ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1580]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa    rūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā   bhaṅgā  natthi  .  narūpadhātuyā  naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā
naarūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa  nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.



             The Pali Tipitaka in Roman Character Volume 38 page 751-752. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1580&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1580&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1580&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1580&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1580              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :