ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1454]   Yo   paṭighānusayaṃ   na  parijānāti  so  mānānusayaṃ  na
parijānātīti:  aggamaggasamaṅgī  paṭighānusayaṃ  na  parijānāti no ca mānānusayaṃ
na   parijānāti   dvinnaṃ   maggasamaṅgīnaṃ   ṭhapetvā   avasesā   puggalā
paṭighānusayañca   na   parijānanti   mānānusayañca   na  parijānanti  .  yo
vā   pana  mānānusayaṃ  na  parijānāti  so  paṭighānusayaṃ  na  parijānātīti:
anāgāmimaggasamaṅgī   mānānusayaṃ   na   parijānāti   no   ca  paṭighānusayaṃ
na   parijānāti   dvinnaṃ   maggasamaṅgīnaṃ   ṭhapetvā   avasesā   puggalā
mānānusayañca   na   parijānanti   paṭighānusayañca   na  parijānanti  .  yo
paṭighānusayaṃ   na   parijānāti   so   diṭṭhānusayaṃ   .pe.   vicikicchānusayaṃ
na  parijānātīti:  aṭṭhamako  paṭighānusayaṃ  na parijānāti no ca vicikicchānusayaṃ
na     parijānāti     anāgāmimaggasamaṅgiñca     aṭṭhamakañca    ṭhapetvā
avasesā    puggalā   paṭighānusayañca   na   parijānanti   vicikicchānusayañca
na  parijānanti  .  yo  vā pana vicikicchānusayaṃ na parijānāti so paṭighānusayaṃ
na   parijānātīti:   anāgāmimaggasamaṅgī   vicikicchānusayaṃ   na   parijānāti
no     ca     paṭighānusayaṃ    na    parijānāti    anāgāmimaggasamaṅgiñca
Aṭṭhamakañca  ṭhapetvā  avasesā  puggalā  vicikicchānusayañca  na  parijānanti
paṭighānusayañca   na   parijānanti   .   yo   paṭighānusayaṃ   na  parijānāti
so  bhavarāgānusayaṃ  .pe.  avijjānusayaṃ  na  parijānātīti:  aggamaggasamaṅgī
paṭighānusayaṃ   na   parijānāti   no   ca   avijjānusayaṃ   na   parijānāti
dvinnaṃ    maggasamaṅgīnaṃ    ṭhapetvā   avasesā   puggalā   paṭighānusayañca
na  parijānanti  avijjānusayañca  na  parijānanti . Yo vā pana avijjānusayaṃ
na   parijānāti   so   paṭighānusayaṃ  na  parijānātīti:  anāgāmimaggasamaṅgī
avijjānusayaṃ   na   parijānāti   no   ca   paṭighānusayaṃ   na   parijānāti
dvinnaṃ    maggasamaṅgīnaṃ   ṭhapetvā   avasesā   puggalā   avijjānusayañca
na parijānanti paṭighānusayañca na parijānanti.



             The Pali Tipitaka in Roman Character Volume 38 page 637-638. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1454&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1454&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1454&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1454&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1454              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :