ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Lakkhaṇakathā
     [956]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Padesalakkhaṇehi
samannāgato padesabodhisattoti. Na hevaṃ vattabbe .pe.
     [957]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Tibhāgalakkhaṇehi
samannāgato tibhāgabodhisattoti. Na hevaṃ vattabbe .pe.
     [958]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Upaḍḍhalakkhaṇehi
samannāgato upaḍḍhabodhisattoti. Na hevaṃ vattabbe .pe.
     [959]  Lakkhaṇasamannāgato bodhisattoti. Āmantā. Cakkavattisatto
lakkhaṇasamannāgato      cakkavattisatto      bodhisattoti      .     na
hevaṃ vattabbe .pe.
     [960]     Cakkavattisatto    lakkhaṇasamannāgato    cakkavattisatto
bodhisattoti  .  āmantā  .  yādiso  bodhisattassa pubbayogo pubbacariyā
Dhammakkhānaṃ     dhammadesanā    tādiso    cakkavattisattassa    pubbayogo
pubbacariyā dhammakkhānaṃ dhammadesanāti. Na hevaṃ vattabbe .pe.
     [961]  Yathā  bodhisattassa  jāyamānassa  devā  paṭhamaṃ paṭiggaṇhanti
pacchā    manussā    evameva   cakkavattisattassa   jāyamānassa   devā
paṭhamaṃ paṭiggaṇhanti pacchā manussāti. Na hevaṃ vattabbe .pe.
     [962]  Yathā  bodhisattassa  jāyamānassa cattāro [1]- devaputtā
paṭiggahetvā   mātu  purato  ṭhapenti  attamanā  devi  hohi  mahesakkho
tava    putto    uppannoti   evameva   cakkavattisattassa   jāyamānassa
cattāro  [2]-  devaputtā  paṭiggahetvā  mātu purato ṭhapenti attamanā
devi   hohi   mahesakkho   tava   putto   uppannoti   .   na   hevaṃ
vattabbe .pe.
     [963]   Yathā   bodhisattassa  jāyamānassa  dve  udakassa  dhārā
antalikkhā  pātubhavanti  ekā  sītassa  ekā  uṇhassa  yena bodhisattassa
udakakiccaṃ     karonti     mātu     ca    evameva    cakkavattisattassa
jāyamānassa   dve   udakassa   dhārā   antalikkhā   pātubhavanti  ekā
sītassa   ekā   uṇhassa   yena   cakkavattisattassa   udakakiccaṃ  karonti
mātu cāti. Na hevaṃ vattabbe .pe.
     [964]  Yathā  sampatijāto  bodhisatto  samehi pādehi patiṭṭhahitvā
uttarena    abhimukho    satta   padavītihāre   gacchati   setamhi   chatte
anudhāriyamāne   sabbā   ca   disā   viloketi  āsabhiñca  vācaṃ  bhāsati
@Footnote:[1]-[2] Ma. etathantare nantipāṭho atthi.
Aggohamasmi     lokassa     jeṭṭhohamasmi     lokassa    seṭṭhohamasmi
lokassa     ayamantimā    jāti    natthidāni    punabbhavoti    evameva
sampatijāto   cakkavattisatto   samehi   pādehi   patiṭṭhahitvā  uttarena
abhimukho   satta   padavītihāre   gacchati   setamhi  chatte  anudhāriyamāne
sabbā   ca   disā   viloketi   āsabhiñca   vācaṃ   bhāsati  aggohamasmi
lokassa   jeṭṭhohamasmi   lokassa   seṭṭhohamasmi   lokassa   ayamantimā
jāti natthidāni punabbhavoti. Na hevaṃ vattabbe .pe.
     [965]  Yathā  bodhisattassa  jāyamānassa  mahato  ālokassa mahato
obhāsassa  mahato  bhūmicālassa  pātubhāvo  hoti evameva cakkavattisattassa
jāyamānassa   mahato   ālokassa  mahato  obhāsassa  mahato  bhūmicālassa
pātubhāvo hotīti. Na hevaṃ vattabbe .pe.
     [966]  Yathā  bodhisattassa  pakatikāyo  samantā  byāmaṃ  obhāsati
evameva   cakkavattisattassa   pakatikāyo  samantā  byāmaṃ  obhāsatīti .
Na hevaṃ vattabbe .pe.
     [967]  Yathā bodhisatto mahāsupinaṃ passi 1- evameva cakkavattisatto
mahāsupinaṃ passatīti. Na hevaṃ vattabbe .pe.
     [968]  Na  vattabbaṃ  lakkhaṇasamannāgato  bodhisattoti. Āmantā.
Nanu  vuttaṃ  bhagavatā  dvattiṃsimāni  bhikkhave  mahāpurisassa  mahāpurisalakkhaṇāni
yehi     samannāgatassa     mahāpurisassa     dveva    gatiyo    bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
@Footnote:1. Ma. passati.
Dhammarājā  cāturanto  vijitāvī  janapadatthāvariyappatto sattaratanasamannāgato
tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    pariṇāyakaratanameva
sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti   sūrā  viraṅgarūpā
parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ  adaṇḍena  asatthena
dhammena   abhivijiya   ajjhāvasati   sace   pana  kho  agārasmā  anagāriyaṃ
pabbajjati    arahaṃ   hoti   sammāsambuddho   loke   vivaṭacchadoti   1-
attheva   suttantoti   .   āmantā   .   tena  hi  lakkhaṇasamannāgato
bodhisattoti.
                       Lakkhaṇakathā.
                           ---------



             The Pali Tipitaka in Roman Character Volume 37 page 309-312. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=956&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=956&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=956&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=956&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=956              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4622              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4622              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :