ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Jhānasaṅkantikathā
     [1750]  Jhānā  jhānaṃ  saṅkamatīti  .  āmantā  .  paṭhamā jhānā
tatiyaṃ   jhānaṃ   saṅkamatīti   .  na  hevaṃ  vattabbe  .pe.  jhānā  jhānaṃ
saṅkamatīti   .  āmantā  .  dutiyā  jhānā  catutthaṃ  jhānaṃ  saṅkamatīti .
Na hevaṃ vattabbe .pe.
     [1751]  Paṭhamā  jhānā  dutiyaṃ  jhānaṃ  saṅkamatīti  .  āmantā .
Yā   paṭhamassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhi  sāva
dutiyassa   jhānassa   uppādāya   āvajjanā   .pe.   paṇidhīti   .   na
hevaṃ   vattabbe   .pe.  paṭhamā  jhānā  dutiyaṃ  jhānaṃ  saṅkamatīti  .  na
Vattabbaṃ   yā   paṭhamassa   jhānassa  uppādāya  āvajjanā  .pe.  paṇidhi
sāva   dutiyassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhīti .
Āmantā    .    dutiyaṃ    jhānaṃ    anāvajjantassa   uppajjati   .pe.
Apaṇidahantassa   uppajjatīti   .   na  hevaṃ  vattabbe  .pe.  nanu  dutiyaṃ
jhānaṃ   āvajjantassa   uppajjati   .pe.   paṇidahantassa   uppajjatīti .
Āmantā.
     {1751.1}   Hañci   dutiyaṃ  jhānaṃ  āvajjantassa  uppajjati  .pe.
Paṇidahantassa   uppajjati   no   vata   re   vattabbe   paṭhamā   jhānā
dutiyaṃ   jhānaṃ   saṅkamatīti   .  paṭhamā  jhānā  dutiyaṃ  jhānaṃ  saṅkamatīti .
Āmantā  .  paṭhamaṃ  jhānaṃ  kāme  ādīnavato  manasikaroto  uppajjatīti.
Āmantā  .  dutiyaṃ  jhānaṃ  kāme  ādīnavato  manasikaroto  uppajjatīti.
Na   hevaṃ   vattabbe   .pe.   paṭhamaṃ   jhānaṃ   savitakkaṃ  savicāranti .
Āmantā   .  dutiyaṃ  jhānaṃ  savitakkaṃ  savicāranti  .  na  hevaṃ  vattabbe
.pe.   paṭhamā   jhānā   dutiyaṃ   jhānaṃ   saṅkamatīti   .   āmantā .
Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti. Na hevaṃ vattabbe .pe.
     [1752]  Dutiyā  jhānā  tatiyaṃ  jhānaṃ  saṅkamatīti  .  āmantā .
Yā   dutiyassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhi  sāva
tatiyassa   jhānassa   uppādāya  āvajjanā  .pe.  paṇidhīti  .  na  hevaṃ
vattabbe  .pe.  dutiyā  jhānā  tatiyaṃ  jhānaṃ  saṅkamatīti  .  na  vattabbaṃ
yā   dutiyassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhi  sāva
tatiyassa  jhānassa  uppādāya  āvajjanā  .pe.  paṇidhīti  .  āmantā.
Tatiyaṃ    jhānaṃ    anāvajjantassa    uppajjati    .pe.    apaṇidahantassa
uppajjatīti  .  na  hevaṃ  vattabbe  .pe.  nanu  tatiyaṃ jhānaṃ āvajjantassa
uppajjati .pe. Paṇidahantassa uppajjatīti. Āmantā.
     {1752.1}   Hañci   tatiyaṃ  jhānaṃ  āvajjantassa  uppajjati  .pe.
Paṇidahantassa   uppajjati   no   vata   re   vattabbe   dutiyā   jhānā
tatiyaṃ   jhānaṃ   saṅkamatīti   .  dutiyā  jhānā  tatiyaṃ  jhānaṃ  saṅkamatīti .
Āmantā   .   dutiyaṃ   jhānaṃ   vitakkavicāre   ādīnavato   manasikaroto
uppajjatīti   .   āmantā   .   tatiyaṃ  jhānaṃ  vitakkavicāre  ādīnavato
manasikaroto   uppajjatīti   .   na  hevaṃ  vattabbe  .pe.  dutiyaṃ  jhānaṃ
sappītikanti   .   āmantā   .   tatiyaṃ  jhānaṃ  sappītikanti  .  na  hevaṃ
vattabbe  .pe.  dutiyā  jhānā  tatiyaṃ  jhānaṃ  saṅkamatīti  .  āmantā.
Taññeva    dutiyaṃ    jhānaṃ    taṃ    tatiyaṃ    jhānanti    .   na   hevaṃ
vattabbe .pe.
     [1753]  Tatiyā  jhānā  catutthaṃ  jhānaṃ  saṅkamatīti . Āmantā.
Yā   tatiyassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhi  sāva
catutthassa   jhānassa   uppādāya   āvajjanā   .pe.   paṇidhīti   .  na
hevaṃ   vattabbe  .pe.  tatiyā  jhānā  catutthaṃ  jhānaṃ  saṅkamatīti  .  na
vattabbaṃ    yā    tatiyassa   jhānassa   uppādāya   āvajjanā   .pe.
Paṇidhi    sāva    catutthassa   jhānassa   uppādāya   āvajjanā   .pe.
Paṇidhīti   .   āmantā   .   catutthaṃ   jhānaṃ   anāvajjantassa  uppajjati
.pe.   Apaṇidahantassa   uppajjatīti   .   na   hevaṃ   vattabbe  .pe.
Nanu    catutthaṃ   jhānaṃ   āvajjantassa   uppajjati   .pe.   paṇidahantassa
uppajjatīti. Āmantā.
     {1753.1}   Hañci  catutthaṃ  jhānaṃ  āvajjantassa  uppajjati  .pe.
Paṇidahantassa   uppajjati  no  vata  re  vattabbe  tatiyā  jhānā  catutthaṃ
jhānaṃ  saṅkamatīti  .  tatiyā  jhānā  catutthaṃ  jhānaṃ saṅkamatīti. Āmantā.
Tatiyaṃ   jhānaṃ  pītiṃ  ādīnavato  manasikaroto  uppajjatīti  .  āmantā .
Catutthaṃ   jhānaṃ   pītiṃ   ādīnavato  manasikaroto  uppajjatīti  .  na  hevaṃ
vattabbe   .pe.   tatiyaṃ   jhānaṃ  sukhasahagatanti  .  āmantā  .  catutthaṃ
jhānaṃ   sukhasahagatanti   .   na   hevaṃ   vattabbe  .pe.  tatiyā  jhānā
catutthaṃ   jhānaṃ   saṅkamatīti   .   āmantā  .  taññeva  tatiyaṃ  jhānaṃ  taṃ
catutthaṃ jhānanti. Na hevaṃ vattabbe .pe.
     [1754]  Na  vattabbaṃ  jhānā  jhānaṃ  saṅkamatīti  .  āmantā .
Nanu   vuttaṃ   bhagavatā   idha   bhikkhave  bhikkhu  vivicceva  kāmehi  .pe.
Catutthaṃ    jhānaṃ    upasampajja    viharatīti    attheva    suttantoti  .
Āmantā. Tenahi jhānā jhānaṃ saṅkamatīti.
                      Jhānasaṅkantikathā.
                            --------



             The Pali Tipitaka in Roman Character Volume 37 page 599-602. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1750&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1750&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1750&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1750&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1750              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6758              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6758              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :