ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Pajahanavāro
     [1354]  Yo  kāmarāgānusayaṃ  pajahati  so  paṭighānusayaṃ  pajahatīti:
āmantā   .   yo   vā  pana  paṭighānusayaṃ  pajahati  so  kāmarāgānusayaṃ
pajahatīti:   āmantā   .   yo  kāmarāgānusayaṃ  pajahati  so  mānānusayaṃ
pajahatīti:   tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  mānānusayaṃ  pajahati  so
kāmarāgānusayaṃ  pajahatīti:  no . Yo kāmarāgānusayaṃ pajahati so diṭṭhānusayaṃ
.pe.   vicikicchānusayaṃ   pajahatīti:  no  .  yo  vā  pana  vicikicchānusayaṃ
pajahati    so    kāmarāgānusayaṃ    pajahatīti:    tadekaṭṭhaṃ   pajahati  .
Yo   kāmarāgānusayaṃ   pajahati   so   bhavarāgānusayaṃ  .pe.  avijjānusayaṃ
pajahatīti:   tadekaṭṭhaṃ   pajahati   .   yo  vā  pana  avijjānusayaṃ  pajahati
so kāmarāgānusayaṃ pajahatīti: no.
     [1355]   Yo   paṭighānusayaṃ   pajahati   so  mānānusayaṃ  pajahatīti:
tadekaṭṭhaṃ  pajahati  .  yo  vā  pana  mānānusayaṃ  pajahati  so  paṭighānusayaṃ

--------------------------------------------------------------------------------------------- page560.

Pajahatīti: no . yo paṭighānusayaṃ pajahati so diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: no . yo vā pana vicikicchānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo paṭighānusayaṃ pajahati so bhavarāgānusayaṃ .pe. avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo vā pana avijjānusayaṃ pajahati so paṭighānusayaṃ pajahatīti: no. [1356] Yo mānānusayaṃ pajahati so diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: no . yo vā pana vicikicchānusayaṃ pajahati so mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo mānānusayaṃ pajahati so bhavarāgānusayaṃ .pe. avijjānusayaṃ pajahatīti: āmantā . Yo vā pana avijjānusayaṃ pajahati so mānānusayaṃ pajahatīti: āmantā. [1357] Yo diṭṭhānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti: āmantā . yo vā pana vicikicchānusayaṃ pajahati so diṭṭhānusayaṃ pajahatīti: āmantā .pe. [1358] Yo vicikicchānusayaṃ pajahati so bhavarāgānusayaṃ .pe. Avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo vā pana avijjānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti: no. [1359] Yo bhavarāgānusayaṃ pajahati so avijjānusayaṃ pajahatīti: āmantā . yo vā pana avijjānusayaṃ pajahati so bhavarāgānusayaṃ pajahatīti: āmantā.

--------------------------------------------------------------------------------------------- page561.

[1360] Yo kāmarāgānusayañca paṭighānusayañca pajahati so mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo vā pana mānānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: no . yo kāmarāgānusayañca paṭighānusayañca pajahati so diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: no . yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: tadekaṭṭhaṃ pajahati . Yo kāmarāgānusayañca paṭighānusayañca pajahati so bhavarāgānusayaṃ .pe. avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati. Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti: no. [1361] Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: natthi . yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: tadekaṭṭhaṃ pajahati . yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so bhavarāgānusayaṃ .pe. Avijjānusayaṃ pajahatīti: natthi . yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: mānānusayaṃ pajahati. [1362] Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati so vicikicchānusayaṃ pajahatīti: natthi . Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca

--------------------------------------------------------------------------------------------- page562.

Mānānusayañca diṭṭhānusayañca pajahatīti: diṭṭhānusayaṃ pajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ pajahati .pe. [1363] Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so bhavarāgānusayaṃ .pe. Avijjānusayaṃ pajahatīti: natthi . yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: mānānusayaṃ pajahati. [1364] Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati so avijjānusayaṃ pajahatīti: natthi . yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti: mānānusayañca bhavarāgānusayañca pajahati. [1365] Yato kāmarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no . yato vā pana paṭighānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: no . yato kāmarāgānusaya pajahati tato mānānusayaṃ pajahatīti: āmantā . yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati no ca tato kāmarāgānusayaṃ pajahati kāmadhātuyā dvīsu vedanāsu tato

--------------------------------------------------------------------------------------------- page563.

Mānānusayañca pajahati kāmarāgānusayañca pajahati . yato kāmarāgānusayaṃ pajahati tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: āmantā . Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati no ca tato kāmarāgānusayaṃ pajahati kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca pajahati kāmarāgānusayañca pajahati. {1365.1} Yato kāmarāgānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: no . yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: no . yato kāmarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā . yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayaṃ pajahatīti: dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati no ca tato kāmarāgānusayaṃ pajahati kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca pajahati kāmarāgānusayañca pajahati. [1366] Yato paṭighānusayaṃ pajahati tato mānānusayaṃ pajahatīti: no . yato vā pana mānānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no . yato paṭighānusayaṃ pajahati tato diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: āmantā . yato vā pana vicikicchānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati no ca tato paṭighānusayaṃ

--------------------------------------------------------------------------------------------- page564.

Pajahati dukkhāya vedanāya tato vicikicchānusayañca pajahati paṭighānusayañca pajahati . yato paṭighānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: no. Yato vā pana bhavarāgānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: no. Yato paṭighānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā . Yato vā pana avijjānusayaṃ pajahati tato paṭighānusayaṃ pajahatīti: kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato avijjānusayañca pajahati paṭighānusayañca pajahati. [1367] Yato mānānusayaṃ pajahati tato diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: āmantā . yato vā pana vicikicchānusayaṃ pajahati tato mānānusayaṃ pajahatīti: dukkhāya vedanāya tato vicikicchānusayaṃ pajahati no ca tato mānānusayaṃ pajahati kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati mānānusayañca pajahati . yato mānānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā dvīsu vedanāsu tato mānānusayaṃ pajahati no ca tato bhavarāgānusayaṃ pajahati rūpadhātuyā arūpadhātuyā tato mānānusayañca pajahati bhavarāgānusayañca pajahati . yato vā pana bhavarāgānusayaṃ pajahati tato mānānusayaṃ pajahatīti: āmantā . Yato mānānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā. Yato

--------------------------------------------------------------------------------------------- page565.

Vā pana avijjānusayaṃ pajahati tato mānānusayaṃ pajahatīti: dukkhāya vedanāya tato avijjānusayaṃ pajahati no ca tato mānānusayaṃ pajahati kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati mānānusayañca pajahati. [1368] Yato diṭṭhānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā . yato vā pana vicikicchānusayaṃ pajahati tato diṭṭhānusayaṃ pajahatīti: āmantā .pe. [1369] Yato vicikicchānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā tīsu vedanāsu tato vicikicchānusayaṃ pajahati no ca tato bhavarāgānusayaṃ pajahati rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca pajahati bhavarāgānusayañca pajahati . yato vā pana bhavarāgānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā . yato vicikicchānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā . yato vā pana avijjānusayaṃ pajahati tato vicikicchānusayaṃ pajahatīti: āmantā. [1370] Yato bhavarāgānusayaṃ pajahati tato avijjānusayaṃ pajahatīti: āmantā . yato vā pana avijjānusayaṃ pajahati tato bhavarāgānusayaṃ pajahatīti: kāmadhātuyā tīsu vedanāsu tato avijjānusayaṃ pajahati no ca tato bhavarāgānusayaṃ pajahati rūpadhātuyā arūpadhātuyā tato avijjānusayañca pajahati bhavarāgānusayañca pajahati. [1371] Yato kāmarāgānusayañca paṭighānusayañca pajahati tato

--------------------------------------------------------------------------------------------- page566.

Mānānusayaṃ pajahatīti: natthi . yato vā pana mānānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato mānānusayañca kāmarāgānusayañca pajahati no ca tato paṭighānusayaṃ pajahati. {1371.1} Yato kāmarāgānusayañca paṭighānusayañca pajahati tato diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: natthi . yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayaṃ pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati no ca tato kāmarāgānusayaṃ pajahati. {1371.2} Yato kāmarāgānusayañca paṭighānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti: natthi . yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti: no . Yato kāmarāgānusayañca paṭighānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi . Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato avijjānusayaṃ pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu

--------------------------------------------------------------------------------------------- page567.

Tato avijjānusayañca kāmarāgānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati no ca tato kāmarāgānusayaṃ pajahati. [1372] Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: natthi . Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati. {1372.1} Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti: natthi . yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: mānānusayaṃ pajahati . yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi . yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca pajahati no ca tato kāmarāgānusayañca

--------------------------------------------------------------------------------------------- page568.

Paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati. [1373] Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati tato vicikicchānusayaṃ pajahatīti: natthi. Yato vā pana vicikicchānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato vicikicchānusayañca mānānusayañca diṭṭhānusayañca pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato vicikicchānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato vicikicchānusayañca paṭighānusayañca diṭṭhānusayañca pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati .pe. [1374] Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato bhavarāgānusayaṃ pajahatīti: natthi . yato vā pana bhavarāgānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca

--------------------------------------------------------------------------------------------- page569.

Pajahatīti: mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati . yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi. Yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati no ca tato paṭighānusayaṃ pajahati dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati no ca tato kāmarāgānusayañca mānānusayañca pajahati. [1375] Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati tato avijjānusayaṃ pajahatīti: natthi . yato vā pana avijjānusayaṃ pajahati tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti: rūpadhātuyā arūpadhātuyā tato avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati no ca tato kāmarāgānusayañca paṭighānusayañca pajahati kāmadhātuyā dvīsu vedanāsu tato avijjānusayañca

--------------------------------------------------------------------------------------------- page570.

Kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati no ca tato paṭighānusayañca bhavarāgānusayañca pajahati dukkhāya vedanāya tato avijjānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati no ca tato kāmarāgānusayañca mānānusayañca bhavarāgānusayañca pajahati. [1376] Yo yato kāmarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no . yo vā pana yato paṭighānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no . yo yato kāmarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no . Yo yato kāmarāgānusayaṃ pajahati so tato diṭṭhānusayaṃ .pe. Vicikicchānusayaṃ pajahatīti: no . yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: aṭṭhamako dukkhāya vedanāya rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati no ca so tato kāmarāgānusayaṃ pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati . yo yato kāmarāgānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: no . yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no . yo yato kāmarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . yo vā pana

--------------------------------------------------------------------------------------------- page571.

Yato avijjānusayaṃ pajahati so tato kāmarāgānusayaṃ pajahatīti: no. [1377] Yo yato paṭighānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: no . yo vā pana yato mānānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no . yo yato paṭighānusayaṃ pajahati so tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: no . yo vā pana yato vicikicchānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: aṭṭhamako kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati no ca so tato paṭighānusayaṃ pajahati sova puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati . yo yato paṭighānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: no . yo vā pana yato bhavarāgānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no . yo yato paṭighānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: tadekaṭṭhaṃ pajahati . Yo vā pana yato avijjānusayaṃ pajahati so tato paṭighānusayaṃ pajahatīti: no. [1378] Yo yato mānānusayaṃ pajahati so tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: no . yo vā pana yato vicikicchānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: aṭṭhamako dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati no ca so tato mānānusayaṃ pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā

--------------------------------------------------------------------------------------------- page572.

Arūpadhātuyā so tato vicikicchānusayaṃ pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati . yo yato mānānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato mānānusayaṃ pajahati no ca so tato bhavarāgānusayaṃ pajahati sova puggalo rūpadhātuyā arūpadhātuyā so tato mānānusayañca pajahati bhavarāgānusayañca pajahati . yo vā pana yato bhavarāgānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: āmantā . yo yato mānānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: āmantā . yo vā pana yato avijjānusayaṃ pajahati so tato mānānusayaṃ pajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati no ca so tato mānānusayaṃ pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca pajahati mānānusayañca pajahati. [1379] Yo yato diṭṭhānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti: āmantā . yo vā pana yato vicikicchānusayaṃ pajahati so tato diṭṭhānusayaṃ pajahatīti: āmantā .pe. [1380] Yo yato vicikicchānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu so tato vicikicchānusayaṃ pajahati no ca so tato bhavarāgānusayaṃ pajahati sova puggalo rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati

--------------------------------------------------------------------------------------------- page573.

Bhavarāgānusayaṃ tadekaṭṭhaṃ pajahati . yo vā pana yato bhavarāgānusayaṃ pajahati so tato vicikicchānusayaṃ pajahatīti: no .pe. [1381] Yo yato bhavarāgānusayaṃ pajahati so tato avijjānusayaṃ pajahatīti: āmantā . yo vā pana yato avijjānusayaṃ pajahati so tato bhavarāgānusayaṃ pajahatīti: aggamaggasamaṅgī kāmadhātuyā tīsu vedanāsu so tato avijjānusayaṃ pajahati no ca so tato bhavarāgānusayaṃ pajahati sova puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca pajahati bhavarāgānusayañca pajahati. [1382] Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato mānānusayaṃ pajahatīti: natthi . yo vā pana yato mānānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti: no . Yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: natthi . yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayaṃ tadekaṭṭhaṃ pajahati no ca so tato paṭighānusayaṃ pajahati sova puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati no ca

--------------------------------------------------------------------------------------------- page574.

So tato kāmarāgānusayaṃ pajahati . yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti: natthi . Yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti: no . yo yato kāmarāgānusayañca paṭighānusayañca pajahati so tato avijjānusayaṃ pajahatīti: natthi . Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca pajahatīti: no. [1383] Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato diṭṭhānusayaṃ .pe. vicikicchānusayaṃ pajahatīti: natthi . yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayaṃ pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ pajahati no ca so tato paṭighānusayaṃ pajahati sova puggalo dukkhāya vedanāya so tato vicikicchānusayaṃ pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati no ca so tato kāmarāgānusayañca mānānusayañca pajahati . yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti: natthi . yo vā pana

--------------------------------------------------------------------------------------------- page575.

Yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: mānānusayaṃ pajahati . yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so tato avijjānusayaṃ pajahatīti: natthi . yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati. [1384] Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati so tato vicikicchānusayaṃ pajahatīti: natthi . yo vā pana yato vicikicchānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti: aṭṭhamako rūpadhātuyā arūpadhātuyā so tato vicikicchānusayañca diṭṭhānusayañca pajahati mānānusayaṃ tadekaṭṭhaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayañca diṭṭhānusayañca pajahati kāmarāgānusayañca mānānusayañca tadekaṭṭhaṃ pajahati no ca so

--------------------------------------------------------------------------------------------- page576.

Tato paṭighānusayaṃ pajahati sova puggalo dukkhāya vedanāya so tato vicikicchānusayañca diṭṭhānusayañca pajahati paṭighānusayaṃ tadekaṭṭhaṃ pajahati no ca so tato kāmarāgānusayañca mānānusayañca pajahati .pe. [1385] Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so tato bhavarāgānusayaṃ pajahatīti: natthi . yo vā pana yato bhavarāgānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: mānānusayaṃ pajahati . yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so tato avijjānusayaṃ pajahatīti: natthi . Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. [1386] Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati

--------------------------------------------------------------------------------------------- page577.

So tato avijjānusayaṃ pajahatīti: natthi . Yo vā pana yato avijjānusayaṃ pajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato avijjānusayaṃ pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca mānānusayañca pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati sova puggalo rūpadhātuyā arūpadhātuyā so tato avijjānusayañca mānānusayañca bhavarāgānusayañca pajahati no ca so tato kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati. Anulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 38 page 559-577. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1354&items=33&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1354&items=33&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1354&items=33&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1354&items=33&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1354              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :