ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Addhākathā
     [1615]   Addhā   parinipphannoti  .  āmantā  .  rūpanti  .  na
hevaṃ   vattabbe   .pe.   vedanā   .pe.   saññā  .pe.  saṅkhārā
.pe.   viññāṇanti   .   na   hevaṃ   vattabbe  .pe.  atīto  addhā
parinipphannoti   .  āmantā  .  rūpanti  .  na  hevaṃ  vattabbe  .pe.
Vedanā   .pe.   saññā   .pe.   saṅkhārā   .pe.   viññāṇanti .
Na hevaṃ vattabbe .pe. Anāgato addhā parinipphannoti.
     {1615.1}  Āmantā . Rūpanti. Na hevaṃ vattabbe .pe. Vedanā
.pe.  saññā  .pe.  saṅkhārā  .pe.  viññāṇanti . Na hevaṃ vattabbe
.pe.   Paccuppanno  addhā  parinipphannoti  .  āmantā  .  rūpanti .
Na   hevaṃ   vattabbe  .pe.  vedanā  .pe.  saññā  .pe.  saṅkhārā
.pe.   viññāṇanti   .   na   hevaṃ   vattabbe   .pe.   atītaṃ   rūpaṃ
vedanā   saññā   saṅkhārā  viññāṇaṃ  atīto  addhāti  .  āmantā .
Atītā  pañcaddhāti  .  na  hevaṃ  vattabbe  .pe.  anāgataṃ  rūpaṃ vedanā
saññā   saṅkhārā   viññāṇaṃ   anāgato   addhāti   .   āmantā  .
Anāgatā   pañcaddhāti   .   na   hevaṃ   vattabbe   .pe.  paccuppannaṃ
rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanno addhāti.
     {1615.2}   Āmantā  .  paccuppannā  pañcaddhāti  .  na  hevaṃ
vattabbe   .pe.  atītā  pañca  khandhā  atīto  addhā  anāgatā  pañca
khandhā   anāgato   addhā   paccuppannā   pañca   khandhā   paccuppanno
addhāti  .  āmantā  .  paṇṇarasa  addhāti  .  na hevaṃ vattabbe .pe.
Atītāni   dvādasāyatanāni   atīto   addhā  anāgatāni  dvādasāyatanāni
anāgato     addhā    paccuppannāni    dvādasāyatanāni    paccuppanno
addhāti  .  āmantā  .  chattiṃsa  addhāti  .  na  hevaṃ vattabbe .pe.
Atītā   aṭṭhārasa  dhātuyo  atīto  addhā  anāgatā  aṭṭhārasa  dhātuyo
anāgato    addhā    paccuppannā    aṭṭhārasa   dhātuyo   paccuppanno
addhāti   .  āmantā  .  catupaññāsa  addhāti  .  na  hevaṃ  vattabbe
.pe.    atītāni    bāvīsatindriyāni    atīto    addhā    anāgatāni
bāvīsatindriyāni    anāgato    addhā   paccuppannāni   bāvīsatindriyāni
Paccuppanno   addhāti   .  āmantā  .  chasaṭṭhī  addhāti  .  na  hevaṃ
vattabbe .pe.
     [1616]  Na  vattabbaṃ  addhā  parinipphannoti  .  āmantā  .  nanu
vuttaṃ  bhagavatā  tīṇimāni  bhikkhave  kathāvatthūni  .  katamāni  tīṇi  .  atītaṃ
vā  bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ ahosi atītamaddhānanti
anāgataṃ   vā   bhikkhave  addhānaṃ  ārabbha  kathaṃ  katheyya  evaṃ  bhavissati
anāgatamaddhānanti   etarahi   vā  bhikkhave  paccuppannaṃ  addhānaṃ  ārabbha
kathaṃ   katheyya  evaṃ  hoti  etarahi  paccuppannanti  imāni  kho  bhikkhave
tīṇi   kathāvatthūnīti   attheva   suttantoti   .   āmantā   .   tenahi
addhā parinipphannoti.
                       Addhākathā.
                           -------



             The Pali Tipitaka in Roman Character Volume 37 page 543-545. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1615&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1615&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1615&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1615&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1615              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6292              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6292              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :