ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                    Tatiyasaññāvedayitakathā
     [1625]   Saññāvedayitanirodhaṃ   samāpanno   kālaṃ   kareyyāti .
Āmantā    .   atthi   saññāvedayitanirodhaṃ   samāpannassa   māraṇantiyo
phasso    māraṇantiyā    vedanā    māraṇantiyā   saññā   māraṇantiyā
Cetanā   māraṇantiyaṃ   cittanti   .   na   hevaṃ  vattabbaṃ  .pe.  natthi
saññāvedayitanirodhaṃ    samāpannassa    māraṇantiyo   phasso   māraṇantiyā
vedanā    māraṇantiyā    saññā    māraṇantiyā   cetanā   māraṇantiyaṃ
cittanti   .  āmantā  .  hañci  natthi  saññāvedayitanirodhaṃ  samāpannassa
māraṇantiyo    phasso    māraṇantiyā    vedanā   māraṇantiyā   saññā
māraṇantiyā   cetanā   māraṇantiyaṃ   cittaṃ   no   vata   re  vattabbe
saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti.
     [1626]   Saññāvedayitanirodhaṃ   samāpanno   kālaṃ   kareyyāti .
Āmantā    .    atthi    saññāvedayitanirodhaṃ    samāpannassa    phasso
vedanā  saññā  cetanā  cittanti  .  na  hevaṃ  vattabbe  .pe.  natthi
saññāvedayitanirodhaṃ    samāpannassa   phasso   vedanā   saññā   cetanā
cittanti  .  āmantā  .  aphassakassa  kālakiriyā  avedanakassa kālakiriyā
.pe.  acittakassa  kālakiriyāti . Na hevaṃ vattabbe .pe. Nanu saphassakassa
kālakiriyā   .pe.   sacittakassa   kālakiriyāti   .  āmantā  .  hañci
saphassakassa   kālakiriyā   .pe.   sacittakassa  kālakiriyā  no  vata  re
vattabbe saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti.
     [1627]   Saññāvedayitanirodhaṃ   samāpanno   kālaṃ   kareyyāti .
Āmantā   .   saññāvedayitanirodhaṃ   samāpannassa   kāye  visaṃ  kameyya
satthaṃ   kameyya   aggi   kameyyāti   .   na   hevaṃ  vattabbe  .pe.
Saññāvedayitanirodhaṃ    samāpannassa   kāye   visaṃ   na   kameyya   satthaṃ
Na    kameyya    aggi    na   kameyyāti   .   āmantā   .   hañci
saññāvedayitanirodhaṃ     samāpannassa     kāye    visaṃ    na    kameyya
satthaṃ   na   kameyya   aggi   na   kameyya   no   vata  re  vattabbe
saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti.
     [1628]   Saññāvedayitanirodhaṃ   samāpanno   kālaṃ   kareyyāti .
Āmantā   .   saññāvedayitanirodhaṃ   samāpannassa   kāye  visaṃ  kameyya
satthaṃ  kameyya  aggi  kameyyāti  .  āmantā. Na nirodhaṃ samāpannoti.
Na   hevaṃ   vattabbe   .pe.  saññāvedayitanirodhaṃ  samāpanno  na  kālaṃ
kareyyāti   .   āmantā   .   atthi   so  niyāmo  yena  niyāmena
niyato  saññāvedayitanirodhaṃ  samāpanno  na  kālaṃ  kareyyāti  .  natthi.
Hañci   natthi   so  niyāmo  yena  niyāmena  niyato  saññāvedayitanirodhaṃ
samāpanno  na  kālaṃ  kareyya  no  vata  re vattabbe saññāvedayitanirodhaṃ
samāpanno na kālaṃ kareyyāti.
     [1629]  Cakkhuviññāṇasamaṅgī  na  kālaṃ  kareyyāti  .  āmantā .
Atthi  so  niyāmo  yena  niyāmena  niyato  cakkhuviññāṇasamaṅgī  na  kālaṃ
kareyyāti   .   natthi   .  hañci  natthi  so  niyāmo  yena  niyāmena
niyato   cakkhuviññāṇasamaṅgī   na  kālaṃ  kareyya  no  vata  re  vattabbe
cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti.
                    Tatiyasaññāvedayitakathā.
                            -----------



             The Pali Tipitaka in Roman Character Volume 37 page 548-550. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1625&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1625&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1625&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1625&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1625              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6340              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6340              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :