Abhidhammapiṭake yamakaṃ
paṭhamo bhāgo
-------
namo tassa bhagavato arahato sammāsambuddhassa
mūlayamakaṃ
uddesavāro
[1] Yekeci kusalā dhammā sabbe te kusalamūlā ye vā
pana kusalamūlā sabbe te dhammā kusalā . yekeci kusalā dhammā
sabbe te kusalamūlena ekamūlā ye vā pana kusalamūlena ekamūlā
sabbe te dhammā kusalā . yekeci kusalamūlena ekamūlā dhammā
sabbe te kusalamūlena aññamaññamūlā ye vā pana kusalamūlena
aññamaññamūlā sabbe te dhammā kusalā.
{1.1} Yekeci kusalā dhammā sabbe te kusalamūlamūlā ye vā pana
kusalamūlamūlā sabbe te dhammā kusalā . yekeci kusalā dhammā sabbe
te kusalamūlena ekamūlamūlā ye vā pana kusalamūlena ekamūlamūlā sabbe te
dhammā kusalā . yekeci kusalamūlena ekamūlamūlā dhammā sabbe te
kusalamūlena aññamaññamūlamūlā ye vā pana kusalamūlena
aññamaññamūlamūlā sabbe te dhammā kusalā.
{1.2} Yekeci kusalā dhammā sabbe te kusalamūlakā ye vā pana kusalamūlakā sabbe
Te dhammā kusalā . yekeci kusalā dhammā sabbe te kusalamūlena
ekamūlakā ye vā pana kusalamūlena ekamūlakā sabbe te dhammā
kusalā . yekeci kusalamūlena ekamūlakā dhammā sabbe te kusalamūlena
aññamaññamūlakā ye vā pana kusalamūlena aññamaññamūlakā sabbe
te dhammā kusalā.
{1.3} Yekeci kusalā dhammā sabbe te kusalamūlamūlakā
ye vā pana kusalamūlamūlakā sabbe te dhammā kusalā. Yekeci kusalā
dhammā sabbe te kusalamūlena ekamūlamūlakā ye vā pana kusalamūlena
ekamūlamūlakā sabbe te dhammā kusalā . yekeci kusalamūlena
ekamūlamūlakā dhammā sabbe te kusalamūlena aññamaññamūlamūlakā
ye vā pana kusalamūlena aññamaññamūlamūlakā sabbe te dhammā kusalā.
[2] Yekeci akusalā dhammā sabbe te akusalamūlā ye vā
pana akusalamūlā sabbe te dhammā akusalā . yekeci akusalā
dhammā sabbe te akusalamūlena ekamūlā ye vā pana akusalamūlena
ekamūlā sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlā
dhammā sabbe te akusalamūlena aññamaññamūlā ye vā pana
akusalamūlena aññamaññamūlā sabbe te dhammā akusalā.
{2.1} Yekeci akusalā dhammā sabbe te akusalamūlamūlā ye vā pana
akusalamūlamūlā sabbe te dhammā akusalā . yekeci akusalā dhammā
sabbe te akusalamūlena ekamūlamūlā ye vā pana akusalamūlena ekamūlamūlā
sabbe te dhammā akusalā . yekeci akusalamūlena ekamūlamūlā
Dhammā sabbe te akusalamūlena aññamaññamūlamūlā ye vā pana
akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalā.
{2.2} Yekeci akusalā dhammā sabbe te akusalamūlakā ye vā pana
akusalamūlakā sabbe te dhammā akusalā . yekeci akusalā dhammā
sabbe te akusalamūlena ekamūlakā ye vā pana akusalamūlena
ekamūlakā sabbe te dhammā akusalā . yekeci akusalamūlena
ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakā ye
vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalā.
{2.3} Yekeci akusalā dhammā sabbe te akusalamūlamūlakā ye vā pana
akusalamūlamūlakā sabbe te dhammā akusalā . yekeci akusalā dhammā
sabbe te akusalamūlena ekamūlamūlakā ye vā pana akusalamūlena
ekamūlamūlakā sabbe te dhammā akusalā . yekeci akusalamūlena
ekamūlamūlakā dhammā sabbe te akusalamūlena aññamaññamūlamūlakā ye
vā pana akusalamūlena aññamaññamūlamūlakā sabbe te dhammā akusalā.
[3] Yekeci abyākatā dhammā sabbe te abyākatamūlā ye
vā pana abyākatamūlā sabbe te dhammā abyākatā . yekeci
abyākatā dhammā sabbe te abyākatamūlena ekamūlā ye vā
pana abyākatamūlena ekamūlā sabbe te dhammā abyākatā .
Yekeci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena
aññamaññamūlā ye vā pana abyākatamūlena aññamaññamūlā
Sabbe te dhammā abyākatā.
{3.1} Yekeci abyākatā dhammā sabbe te abyākatamūlamūlā
ye vā pana abyākatamūlamūlā sabbe te dhammā abyākatā. Yekeci
abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlā ye vā pana
abyākatamūlena ekamūlamūlā sabbe te dhammā abyākatā . yekeci
abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlā ye vā pana abyākatamūlena aññamaññamūlamūlā
sabbe te dhammā abyākatā.
{3.2} Yekeci abyākatā dhammā sabbe te abyākatamūlakā
ye vā pana abyākatamūlakā sabbe te dhammā abyākatā. Yekeci
abyākatā dhammā sabbe te abyākatamūlena ekamūlakā ye vā pana
abyākatamūlena ekamūlakā sabbe te dhammā abyākatā . yekeci
abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlakā ye vā pana abyākatamūlena aññamaññamūlakā
sabbe te dhammā abyākatā.
{3.3} Yekeci abyākatā dhammā sabbe te abyākatamūlamūlakā ye vā
pana abyākatamūlamūlakā sabbe te dhammā abyākatā . yekeci
abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakā ye vā pana
abyākatamūlena ekamūlamūlakā sabbe te dhammā abyākatā . Yekeci
abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena
aññamaññamūlamūlakā ye vā pana abyākatamūlena aññamaññamūlamūlakā
sabbe te dhammā abyākatā.
[4] Yekeci nāmā dhammā sabbe te nāmamūlā ye vā pana
nāmamūlā sabbe te dhammā nāmā . yekeci nāmā dhammā sabbe
te nāmamūlena ekamūlā ye vā pana nāmamūlena ekamūlā sabbe
te dhammā nāmā . yekeci nāmamūlena ekamūlā dhammā sabbe te
nāmamūlena aññamaññamūlā ye vā pana nāmamūlena aññamaññamūlā
sabbe te dhammā nāmā.
{4.1} Yekeci nāmā dhammā sabbe te nāmamūlamūlā ye vā pana
nāmamūlamūlā sabbe te dhammā nāmā . yekeci nāmā dhammā sabbe
te nāmamūlena ekamūlamūlā ye vā pana nāmamūlena ekamūlamūlā sabbe
te dhammā nāmā . yekeci nāmamūlena ekamūlamūlā dhammā sabbe te
nāmamūlena aññamaññamūlamūlā ye vā pana nāmamūlena aññamaññamūlamūlā
sabbe te dhammā nāmā . Yekeci nāmā dhammā sabbe te nāmamūlakā
ye vā pana nāmamūlakā sabbe te dhammā nāmā.
{4.2} Yekeci nāmā dhammā sabbe te nāmamūlena ekamūlakā
ye vā pana nāmamūlena ekamūlakā sabbe te dhammā nāmā. Yekeci
nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakā
ye vā pana nāmamūlena aññamaññamūlakā sabbe te dhammā nāmā.
Yekeci nāmā dhammā sabbe te nāmamūlamūlakā ye vā pana nāmamūlamūlakā
sabbe te dhammā nāmā.
{4.3} Yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakā ye vā
pana nāmamūlena ekamūlamūlakā sabbe te dhammā nāmā. Yekeci nāmamūlena
Ekamūlamūlakā dhammā sabbe te nāmamūlena aññamaññamūlamūlakā ye
vā pana nāmamūlena aññamaññamūlamūlakā sabbe te dhammā nāmā.
[5] Yekeci kusalā dhammā sabbe te kusalahetū .pe. Kusalanidānā .pe.
Kusalasambhavā .pe. kusalappabhavā .pe. Kusalasamuṭṭhānā .pe. Kusalāhārā
.pe. Kusalārammaṇā .pe. Kusalapaccayā .pe. Kusalasamudayā .pe.
Mūlaṃ hetu nidānañca sambhavo pabhavena ca
samuṭṭhānāhārārammaṇā paccayo samudayena cāti.
Uddesavāro.
The Pali Tipitaka in Roman Character Volume 38 page 1-6.
http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=38&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7355
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7355
Contents of The Tipitaka Volume 38
http://84000.org/tipitaka/read/?index_38
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com