ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1116]    Yassa    kāyasaṅkhāro   nirujjhati   tassa   vacīsaṅkhāro
nirujjhatīti:   vinā   vitakkavicārehi   assāsapassāsānaṃ  bhaṅgakkhaṇe  tesaṃ
kāyasaṅkhāro   nirujjhati  no  ca  tesaṃ  vacīsaṅkhāro  nirujjhati  paṭhamajjhānaṃ
samāpannānaṃ    kāmāvacarānaṃ    assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃ
kāyasaṅkhāro   ca   nirujjhati   vacīsaṅkhāro   ca  nirujjhati  .  yassa  vā
pana   vacīsaṅkhāro   nirujjhati   tassa   kāyasaṅkhāro   nirujjhatīti:   vinā
assāsapassāsehi    vitakkavicārānaṃ    bhaṅgakkhaṇe    tesaṃ   vacīsaṅkhāro
Nirujjhati   no  ca  tesaṃ  kāyasaṅkhāro  nirujjhati  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ    assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃ    vacīsaṅkhāro
ca nirujjhati kāyasaṅkhāro ca nirujjhati.
     [1117]    Yassa   kāyasaṅkhāro   nirujjhati   tassa   cittasaṅkhāro
nirujjhatīti:   āmantā  .  yassa  vā  pana  cittasaṅkhāro  nirujjhati  tassa
kāyasaṅkhāro   nirujjhatīti:   vinā  assāsapassāsehi  cittassa  bhaṅgakkhaṇe
tesaṃ   cittasaṅkhāro   nirujjhati   no   ca  tesaṃ  kāyasaṅkhāro  nirujjhati
assāsapassāsānaṃ  bhaṅgakkhaṇe  tesaṃ  cittasaṅkhāro ca nirujjhati kāyasaṅkhāro
ca nirujjhati.
     [1118]    Yassa    vacīsaṅkhāro   nirujjhati   tassa   cittasaṅkhāro
nirujjhatīti:   āmantā  .  yassa  vā  pana  cittasaṅkhāro  nirujjhati  tassa
vacīsaṅkhāro   nirujjhatīti:   vinā   vitakkavicārehi   cittassa   bhaṅgakkhaṇe
tesaṃ   cittasaṅkhāro   nirujjhati   no   ca   tesaṃ  vacīsaṅkhāro  nirujjhati
vitakkavicārānaṃ  bhaṅgakkhaṇe  tesaṃ  cittasaṅkhāro  ca  nirujjhati  vacīsaṅkhāro
ca nirujjhati.
     [1119]    Yattha    kāyasaṅkhāro   nirujjhati   tattha   vacīsaṅkhāro
nirujjhatīti:   dutiyajjhāne   tatiyajjhāne   tattha   kāyasaṅkhāro   nirujjhati
no ca tattha vacīsaṅkhāro nirujjhati .pe.
     [1120]  Yassa  yattha  kāyasaṅkhāro  nirujjhati tassa tattha vacīsaṅkhāro
nirujjhatīti: .pe. Yassakampi yassayatthakampi sadisaṃ.
     [1121]  Yassa  kāyasaṅkhāro  na  nirujjhati  tassa   vacīsaṅkhāro  na
nirujjhatīti:    vinā    assāsapassāsehi    vitakkavicārānaṃ    bhaṅgakkhaṇe
tesaṃ  kāyasaṅkhāro  na  nirujjhati  no  ca  tesaṃ  vacīsaṅkhāro  na nirujjhati
sabbesaṃ      cittassa     uppādakkhaṇe     vinā     assāsapassāsehi
avitakkaavicāracittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ  kāyasaṅkhāro  ca  na  nirujjhati  vacīsaṅkhāro  ca  na nirujjhati. Yassa
vā   pana  vacīsaṅkhāro  na  nirujjhati  tassa  kāyasaṅkhāro  na  nirujjhatīti:
vinā   vitakkavicārehi   assāsapassāsānaṃ  bhaṅgakkhaṇe  tesaṃ  vacīsaṅkhāro
na  nirujjhati  no  ca  tesaṃ  kāyasaṅkhāro  na  nirujjhati  sabbesaṃ  cittassa
uppādakkhaṇe      vinā     assāsapassāsehi     avitakkaavicāracittassa
bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   vacīsaṅkhāro   ca
na nirujjhati kāyasaṅkhāro ca na nirujjhati.
     [1122]   Yassa   kāyasaṅkhāro   na  nirujjhati  tassa  cittasaṅkhāro
na   nirujjhatīti:   vinā   assāsapassāsehi   cittassa   bhaṅgakkhaṇe  tesaṃ
kāyasaṅkhāro   na   nirujjhati   no  ca  tesaṃ  cittasaṅkhāro  na  nirujjhati
sabbesaṃ    cittassa    uppādakkhaṇe    nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ   kāyasaṅkhāro  ca  na  nirujjhati  cittasaṅkhāro  ca  na  nirujjhati .
Yassa  vā  pana  cittasaṅkhāro  na nirujjhati tassa kāyasaṅkhāro na nirujjhatīti:
āmantā.
     [1123] Yassa vacīsaṅkhāro na nirujjhati tassa cittasaṅkhāro na nirujjhatīti:
Vinā  vitakkavicārehi  cittassa  bhaṅgakkhaṇe  tesaṃ  vacīsaṅkhāro  na nirujjhati
no  ca  tesaṃ  cittasaṅkhāro  na  nirujjhati  sabbesaṃ  cittassa uppādakkhaṇe
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   vacīsaṅkhāro   ca  na  nirujjhati
cittasaṅkhāro   ca   na   nirujjhati   .   yassa   vā  pana  cittasaṅkhāro
na nirujjhati tassa vacīsaṅkhāro na nirujjhatīti: āmantā.
     [1124] Yattha kāyasaṅkhāro na nirujjhati .pe.
     [1125]   Yassa   yattha   kāyasaṅkhāro   na  nirujjhati  tassa  tattha
vacīsaṅkhāro   na   nirujjhatīti:   vinā   assāsapassāsehi  vitakkavicārānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  kāyasaṅkhāro  na  nirujjhati  no  ca  tesaṃ  tattha
vacīsaṅkhāro    na   nirujjhati   sabbesaṃ   cittassa   uppādakkhaṇe   vinā
assāsapassāsehi    avitakkaavicāracittassa    bhaṅgakkhaṇe    asaññasattānaṃ
tesaṃ  tattha  kāyasaṅkhāro  ca  na  nirujjhati  vacīsaṅkhāro  ca na nirujjhati.
Yassa   vā   pana   yattha   vacīsaṅkhāro  .pe.  yassakampi  yassayatthakampi
sadisaṃ vitthāretabbaṃ. Yassayatthake nirodhasamāpannānanti na kātabbaṃ.
                       --------
     [1126]    Yassa   kāyasaṅkhāro   nirujjhittha   tassa   vacīsaṅkhāro
nirujjhitthāti:   āmantā  .  yassa  vā  pana  vacīsaṅkhāro  .pe.  yathā
uppādavāre    atītā   pucchā   yassakampi   yassayatthakampi   anulomampi
paccaniyampi vibhattaṃ evaṃ nirodhavārepi vibhajitabbaṃ. Natthi nānākaraṇaṃ.
                       --------
     [1127]   Yassa   kāyasaṅkhāro   nirujjhissati   tassa   vacīsaṅkhāro
nirujjhissatīti:   āmantā   .   yassa  vā  pana  vacīsaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    nirujjhissatīti:    kāmāvacarānaṃ    pacchimacittassa
uppādakkhaṇe    yassa   cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ
uppajjissati   rūpāvacare   arūpāvacare  pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ
arūpāvacaraṃ    upapajjitvā    parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ
vacīsaṅkhāro   nirujjhissati   no   ca   tesaṃ   kāyasaṅkhāro   nirujjhissati
itaresaṃ    tesaṃ    vacīsaṅkhāro    ca   nirujjhissati   kāyasaṅkhāro   ca
nirujjhissati.
     [1128]   Yassa   kāyasaṅkhāro   nirujjhissati   tassa  cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    nirujjhissatīti:    kāmāvacarānaṃ    pacchimacittassa
uppādakkhaṇe      yassa      cittassa      anantarā     kāmāvacarānaṃ
pacchimacittaṃ    uppajjissati    rūpāvacare    arūpāvacare    pacchimabhavikānaṃ
ye   ca   rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā   parinibbāyissanti  tesaṃ
cavantānaṃ   tesaṃ  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ  kāyasaṅkhāro
nirujjhissati   itaresaṃ   cittasaṅkhāro   ca   nirujjhissati  kāyasaṅkhāro  ca
nirujjhissati.
     [1129]   Yassa   vacīsaṅkhāro   nirujjhissati   tassa   cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
Tassa      vacīsaṅkhāro     nirujjhissatīti:     avitakkaavicārapacchimacittassa
uppādakkhaṇe      yassa      cittassa     anantarā     avitakkaavicāraṃ
pacchimacittaṃ   uppajjissati   tesaṃ   cittasaṅkhāro   nirujjhissati   no   ca
tesaṃ   vacīsaṅkhāro   nirujjhissati   itaresaṃ  cittasaṅkhāro  ca  nirujjhissati
vacīsaṅkhāro ca nirujjhissati.
     [1130] Yattha kāyasaṅkhāro nirujjhissati .pe.
     [1131]   Yassa   yattha   kāyasaṅkhāro   nirujjhissati   tassa  tattha
vacīsaṅkhāro    nirujjhissatīti:    dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ
tesaṃ  tattha  kāyasaṅkhāro  nirujjhissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro
nirujjhissati      paṭhamajjhānaṃ     samāpannānaṃ     kāmāvacarānaṃ     tesaṃ
tattha   kāyasaṅkhāro   ca   nirujjhissati   vacīsaṅkhāro  ca  nirujjhissati .
Yassa  vā  pana  yattha  vacīsaṅkhāro  nirujjhissati  tassa  tattha kāyasaṅkhāro
nirujjhissatīti:       kāmāvacarānaṃ      pacchimacittassa      uppādakkhaṇe
yassa    cittassa    anantarā   kāmāvacarānaṃ   pacchimacittaṃ   uppajjissati
rūpāvacarānaṃ    arūpāvacarānaṃ    tesaṃ   tattha   vacīsaṅkhāro   nirujjhissati
no    ca    tesaṃ    tattha    kāyasaṅkhāro    nirujjhissati   paṭhamajjhānaṃ
samāpannānaṃ   itaresaṃ   kāmāvacarānaṃ   tesaṃ   tattha   vacīsaṅkhāro   ca
nirujjhissati kāyasaṅkhāro ca nirujjhissati.
     [1132]   Yassa   yattha   kāyasaṅkhāro   nirujjhissati   tassa  tattha
cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
Cittasaṅkhāro   nirujjhissati   tassa   tattha   kāyasaṅkhāro   nirujjhissatīti:
kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa   cittassa  anantarā
kāmāvacarānaṃ    pacchimacittaṃ    uppajjissati    catutthajjhānaṃ   samāpannānaṃ
rūpāvacarānaṃ    arūpāvacarānaṃ   tesaṃ   tattha   cittasaṅkhāro   nirujjhissati
no   ca   tesaṃ  tattha  kāyasaṅkhāro  nirujjhissati  paṭhamajjhānaṃ  dutiyajjhānaṃ
tatiyajjhānaṃ    samāpannānaṃ    itaresaṃ    kāmāvacarānaṃ    tesaṃ    tattha
cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissati.
     [1133]   Yassa   yattha   vacīsaṅkhāro   nirujjhissati   tassa   tattha
cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro    nirujjhissati   tassa   tattha   vacīsaṅkhāro   nirujjhissatīti:
avitakkaavicārapacchimacittassa    uppādakkhaṇe   yassa   cittassa   anantarā
avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati    dutiyajjhānaṃ    tatiyajjhānaṃ
catutthajjhānaṃ    samāpannānaṃ    tesaṃ   tattha   cittasaṅkhāro   nirujjhissati
no   ca   tesaṃ  tattha  vacīsaṅkhāro  nirujjhissati  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ      itaresaṃ     rūpāvacarānaṃ     arūpāvacarānaṃ     tesaṃ
tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhissati.
     [1134]   Yassa   kāyasaṅkhāro  na  nirujjhissati  tassa  vacīsaṅkhāro
na   nirujjhissatīti:   kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa
cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ  uppajjissati  rūpāvacare
arūpāvacare   pacchimabhavikānaṃ   ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā
Parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ  kāyasaṅkhāro  na  nirujjhissati
no   ca   tesaṃ  vacīsaṅkhāro  na  nirujjhissati  savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe      avitakkaavicārapacchimacittasamaṅgīnaṃ      yassa      cittassa
anantarā   avitakkaavicāraṃ   pacchimacittaṃ  uppajjissati  tesaṃ  kāyasaṅkhāro
ca   na  nirujjhissati  vacīsaṅkhāro  ca  na  nirujjhissati  .  yassa  vā  pana
vacīsaṅkhāro   na   nirujjhissati   tassa   kāyasaṅkhāro   na  nirujjhissatīti:
āmantā.
     [1135]   Yassa  kāyasaṅkhāro  na  nirujjhissati  tassa  cittasaṅkhāro
na   nirujjhissatīti:   kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa
cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ  uppajjissati  rūpāvacare
arūpāvacare   pacchimabhavikānaṃ   ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ  kāyasaṅkhāro  na  nirujjhissati
no    ca    tesaṃ    cittasaṅkhāro    na    nirujjhissati   pacchimacittassa
bhaṅgakkhaṇe   tesaṃ   kāyasaṅkhāro   ca  na  nirujjhissati  cittasaṅkhāro  ca
na   nirujjhissati  .  yassa  vā  pana  cittasaṅkhāro  na  nirujjhissati  tassa
kāyasaṅkhāro na nirujjhissatīti: āmantā.
     [1136]   Yassa   vacīsaṅkhāro  na  nirujjhissati  tassa  cittasaṅkhāro
na    nirujjhissatīti:    avitakkaavicārapacchimacittassa   uppādakkhaṇe   yassa
cittassa    anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati   tesaṃ
vacīsaṅkhāro  na  nirujjhissati  no  ca  tesaṃ  cittasaṅkhāro  na  nirujjhissati
Pacchimacittassa    bhaṅgakkhaṇe   tesaṃ   vacīsaṅkhāro   ca   na   nirujjhissati
cittasaṅkhāro   ca   na   nirujjhissati   .  yassa  vā  pana  cittasaṅkhāro
na nirujjhissati tassa vacīsaṅkhāro na nirujjhissatīti: āmantā.
     [1137] Yattha kāyasaṅkhāro na nirujjhissati .pe.
     [1138]   Yassa   yattha  kāyasaṅkhāro  na  nirujjhissati  tassa  tattha
vacīsaṅkhāro  na  nirujjhissatīti:  kāmāvacarānaṃ  pacchimacittassa  uppādakkhaṇe
yassa    cittassa    anantarā   kāmāvacarānaṃ   pacchimacittaṃ   uppajjissati
rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha  kāyasaṅkhāro  na  nirujjhissati
no  ca  tesaṃ  tattha  vacīsaṅkhāro na nirujjhissati savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa   cittassa   anantarā
avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati   catutthajjhānaṃ   samāpannānaṃ
asaññasattānaṃ  tesaṃ  tattha  kāyasaṅkhāro  ca  na nirujjhissati vacīsaṅkhāro ca
na  nirujjhissati  .  yassa  vā  pana  yattha  vacīsaṅkhāro na nirujjhissati tassa
tattha    kāyasaṅkhāro    na    nirujjhissatīti:    dutiyajjhānaṃ   tatiyajjhānaṃ
samāpannānaṃ  tesaṃ  tattha  vacīsaṅkhāro  na  nirujjhissati  no  ca tesaṃ tattha
kāyasaṅkhāro   na   nirujjhissati   savitakkasavicārapacchimacittassa   bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ       yassa      cittassa      anantarā
avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati   catutthajjhānaṃ   samāpannānaṃ
asaññasattānaṃ  tesaṃ  tattha  vacīsaṅkhāro  ca  na nirujjhissati kāyasaṅkhāro ca
na nirujjhissati.
     [1139]   Yassa   yattha  kāyasaṅkhāro  na  nirujjhissati  tassa  tattha
cittasaṅkhāro  na  nirujjhissatīti:  kāmāvacarānaṃ  pacchimacittassa uppādakkhaṇe
yassa    cittassa    anantarā   kāmāvacarānaṃ   pacchimacittaṃ   uppajjissati
catutthajjhānaṃ     samāpannānaṃ     rūpāvacarānaṃ     arūpāvacarānaṃ    tesaṃ
tattha   kāyasaṅkhāro  na  nirujjhissati  no  ca  tesaṃ  tattha  cittasaṅkhāro
na    nirujjhissati    pacchimacittassa    bhaṅgakkhaṇe    asaññasattānaṃ   tesaṃ
tattha  kāyasaṅkhāro  ca  na  nirujjhissati  cittasaṅkhāro  ca na nirujjhissati.
Yassa   vā   pana   yattha   cittasaṅkhāro   na   nirujjhissati  tassa  tattha
kāyasaṅkhāro na nirujjhissatīti: āmantā.
     [1140]   Yassa   yattha   vacīsaṅkhāro  na  nirujjhissati  tassa  tattha
cittasaṅkhāro      na      nirujjhissatīti:     avitakkaavicārapacchimacittassa
uppādakkhaṇe   yassa   cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ
uppajjissati     dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ    samāpannānaṃ
tesaṃ  tattha  vacīsaṅkhāro  na  nirujjhissati  no  ca tesaṃ tattha cittasaṅkhāro
na    nirujjhissati    pacchimacittassa    bhaṅgakkhaṇe    asaññasattānaṃ   tesaṃ
tattha  vacīsaṅkhāro  ca  na  nirujjhissati  cittasaṅkhāro  ca  na nirujjhissati.
Yassa  vā  pana  yattha  cittasaṅkhāro  na nirujjhissati tassa tattha vacīsaṅkhāro
na nirujjhissatīti: āmantā.
                       ---------
     [1141]  Yassa  kāyasaṅkhāro nirujjhati tassa vacīsaṅkhāro nirujjhitthāti:
Āmantā  .  yassa  vā  pana  vacīsaṅkhāro  nirujjhittha  tassa kāyasaṅkhāro
nirujjhatīti:   sabbesaṃ   cittassa   uppādakkhaṇe   vinā  assāsapassāsehi
cittassa   bhaṅgakkhaṇe  nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  vacīsaṅkhāro
nirujjhittha   no   ca   tesaṃ   kāyasaṅkhāro   nirujjhati  assāsapassāsānaṃ
bhaṅgakkhaṇe tesaṃ vacīsaṅkhāro ca nirujjhittha kāyasaṅkhāro ca nirujjhati.
     [1142]    Yassa   kāyasaṅkhāro   nirujjhati   tassa   cittasaṅkhāro
nirujjhitthāti:   āmantā   .   yassa  vā  pana  cittasaṅkhāro  nirujjhittha
tassa   kāyasaṅkhāro   nirujjhatīti:  sabbesaṃ  cittassa  uppādakkhaṇe  vinā
assāsapassāsehi   cittassa   bhaṅgakkhaṇe  nirodhasamāpannānaṃ  asaññasattānaṃ
tesaṃ   cittasaṅkhāro   nirujjhittha   no  ca  tesaṃ  kāyasaṅkhāro  nirujjhati
assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃ   cittasaṅkhāro   ca   nirujjhittha
kāyasaṅkhāro ca nirujjhati.
     [1143]    Yassa    vacīsaṅkhāro   nirujjhati   tassa   cittasaṅkhāro
nirujjhitthāti:   āmantā   .   yassa  vā  pana  cittasaṅkhāro  nirujjhittha
tassa    vacīsaṅkhāro    nirujjhatīti:    sabbesaṃ   cittassa   uppādakkhaṇe
vinā     vitakkavicārehi     cittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  nirujjhittha  no  ca  tesaṃ  vacīsaṅkhāro
nirujjhati   vitakkavicārānaṃ   bhaṅgakkhaṇe  tesaṃ  cittasaṅkhāro  ca  nirujjhittha
vacīsaṅkhāro ca nirujjhati.
     [1144] Yattha kāyasaṅkhāro nirujjhati .pe.
     [1145]  Yassa  yattha  kāyasaṅkhāro  nirujjhati tassa tattha vacīsaṅkhāro
nirujjhitthāti:   dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ
bhaṅgakkhaṇe   tesaṃ   tattha   kāyasaṅkhāro  nirujjhati  no  ca  tesaṃ  tattha
vacīsaṅkhāro     nirujjhittha    paṭhamajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ
assāsapassāsānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha  kāyasaṅkhāro  ca  nirujjhati
vacīsaṅkhāro  ca  nirujjhittha  .  yassa  vā  pana yattha vacīsaṅkhāro nirujjhittha
tassa    tattha    kāyasaṅkhāro    nirujjhatīti:   paṭhamajjhānaṃ   samāpannānaṃ
kāmāvacarānaṃ       assāsapassāsānaṃ      uppādakkhaṇe      tesaṃyeva
vinā     assāsapassāsehi     cittassa     bhaṅgakkhaṇe     rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha   vacīsaṅkhāro   nirujjhittha   no   ca  tesaṃ
tattha      kāyasaṅkhāro      nirujjhati      paṭhamajjhānaṃ     samāpannānaṃ
kāmāvacarānaṃ      assāsapassāsānaṃ     bhaṅgakkhaṇe     tesaṃ     tattha
vacīsaṅkhāro ca  nirujjhittha kāyasaṅkhāro ca nirujjhati.
     [1146]    Yassa   yattha   kāyasaṅkhāro   nirujjhati   tassa   tattha
cittasaṅkhāro   nirujjhitthāti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro    nirujjhittha    tassa    tattha   kāyasaṅkhāro   nirujjhatīti:
sabbesaṃ      cittassa     uppādakkhaṇe     vinā     assāsapassāsehi
cittassa     bhaṅgakkhaṇe     tesaṃ    tattha    cittasaṅkhāro    nirujjhittha
no    ca    tesaṃ   tattha   kāyasaṅkhāro   nirujjhati   assāsapassāsānaṃ
bhaṅgakkhaṇe        tesaṃ        tattha        cittasaṅkhāro        ca
Nirujjhittha kāyasaṅkhāro ca nirujjhati.
     [1147]    Yassa    yattha   vacīsaṅkhāro   nirujjhati   tassa   tattha
cittasaṅkhāro   nirujjhitthāti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro   nirujjhittha   tassa  tattha  vacīsaṅkhāro  nirujjhatīti:  sabbesaṃ
cittassa    uppādakkhaṇe   vinā   vitakkavicārehi   cittassa   bhaṅgakkhaṇe
tesaṃ   tattha  cittasaṅkhāro  nirujjhittha  no  ca  tesaṃ  tattha  vacīsaṅkhāro
nirujjhati   vitakkavicārānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha   cittasaṅkhāro  ca
nirujjhittha vacīsaṅkhāro ca nirujjhati.
     [1148]   Yassa   kāyasaṅkhāro   na   nirujjhati  tassa  vacīsaṅkhāro
na   nirujjhitthāti:   nirujjhitthāti:   nirujjhittha   .   yassa   vā   pana
vacīsaṅkhāro na nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti: natthi.
     [1149]   Yassa   kāyasaṅkhāro   na  nirujjhati  tassa  cittasaṅkhāro
na   nirujjhitthāti:   nirujjhittha   .   yassa   vā  pana  cittasaṅkhāro  na
nirujjhittha tassa kāyasaṅkhāro na nirujjhatīti: natthi.
     [1150]   Yassa   vacīsaṅkhāro   na   nirujjhati  tassa  cittasaṅkhāro
na    nirujjhitthāti:   nirujjhittha   .   yassa   vā   pana   cittasaṅkhāro
na nirujjhittha tassa vacīsaṅkhāro na nirujjhatīti: natthi.
     [1151] Yattha kāyasaṅkhāro na nirujjhati .pe.
     [1152]   Yassa   yattha   kāyasaṅkhāro   na  nirujjhati  tassa  tattha
vacīsaṅkhāro   na   nirujjhitthāti:   paṭhamajjhānaṃ  samāpannānaṃ  kāmāvacarānaṃ
Assāsapassāsānaṃ    uppādakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi
cittassa  bhaṅgakkhaṇe  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha kāyasaṅkhāro
na  nirujjhati  no  ca  tesaṃ  tattha  vacīsaṅkhāro  na  nirujjhittha  dutiyajjhānaṃ
tatiyajjhānaṃ       samāpannānaṃ      assāsapassāsānaṃ      uppādakkhaṇe
tesaṃyeva   vinā   assāsapassāsehi   cittassa   bhaṅgakkhaṇe  catutthajjhānaṃ
samāpannānaṃ   suddhāvāsānaṃ   dutiye   citte   vattamāne  asaññasattānaṃ
tesaṃ  tattha  kāyasaṅkhāro  ca  na  nirujjhati  vacīsaṅkhāro ca na nirujjhittha.
Yassa  vā  pana  yattha  vacīsaṅkhāro  na  nirujjhittha tassa tattha kāyasaṅkhāro
na      nirujjhatīti:      dutiyajjhānaṃ      tatiyajjhānaṃ      samāpannānaṃ
assāsapassāsānaṃ      bhaṅgakkhaṇe      tesaṃ     tattha     vacīsaṅkhāro
na   nirujjhittha   no   ca   tesaṃ   tattha   kāyasaṅkhāro   na   nirujjhati
dutiyajjhānaṃ       tatiyajjhānaṃ       samāpannānaṃ       assāsapassāsānaṃ
uppādakkhaṇe     tesaṃyeva     vinā     assāsapassāsehi     cittassa
bhaṅgakkhaṇe     catutthajjhānaṃ     samāpannānaṃ     suddhāvāsānaṃ    dutiye
citte    vattamāne    asaññasattānaṃ   tesaṃ   tattha   vacīsaṅkhāro   ca
na nirujjhittha kāyasaṅkhāro ca na nirujjhati.
     [1153]   Yassa   yattha   kāyasaṅkhāro   na  nirujjhati  tassa  tattha
cittasaṅkhāro    na    nirujjhitthāti:   sabbesaṃ   cittassa   uppādakkhaṇe
vinā   assāsapassāsehi  cittassa  bhaṅgakkhaṇe  tesaṃ  tattha  kāyasaṅkhāro
na  nirujjhati  no  ca  tesaṃ  tattha  cittasaṅkhāro  na  nirujjhittha suddhāvāsaṃ
upapajjantānaṃ   asaññasattānaṃ  tesaṃ  tattha  kāyasaṅkhāro  ca  na  nirujjhati
Cittasaṅkhāro  ca  na  nirujjhittha  .  yassa  vā  pana  yattha  cittasaṅkhāro
na nirujjhittha tassa tattha kāyasaṅkhāro na nirujjhatīti: āmantā.
     [1154]  Yassa  yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro
na   nirujjhitthāti:  sabbesaṃ  cittassa  uppādakkhaṇe  vinā  vitakkavicārehi
cittassa  bhaṅgakkhaṇe  tesaṃ  tattha  vacīsaṅkhāro  na  nirujjhati  no  ca tesaṃ
tattha    cittasaṅkhāro    na    nirujjhittha    suddhāvāsaṃ    uppajjantānaṃ
asaññasattānaṃ     tesaṃ    tattha    vacīsaṅkhāro    ca    na    nirujjhati
cittasaṅkhāro  ca  na  nirujjhittha  .  yassa  vā  pana  yattha  cittasaṅkhāro
na nirujjhittha tassa tattha vacīsaṅkhāro na nirujjhatīti: āmantā.
                       --------
     [1155]    Yassa    kāyasaṅkhāro   nirujjhati   tassa   vacīsaṅkhāro
nirujjhissatīti:   āmantā   .   yassa  vā  pana  vacīsaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    nirujjhatīti:   sabbesaṃ   cittassa   uppādakkhaṇe
vinā    assāsapassāsehi    cittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  vacīsaṅkhāro  nirujjhissati  no  ca  tesaṃ kāyasaṅkhāro
nirujjhati    assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃ    vacīsaṅkhāro   ca
nirujjhissati kāyasaṅkhāro ca nirujjhati.
     [1156]    Yassa   kāyasaṅkhāro   nirujjhati   tassa   cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    nirujjhatīti:   sabbesaṃ   cittassa   uppādakkhaṇe
Vinā    assāsapassāsehi    cittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  nirujjhissati  no  ca tesaṃ kāyasaṅkhāro
nirujjhati    assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃ   cittasaṅkhāro   ca
nirujjhissati kāyasaṅkhāro ca nirujjhati.
     [1157]  Yassa  vacīsaṅkhāro nirujjhati tassa cittasaṅkhāro nirujjhissatīti:
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   tesaṃ   vacīsaṅkhāro   nirujjhati
no   ca   tesaṃ   cittasaṅkhāro   nirujjhissati   itaresaṃ   vitakkavicārānaṃ
bhaṅgakkhaṇe  tesaṃ  vacīsaṅkhāro  ca  nirujjhati  cittasaṅkhāro ca nirujjhissati.
Yassa    vā    pana    cittasaṅkhāro   nirujjhissati   tassa   vacīsaṅkhāro
nirujjhatīti:    sabbesaṃ   cittassa   uppādakkhaṇe   vinā   vitakkavicārehi
cittassa     bhaṅgakkhaṇe     nirodhasamāpannānaṃ     asaññasattānaṃ    tesaṃ
cittasaṅkhāro    nirujjhissati    no   ca   tesaṃ   vacīsaṅkhāro   nirujjhati
vitakkavicārānaṃ    bhaṅgakkhaṇe    tesaṃ    cittasaṅkhāro   ca   nirujjhissati
vacīsaṅkhāro ca nirujjhati.
     [1158] Yattha kāyasaṅkhāro nirujjhati .pe.
     [1159]     Yassa     yattha    kāyasaṅkhāro    nirujjhati    tassa
tattha      vacīsaṅkhāro     nirujjhissatīti:     dutiyajjhānaṃ     tatiyajjhānaṃ
samāpannānaṃ      assāsapassāsānaṃ      bhaṅgakkhaṇe     tesaṃ     tattha
kāyasaṅkhāro   nirujjhati   no   ca  tesaṃ  tattha  vacīsaṅkhāro  nirujjhissati
paṭhamajjhānaṃ       samāpannānaṃ      kāmāvacarānaṃ      assāsapassāsānaṃ
bhaṅgakkhaṇe      tesaṃ      tattha     kāyasaṅkhāro     ca     nirujjhati
Vacīsaṅkhāro   ca   nirujjhissati   .   yassa  vā  pana  yattha  vacīsaṅkhāro
nirujjhissati    tassa    tattha    kāyasaṅkhāro    nirujjhatīti:   paṭhamajjhānaṃ
samāpannānaṃ      kāmāvacarānaṃ      assāsapassāsānaṃ     uppādakkhaṇe
tesaṃyeva      vinā      assāsapassāsehi     cittassa     bhaṅgakkhaṇe
rūpāvacarānaṃ    arūpāvacarānaṃ    tesaṃ   tattha   vacīsaṅkhāro   nirujjhissati
no   ca   tesaṃ   tattha  kāyasaṅkhāro  nirujjhati  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ      assāsapassāsānaṃ     bhaṅgakkhaṇe     tesaṃ     tattha
vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
     [1160]    Yassa   yattha   kāyasaṅkhāro   nirujjhati   tassa   tattha
cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro    nirujjhissati    tassa   tattha   kāyasaṅkhāro   nirujjhatīti:
sabbesaṃ    cittassa   uppādakkhaṇe   vinā   assāsapassāsehi   cittassa
bhaṅgakkhaṇe   tesaṃ   tattha   cittasaṅkhāro   nirujjhissati   no   ca  tesaṃ
tattha     kāyasaṅkhāro     nirujjhati     assāsapassāsānaṃ    bhaṅgakkhaṇe
tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhati.
     [1161]    Yassa    yattha    vacīsaṅkhāro   nirujjhati   tassa   tattha
cittasaṅkhāro         nirujjhissatīti:         savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe  tesaṃ  tattha vacīsaṅkhāro nirujjhati no ca tesaṃ tattha cittasaṅkhāro
nirujjhissati    itaresaṃ    vitakkavicārānaṃ    bhaṅgakkhaṇe    tesaṃ   tattha
vacīsaṅkhāro  ca  nirujjhati  cittasaṅkhāro  ca  nirujjhissati  .  yassa vā pana
Yattha   cittasaṅkhāro   nirujjhissati   tassa  tattha  vacīsaṅkhāro  nirujjhatīti:
sabbesaṃ    cittassa    uppādakkhaṇe    vinā   vitakkavicārehi   cittassa
bhaṅgakkhaṇe   tesaṃ  tattha  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ  tattha
vacīsaṅkhāro  nirujjhati  vitakkavicārānaṃ  bhaṅgakkhaṇe  tesaṃ tattha cittasaṅkhāro
ca nirujjhissati vacīsaṅkhāro ca nirujjhati.
     [1162]   Yassa   kāyasaṅkhāro   na   nirujjhati  tassa  vacīsaṅkhāro
na     nirujjhissatīti:     sabbesaṃ     cittassa    uppādakkhaṇe    vinā
assāsapassāsehi       cittassa      bhaṅgakkhaṇe      nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ   kāyasaṅkhāro   na   nirujjhati   no   ca   tesaṃ
vacīsaṅkhāro       na       nirujjhissati      savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe      avitakkaavicārapacchimacittasamaṅgīnaṃ      yassa      cittassa
anantarā      avitakkaavicāraṃ     pacchimacittaṃ     uppajjissati     tesaṃ
kāyasaṅkhāro   ca   na   nirujjhati   vacīsaṅkhāro   ca  na  nirujjhissati .
Yassa   vā   pana   vacīsaṅkhāro   na   nirujjhissati   tassa  kāyasaṅkhāro
na nirujjhatīti: āmantā.
     [1163]   Yassa   kāyasaṅkhāro   nanarujjhati   tassa   cittasaṅkhāro
na     nirujjhissatīti:     sabbesaṃ     cittassa    uppādakkhaṇe    vinā
assāsapassāsehi       cittassa      bhaṅgakkhaṇe      nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ   kāyasaṅkhāro   na   nirujjhati   no   ca   tesaṃ
cittasaṅkhāro      na      nirujjhissati     pacchimacittassa     bhaṅgakkhaṇe
tesaṃ  kāyasaṅkhāro  ca  na  nirujjhati  cittasaṅkhāro  ca  na  nirujjhissati.
Yassa vā pana cittasaṅkhāro .pe. Āmantā.
     [1164]   Yassa   vacīsaṅkhāro   na   nirujjhati  tassa  cittasaṅkhāro
na   nirujjhissatīti:  sabbesaṃ  cittassa  uppādakkhaṇe  vinā  vitakkavicārehi
cittassa     bhaṅgakkhaṇe     nirodhasamāpannānaṃ     asaññasattānaṃ    tesaṃ
vacīsaṅkhāro   na   nirujjhati  no  ca  tesaṃ  cittasaṅkhāro  na  nirujjhissati
avitakkaavicārapacchimacittassa     bhaṅgakkhaṇe    tesaṃ    vacīsaṅkhāro    ca
na   nirujjhati   cittasaṅkhāro   ca   na   nirujjhissati  .  yassa  vā  pana
cittasaṅkhāro    na   nirujjhissati   tassa   vacīsaṅkhāro   na   nirujjhatīti:
savitakkasavicārapacchimacittassa      bhaṅgakkhaṇe      tesaṃ     cittasaṅkhāro
na    nirujjhissati    no    ca    tesaṃ    vacīsaṅkhāro    na   nirujjhati
avitakkaavicārapacchimacittassa    bhaṅgakkhaṇe    tesaṃ    cittasaṅkhāro    ca
na nirujjhissati vacīsaṅkhāro ca na nirujjhati.
     [1165] Yattha kāyasaṅkhāro na nirujjhati .pe.
     [1166]   Yassa   yattha   kāyasaṅkhāro   na  nirujjhati  tassa  tattha
vacīsaṅkhāro   na   nirujjhissatīti:   paṭhamajjhānaṃ  samāpannānaṃ  kāmāvacarānaṃ
assāsapassāsānaṃ    uppādakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi
cittassa  bhaṅgakkhaṇe  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha kāyasaṅkhāro
na   nirujjhati   no   ca   tesaṃ   tattha   vacīsaṅkhāro   na   nirujjhissati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ   uppādakkhaṇe
tesaṃyeva   vinā   assāsapassāsehi   cittassa   bhaṅgakkhaṇe  catutthajjhānaṃ
Samāpannānaṃ   asaññasattānaṃ   tesaṃ  tattha  kāyasaṅkhāro  ca  na  nirujjhati
vacīsaṅkhāro   ca  na  nirujjhissati  .  yassa  vā  pana  yattha  vacīsaṅkhāro
na   nirujjhissati   tassa   tattha  kāyasaṅkhāro  na  nirujjhatīti:  dutiyajjhānaṃ
tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha
vacīsaṅkhāro  na  nirujjhissati  no  ca  tesaṃ  tattha kāyasaṅkhāro na nirujjhati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
dutiyajjhānaṃ       tatiyajjhānaṃ       samāpannānaṃ       assāsapassāsānaṃ
uppādakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi  cittassa  bhaṅgakkhaṇe
catutthajjhānaṃ   samāpannānaṃ   asaññasattānaṃ   tesaṃ  tattha  vacīsaṅkhāro  ca
na nirujjhissati kāyasaṅkhāro ca na nirujjhati.
     [1167]   Yassa   yattha   kāyasaṅkhāro   na  nirujjhati  tassa  tattha
cittasaṅkhāro    na    nirujjhissatīti:   sabbesaṃ   cittassa   uppādakkhaṇe
vinā   assāsapassāsehi  cittassa  bhaṅgakkhaṇe  tesaṃ  tattha  kāyasaṅkhāro
na  nirujjhati  no  ca  tesaṃ  tattha cittasaṅkhāro na nirujjhissati pacchimacittassa
bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ   tattha  kāyasaṅkhāro  ca  na  nirujjhati
cittasaṅkhāro  ca  na  nirujjhissati  .  yassa  vā  pana  yattha cittasaṅkhāro
na nirujjhissati tassa tattha kāyasaṅkhāro na nirujjhatīti: āmantā.
     [1168]  Yassa  yattha vacīsaṅkhāro na nirujjhati tassa tattha cittasaṅkhāro
Na     nirujjhissatīti:     sabbesaṃ     cittassa    uppādakkhaṇe    vinā
vitakkavicārehi    cittassa    bhaṅgakkhaṇe    tesaṃ    tattha   vacīsaṅkhāro
na   nirujjhati   no   ca   tesaṃ   tattha   cittasaṅkhāro   na  nirujjhissati
avitakkaavicārapacchimacittassa      bhaṅgakkhaṇe      asaññasattānaṃ     tesaṃ
tattha  vacīsaṅkhāro  ca  na  nirujjhati  cittasaṅkhāro  ca  na  nirujjhissati .
Yassa   vā   pana   yattha   cittasaṅkhāro   na   nirujjhissati  tassa  tattha
vacīsaṅkhāro       na       nirujjhatīti:      savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe   tesaṃ   tattha   cittasaṅkhāro  na  nirujjhissati  no  ca  tesaṃ
tattha     vacīsaṅkhāro     na     nirujjhati    avitakkaavicārapacchimacittassa
bhaṅgakkhaṇe      asaññasattānaṃ      tesaṃ      tattha      cittasaṅkhāro
ca na nirujjhissati vacīsaṅkhāro ca na nirujjhati.
                      ----------
     [1169]    Yassa   kāyasaṅkhāro   nirujjhittha   tassa   vacīsaṅkhāro
nirujjhissatīti:          savitakkasavicārapacchimacittassa          bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ       yassa      cittassa      anantarā
avikkaavicāraṃ     pacchimacittaṃ     uppajjissati     tesaṃ    kāyasaṅkhāro
nirujjhittha  no  ca  tesaṃ  vacīsaṅkhāro  nirujjhissati itaresaṃ kāyasaṅkhāro ca
nirujjhittha   vacīsaṅkhāro  ca  nirujjhissati  .  yassa  vā  pana  vacīsaṅkhāro
.pe. Āmantā.
     [1170]   Yassa   kāyasaṅkhāro   nirujjhittha   tassa   cittasaṅkhāro
nirujjhissatīti:   pacchimacittassa   bhaṅgakkhaṇe  tesaṃ  kāyasaṅkhāro  nirujjhittha
no   ca   tesaṃ   cittasaṅkhāro   nirujjhissati  itaresaṃ  kāyasaṅkhāro  ca
Nirujjhittha  cittasaṅkhāro  ca  nirujjhissati  .  yassa  vā  pana cittasaṅkhāro
.pe. Āmantā 1-.
     [1171] Yattha kāyasaṅkhāro nirujjhittha .pe.
     [1172]   Yassa   yattha   kāyasaṅkhāro   nirujjhittha   tassa   tattha
vacīsaṅkhāro    nirujjhissatīti:    kāmāvacare   pacchimacittassa   bhaṅgakkhaṇe
dutiyajjhānaṃ  tatiyajjhānaṃ  samāpannānaṃ  tesaṃ  tattha  kāyasaṅkhāro  nirujjhittha
no   ca   tesaṃ  tattha  vacīsaṅkhāro  nirujjhissati  paṭhamajjhānaṃ  samāpannānaṃ
itaresaṃ    kāmāvacarānaṃ   tesaṃ   tattha   kāyasaṅkhāro   ca   nirujjhittha
vacīsaṅkhāro   ca   nirujjhissati   .   yassa  vā  pana  yattha  vacīsaṅkhāro
nirujjhissati    tassa   tattha   kāyasaṅkhāro   nirujjhitthāti:   rūpāvacarānaṃ
arūpāvacarānaṃ  tesaṃ  tattha  vacīsaṅkhāro  nirujjhissati   no  ca  tesaṃ tattha
kāyasaṅkhāro    nirujjhittha    paṭhamajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ
tesaṃ tattha vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.
     [1173]   Yassa   yattha   kāyasaṅkhāro   nirujjhittha   tassa   tattha
cittasaṅkhāro    nirujjhissatīti:   kāmāvacare   pacchimacittassa   bhaṅgakkhaṇe
tesaṃ  tattha  kāyasaṅkhāro  nirujjhittha  no  ca  tesaṃ  tattha  cittasaṅkhāro
nirujjhissati     paṭhamajjhānaṃ     dutiyajjhānaṃ     tatiyajjhānaṃ    samāpannānaṃ
itaresaṃ  kāmāvacarānaṃ  tesaṃ  tattha kāyasaṅkhāro ca nirujjhittha cittasaṅkhāro
ca   nirujjhissati   .   yassa   vā  pana  yattha  cittasaṅkhāro  nirujjhissati
@Footnote: 1 ito paraṃ purimasadisaṃ tasmā idha na dassitanti veditabbaṃ.
Tassa      tattha      kāyasaṅkhāro      nirujjhitthāti:     catutthajjhānaṃ
samāpannānaṃ   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha   cittasaṅkhāro
nirujjhissati   no   ca   tesaṃ  tattha  kāyasaṅkhāro  nirujjhittha  paṭhamajjhānaṃ
dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ   tesaṃ   tattha
cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhittha.
     [1174]    Yassa   yattha   vacīsaṅkhāro   nirujjhittha   tassa   tattha
cittasaṅkhāro     nirujjhissatīti:     savitakkasavicārabhūmiyaṃ     pacchimacittassa
bhaṅgakkhaṇe   tesaṃ   tattha   vacīsaṅkhāro  nirujjhittha  no  ca  tesaṃ  tattha
cittasaṅkhāro   nirujjhissati   itaresaṃ   savitakkasavicārabhūmiyaṃ   tesaṃ   tattha
vacīsaṅkhāro   ca   nirujjhittha   cittasaṅkhāro   ca   nirujjhissati  .  yassa
vā   pana   yattha   cittasaṅkhāro   nirujjhissati  tassa  tattha  vacīsaṅkhāro
nirujjhitthāti:   avitakkaavicārabhūmiyaṃ  tesaṃ  tattha  cittasaṅkhāro  nirujjhissati
no    ca   tesaṃ   tattha   vacīsaṅkhāro   nirujjhittha   savitakkasavicārabhūmiyaṃ
tesaṃ tattha cittasaṅkhāro ca nirujjhissati vacīsaṅkhāro ca nirujjhittha.
     [1175]   Yassa   kāyasaṅkhāro   na  nirujjhittha  tassa  vacīsaṅkhāro
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  vacīsaṅkhāro  na  nirujjhissati
tassa kāyasaṅkhāro na nirujjhitthāti: nirujjhittha.
     [1176]   Yassa   kāyasaṅkhāro  na  nirujjhittha  tassa  cittasaṅkhāro
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  cittasaṅkhāro  na nirujjhissati
tassa kāyasaṅkhāro na nirujjhitthāti: nirujjhittha.
     [1177]   Yassa   vacīsaṅkhāro   na  nirujjhittha  tassa  cittasaṅkhāro
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  cittasaṅkhāro  na nirujjhissati
tassa vacīsaṅkhāro na nirujjhitthāti: nirujjhittha.
     [1178] Yattha kāyasaṅkhāro na nirujjhittha .pe.
     [1179]   Yassa   yattha   kāyasaṅkhāro  na  nirujjhittha  tassa  tattha
vacīsaṅkhāro   na   nirujjhissatīti:  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha
kāyasaṅkhāro  na  nirujjhittha  no  ca  tesaṃ tattha vacīsaṅkhāro na nirujjhissati
rūpāvacare     arūpāvacare     savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ    uppajjissati    catutthajjhānaṃ    samāpannānaṃ   asaññasattānaṃ
tesaṃ    tattha    kāyasaṅkhāro   ca   na   nirujjhittha   vacīsaṅkhāro   ca
na   nirujjhissati   .  yassa  vā  pana  yattha  vacīsaṅkhāro  na  nirujjhissati
tassa   tattha  kāyasaṅkhāro  na  nirujjhitthāti:  kāmāvacare  pacchimacittassa
bhaṅgakkhaṇe  dutiyajjhānaṃ  tatiyajjhānaṃ  samāpannānaṃ  tesaṃ  tattha  vacīsaṅkhāro
na   nirujjhissati   no   ca   tesaṃ   tattha   kāyasaṅkhāro  na  nirujjhittha
rūpāvacare     arūpāvacare     savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ    uppajjissati    catutthajjhānaṃ    samāpannānaṃ   asaññasattānaṃ
tesaṃ    tattha   vacīsaṅkhāro   ca   na   nirujjhissati   kāyasaṅkhāro   ca
na nirujjhittha.
     [1180]   Yassa   yattha   kāyasaṅkhāro  na  nirujjhittha  tassa  tattha
cittasaṅkhāro   na   nirujjhissatīti:  catutthajjhānaṃ  samāpannānaṃ  rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha  kāyasaṅkhāro  na  nirujjhittha  no  ca  tesaṃ
tattha  cittasaṅkhāro  na  nirujjhissati  rūpāvacare  arūpāvacare pacchimacittassa
bhaṅgakkhaṇe     asaññasattānaṃ     tesaṃ     tattha    kāyasaṅkhāro    ca
na  nirujjhittha  cittasaṅkhāro  ca  na  nirujjhissati  .  yassa  vā  pana yattha
cittasaṅkhāro  na  nirujjhissati  tassa  tattha  kāyasaṅkhāro  na nirujjhitthāti:
kāmāvacare    pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   tattha   cittasaṅkhāro
na  nirujjhissati  no  ca  tesaṃ  tattha  kāyasaṅkhāro na nirujjhittha rūpāvacare
arūpāvacare    pacchimacittassa   bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ   tattha
cittasaṅkhāro ca na nirujjhissati kāyasaṅkhāro ca na nirujjhittha.
     [1181]   Yassa   yattha   vacīsaṅkhāro   na  nirujjhittha  tassa  tattha
cittasaṅkhāro    na    nirujjhissatīti:   avitakkaavicārabhūmiyaṃ   tesaṃ   tattha
vacīsaṅkhāro  na  nirujjhittha  no  ca  tesaṃ tattha cittasaṅkhāro na nirujjhissati
avitakkaavicārabhūmiyaṃ   pacchimacittassa  bhaṅgakkhaṇe  asaññasattānaṃ  tesaṃ  tattha
vacīsaṅkhāro  ca  na  nirujjhittha  cittasaṅkhāro  ca  na  nirujjhissati . Yassa
vā  pana  yattha  cittasaṅkhāro  na  nirujjhissati  tassa  tattha vacīsaṅkhāro na
nirujjhitthāti:    savitakkasavicārabhūmiyaṃ    pacchimacittassa   bhaṅgakkhaṇe   tesaṃ
tattha   cittasaṅkhāro   na  nirujjhissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro
na  nirujjhittha  avitakkaavicārabhūmiyaṃ  pacchimacittassa  bhaṅgakkhaṇe  asaññasattānaṃ
Tesaṃ    tattha   cittasaṅkhāro   ca   na   nirujjhissati   vacīsaṅkhāro   ca
na nirujjhittha.
                    Nirodhavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 393-418. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1116&items=66              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1116&items=66&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1116&items=66              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1116&items=66              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1116              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :