ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [1030]  Kāyo  kāyasaṅkhāroti:  no  .  kāyasaṅkhāro kāyoti:
no  .  vacī  vacīsaṅkhāroti:  no  .  vacīsaṅkhāro  vacīti:  no . Cittaṃ

--------------------------------------------------------------------------------------------- page361.

Cittasaṅkhāroti: no. Cittasaṅkhāro cittanti: no. [1031] Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo kāyasaṅkhāro kāyañca kāyasaṅkhārañca ṭhapetvā avasesā 1- na ceva kāyo na ca kāyasaṅkhāro. Na kāyasaṅkhāro na kāyoti: kāyo na kāyasaṅkhāro kāyo kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro . na vacī na vacīsaṅkhāroti: vacīsaṅkhāro na vacī vacīsaṅkhāro vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro . na vacīsaṅkhāro na vacīti: vacī na vacīsaṅkhāro vacī vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro. Na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ cittasaṅkhāro cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro . Na cittasaṅkhāro na cittanti: cittaṃ na cittasaṅkhāro cittaṃ cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro. ------- [1032] Kāyo kāyasaṅkhāroti: no . Saṅkhārā vacīsaṅkhāroti: vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca avasesā saṅkhārā saṅkhārā @Footnote: 1 avasesanti: na kevalaṃ sesasaṅkhāradvayameva kāyasaṅkhāravinimuttaṃ pana @sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo na kāyasaṅkhāroti @aṭṭhakathā.

--------------------------------------------------------------------------------------------- page362.

Na vacīsaṅkhāro . Kāyo kāyasaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti: cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā na cittasaṅkhāro . vacī vacīsaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti: kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca avasesā saṅkhārā saṅkhārā na kāyasaṅkhāro . vacī vacīsaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti: cittasaṅkhāro saṅkhāro ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā na cittasaṅkhāro . Cittaṃ cittasaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti: kāyasaṅkhāro saṅkhāro ceva kāyasaṅkhāro ca avasesā saṅkhārā saṅkhārā na kāyasaṅkhāro . cittaṃ cittasaṅkhāroti: no. Saṅkhārā vacīsaṅkhāroti: vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca avasesā saṅkhārā saṅkhārā na vacīsaṅkhāro. [1033] Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo kāyasaṅkhāro kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro . Na saṅkhārā na vacīsaṅkhāroti: āmantā. Na kāyo na kāyasaṅkhāroti: kāyasaṅkhāro na kāyo kāyasaṅkhāro kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro . na saṅkhārā na cittasaṅkhāroti: āmantā. Na vacī na vacīsaṅkhāroti: vacīsaṅkhāro na vacī vacīsaṅkhāro vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro . na saṅkhārā na kāyasaṅkhāroti: āmantā . na vacī na vacīsaṅkhāroti: vacīsaṅkhāro

--------------------------------------------------------------------------------------------- page363.

Na vacī vacīsaṅkhāro vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro . na saṅkhārā na cittasaṅkhāroti: āmantā . na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ cittasaṅkhāro cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro. Na saṅkhārā na kāyasaṅkhāroti: āmantā. Na cittaṃ na cittasaṅkhāroti: cittasaṅkhāro na cittaṃ cittasaṅkhāro cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro. Na saṅkhārā na vacīsaṅkhāroti: āmantā. -------- [1034] Kāyasaṅkhāro vacīsaṅkhāroti: no . vacīsaṅkhāro kāyasaṅkhāroti: no . kāyasaṅkhāro cittasaṅkhāroti: no . Cittasaṅkhāro kāyasaṅkhāroti: no . vacīsaṅkhāro cittasaṅkhāroti: no. Cittasaṅkhāro vacīsaṅkhāroti: no. [1035] Na kāyasaṅkhāro na vacīsaṅkhāroti: vacīsaṅkhāro na kāyasaṅkhāro vacīsaṅkhāro kāyasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva kāyasaṅkhāro na ca vacīsaṅkhāro . Na vacīsaṅkhāro na kāyasaṅkhāroti: kāyasaṅkhāro na vacīsaṅkhāro kāyasaṅkhāro vacīsaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca kāyasaṅkhāro . na kāyasaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro na kāyasaṅkhāro cittasaṅkhāro kāyasaṅkhārañca cittasaṅkhārañca ṭhapetvā

--------------------------------------------------------------------------------------------- page364.

Avasesā na ceva kāyasaṅkhāro na ca cittasaṅkhāro. Na cittasaṅkhāro na kāyasaṅkhāroti: kāyasaṅkhāro na cittasaṅkhāro kāyasaṅkhāro cittasaṅkhārañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca kāyasaṅkhāro . na vacīsaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro na vacīsaṅkhāro cittasaṅkhāro vacīsaṅkhārañca cittasaṅkhārañca ṭhapetvā avasesā na ceva vacīsaṅkhāro na ca cittasaṅkhāro. Na cittasaṅkhāro na vacīsaṅkhāroti: vacīsaṅkhāro na cittasaṅkhāro vacīsaṅkhāro cittasaṅkhārañca vacīsaṅkhārañca ṭhapetvā avasesā na ceva cittasaṅkhāro na ca vacīsaṅkhāro. Paṇṇattivāro --------


             The Pali Tipitaka in Roman Character Volume 38 page 360-364. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1030&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1030&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1030&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1030&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1030              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :