ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1387]  Yo  kāmarāgānusayaṃ  nappajahati  so  paṭighānusayaṃ nappajahatīti
āmantā   .  yo  vā  pana  paṭighānusayaṃ  nappajahati  so  kāmarāgānusayaṃ
nappajahatīti:  āmantā  .  yo  kāmarāgānusayaṃ  nappajahati  so mānānusayaṃ
nappajahatīti:   aggamaggasamaṅgī   kāmarāgānusayaṃ   nappajahati   no  ca  so
mānānusayaṃ   nappajahati  dvinnaṃ  maggasamaṅgīnaṃ  ṭhapetvā  avasesā  puggalā
kāmarāgānusayañca nappajahanti mānānusayañca
Nappajahanti  .  yo  vā  pana  mānānusayaṃ  nappajahati  so  kāmarāgānusayaṃ
nappajahatīti:   anāgāmimaggasamaṅgī   mānānusayaṃ   nappajahati   no  ca  so
kāmarāgānusayaṃ   nappajahati   dvinnaṃ   maggasamaṅgīnaṃ   ṭhapetvā   avasesā
puggalā mānānusayañca nappajahanti kāmarāgānusayañca nappajahanti.
     {1387.1}   Yo   kāmarāgānusayaṃ   nappajahati   so   diṭṭhānusayaṃ
.pe.   vicikicchānusayaṃ   nappajahatīti:  aṭṭhamako  kāmarāgānusayaṃ  nappajahati
no   ca  so  vicikicchānusayaṃ  nappajahati  anāgāmimaggasamaṅgiñca  aṭṭhamakañca
ṭhapetvā  avasesā  puggalā  kāmarāgānusayañca nappajahanti vicikicchānusayañca
nappajahanti  .  yo  vā  pana  vicikicchānusayaṃ  nappajahati so kāmarāgānusayaṃ
nappajahatīti:   anāgāmimaggasamaṅgī   vicikicchānusayaṃ  nappajahati  no  ca  so
kāmarāgānusayaṃ   nappajahati   anāgāmimaggasamaṅgiñca   aṭṭhamakañca  ṭhapetvā
avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca nappajahanti.
     {1387.2}  Yo  kāmarāgānusayaṃ  nappajahati so bhavarāgānusayaṃ .pe.
Avijjānusayaṃ    nappajahatīti:   aggamaggasamaṅgī   kāmarāgānusayaṃ   nappajahati
no   ca   so   avijjānusayaṃ   nappajahati  dvinnaṃ  maggasamaṅgīnaṃ  ṭhapetvā
avasesā    puggalā    kāmarāgānusayañca    nappajahanti   avijjānusayañca
nappajahanti  .  yo  vā  pana  avijjānusayaṃ  nappajahati  so kāmarāgānusayaṃ
nappajahatīti:       anāgāmimaggasamaṅgī       avijjānusayaṃ      nappajahati
no   ca   so  kāmarāgānusayaṃ  nappajahati  dvinnaṃ  maggasamaṅgīnaṃ  ṭhapetvā
Avasesā    puggalā    avijjānusayañca    nappajahanti   kāmarāgānusayañca
nappajahanti.



             The Pali Tipitaka in Roman Character Volume 38 page 577-579. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1387&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1387&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1387&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1387&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1387              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :