ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Nirodhakathā
     [691]  Dve  nirodhāti  .  āmantā  .  dve  dukkhanirodhāti.
Na  hevaṃ  vattabbe  .pe.  dve  dukkhanirodhāti  .  āmantā  .  dve
nirodhasaccānīti  .  na  hevaṃ  vattabbe  .pe.  dve  nirodhasaccānīti .
Āmantā   .   dve   dukkhasaccānīti   .   na  hevaṃ  vattabbe  .pe.
Dve   nirodhasaccānīti   .   āmantā  .  dve  samudayasaccānīti  .  na
hevaṃ   vattabbe   .pe.  dve  nirodhasaccānīti  .  āmantā  .  dve
maggasaccānīti   .  na  hevaṃ  vattabbe  .pe.  dve  nirodhasaccānīti .
Āmantā   .   dve   tāṇāni   .pe.  dve  leṇāni  dve  saraṇāni
dve   parāyanāni   dve   accutāni   dve   amatāni   .pe.   dve
nibbānānīti   .   na   hevaṃ   vattabbe  .pe.  dve  nibbānānīti .
Āmantā    .    atthi   dvinnaṃ   nibbānānaṃ   uccanīcatā   hīnapaṇītatā
ukkaṃsāvakaṃso  sīmā  vā  bhedo  vā  rājī  vā  antarikā  1- vāti.
Na hevaṃ vattabbe .pe.
     [692]  Dve  nirodhāti  .  āmantā  .  nanu appaṭisaṅkhāniruddhe
saṅkhāre  paṭisaṅkhā  nirodhentīti  .  āmantā. Hañci appaṭisaṅkhāniruddhe
@Footnote: 1 Ma. ahīrikā.
Saṅkhāre paṭisaṅkhā nirodhenti no vata re vattabbe dve nirodhāti.
     [693]   Na   vattabbaṃ   dve   nirodhāti  .  āmantā  .  nanu
appaṭisaṅkhāniruddhāpi     saṅkhārā     accantabhaggā    paṭisaṅkhāniruddhāpi
saṅkhārā   accantabhaggāti   .  āmantā  .  hañci  appaṭisaṅkhāniruddhāpi
saṅkhārā    accantabhaggā   paṭisaṅkhāniruddhāpi   saṅkhārā   accantabhaggā
tena vata re vattabbe dve nirodhāti.
     [694]  Dve  nirodhāti . Āmantā. Paṭisaṅkhāniruddhāpi saṅkhārā
ariyamaggaṃ   āgamma   niruddhāti   .   āmantā   .  appaṭisaṅkhāniruddhā
saṅkhārā ariyamaggaṃ āgamma niruddhāti. Na hevaṃ vattabbe .pe.
     [695]  Dve  nirodhāti  .  āmantā. Paṭisaṅkhāniruddhā saṅkhārā
na   puna   uppajjantīti   .  āmantā  .  appaṭisaṅkhāniruddhā  saṅkhārā
na  puna  uppajjantīti  .  na  hevaṃ  vattabbe  .pe.  tena hi na vattabbaṃ
dve nirodhāti.
                       Nirodhakathā.
                      Dutiyo vaggo.
                       Tassa uddānaṃ
            parūpahāro aññāṇaṃ kaṅkhā paravitāraṇā
            vacībhedo dukkhāhāro ṭhiti kukkuḷā saṅkhārā
            eko abhisamayo eko vohāro eko nirodhoti 1-.
                            ---------
@Footnote: 1 Ma.      parūpahāro aññāṇaṃ    kaṅkhā paravitāraṇā
@          saṅkhāhārakathāmaggo        cittaṭhiti ca kukkaḷā
@          ekābhisamayo ceva            vohāro ca nirodhakoti.



             The Pali Tipitaka in Roman Character Volume 37 page 249-250. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=691&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=691&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=691&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=691&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=691              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4231              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4231              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :