ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                       Cittaṭṭhitikathā
     [624]  Ekaṃ  cittaṃ  divasaṃ  tiṭṭhatīti  .  āmantā . Upaḍḍhadivaso
uppādakkhaṇo upaḍḍhadivaso vayakkhaṇoti. Na hevaṃ vattabbe .pe.
     [625]  Ekaṃ  cittaṃ  dve  divase  tiṭṭhatīti . Āmantā. Divaso
uppādakkhaṇo divaso vayakkhaṇoti. Na hevaṃ vattabbe .pe.
     [626]  Ekaṃ  cittaṃ  cattāro  divase  tiṭṭhati  .pe. Aṭṭha divase
tiṭṭhati   dasa   divase   tiṭṭhati   vīsati   divase   tiṭṭhati   māsaṃ  tiṭṭhati
dve   māse   tiṭṭhati   cattāro  māse  tiṭṭhati  aṭṭha  māse  tiṭṭhati
dasa    māse    tiṭṭhati    saṃvaccharaṃ   tiṭṭhati   dve   vassāni   tiṭṭhati
cattāri   vassāni   tiṭṭhati   aṭṭhati   vassāni   tiṭṭhati   dasa   vassāni
tiṭṭhati    vīsati   vassāni   tiṭṭhati   tiṃsa   vassāni   tiṭṭhati   cattālīsa
vassāni    tiṭṭhati    paññāsa    vassāni    tiṭṭhati    vassasataṃ   tiṭṭhati
dve    vassasatāni    tiṭṭhati    cattāri    vassasatāni   tiṭṭhati   pañca
vassasatāni   tiṭṭhati   vassasahassaṃ   tiṭṭhati   dve   vassasahassāni  tiṭṭhati
cattāri   vassasahassāni   tiṭṭhati   aṭṭha   vassasahassāni   tiṭṭhati  soḷasa
vassasahassāni   tiṭṭhati   kappaṃ   tiṭṭhati   dve  kappe  tiṭṭhati  cattāro
kappe   tiṭṭhati   aṭṭha   kappe   tiṭṭhati  soḷasa  kappe  tiṭṭhati  battiṃsa
kappe   tiṭṭhati   catusaṭṭhī   kappe   tiṭṭhati   pañca   kappasatāni  tiṭṭhati
kappasahassaṃ   tiṭṭhati   dve  kappasahassāni  tiṭṭhati  cattāri  kappasahassāni
Tiṭṭhati     aṭṭha     kappasahassāni    tiṭṭhati    soḷasa    kappasahassāni
tiṭṭhati    vīsati    kappasahassāni    tiṭṭhati    cattālīsa    kappasahassāni
tiṭṭhati   saṭṭhī   kappasahassāni   tiṭṭhati   .pe.  caturāsīti  kappasahassāni
tiṭṭhatīti    .    āmantā    .    dve    cattālīsa    kappasahassāni
uppādakkhaṇo    dve   cattālīsa   kappasahassāni   vayakkhaṇoti   .   na
hevaṃ vattabbe .pe.
     [627]   Ekaṃ  cittaṃ  divasaṃ  tiṭṭhatīti  .  āmantā  .  atthaññe
dhammā   ekāhaṃ   bahumpi   uppajjitvā   nirujjhantīti   .  āmantā .
Te dhammā cittena lahuparivattāti. Na hevaṃ vattabbe .pe.
     [628]  Te  dhammā  cittena  lahuparivattāti   .  āmantā. Nanu
vuttaṃ   bhagavatā   nāhaṃ   bhikkhave   aññaṃ   ekaṃ   dhammampi  samanupassāmi
yaṃ   evaṃ   lahuparivattaṃ   yathayidaṃ   bhikkhave   cittaṃ   yāvañcidaṃ   bhikkhave
upamāpi  na  sukarā  yāva  lahuparivattaṃ  cittanti  1- attheva suttantoti.
Āmantā. Tena hi na vattabbaṃ te dhammā cittena lahuparivattāti.
     [629]  Te  dhammā  cittena  lahuparivattāti  .  āmantā . Nanu
vuttaṃ   bhagavatā  seyyathāpi  bhikkhave  makkaṭo  araññe  pavane  caramāno
sākhaṃ   gaṇhāti   taṃ   muñcitvā   aññaṃ   gaṇhāti   taṃ  muñcitvā  aññaṃ
gaṇhāti   evameva   kho   bhikkhave   yadidaṃ   vuccati  cittaṃ  itipi  mano
itipi    viññāṇaṃ   itipi   taṃ   rattiyā   ca   divasassa   ca   aññadeva
@Footnote: 1 aṃ. eka. 10.
Uppajjati   aññaṃ   nirujjhatīti  1-  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ te dhammā cittena lahuparivattāti.
     [630]  Ekaṃ  cittaṃ  divasaṃ  tiṭṭhatīti  .  āmantā . Cakkhuviññāṇaṃ
divasaṃ   tiṭṭhatīti   .   na   hevaṃ  vattabbe  .pe.  sotaviññāṇaṃ  .pe.
Ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   akusalaṃ   cittaṃ   rāgasahagataṃ
dosasahagataṃ     mohasahagataṃ    mānasahagataṃ    diṭṭhisahagataṃ    vicikicchāsahagataṃ
thīnasahagataṃ   uddhaccasahagataṃ   ahirikasahagataṃ   anottappasahagataṃ   cittaṃ   divasaṃ
tiṭṭhatīti. Na hevaṃ vattabbe .pe.
     [631]  Ekaṃ  cittaṃ  divasaṃ  tiṭṭhatīti. Āmantā. Yeneva cittena
cakkhunā   rūpaṃ   passati  teneva  cittena  sotena  saddaṃ  suṇāti  .pe.
Ghānena   gandhaṃ   ghāyati   jivhāya   rasaṃ   sāyati   kāyena   phoṭṭhabbaṃ
phusati   .pe.  manasā  dhammaṃ  vijānāti  .pe.  yeneva  cittena  manasā
dhammaṃ  vijānāti  teneva  cittena  cakkhunā  rūpaṃ  passati  .pe.  sotena
saddaṃ   suṇāti   ghānena   gandhaṃ   ghāyati   jivhāya  rasaṃ  sāyati  .pe.
Kāyena phoṭṭhabbaṃ phusatīti. Na hevaṃ vattabbe .pe.
     [632]   Ekaṃ   cittaṃ  divasaṃ  tiṭṭhatīti  .  āmantā  .  yeneva
cittena   abhikkamati   teneva   cittena   paṭikkamati   yeneva   cittena
paṭikkamati   teneva   cittena   abhikkamati   yeneva  cittena  āloketi
teneva  cittena  viloketi  yeneva  cittena  viloketi  teneva cittena
@Footnote: 1 saṃ. ni. 88.
Āloketi   yeneva   cittena   sammiñjeti  teneva  cittena  pasāreti
yeneva  cittena  pasāreti  teneva  cittena  sammiñjetīti  .  na  hevaṃ
vattabbe .pe.
     [633]  Ākāsānañcāyatanūpagānaṃ  devānaṃ  ekaṃ  cittaṃ  yāvatāyukaṃ
tiṭṭhatīti  .  āmantā  .  manussānaṃ  ekaṃ  cittaṃ  yāvatāyukaṃ  tiṭṭhatīti.
Na hevaṃ vattabbe .pe.
     [634]  Ākāsānañcāyatanūpagānaṃ  devānaṃ  ekaṃ  cittaṃ  yāvatāyukaṃ
tiṭṭhatīti  .  āmantā  .  cātummahārājikānaṃ  devānaṃ  .pe. Tāvatiṃsānaṃ
devānaṃ  ...  yāmānaṃ  devānaṃ  ...  tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ... Brahmapārisajjānaṃ devānaṃ
...  brahmapurohitānaṃ devānaṃ ... Mahābrahmānaṃ devānaṃ ... Parittābhānaṃ
devānaṃ  ...  appamāṇābhānaṃ  devānaṃ  ...  ābhassarānaṃ  devānaṃ ...
Parittasubhānaṃ  devānaṃ  ... Appamāṇasubhānaṃ devānaṃ ... Subhakiṇhānaṃ devānaṃ
... Vehapphalānaṃ devānaṃ ... Avihānaṃ devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ  ...  sudassīnaṃ  devānaṃ .pe. Akaniṭṭhānaṃ devānaṃ ekaṃ
cittaṃ yāvatāyukaṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe.
     [635]   Ākāsānañcāyatanūpagānaṃ   devānaṃ   vīsati  kappasahassāni
āyuppamāṇaṃ    ākāsānañcāyatanūpagānaṃ   devānaṃ   ekaṃ   cittaṃ   vīsati
kappasahassāni  tiṭṭhatīti  .  āmantā  .  manussānaṃ  vassasataṃ  āyuppamāṇaṃ
manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti. Na hevaṃ vattabbe .pe.
     [636]   Ākāsānañcāyatanūpagānaṃ   devānaṃ   vīsati  kappasahassāni
āyuppamāṇaṃ    ākāsānañcāyatanūpagānaṃ   devānaṃ   ekaṃ   cittaṃ   vīsati
kappasahassāni   tiṭṭhatīti   .   āmantā  .  cātummahārājikānaṃ  devānaṃ
pañca    vassasatāni   āyuppamāṇaṃ   cātummahārājikānaṃ   devānaṃ   ekaṃ
cittaṃ   pañca   vassasatāni   tiṭṭhati   .pe.   vassasahassaṃ   tiṭṭhati  dve
vassasahassāni     tiṭṭhati    cattāri    vassasahassāni    tiṭṭhati    aṭṭha
vassasahassāni    tiṭṭhati    soḷasa    vassasahassāni    tiṭṭhati    kappassa
tatiyabhāgaṃ   tiṭṭhati   upaḍḍhakappaṃ   tiṭṭhati   ekaṃ   kappaṃ   tiṭṭhati   dve
kappe   tiṭṭhati   cattāro  kappe  tiṭṭhati  aṭṭha  kappe  tiṭṭhati  soḷasa
kappe   tiṭṭhati   battiṃsa   kappe  tiṭṭhati  catusaṭṭhī  kappe  tiṭṭhati  pañca
kappasatāni   tiṭṭhati   kappasahassaṃ   tiṭṭhati   dve   kappasahassāni  tiṭṭhati
cattāri   kappasahassāni   tiṭṭhati   aṭṭha   kappasahassāni   tiṭṭhati  .pe.
Akaniṭṭhānaṃ      devānaṃ      soḷasa     kappasahassāni     āyuppamāṇaṃ
akaniṭṭhānaṃ   devānaṃ   ekaṃ   cittaṃ   soḷasa  kappasahassāni  tiṭṭhatīti .
Na hevaṃ vattabbe .pe.
     [637]    Ākāsānañcāyatanūpagānaṃ    devānaṃ    cittaṃ    muhuttaṃ
muhuttaṃ    uppajjati    muhuttaṃ   muhuttaṃ   nirujjhatīti   .   āmantā  .
Ākāsānañcāyatanūpagā    devā    muhuttaṃ    muhuttaṃ    cavanti   muhuttaṃ
muhuttaṃ uppajjantīti. Na hevaṃ vattabbe .pe.
     [638]  Ākāsānañcāyatanūpagānaṃ  devānaṃ  ekaṃ  cittaṃ  yāvatāyukaṃ
Tiṭṭhatīti  .  āmantā  .  ākāsānañcāyatanūpagā  devā yeneva cittena
uppajjanti teneva cittena cavantīti. Na hevaṃ vattabbe .pe.
                      Cittaṭṭhitikathā.
                            ------



             The Pali Tipitaka in Roman Character Volume 37 page 225-230. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=624&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=624&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=624&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=624&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=624              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4150              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4150              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :