ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1581]     Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa  satteva  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  na
kāmadhātuyā   narūpadhātuyā   cutassa  rūpadhātuyā  upapatti  nāma  natthi .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   nakāmadhātuyā   narūpadhātuyā   cutassa   nakāmadhātuṃ

--------------------------------------------------------------------------------------------- page753.

Upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi . Nakāmadhātuyā narūpadhātuyā cutassa naarūpadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa nakāmadhātuyā naarūpadhātuyā upapatti nāma natthi . Heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa narūpadhātuṃ naarūpadhātuṃ upapajjantassa satteva anusayā anusenti anusayā bhaṅgā natthi . nakāmadhātuyā narūpadhātuyā cutassa nakāmadhātuṃ narūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti kassaci pañca anusayā anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi. Dhātuvāraṃ niṭṭhitaṃ. Anusayayamakaṃ sattamaṃ niṭṭhitaṃ yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 752-753. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1581&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1581&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1581&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1581&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1581              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :