ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1352]   Yo   yato   kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  niranusayo  so
tato   bhavarāgānusayena  niranusayoti:  āmantā  .  yo  vā  pana  yato
bhavarāgānusayena  niranusayo  so  tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  niranusayoti:
puthujjano  dukkhāya  vedanāya so tato bhavarāgānusayena ca kāmarāgānusayena
ca   mānānusayena   ca   niranusayo   no   ca  so  tato  paṭighānusayena
ca    diṭṭhānusayena    ca    vicikicchānusayena    ca    niranusayo   sova
puggalo   kāmadhātuyā   dvīsu  vedanāsu  so  tato  bhavarāgānusayena  ca
paṭighānusayena   ca   niranusayo  no  ca  so  tato  kāmarāgānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayo
sova   puggalo  apariyāpanne  so  tato  bhavarāgānusayena  ca  niranusayo
Kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena
ca   vicikicchānusayena   ca   niranusayo  dve  puggalā  dukkhāya  vedanāya
te   tato  bhavarāgānusayena  ca  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena    ca    vicikicchānusayena    ca    niranusayā    no    ca
te    tato   paṭighānusayena   niranusayā   teva   puggalā   kāmadhātuyā
dvīsu   vedanāsu   te   tato   bhavarāgānusayena   ca  paṭighānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayā  no  ca  te  tato
kāmarāgānusayena   ca   mānānusayena   ca   niranusayā   teva   puggalā
apariyāpanne  te  tato  bhavarāgānusayena  ca  niranusayā kāmarāgānusayena
ca    paṭighānusayena    ca    mānānusayena    ca    diṭṭhānusayena    ca
vicikicchānusayena   ca   niranusayā  anāgāmī  kāmadhātuyā  dvīsu  vedanāsu
so   tato  bhavarāgānusayena  ca  kāmarāgānusayena  ca  paṭighānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayo  no  ca  so  tato
mānānusayena  niranusayo  sova  puggalo  dukkhāya  vedanāya  apariyāpanne
so    tato   bhavarāgānusayena   ca   niranusayo   kāmarāgānusayena   ca
paṭighānusayena   ca   mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena
ca    niranusayo    arahā    sabbattha   bhavarāgānusayena   ca   niranusayo
kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca
vicikicchānusayena ca niranusayo.
     {1352.1}   Yo   yato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena      ca      diṭṭhānusayena      ca      vicikicchānusayena
Nusayena  ca  niranusayo  so  tato  avijjānusayena  niranusayoti:  anāgāmī
dukkhāya   vedanāya   so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayo
no  ca  so  tato  avijjānusayena  niranusayo  sova puggalo apariyāpanne
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca   niranusayo  avijjānusayena  ca
niranusayo   arahā   sabbattha   kāmarāgānusayena   ca   paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayo
avijjānusayena   ca   niranusayo  .  yo  vā  pana  yato  avijjānusayena
niranusayo  so  tato  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena ca vicikicchānusayena ca niranusayoti: āmantā.



             The Pali Tipitaka in Roman Character Volume 38 page 556-558. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1352&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1352&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1352&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1352&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1352              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :