ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Kammūpacayakathā
     [1634]   Aññaṃ   kammaṃ   añño   kammūpacayoti   .  āmantā .
Añño    phasso    añño    phassūpacayo    aññā    vedanā   añño
vedanūpacayo     aññā     saññā     añño     saññūpacayo    aññā
cetanā    añño    cetanūpacayo    aññaṃ   cittaṃ   añño   cittūpacayo
aññā     saddhā     añño    saddhūpacayo    aññaṃ    viriyaṃ    añño
viriyūpacayo    aññā    sati    añño    satūpacayo    añño    samādhi
añño     samādhūpacayo     aññā     paññā     añño    paññūpacayo
añño    rāgo    añño    rāgūpacayo    .pe.   aññaṃ   anottappaṃ
añño anottappūpacayoti. Na hevaṃ vattabbe .pe.
     [1635]   Aññaṃ   kammaṃ   añño   kammūpacayoti   .  āmantā .
Kammūpacayo  kammena  saha  jātoti  .  na hevaṃ vattabbe .pe. Kammūpacayo
kammena   saha   jātoti   .   āmantā   .   kusalena   kammena  saha
jāto   kammūpacayo   kusaloti   .  na  hevaṃ  vattabbe  .pe.  kusalena
kammena   saha   jāto   kammūpacayo   kusaloti  .  āmantā  .  sukhāya
vedanāya  sampayuttena  kammena  saha  jāto  kammūpacayo  sukhāya vedanāya
sampayuttoti   .  na  hevaṃ  vattabbe  .pe.  dukkhāya  vedanāya  .pe.
Adukkhamasukhāya   vedanāya   sampayuttena  kammena  saha  jāto  kammūpacayo
adukkhamasukhāya   vedanāya   sampayuttoti   .  na  hevaṃ  vattabbe  .pe.
Kammūpacayo   kammena  saha  jātoti  .  āmantā  .  akusalena  kammena
saha   jāto   kammūpacayo   akusaloti   .   na  hevaṃ  vattabbe  .pe.
Akusalena   kammena  saha  jāto  kammūpacayo  akusaloti  .  āmantā .
Sukhāya    vedanāya   sampayuttena   kammena   saha   jāto   kammūpacayo
sukhāya   vedanāya  sampayuttoti  .  na  hevaṃ  vattabbe  .pe.  dukkhāya
vedanāya    .pe.    adukkhamasukhāya   vedanāya   sampayuttena   kammena
saha   jāto   kammūpacayo   adukkhamasukhāya   vedanāya   sampayuttoti  .
Na hevaṃ vattabbe .pe.
     [1636]   Kammaṃ   cittena   saha   jātaṃ   kammaṃ   sārammaṇanti .
Āmantā  .  kammūpacayo  cittena  saha  jāto  kammūpacayo sārammaṇoti.
Na  hevaṃ  vattabbe  .pe.  kammūpacayo  cittena  saha  jāto  kammūpacayo
Anārammaṇoti   .   āmantā   .   kammaṃ   cittena   saha  jātaṃ  kammaṃ
anārammaṇanti. Na hevaṃ vattabbe .pe.
     [1637]   Kammaṃ   cittena   saha   jātaṃ   cittaṃ   bhijjamānaṃ  kammaṃ
bhijjatīti   .   āmantā   .   kammūpacayo   cittena  saha  jāto  cittaṃ
bhijjamānaṃ kammūpacayo bhijjatīti. Na hevaṃ vattabbe .pe.
     [1638]   Kammūpacayo   cittena   saha   jāto   cittaṃ   bhijjamānaṃ
kammūpacayo   na   bhijjatīti   .  āmantā  .  kammaṃ  cittena  saha  jātaṃ
cittaṃ   bhijjamānaṃ   kammaṃ   na   bhijjatīti  .  na  hevaṃ  vattabbe  .pe.
Kammamhi    kammūpacayoti    .    āmantā   .   taññeva   kammaṃ   so
kammūpacayoti   .   na   hevaṃ   vattabbe   .pe.   kammamhi  kammūpacayo
kammūpacayato   vipāko   nibbattatīti   .   āmantā   .  taññeva  kammaṃ
so   kammūpacayo   so   kammavipākoti   .  na  hevaṃ  vattabbe  .pe.
Kammamhi    kammūpacayo    kammūpacayato    vipāko    nibbattati   vipāko
sārammaṇoti   .   āmantā   .  kammūpacayo  sārammaṇoti  .  na  hevaṃ
vattabbe   .pe.   kammūpacayo  anārammaṇoti  .  āmantā  .  vipāko
anārammaṇoti   .   na   hevaṃ   vattabbe   .pe.  aññaṃ  kammaṃ  añño
kammūpacayoti  .  āmantā  .  nanu  vuttaṃ  bhagavatā  idha  puṇṇa  ekacco
sabyāpajjhampi   abyāpajjhampi   kāyasaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhampi
abyāpajjhampi     vacīsaṅkhāraṃ     .pe.     manosaṅkhāraṃ    abhisaṅkharoti
so     sabyāpajjhampi     abyāpajjhampi    kāyasaṅkhāraṃ    abhisaṅkharitvā
Sabyāpajjhampi     abyāpajjhampi     vacīsaṅkhāraṃ    .pe.    manosaṅkhāraṃ
abhisaṅkharitvā   sabyāpajjhampi   abyāpajjhampi   lokaṃ   upapajjati   tamenaṃ
sabyāpajjhampi    abyāpajjhampi   lokaṃ   upapannaṃ   samānaṃ   sabyāpajjhāpi
abyāpajjhāpi    phassā   phusanti   so   sabyāpajjhehipi   abyāpajjhehipi
phassehi   phuṭṭho   samāno  sabyāpajjhampi  abyāpajjhampi  vedanaṃ  vedeti
vokiṇṇasukhadukkhaṃ   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   iti  kho  puṇṇa  bhūtābhūtassa  upapatti  hoti  yaṃ  karoti
tena    upapajjati    upapannametaṃ   phassā   phusanti   evampāhaṃ   puṇṇa
kammadāyādā  sattāti  vadāmīti  1-  attheva  suttantoti . Āmantā.
Tena hi na vattabbaṃ aññaṃ kammaṃ añño kammūpacayoti.
                      Kammūpacayakathā.
                    Pannarasamo vaggo.
                      Tassa uddānaṃ
            paccayatā vavatthitā paṭiccasamuppādo addhā
            khaṇo layo muhuttaṃ cattāro āsavā anāsavā
            lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaraṃ 2-
            saññāvedayitanirodhasamāpatti lokuttarā
            saññāvedayitanirodhasamāpatti lokiyā
            saññāvedayitanirodhasamāpanno
            kālaṃ kareyya sveva maggo asaññasattūpikā 1-
@Footnote: 1 Ma. Ma. 87 .   2. Ma. lokuttaRā.
            Aññaṃ kammaṃ añño kammūpacayoti.
                    Tatiyo paṇṇāsako.
            Anusayā saṃvaro kappo mūlañca vavatthitāti.
                         -----------



             The Pali Tipitaka in Roman Character Volume 37 page 552-556. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1634&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1634&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1634&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1634&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1634              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6378              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6378              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :