ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Jhānasaṅkantikathā
     [1750]  Jhānā  jhānaṃ  saṅkamatīti  .  āmantā  .  paṭhamā jhānā
tatiyaṃ   jhānaṃ   saṅkamatīti   .  na  hevaṃ  vattabbe  .pe.  jhānā  jhānaṃ
saṅkamatīti   .  āmantā  .  dutiyā  jhānā  catutthaṃ  jhānaṃ  saṅkamatīti .
Na hevaṃ vattabbe .pe.
     [1751]  Paṭhamā  jhānā  dutiyaṃ  jhānaṃ  saṅkamatīti  .  āmantā .
Yā   paṭhamassa   jhānassa   uppādāya   āvajjanā   .pe.  paṇidhi  sāva
dutiyassa   jhānassa   uppādāya   āvajjanā   .pe.   paṇidhīti   .   na
hevaṃ   vattabbe   .pe.  paṭhamā  jhānā  dutiyaṃ  jhānaṃ  saṅkamatīti  .  na

--------------------------------------------------------------------------------------------- page600.

Vattabbaṃ yā paṭhamassa jhānassa uppādāya āvajjanā .pe. paṇidhi sāva dutiyassa jhānassa uppādāya āvajjanā .pe. paṇidhīti . Āmantā . dutiyaṃ jhānaṃ anāvajjantassa uppajjati .pe. Apaṇidahantassa uppajjatīti . na hevaṃ vattabbe .pe. nanu dutiyaṃ jhānaṃ āvajjantassa uppajjati .pe. paṇidahantassa uppajjatīti . Āmantā. {1751.1} Hañci dutiyaṃ jhānaṃ āvajjantassa uppajjati .pe. Paṇidahantassa uppajjati no vata re vattabbe paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti . paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti . Āmantā . paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti. Āmantā . dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti. Na hevaṃ vattabbe .pe. paṭhamaṃ jhānaṃ savitakkaṃ savicāranti . Āmantā . dutiyaṃ jhānaṃ savitakkaṃ savicāranti . na hevaṃ vattabbe .pe. paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti . āmantā . Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti. Na hevaṃ vattabbe .pe. [1752] Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti . āmantā . Yā dutiyassa jhānassa uppādāya āvajjanā .pe. paṇidhi sāva tatiyassa jhānassa uppādāya āvajjanā .pe. paṇidhīti . na hevaṃ vattabbe .pe. dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti . na vattabbaṃ yā dutiyassa jhānassa uppādāya āvajjanā .pe. paṇidhi sāva tatiyassa jhānassa uppādāya āvajjanā .pe. paṇidhīti . āmantā.

--------------------------------------------------------------------------------------------- page601.

Tatiyaṃ jhānaṃ anāvajjantassa uppajjati .pe. apaṇidahantassa uppajjatīti . na hevaṃ vattabbe .pe. nanu tatiyaṃ jhānaṃ āvajjantassa uppajjati .pe. Paṇidahantassa uppajjatīti. Āmantā. {1752.1} Hañci tatiyaṃ jhānaṃ āvajjantassa uppajjati .pe. Paṇidahantassa uppajjati no vata re vattabbe dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti . dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti . Āmantā . dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti . āmantā . tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti . na hevaṃ vattabbe .pe. dutiyaṃ jhānaṃ sappītikanti . āmantā . tatiyaṃ jhānaṃ sappītikanti . na hevaṃ vattabbe .pe. dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti . āmantā. Taññeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānanti . na hevaṃ vattabbe .pe. [1753] Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti . Āmantā. Yā tatiyassa jhānassa uppādāya āvajjanā .pe. paṇidhi sāva catutthassa jhānassa uppādāya āvajjanā .pe. paṇidhīti . na hevaṃ vattabbe .pe. tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti . na vattabbaṃ yā tatiyassa jhānassa uppādāya āvajjanā .pe. Paṇidhi sāva catutthassa jhānassa uppādāya āvajjanā .pe. Paṇidhīti . āmantā . catutthaṃ jhānaṃ anāvajjantassa uppajjati

--------------------------------------------------------------------------------------------- page602.

.pe. Apaṇidahantassa uppajjatīti . na hevaṃ vattabbe .pe. Nanu catutthaṃ jhānaṃ āvajjantassa uppajjati .pe. paṇidahantassa uppajjatīti. Āmantā. {1753.1} Hañci catutthaṃ jhānaṃ āvajjantassa uppajjati .pe. Paṇidahantassa uppajjati no vata re vattabbe tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti . tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti. Āmantā. Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti . āmantā . Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti . na hevaṃ vattabbe .pe. tatiyaṃ jhānaṃ sukhasahagatanti . āmantā . catutthaṃ jhānaṃ sukhasahagatanti . na hevaṃ vattabbe .pe. tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti . āmantā . taññeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānanti. Na hevaṃ vattabbe .pe. [1754] Na vattabbaṃ jhānā jhānaṃ saṅkamatīti . āmantā . Nanu vuttaṃ bhagavatā idha bhikkhave bhikkhu vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharatīti attheva suttantoti . Āmantā. Tenahi jhānā jhānaṃ saṅkamatīti. Jhānasaṅkantikathā. --------


             The Pali Tipitaka in Roman Character Volume 37 page 599-602. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1750&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1750&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1750&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1750&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1750              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6758              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6758              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :