇassa  uppādāya  āvajjanā  .pe.  paṇidhīti .
Na   hevaṃ   vattabbe   .pe.   cakkhuviññāṇassa   anantarā  sotaviññāṇaṃ
uppajjatīti    .    na    vattabbaṃ    yā   cakkhuviññāṇassa   uppādāya
āvajjanā     .pe.    paṇidhi    sāva    sotaviññāṇassa    uppādāya
āvajjanā    .pe.    paṇidhīti    .    āmantā    .    sotaviññāṇaṃ
anāvajjantassa   uppajjati   .pe.   apaṇidahantassa   uppajjatīti   .  na
hevaṃ   vattabbe   .pe.   nanu   sotaviññāṇaṃ   āvajjantassa  uppajjati
.pe.   paṇidahantassa   uppajjatīti   .  āmantā  .  hañci  sotaviññāṇaṃ
āvajjantassa   uppajjati   .pe.  paṇidahantassa  uppajjati  no  vata  re
vattabbe cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti.
     [1562]       Cakkhuviññāṇassa       anantarā      sotaviññāṇaṃ
uppajjatīti   .   āmantā   .   cakkhuviññāṇaṃ   rūpanimittaṃ   manasikaroto
Uppajjatīti   .   āmantā   .   sotaviññāṇaṃ   rūpanimittaṃ   manasikaroto
uppajjatīti. Na hevaṃ vattabbe .pe.
     [1563]   Cakkhuviññāṇaṃ   rūpārammaṇaññeva   na  aññārammaṇanti .
Āmantā   .   sotaviññāṇaṃ   rūpārammaṇaññeva   na   aññārammaṇanti .
Na   hevaṃ   vattabbe   .pe.   cakkhuñca   paṭicca   rūpe  ca  uppajjati
cakkhuviññāṇanti   .   āmantā  .  cakkhuñca  paṭicca  rūpe  ca  uppajjati
sotaviññāṇanti   .   na   hevaṃ   vattabbe   .pe.   cakkhuñca   paṭicca
rūpe    ca   uppajjati   sotaviññāṇanti   .   āmantā   .   cakkhuñca
paṭicca   rūpe   ca   uppajjati   sotaviññāṇanti  attheva  suttantoti .
Natthi    .   cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇanti
attheva   suttantoti  .  āmantā  .  hañci  cakkhuñca  paṭicca  rūpe  ca
uppajjati   cakkhuviññāṇanti   attheva  suttanto  no  vata  re  vattabbe
cakkhuñca   paṭicca  rūpe  ca  uppajjati  sotaviññāṇanti  .  cakkhuviññāṇassa
anantarā      sotaviññāṇaṃ     uppajjatīti     .     āmantā    .
Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti. Na hevaṃ vattabbe .pe.
     [1564]    Sotaviññāṇassa    anantarā   ghānaviññāṇaṃ   uppajjati
.pe. Ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati .pe.
     [1565]   Jivhāviññāṇassa  anantarā  kāyaviññāṇaṃ  uppajjatīti .
Āmantā     .    yā    jivhāviññāṇassa    uppādāya    āvajjanā
.pe.   paṇidhi   sāva   kāyaviññāṇassa   uppādāya   āvajjanā  .pe.
Paṇidhīti   .   na   hevaṃ   vattabbe   .pe.  jivhāviññāṇassa  anantarā
kāyaviññāṇaṃ    uppajjatīti    .   na   vattabbaṃ   yā   jivhāviññāṇassa
uppādāya     āvajjanā    .pe.    paṇidhi    sāva    kāyaviññāṇassa
uppādāya   āvajjanā   .pe.   paṇidhīti  .  āmantā  .  kāyaviññāṇaṃ
anāvajjantassa    uppajjati    .pe.    apaṇidahantassa   uppajjatīti  .
Na   hevaṃ   vattabbe  .pe.  nanu  kāyaviññāṇaṃ  āvajjantassa  uppajjati
.pe.   paṇidahantassa   uppajjatīti   .  āmantā  .  hañci  kāyaviññāṇaṃ
āvajjantassa   uppajjati   .pe.   paṇidahantassa   uppajjati   no   vata
re      vattabbe      jivhāviññāṇassa     anantarā     kāyaviññāṇaṃ
uppajjatīti.
     [1566]   Jivhāviññāṇassa  anantarā  kāyaviññāṇaṃ  uppajjatīti .
Āmantā   .   jivhāviññāṇaṃ   rasanimittaṃ   manasikaroto   uppajjatīti .
Āmantā   .   kāyaviññāṇaṃ   rasanimittaṃ   manasikaroto   uppajjatīti  .
Na    hevaṃ    vattabbe   .pe.   jivhāviññāṇaṃ   rasārammaṇaññeva   na
aññārammaṇanti    .    āmantā    .   kāyaviññāṇaṃ   rasārammaṇaññeva
na   aññārammaṇanti   .   na   hevaṃ  vattabbe  .pe.  jivhañca  paṭicca
rase   ca   uppajjati   jivhāviññāṇanti   .   āmantā   .   jivhañca
paṭicca   rase   ca   uppajjati   kāyaviññāṇanti  .  na  hevaṃ  vattabbe
.pe.   jivhañca   paṭicca   rase   ca   uppajjati   kāyaviññāṇanti  .
Āmantā   .   jivhañca   paṭicca   rase   ca  uppajjati  kāyaviññāṇanti
Attheva   suttantoti  .  natthi  .  jivhañca  paṭicca  rase  ca  uppajjati
jivhāviññāṇanti   attheva   suttantoti  .  āmantā  .  hañci  jivhañca
paṭicca    rase   ca   uppajjati   jivhāviññāṇanti   attheva   suttanto
no  vata  re  vattabbe jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti.
Jivhāviññāṇassa      anantarā      kāyaviññāṇaṃ     uppajjatīti    .
Āmantā    .    taññeva    jivhāviññāṇaṃ    taṃ   kāyaviññāṇanti  .
Na hevaṃ vattabbe .pe.
     [1567]   Na   vattabbaṃ   pañca  viññāṇā  aññamaññassa  samanantarā
uppajjantīti  .  āmantā  .  nanu  atthi  koci  naccati  gāyati  vādeti
rūpañca   passati   saddañca   suṇāti   gandhañca   ghāyati   rasañca   sāyati
phoṭṭhabbañca   phusatīti   .   āmantā   .   hañci   atthi  koci  naccati
gāyati    vādeti    rūpañca    passati    saddañca    suṇāti    gandhañca
ghāyati   rasañca   sāyati   phoṭṭhabbañca  phusati  tena  vata  re  vattabbe
pañca viññāṇā aññamaññassa samanantarā uppajjantīti.
                    Anantarapaccayakathā.
                      --------------



             The Pali Tipitaka in Roman Character Volume 37 page 525-528. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1561&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1561&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1561&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1561&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1561              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6181              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :