ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1578]   Naarūpadhātuyā  cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .  naarūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti    kassaci   pañca  anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  naarūpadhātuyā cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca    anusayā   anusenti   kassaci  tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   naarūpadhātuyā   cutassa   nakāmadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Naarūpadhātuyā
cutassa   narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā    bhaṅgā    natthi    .    naarūpadhātuyā   cutassa   naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā    cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo anusayā anusenti anusayā bhaṅgā natthi.



             The Pali Tipitaka in Roman Character Volume 38 page 749-750. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1578&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1578&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1578&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1578&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1578              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :