ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [171]  Yassa  rūpakkhandho  nirujjhati  tassa  vedanākkhandho nirujjhatīti:
asaññasattā   cavantānaṃ   tesaṃ   rūpakkhandho   nirujjhati   no   ca  tesaṃ
vedanākkhandho   nirujjhati   pañcavokārā  cavantānaṃ  tesaṃ  rūpakkhandho  ca
nirujjhati  vedanākkhandho  ca  nirujjhati  .  yassa  vā  pana  vedanākkhandho
nirujjhati  tassa  rūpakkhandho  nirujjhatīti: arūpā cavantānaṃ tesaṃ vedanākkhandho
nirujjhati    no    ca    tesaṃ    rūpakkhandho    nirujjhati   pañcavokārā
cavantānaṃ tesaṃ vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati.
     [172]  Yattha  rūpakkhandho  nirujjhati  tattha  vedanākkhandho nirujjhatīti:
asaññasatte   tattha   rūpakkhandho  nirujjhati  no  ca  tattha  vedanākkhandho
Nirujjhati  pañcavokāre  tattha  rūpakkhandho  ca  nirujjhati  vedanākkhandho  ca
nirujjhati   .  yattha  vā  pana  vedanākkhandho  nirujjhati  tattha  rūpakkhandho
nirujjhatīti:   arūpe   tattha   vedanākkhandho   nirujjhati   no   ca  tattha
rūpakkhandho   nirujjhati   pañcavokāre   tattha  vedanākkhandho  ca  nirujjhati
rūpakkhandho ca nirujjhati.
     [173]  Yassa  yattha  rūpakkhandho  nirujjhati  tassa tattha vedanākkhandho
nirujjhatīti:   asaññasattā   cavantānaṃ   tesaṃ   tattha  rūpakkhandho  nirujjhati
no   ca   tesaṃ  tattha  vedanākkhandho  nirujjhati  pañcavokārā  cavantānaṃ
tesaṃ   tattha   rūpakkhandho   ca  nirujjhati  vedanākkhandho  ca  nirujjhati .
Yassa   vā  pana  yattha  vedanākkhandho  nirujjhati  tassa  tattha  rūpakkhandho
nirujjhatīti:   arūpā   cavantānaṃ   tesaṃ   tattha   vedanākkhandho  nirujjhati
no   ca   tesaṃ   tattha   rūpakkhandho   nirujjhati  pañcavokārā  cavantānaṃ
tesaṃ tattha vedanākkhandho ca nirujjhati rūpakkhandho ca nirujjhati.
     [174]   Yassa   rūpakkhandho   na   nirujjhati   tassa  vedanākkhandho
na   nirujjhatīti:   arūpā   cavantānaṃ  tesaṃ  rūpakkhandho  na  nirujjhati  no
ca   tesaṃ   vedanākkhandho   na   nirujjhati  sabbesaṃ  upapajjantānaṃ  tesaṃ
rūpakkhandho   ca   na  nirujjhati  vedanākkhandho  ca  na  nirujjhati  .  yassa
vā   pana  vedanākkhandho  na  nirujjhati  tassa  rūpakkhandho  na  nirujjhatīti:
asaññasattā  cavantānaṃ  tesaṃ  vedanākkhandho  na  nirujjhati  no  ca  tesaṃ
rūpakkhandho   na   nirujjhati   sabbesaṃ  upapajjantānaṃ  tesaṃ  vedanākkhandho
Ca na nirujjhati rūpakkhandho ca na nirujjhati.
     [175]   Yattha   rūpakkhandho   na   nirujjhati   tattha  vedanākkhandho
na  nirujjhatīti:  nirujjhati  .  yattha  vā  pana  vedanākkhandho  na  nirujjhati
tattha rūpakkhandho na nirujjhatīti: nirujjhati.
     [176]  Yassa  yattha  rūpakkhandho na nirujjhati tassa tattha vedanākkhandho
na  nirujjhatīti:  arūpā  cavantānaṃ  tesaṃ  tattha  rūpakkhandho  na  nirujjhatīti:
no  ca  tesaṃ  tattha  vedanākkhandho  na  nirujjhati  sabbesaṃ  upapajjantānaṃ
tesaṃ  tattha  rūpakkhandho  ca  na  nirujjhati  vedanākkhandho  ca na nirujjhati.
Yassa  vā  pana  yattha  vedanākkhandho  na  nirujjhati  tassa tattha rūpakkhandho
na   nirujjhatīti:   asaññasattā   cavantānaṃ   tesaṃ   tattha  vedanākkhandho
na   nirujjhati   no   ca   tesaṃ  tattha  rūpakkhandho  na  nirujjhati  sabbesaṃ
uppajjantānaṃ  tesaṃ  tattha  vedanākkhandho  ca  na  nirujjhati  rūpakkhandho ca
na nirujjhati.
                       --------
     [177]    Yassa    rūpakkhandho   nirujjhittha   tassa   vedanākkhandho
nirujjhitthāti:   āmantā   .  yassa  vā  pana  vedanākkhandho  nirujjhittha
tassa rūpakkhandho nirujjhitthāti: āmantā.
     [178]    Yattha    rūpakkhandho   nirujjhittha   tattha   vedanākkhandho
nirujjhitthāti:    asaññasatte   tattha   rūpakkhandho   nirujjhittha   no   ca
tattha   vedanākkhandho   nirujjhittha   pañcavokāre   tattha  rūpakkhandho  ca
Nirujjhittha  vedanākkhandho  ca  nirujjhittha  .  yattha  vā pana vedanākkhandho
nirujjhittha   tattha  rūpakkhandho  nirujjhitthāti:  arūpe  tattha  vedanākkhandho
nirujjhittha   no   ca   tattha   rūpakkhandho  nirujjhittha  pañcavokāre  tattha
vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhittha.
     [179]  Yassa  yattha  rūpakkhandho  nirujjhittha tassa tattha vedanākkhandho
nirujjhitthāti:   asaññasattānaṃ  tesaṃ  tattha  rūpakkhandho  nirujjhittha  no  ca
tesaṃ   tattha   vedanākkhandho   nirujjhittha   pañcavokārānaṃ   tesaṃ  tattha
rūpakkhandho   ca   nirujjhittha   vedanākkhandho   ca   nirujjhittha   .  yassa
vā   pana   yattha   vedanākkhandho   nirujjhittha   tassa  tattha  rūpakkhandho
nirujjhitthāti:   arūpānaṃ   tesaṃ  tattha  vedanākkhandho  nirujjhittha  no  ca
tesaṃ    tattha    rūpakkhandho   nirujjhittha   pañcavokārānaṃ   tesaṃ   tattha
vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhittha.
     [180]   Yassa   rūpakkhandho   na   nirujjhittha  tassa  vedanākkhandho
na  nirujjhitthāti:  natthi  .  yassa  vā  pana  vedanākkhandho  na nirujjhittha
tassa rūpakkhandho na nirujjhitthāti: natthi.
     [181]   Yattha   rūpakkhandho   na   nirujjhittha  tattha  vedanākkhandho
na   nirujjhitthāti:   nirujjhittha   .   yattha   vā   pana   vedanākkhandho
na nirujjhittha tattha rūpakkhandho na nirujjhitthāti: nirujjhittha.
     [182]  Yassa  yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho
na   nirujjhitthāti:   arūpānaṃ   tesaṃ   tattha   rūpakkhandho   na  nirujjhittha
No   ca  tesaṃ  tattha  vedanākkhandho  na  nirujjhittha  suddhāvāsānaṃ  tesaṃ
tattha  rūpakkhandho  ca  na  nirujjhittha  vedanākkhandho  ca  na  nirujjhittha .
Yassa   vā   pana   yattha   vedanākkhandho   na   nirujjhittha  tassa  tattha
rūpakkhandho   na  nirujjhitthāti:  asaññasattānaṃ  tesaṃ  tattha  vedanākkhandho
na    nirujjhittha   no   ca   tesaṃ   tattha   rūpakkhandho   na   nirujjhittha
suddhāvāsānaṃ   tesaṃ  tattha  vedanākkhandho  ca  na  nirujjhittha  rūpakkhandho
ca na nirujjhittha.
                       --------
     [183]    Yassa   rūpakkhandho   nirujjhissati   tassa   vedanākkhandho
nirujjhissatīti:   āmantā  .  yassa  vā  pana  vedanākkhandho  nirujjhissati
tassa   rūpakkhandho   nirujjhissatīti:   pacchimabhavikānaṃ   arūpaṃ   upapajjantānaṃ
ye   ca   arūpaṃ   upapajjitvā   parinibbāyissanti  tesaṃ  cavantānaṃ  tesaṃ
vedanākkhandho   nirujjhissati   no   ca   tesaṃ   rūpakkhandho   nirujjhissati
itaresaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.
     [184]    Yattha   rūpakkhandho   nirujjhissati   tattha   vedanākkhandho
nirujjhissatīti:    asaññasatte    tattha    rūpakkhandho    nirujjhissati   no
ca  tattha  vedanākkhandho  nirujjhissati  pañcavokāre  tattha  rūpakkhandho  ca
nirujjhissati  vedanākkhandho  ca  nirujjhissati . Yattha vā pana vedanākkhandho
nirujjhissati  tattha  rūpakkhandho  nirujjhissatīti:  arūpe  tattha  vedanākkhandho
nirujjhissati   no   ca   tattha   rūpakkhandho   nirujjhissati   pañcavokāre
Tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.
     [185]  Yassa  yattha  rūpakkhandho nirujjhissati tassa tattha vedanākkhandho
nirujjhissatīti:      asaññasattānaṃ      tesaṃ      tattha      rūpakkhandho
nirujjhissati  no  ca  tesaṃ  tattha  vedanākkhandho nirujjhissati pañcavokārānaṃ
tesaṃ    tattha    rūpakkhandho    ca    nirujjhissati    vedanākkhandho   ca
nirujjhissati   .  yassa  vā  pana  yattha  vedanākkhandho  nirujjhissati  tassa
tattha   rūpakkhandho   nirujjhissatīti:   arūpānaṃ  tesaṃ  tattha  vedanākkhandho
nirujjhissati   no  ca  tesaṃ  tattha  rūpakkhandho  nirujjhissati  pañcavokārānaṃ
tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhissati.
     [186]   Yassa   rūpakkhandho   na  nirujjhissati  tassa  vedanākkhandho
na   nirujjhissatīti:   pacchimabhavikānaṃ   arūpaṃ   upapajjantānaṃ  ye  ca  arūpaṃ
upapajjitvā    parinibbāyissanti    tesaṃ   cavantānaṃ   tesaṃ   rūpakkhandho
na  nirujjhissati  no  ca  tesaṃ  vedanākkhandho  na nirujjhissati parinibbantānaṃ
tesaṃ  rūpakkhandho  ca  na  nirujjhissati  vedanākkhandho  ca  na nirujjhissati.
Yassa  vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho na nirujjhissatīti:
āmantā.
     [187]   Yattha   rūpakkhandho   na  nirujjhissati  tattha  vedanākkhandho
na   nirujjhissatīti:   nirujjhissati   .   yattha   vā   pana  vedanākkhandho
na nirujjhissati tattha rūpakkhandho na nirujjhissatīti: nirujjhissati.
     [188]   Yassa   yattha   rūpakkhandho   na   nirujjhissati  tassa  tattha
Vedanākkhandho   na   nirujjhissatīti:   arūpānaṃ   tesaṃ   tattha  rūpakkhandho
na   nirujjhissati   no   ca   tesaṃ  tattha  vedanākkhandho  na  nirujjhissati
parinibbantānaṃ  tesaṃ  tattha  rūpakkhandho  ca  na  nirujjhissati  vedanākkhandho
ca  na  nirujjhissati  .  yassa  vā  pana  yattha vedanākkhandho na nirujjhissati
tassa    tattha    rūpakkhandho   na   nirujjhissatīti:   asaññasattānaṃ   tesaṃ
tattha   vedanākkhandho   na  nirujjhissati  no  ca  tesaṃ  tattha  rūpakkhandho
na  nirujjhissati  parinibbantānaṃ  tesaṃ  tattha  vedanākkhandho ca na nirujjhissati
rūpakkhandho ca na nirujjhissati.
                       ---------
     [189]  Yassa  rūpakkhandho  nirujjhati tassa vedanākkhandho nirujjhitthāti:
āmantā  .  yassa  vā  pana  vedanākkhandho  nirujjhittha  tassa rūpakkhandho
nirujjhatīti:   sabbesaṃ   upapajjantānaṃ   tesaṃ   vedanākkhandho   nirujjhittha
no  ca  tesaṃ  rūpakkhandho  nirujjhati  pañcavokārā  cavantānaṃ  asaññasattā
cavantānaṃ tesaṃ vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.
     [190]    Yassa   vedanākkhandho   nirujjhati   tassa   saññākkhandho
nirujjhitthāti:   āmantā   .   yassa  vā  pana  saññākkhandho  nirujjhittha
tassa   vedanākkhandho   nirujjhatīti:   sabbesaṃ  upapajjantānaṃ  asaññasattā
cavantānaṃ   tesaṃ  saññākkhandho  nirujjhittha  no  ca  tesaṃ  vedanākkhandho
nirujjhati   catuvokārā   pañcavokārā   cavantānaṃ   tesaṃ   saññākkhandho
Ca nirujjhittha vedanākkhandho ca nirujjhati.
     [191]    Yattha    rūpakkhandho    nirujjhati   tattha   vedanākkhandho
nirujjhitthāti:   asaññasatte   tattha   rūpakkhandho  nirujjhati  no  ca  tattha
vedanākkhandho    nirujjhittha    pañcavokāre    tattha    rūpakkhandho   ca
nirujjhati  vedanākkhandho  ca  nirujjhittha  .  yattha  vā  pana vedanākkhandho
nirujjhittha   tattha   rūpakkhandho   nirujjhatīti:  arūpe  tattha  vedanākkhandho
nirujjhittha   no   ca   tattha   rūpakkhandho   nirujjhati  pañcavokāre  tattha
vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.
     [192]    Yattha   vedanākkhandho   nirujjhati   tattha   saññākkhandho
nirujjhitthāti:   āmantā   .   yattha  vā  pana  saññākkhandho  nirujjhittha
tattha vedanākkhandho nirujjhatīti: āmantā.
     [193]  Yassa  yattha  rūpakkhandho  nirujjhati  tassa tattha vedanākkhandho
nirujjhitthāti:    suddhāvāse    parinibbantānaṃ    asaññasattā   cavantānaṃ
tesaṃ   tattha   rūpakkhandho  nirujjhati  no  ca  tesaṃ  tattha  vedanākkhandho
nirujjhittha   itaresaṃ   pañcavokārā   cavantānaṃ   tesaṃ  tattha  rūpakkhandho
ca   nirujjhati   vedanākkhandho   ca  nirujjhittha  .  yassa  vā  pana  yattha
vedanākkhandho  nirujjhittha  tassa  tattha  rūpakkhandho  nirujjhatīti: pañcavokāraṃ
upapajjantānaṃ    arūpānaṃ    tesaṃ    tattha    vedanākkhandho   nirujjhittha
no   ca   tesaṃ   tattha   rūpakkhandho   nirujjhati  pañcavokārā  cavantānaṃ
tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca nirujjhati.
     [194]    Yassa   yattha   vedanākkhandho   nirujjhati   tassa   tattha
saññākkhandho   nirujjhitthāti:   suddhāvāse   parinibbantānaṃ   tesaṃ  tattha
vedanākkhandho   nirujjhati   no  ca  tesaṃ  tattha  saññākkhandho  nirujjhittha
itaresaṃ  catuvokārā  pañcavokārā  cavantānaṃ  tesaṃ  tattha vedanākkhandho
ca   nirujjhati   saññākkhandho   ca   nirujjhittha  .  yassa  vā  pana  yattha
saññākkhandho    nirujjhittha    tassa   tattha   vedanākkhandho   nirujjhatīti:
catuvokāraṃ    pañcavokāraṃ   upapajjantānaṃ   tesaṃ   tattha   saññākkhandho
nirujjhittha   no   ca   tesaṃ  tattha  vedanākkhandho  nirujjhati  catuvokārā
pañcavokārā   cavantānaṃ   tesaṃ   tattha   saññākkhandho   ca   nirujjhittha
vedanākkhandho ca nirujjhati.
     [195]   Yassa   rūpakkhandho   na   nirujjhati   tassa  vedanākkhandho
na   nirujjhitthāti:   nirujjhittha   .   yassa   vā   pana   vedanākkhandho
na nirujjhittha tassa rūpakkhandho na nirujjhatīti: natthi.
     [196]   Yassa   vedanākkhandho   na  nirujjhati  tassa  saññākkhandho
na    nirujjhitthāti:   nirujjhittha   .   yassa   vā   pana   saññākkhandho
na nirujjhittha tassa vedanākkhandho na nirujjhatīti: natthi.
     [197] Yattha rūpakkhandho (yatthakaṃ paripuṇṇaṃ kātabbaṃ).
     [198]  Yassa  yattha  rūpakkhandho na nirujjhati tassa tattha vedanākkhandho
na    nirujjhitthāti:    pañcavokāraṃ    upapajjantānaṃ    arūpānaṃ    tesaṃ
tattha   rūpakkhandho   na   nirujjhati   no  ca  tesaṃ  tattha  vedanākkhandho
Na    nirujjhittha   suddhāvāsaṃ   upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ
tesaṃ  tattha  rūpakkhandho  ca  na  nirujjhati  vedanākkhandho ca na nirujjhittha.
Yassa  vā  pana  yattha  vedanākkhandho  na  nirujjhittha tassa tattha rūpakkhandho
na    nirujjhatīti:   suddhāvāse   parinibbantānaṃ   asaññasattā   cavantānaṃ
tesaṃ  tattha  vedanākkhandho  na  nirujjhittha  no  ca  tesaṃ tattha rūpakkhandho
na    nirujjhati    suddhāvāsaṃ   upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ
tesaṃ tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca na nirujjhati.
     [199]   Yassa   yattha   vedanākkhandho   na  nirujjhati  tassa  tattha
saññākkhandho   na   nirujjhitthāti:  catuvokāraṃ  pañcavokāraṃ  upapajjantānaṃ
tesaṃ  tattha  vedanākkhandho  na  nirujjhati  no  ca tesaṃ tattha saññākkhandho
na   nirujjhittha   suddhāvāsaṃ   upapajjantānaṃ   asaññasattānaṃ   tesaṃ  tattha
vedanākkhandho  ca  na  nirujjhati  saññākkhandho  ca  na  nirujjhittha . Yassa
vā  pana  yattha  saññākkhandho  na  nirujjhittha  tassa  tattha  vedanākkhandho
na   nirujjhatīti:   suddhāvāse   parinibbantānaṃ  tesaṃ  tattha  saññākkhandho
na  nirujjhittha  no  ca  tesaṃ  tattha  vedanākkhandho  na nirujjhati suddhāvāsaṃ
upapajjantānaṃ  asaññasattānaṃ  tesaṃ  tattha  saññākkhandho  ca  na  nirujjhittha
vedanākkhandho ca na nirujjhati.
                       --------
     [200]  Yassa  rūpakkhandho  nirujjhati tassa vedanākkhandho nirujjhissatīti:
pañcavokāre      parinibbantānaṃ      tesaṃ     rūpakkhandho     nirujjhati
No   ca   tesaṃ   vedanākkhandho   nirujjhissati   itaresaṃ   pañcavokārā
cavantānaṃ    asaññasattā   cavantānaṃ   tesaṃ   rūpakkhandho   ca   nirujjhati
vedanākkhandho   ca   nirujjhissati   .   yassa   vā  pana  vedanākkhandho
nirujjhissati    tassa    rūpakkhandho   nirujjhatīti:   sabbesaṃ   upapajjantānaṃ
arūpā   cavantānaṃ   tesaṃ   vedanākkhandho   nirujjhissati   no  ca  tesaṃ
rūpakkhandho     nirujjhati     pañcavokārā     cavantānaṃ     asaññasattā
cavantānaṃ tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca nirujjhati.
     [201]    Yassa   vedanākkhandho   nirujjhati   tassa   saññākkhandho
nirujjhissatīti:   parinibbantānaṃ   tesaṃ   vedanākkhandho   nirujjhati  no  ca
tesaṃ   saññākkhandho   nirujjhissati   itaresaṃ   catuvokārā  pañcavokārā
cavantānaṃ    tesaṃ    vedanākkhandho   ca   nirujjhati   saññākkhandho   ca
nirujjhissati   .   yassa   vā   pana   saññākkhandho   nirujjhissati   tassa
vedanākkhandho    nirujjhatīti:    sabbesaṃ    upapajjantānaṃ    asaññasattā
cavantānaṃ  tesaṃ  saññākkhandho  nirujjhissati  no  ca  tesaṃ  vedanākkhandho
nirujjhati   catuvokārā   pañcavokārā   cavantānaṃ   tesaṃ   saññākkhandho
ca nirujjhissati vedanākkhandho ca nirujjhati.
     [202] Yattha rūpakkhandho nirujjhati .pe.
     [203]  Yassa  yattha  rūpakkhandho  nirujjhati  tassa tattha vedanākkhandho
nirujjhissatīti:       pañcavokāre       parinibbantānaṃ      asaññasattā
cavantānaṃ   tesaṃ   tattha   rūpakkhandho   nirujjhati   no   ca  tesaṃ  tattha
Vedanākkhandho   nirujjhissati   itaresaṃ   pañcavokārā   cavantānaṃ   tesaṃ
tattha   rūpakkhandho   ca   nirujjhati   vedanākkhandho   ca   nirujjhissati .
Yassa    vā   pana   yattha   vedanākkhandho   nirujjhissati   tassa   tattha
rūpakkhandho    nirujjhatīti:   pañcavokāraṃ   upapajjantānaṃ   arūpānaṃ   tesaṃ
tattha   vedanākkhandho   nirujjhissati   no   ca   tesaṃ  tattha  rūpakkhandho
nirujjhati   pañcavokārā   cavantānaṃ   tesaṃ   tattha   vedanākkhandho   ca
nirujjhissati rūpakkhandho ca nirujjhati.
     [204]   Yassa   yattha    vedanākkhandho   nirujjhati   tassa   tattha
saññākkhandho   nirujjhissatīti:   parinibbantānaṃ  tesaṃ  tattha  vedanākkhandho
nirujjhati   no   ca   tesaṃ   tattha   saññākkhandho   nirujjhissati  itaresaṃ
catuvokārā   pañcavokārā   cavantānaṃ   tesaṃ  tattha  vedanākkhandho  ca
nirujjhati   saññākkhandho   ca   nirujjhissati   .   yassa   vā  pana  yattha
saññākkhandho    nirujjhissati   tassa   tattha   vedanākkhandho   nirujjhatīti:
catuvokāraṃ    pañcavokāraṃ   upapajjantānaṃ   tesaṃ   tattha   saññākkhandho
nirujjhissati   no   ca  tesaṃ  tattha  vedanākkhandho  nirujjhati  catuvokārā
pañcavokārā   cavantānaṃ   tesaṃ   tattha   saññākkhandho   ca  nirujjhissati
vedanākkhandho ca nirujjhati.
     [205]   Yassa   rūpakkhandho   na   nirujjhati  tassa  vedanākkhandho
na   nirujjhissatīti:   sabbesaṃ   upapajjantānaṃ   arūpā   cavantānaṃ   tesaṃ
rūpakkhandho   na   nirujjhati  no  ca  tesaṃ  vedanākkhandho  na  nirujjhissati
Arūpe   parinibbantānaṃ  tesaṃ  rūpakkhandho  ca  na  nirujjhati  vedanākkhandho
ca   na   nirujjhissati  .  yassa  vā  pana  vedanākkhandho  na  nirujjhissati
tassa   rūpakkhandho   na   nirujjhatīti:   pañcavokāre  parinibbantānaṃ  tesaṃ
vedanākkhandho   na   nirujjhissati  no  ca  tesaṃ  rūpakkhandho  na  nirujjhati
arūpe  parinibbantānaṃ  tesaṃ  vedanākkhandho  ca  na  nirujjhissati rūpakkhandho
ca na nirujjhati.
     [206]   Yassa   vedanākkhandho   na  nirujjhati  tassa  saññākkhandho
na   nirujjhissatīti:   nirujjhissati   .   yassa   vā   pana   saññākkhandho
na nirujjhissati tassa vedanākkhandho na nirujjhatīti: nirujjhati.
     [207] Yattha rūpakkhandho na nirujjhati .pe.
     [208]  Yassa  yattha  rūpakkhandho na nirujjhati tassa tattha vedanākkhandho
na   nirujjhissatīti:   pañcavokāraṃ   upapajjantānaṃ   arūpānaṃ   tesaṃ  tattha
rūpakkhandho  na  nirujjhati  no  ca  tesaṃ  tattha vedanākkhandho na nirujjhissati
arūpe   parinibbantānaṃ  asaññasattaṃ  upapajjantānaṃ  tesaṃ  tattha  rūpakkhandho
ca  na  nirujjhati  vedanākkhandho  ca  na  nirujjhissati . Yassa vā pana yattha
vedanākkhandho   na   nirujjhissati  tassa  tattha  rūpakkhandho  na  nirujjhatīti:
pañcavokāre    parinibbantānaṃ    asaññasattā   cavantānaṃ   tesaṃ   tattha
vedanākkhandho  na  nirujjhissati  no  ca  tesaṃ  tattha rūpakkhandho na nirujjhati
arūpe  parinibbantānaṃ  asaññasattaṃ  upapajjantānaṃ  tesaṃ tattha vedanākkhandho
ca na nirujjhissati rūpakkhandho ca na nirujjhati.
     [209]   Yassa   yattha   vedanākkhandho   na  nirujjhati  tassa  tattha
saññākkhandho   na   nirujjhissatīti:  catuvokāraṃ  pañcavokāraṃ  upapajjantānaṃ
tesaṃ  tattha  vedanākkhandho  na  nirujjhati  no  ca tesaṃ tattha saññākkhandho
na  nirujjhissati  asaññasattānaṃ  tesaṃ  tattha  vedanākkhandho  ca  na nirujjhati
saññākkhandho  ca  na  nirujjhissati  .  yassa  vā  pana  yattha saññākkhandho
na  nirujjhissati  tassa  tattha  vedanākkhandho  na  nirujjhatīti:  parinibbantānaṃ
tesaṃ  tattha  saññākkhandho  na  nirujjhissati no ca tesaṃ tattha vedanākkhandho
na  nirujjhati  asaññasattānaṃ  tesaṃ  tattha  saññākkhandho  ca  na nirujjhissati
vedanākkhandho ca na nirujjhati.
                       --------
     [210]    Yassa    rūpakkhandho   nirujjhittha   tassa   vedanākkhandho
nirujjhissatīti:   parinibbantānaṃ   tesaṃ   rūpakkhandho   nirujjhittha   no   ca
tesaṃ  vedanākkhandho  nirujjhissati  itaresaṃ  tesaṃ  rūpakkhandho  ca nirujjhittha
vedanākkhandho  ca  nirujjhissati . Yassa vā pana vedanākkhandho nirujjhissati
tassa rūpakkhandho nirujjhitthāti: āmantā.
     [211]   Yassa   vedanākkhandho   nirujjhittha   tassa   saññākkhandho
nirujjhissatīti:   parinibbantānaṃ   tesaṃ   vedanākkhandho  nirujjhittha  no  ca
tesaṃ   saññākkhandho   nirujjhissati   itaresaṃ   tesaṃ   vedanākkhandho  ca
nirujjhittha  saññākkhandho  ca  nirujjhissati  .  yassa  vā  pana saññākkhandho
nirujjhissati tassa vedanākkhandho nirujjhitthāti: āmantā.
     [212] Yattha rūpakkhandho nirujjhittha .pe.
     [213]  Yassa  yattha  rūpakkhandho  nirujjhittha tassa tattha vedanākkhandho
nirujjhissatīti:    pañcavokāre    parinibbantānaṃ    asaññasattānaṃ    tesaṃ
tattha  rūpakkhandho  nirujjhittha  no  ca  tesaṃ tattha vedanākkhandho nirujjhissati
itaresaṃ  pañcavokārānaṃ  tesaṃ  tattha rūpakkhandho ca nirujjhittha vedanākkhandho
ca   nirujjhissati   .   yassa  vā  pana  yattha  vedanākkhandho  nirujjhissati
tassa    tattha    rūpakkhandho   nirujjhitthāti:   suddhāvāsaṃ   upapajjantānaṃ
arūpānaṃ   tesaṃ   tattha  vedanākkhandho  nirujjhissati  no  ca  tesaṃ  tattha
rūpakkhandho  nirujjhittha  itaresaṃ  pañcavokārānaṃ  tesaṃ  tattha vedanākkhandho
ca nirujjhissati rūpakkhandho ca nirujjhittha.
     [214]   Yassa   yattha   vedanākkhandho   nirujjhittha   tassa   tattha
saññākkhandho   nirujjhissatīti:   parinibbantānaṃ  tesaṃ  tattha  vedanākkhandho
nirujjhittha   no   ca   tesaṃ   tattha   saññākkhandho  nirujjhissati  itaresaṃ
catuvokārānaṃ    pañcavokārānaṃ    tesaṃ    tattha    vedanākkhandho   ca
nirujjhittha   saññākkhandho   ca   nirujjhissati   .   yassa  vā  pana  yattha
saññākkhandho   nirujjhissati   tassa   tattha   vedanākkhandho  nirujjhitthāti:
suddhāvāsaṃ    upapajjantānaṃ    tesaṃ   tattha   saññākkhandho   nirujjhissati
no   ca   tesaṃ  tattha  vedanākkhandho  nirujjhittha  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ  tesaṃ  tattha  saññākkhandho  ca  nirujjhissati  vedanākkhandho
ca nirujjhittha.
     [215]   Yassa   rūpakkhandho   na   nirujjhittha  tassa  vedanākkhandho
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  vedanākkhandho na nirujjhissati
tassa rūpakkhandho na nirujjhitthāti: nirujjhittha.
     [216]   Yassa   vedanākkhandho  na  nirujjhittha  tassa  saññākkhandho
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  saññākkhandho  na nirujjhissati
tassa vedanākkhandho na nirujjhitthāti: nirujjhittha.
     [217] Yattha rūpakkhandho na nirujjhittha .pe.
     [218]  Yassa  yattha rūpakkhandho na nirujjhittha tassa tattha vedanākkhandho
na   nirujjhissatīti:   suddhāvāsaṃ   upapajjantānaṃ   arūpānaṃ   tesaṃ   tattha
rūpakkhandho  na  nirujjhittha  no  ca  tesaṃ tattha vedanākkhandho na nirujjhissati
suddhāvāse  parinibbantānaṃ  arūpe  parinibbantānaṃ  tesaṃ tattha rūpakkhandho ca
na  nirujjhittha  vedanākkhandho  ca  na  nirujjhissati  .  yassa  vā pana yattha
vedanākkhandho     na     nirujjhissati     tassa     tattha    rūpakkhandho
na     nirujjhitthāti:     pañcavokāre    parinibbantānaṃ    asaññasattānaṃ
tesaṃ  tattha  vedanākkhandho  na  nirujjhissati  no  ca tesaṃ tattha rūpakkhandho
na   nirujjhittha   suddhāvāse   parinibbantānaṃ  arūpe  parinibbantānaṃ  tesaṃ
tattha vedanākkhandho ca na nirujjhissati rūpakkhandho ca na nirujjhittha.
     [219]   Yassa   yattha   vedanākkhandho  na  nirujjhittha  tassa  tattha
saññākkhandho    na    nirujjhissatīti:   suddhāvāsaṃ   upapajjantānaṃ   tesaṃ
Tattha   vedanākkhandho  na  nirujjhittha  no  ca  tesaṃ  tattha  saññākkhandho
na   nirujjhissati   suddhāvāse   parinibbantānaṃ  asaññasattānaṃ  tesaṃ  tattha
vedanākkhandho   ca   na  nirujjhittha  saññākkhandho  ca  na  nirujjhissati .
Yassa   vā   pana   yattha   saññākkhandho   na   nirujjhissati  tassa  tattha
vedanākkhandho   na   nirujjhitthāti:   pañcavokāre   parinibbantānaṃ  tesaṃ
tattha  saññākkhandho  na  nirujjhissati  no  ca  tesaṃ  tattha  vedanākkhandho
na   nirujjhittha   suddhāvāse   parinibbantānaṃ   asaññasattānaṃ  tesaṃ  tattha
saññākkhandho ca na nirujjhissati vedanākkhandho ca na nirujjhittha.
                    Nirodhavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 54-70. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=171&items=49              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=171&items=49&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=171&items=49              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=171&items=49              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=171              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :