ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                  Nevasaññānāsaññāyatanakathā
     [852]   Nevasaññānāsaññāyatane  na  vattabbaṃ  saññā  atthīti .
Āmantā   .   asaññabhavo   asaññagati   asaññasattāvāso  asaññasaṃsāro
asaññayoni asaññattabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [853]   Nanu   saññabhavo   saññagati  saññasattāvāso  saññasaṃsāro
saññayoni   saññattabhāvapaṭilābhoti   .   āmantā   .   hañci  saññabhavo
saññagati    .pe.    saññattabhāvapaṭilābho   no   vata   re   vattabbe
nevasaññānāsaññāyatane. Vattabbaṃ saññā atthi.
     [854]   Nevasaññānāsaññāyatane  na  vattabbaṃ  saññā  atthīti .
Āmantā   .   ekavokārabhavo   gati   .pe.   attabhāvapaṭilābhoti .
Na    hevaṃ    vattabbe   .pe.   nanu   catuvokārabhavo   gati   .pe.
Attabhāvapaṭilābhoti   .  āmantā  .  hañci  catuvokārabhavo  gati  .pe.
Attabhāvapaṭilābho   no   vata   re   vattabbe  nevasaññānāsaññāyatane
na vattabbaṃ saññā atthīti.
     [855]  Asaññasattesu  na  vattabbaṃ  saññā  atthi so ca asaññabhavo
asaññagati       asaññasattāvāso       asaññasaṃsāro       asaññayoni
asaññattabhāvapaṭilābhoti    .    āmantā   .   nevasaññānāsaññāyatane
na  vattabbaṃ  saññā  atthi  so  ca  asaññabhavo asaññagati asaññasattāvāso
asaññasaṃsāro        asaññayoni       asaññattabhāvapaṭilābhoti      .
Na    hevaṃ   vattabbe   .pe.   asaññasattesu   na   vattabbaṃ   saññā
atthi   so   ca   ekavokārabhavo   gati  .pe.  attabhāvapaṭilābhoti .
Āmantā       .      nevasaññānāsaññāyatane      na      vattabbaṃ
saññā   atthi   so   ca   ekavokārabhavo   gati  sattāvāso  saṃsāro
yoni attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [856]   Nevasaññānāsaññāyatane   na   vattabbaṃ   saññā   atthi
so    ca    saññabhavo    saññagati   .pe.   saññattabhāvapaṭilābhoti  .
Āmantā   .   asaññasattesu   na   vattabbaṃ   saññā   atthi   so  ca
saññabhavo    saññagati    .pe.   saññattabhāvapaṭilābhoti   .   na   hevaṃ
vattabbe .pe.
     [857]   Nevasaññānāsaññāyatane   na   vattabbaṃ   saññā   atthi
so  ca  catuvokārabhavo  gati  .pe.  attabhāvapaṭilābhoti  .  āmantā.
Asaññasattesu   na   vattabbaṃ   saññā   atthi   so   ca  catuvokārabhavo
.pe. Attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe.
     [858]   Nevasaññānāsaññāyatane  na  vattabbaṃ  saññā  atthīti .
Āmantā    .    nanu    nevasaññānāsaññāyatanaṃ   catuvokārabhavoti  .
Āmantā    .    hañci   nevasaññānāsaññāyatanaṃ   catuvokārabhavo   no
vata   re   vattabbe   nevasaññānāsaññāyatane   na   vattabbaṃ   saññā
atthīti.
     [859]          Nevasaññānāsaññāyatanaṃ         catuvokārabhavo
Nevasaññānāsaññāyatane   na   vattabbaṃ  saññā  atthīti  .  āmantā .
Ākāsānañcāyatanaṃ   catuvokārabhavo   ākāsānañcāyatane   na   vattabbaṃ
saññā atthīti. Na hevaṃ vattabbe .pe.
     [860]    Nevasaññānāsaññāyatanaṃ    catuvokārabhavo   nevasaññā-
nāsaññāyatane    na   vattabbaṃ   saññā   atthīti   .   āmantā  .
Viññāṇañcāyatanaṃ       .pe.      ākiñcaññāyatanaṃ      catuvokārabhavo
ākiñcaññāyatane na vattabbaṃ saññā atthīti. Na hevaṃ vattabbe .pe.
     [861]    Ākāsānañcāyatanaṃ    catuvokārabhavo    atthi    tattha
saññāti    .   āmantā   .   nevasaññānāsaññāyatanaṃ   catuvokārabhavo
atthi   tattha   saññāti  .  na  hevaṃ  vattabbe  .pe.  viññāṇañcāyatanaṃ
.pe.   ākiñcaññāyatanaṃ   catuvokārabhavo   atthi   tattha   saññāti  .
Āmantā    .   nevasaññānāsaññāyatanaṃ   catuvokārabhavo   atthi   tattha
saññāti. Na hevaṃ vattabbe .pe.
     [862]   Nevasaññānāsaññāyatane   na   vattabbaṃ   saññā  atthīti
vā   natthīti   vāti   .   āmantā   .   nanu  nevasaññānāsaññāyatanaṃ
catuvokārabhavoti    .    āmantā   .   hañci   nevasaññānāsaññāyatanaṃ
catuvokārabhavo   no   vata   re  vattabbe  nevasaññānāsaññāyatane  na
vattabbaṃ saññā atthīti vā natthīti vāti.
     [863]    Nevasaññānāsaññāyatanaṃ    catuvokārabhavo   nevasaññā-
nāsaññāyatane   na   vattabbaṃ   saññā   atthīti  vā  natthīti  vāti .
Āmantā    .   ākāsānañcāyatanaṃ   .pe.   viññāṇañcāyatanaṃ   .pe.
Ākiñcaññāyatanaṃ    catuvokārabhavo    ākiñcaññāyatane    na    vattabbaṃ
saññā atthīti vā natthīti vāti. Na hevaṃ vattabbe .pe.
     [864]    Ākāsānañcāyatanaṃ    catuvokārabhavo    atthi    tattha
saññāti    .   āmantā   .   nevasaññānāsaññāyatanaṃ   catuvokārabhavo
atthi   tattha   saññāti  .  na  hevaṃ  vattabbe  .pe.  viññāṇañcāyatanaṃ
.pe.   ākiñcaññāyatanaṃ   catuvokārabhavo   atthi   tattha   saññāti  .
Āmantā    .   nevasaññānāsaññāyatanaṃ   catuvokārabhavo   atthi   tattha
saññāti. Na hevaṃ vattabbe .pe.
     [865]   Nevasaññānāsaññāyatane   na   vattabbaṃ   saññā  atthīti
vā   natthīti  vāti  .  āmantā  .  nanu  nevasaññānāsaññāyatananti .
Āmantā   .   hañci  nevasaññānāsaññāyatanaṃ  tena  vata  re  vattabbe
nevasaññānāsaññāyatane     na     vattabbaṃ    saññā    atthīti    vā
natthīti vāti.
     [866]     Nevasaññānāsaññāyatananti     katvā     nevasaññā-
nāsaññāyatane   na   vattabbaṃ   saññā   atthīti  vā  natthīti  vāti .
Āmantā  .  udakkhamasukhā  vedanāti  katvā  adukkhamasukhāya  vedanāya 1-
na vattabbaṃ vedanāti vā avedanāti vāti. Na hevaṃ vattabbe .pe.
                 Nevasaññānāsaññāyatanakathā.
                      Tatiyo vaggo.
@Footnote:1. Ma. adūkkhamasukhā vedanā
                       Tassa uddānaṃ
             balaṃ sādhāraṇaṃ ariyaṃ sarāgaṃ cittaṃ vimuccati
             vimuttaṃ vimuccamānaṃ atthi cittaṃ vimuccamānaṃ
             aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnaṃ
             aṭṭhamakassa puggalassa natthi pañcindriyāni cakkhuṃ
             sotaṃ dhammūpatthaddhaṃ yathākammūpagatañāṇaṃ devesu
             saṃvaro asaññasattesu saññā evameva 1- bhavagganti.
                         -------------



             The Pali Tipitaka in Roman Character Volume 37 page 287-291. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=852&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=852&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=852&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=852&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=852              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4501              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4501              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :