ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [687]   Yassa  cakkhāyatanaṃ  uppajjati  tassa  sotāyatanaṃ  nirujjhatīti:
no   .   yassa   vā   pana   sotāyatanaṃ   nirujjhati   tassa  cakkhāyatanaṃ
uppajjatīti: no.
     [688]   Yassa   cakkhāyatanaṃ  uppajjati  tassa  ghānāyatanaṃ  rūpāyatanaṃ
manāyatanaṃ   dhammāyatanaṃ   nirujjhatīti:  no  .  yassa  vā  pana  dhammāyatanaṃ
nirujjhati tassa cakkhāyatanaṃ uppajjatīti: no .pe.
     [689]   Yassa   manāyatanaṃ  uppajjati  tassa  dhammāyatanaṃ  nirujjhatīti:
no   .   yassa   vā   pana   dhammāyatanaṃ   nirujjhati   tassa   manāyatanaṃ
uppajjatīti: no.
     [690]   Yattha   cakkhāyatanaṃ   uppajjati   .pe.   (yatthakaṃ   noti
na   kātabbaṃ   .   yatthakaṃ   itaresaṃ   yatthakānaṃ  sadisaṃ  kātabbaṃ  yatthakaṃ
tīsupi vāresu sadisaṃ).
     [691]  Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  sotāyatanaṃ
nirujjhatīti:   no   .   yassa   vā   pana   yattha   sotāyatanaṃ  nirujjhati
tassa tattha cakkhāyatanaṃ uppajjatīti: no .pe.
     [692]   Yassa  yattha  manāyatanaṃ  uppajjati  tassa  tattha  dhammāyatanaṃ
nirujjhatīti:   no   .   yassa   vā   pana   yattha   dhammāyatanaṃ  nirujjhati
tassa tattha manāyatanaṃ uppajjatīti: no.
     [693]    Yassa    cakkhāyatanaṃ    nuppajjati    tassa    sotāyatanaṃ
na   nirujjhatīti:   sasotakānaṃ   cavantānaṃ   tesaṃ   cakkhāyatanaṃ   nuppajjati
no   ca   tesaṃ   sotāyatanaṃ   na   nirujjhati   acakkhukānaṃ  upapajjantānaṃ
asotakānaṃ   cavantānaṃ   tesaṃ   cakkhāyatanañca   nuppajjati   sotāyatanañca
na  nirujjhati  .  yassa  vā  pana  sotāyatanaṃ  na  nirujjhati tassa cakkhāyatanaṃ
nuppajjatīti:   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  sotāyatanaṃ  na  nirujjhati
no   ca   tesaṃ  cakkhāyatanaṃ  nuppajjati  asotakānaṃ  cavantānaṃ  acakkhukānaṃ
upapajjantānaṃ    tesaṃ    sotāyatanañca    na    nirujjhati   cakkhāyatanañca
nuppajjati.
     [694]  Yassa  cakkhāyatanaṃ  nuppajjati  tassa  ghānāyatanaṃ na nirujjhatīti:
saghānakānaṃ  cavantānaṃ  tesaṃ  cakkhāyatanaṃ  nuppajjati  no ca tesaṃ ghānāyatanaṃ
na   nirujjhati   acakkhukānaṃ   upapajjantānaṃ   aghānakānaṃ   cavantānaṃ  tesaṃ
cakkhāyatanañca     nuppajjati     ghānāyatanañca     na     nirujjhati   .
Yassa   vā  pana  ghānāyatanaṃ  na  nirujjhati  tassa  cakkhāyatanaṃ  nuppajjatīti:
Sacakkhukānaṃ   upapajjantānaṃ  tesaṃ  ghānāyatanaṃ  na  nirujjhati  no  ca  tesaṃ
cakkhāyatanaṃ   nuppajjati   aghānakānaṃ   cavantānaṃ  acakkhukānaṃ  upapajjantānaṃ
tesaṃ ghānāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
     [695]  Yassa  cakkhāyatanaṃ  nuppajjati  tassa  rūpāyatanaṃ  na nirujjhatīti:
sarūpakānaṃ   cavantānaṃ   tesaṃ   cakkhāyatanaṃ   nuppajjati   no   ca   tesaṃ
rūpāyatanaṃ     na    nirujjhati    acakkhukānaṃ    upapajjantānaṃ    arūpakānaṃ
cavantānaṃ      tesaṃ      cakkhāyatanañca      nuppajjati     rūpāyatanañca
na   nirujjhati   .   yassa   vā   pana   rūpāyatanaṃ   na   nirujjhati  tassa
cakkhāyatanaṃ      nuppajjatīti:     sacakkhukānaṃ     upapajjantānaṃ     tesaṃ
rūpāyatanaṃ   na   nirujjhati  no  ca  tesaṃ  cakkhāyatanaṃ  nuppajjati  arūpakānaṃ
cavantānaṃ      acakkhukānaṃ      upapajjantānaṃ     tesaṃ     rūpāyatanañca
na nirujjhati cakkhāyatanañca nuppajjati.
     [696]     Yassa    cakkhāyatanaṃ    nuppajjati    tassa    manāyatanaṃ
na   nirujjhatīti:   sacittakānaṃ   cavantānaṃ   tesaṃ   cakkhāyatanaṃ   nuppajjati
no   ca   tesaṃ   manāyatanaṃ   na   nirujjhati   acakkhukānaṃ   upapajjantānaṃ
acittakānaṃ    cavantānaṃ   tesaṃ   cakkhāyatanañca   nuppajjati   manāyatanañca
na  nirujjhati  .  yassa  vā  pana  manāyatanaṃ  na  nirujjhati  tassa cakkhāyatanaṃ
nuppajjatīti:   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ   manāyatanaṃ  na  nirujjhati
no   ca   tesaṃ  cakkhāyatanaṃ  nuppajjati  acittakānaṃ  cavantānaṃ  acakkhukānaṃ
upapajjantānaṃ    tesaṃ    manāyatanañca    na    nirujjhati    cakkhāyatanañca
nuppajjati.
     [697]  Yassa  cakkhāyatanaṃ  nuppajjati  tassa  dhammāyatanaṃ na nirujjhatīti:
Sabbesaṃ  cavantānaṃ  tesaṃ  cakkhāyatanaṃ  nuppajjati  no  ca  tesaṃ dhammāyatanaṃ
na   nirujjhati   acakkhukānaṃ   upapajjantānaṃ  tesaṃ  cakkhāyatanañca  nuppajjati
dhammāyatanañca  na  nirujjhati  .  yassa  vā  pana dhammāyatanaṃ na nirujjhati tassa
cakkhāyatanaṃ   nuppajjatīti:   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  dhammāyatanaṃ
na  nirujjhati  no  ca  tesaṃ  cakkhāyatanaṃ  nuppajjati acakkhukānaṃ upapajjantānaṃ
tesaṃ dhammāyatanañca na nirujjhati cakkhāyatanañca nuppajjati.
     [698]  Yassa  ghānāyatanaṃ  nuppajjati  tassa  rūpāyatanaṃ  na nirujjhatīti:
sarūpakānaṃ  cavantānaṃ  tesaṃ  ghānāyatanaṃ  nuppajjati  no  ca  tesaṃ rūpāyatanaṃ
na   nirujjhati   aghānakānaṃ   upapajjantānaṃ   arūpakānaṃ   cavantānaṃ   tesaṃ
ghānāyatanañca   nuppajjati   rūpāyatanañca  na  nirujjhati  .  yassa  vā  pana
rūpāyatanaṃ   na   nirujjhati   tassa   ghānāyatanaṃ   nuppajjatīti:   saghānakānaṃ
upapajjantānaṃ   tesaṃ   rūpāyatanaṃ  na  nirujjhati  no  ca  tesaṃ  ghānāyatanaṃ
nuppajjati    arūpakānaṃ    cavantānaṃ    aghānakānaṃ   upapajjantānaṃ   tesaṃ
rūpāyatanañca na nirujjhati ghānāyatanañca nuppajjati.
     [699]  Yassa  ghānāyatanaṃ  nuppajjati  tassa  manāyatanaṃ  na nirujjhatīti:
sacittakānaṃ   cavantānaṃ   tesaṃ   ghānāyatanaṃ   nuppajjati   no   ca  tesaṃ
manāyatanaṃ    na    nirujjhati    aghānakānaṃ    upapajjantānaṃ    acittakānaṃ
cavantānaṃ   tesaṃ   ghānāyatanañca  nuppajjati  manāyatanañca  na  nirujjhati .
Yassa   vā   pana  manāyatanaṃ  na  nirujjhati  tassa  ghānāyatanaṃ  nuppajjatīti:
saghānakānaṃ   upapajjantānaṃ   tesaṃ  manāyatanaṃ  na  nirujjhati  no  ca  tesaṃ
Ghānāyatanaṃ   nuppajjati   acittakānaṃ   cavantānaṃ  aghānakānaṃ  upapajjantānaṃ
tesaṃ manāyatanañca na nirujjhati ghānāyatanañca nuppajjati.
     [700]  Yassa  ghānāyatanaṃ  nuppajjati  tassa  dhammāyatanaṃ na nirujjhatīti:
sabbesaṃ  cavantānaṃ  tesaṃ  ghānāyatanaṃ  nuppajjati  no  ca  tesaṃ dhammāyatanaṃ
na   nirujjhati   aghānakānaṃ   upapajjantānaṃ  tesaṃ  ghānāyatanañca  nuppajjati
dhammāyatanañca   na  nirujjhati  .  yassa  vā  pana  dhammāyatanaṃ  na  nirujjhati
tassa  ghānāyatanaṃ  nuppajjatīti:  saghānakānaṃ  upapajjantānaṃ  tesaṃ dhammāyatanaṃ
na  nirujjhati  no  ca  tesaṃ  ghānāyatanaṃ  nuppajjati aghānakānaṃ upapajjantānaṃ
tesaṃ dhammāyatanañca na nirujjhati ghānāyatanañca nuppajjati.
     [701]  Yassa  rūpāyatanaṃ  nuppajjati  tassa  manāyatanaṃ  na  nirujjhatīti:
sacittakānaṃ  cavantānaṃ  tesaṃ  rūpāyatanaṃ  nuppajjati  no  ca  tesaṃ manāyatanaṃ
na   nirujjhati   arūpakānaṃ   upapajjantānaṃ   acittakānaṃ   cavantānaṃ   tesaṃ
rūpāyatanañca   nuppapajjati   manāyatanañca  na  nirujjhati  .  yassa  vā  pana
manāyatanaṃ    na    nirujjhati   tassa   rūpāyatanaṃ   nuppajjatīti:   sarūpakānaṃ
upapajjantānaṃ   tesaṃ   manāyatanaṃ   na  nirujjhati  no  ca  tesaṃ  rūpāyatanaṃ
nuppajjati    acittakānaṃ    cavantānaṃ    arūpakānaṃ   upapajjantānaṃ   tesaṃ
manāyatanañca na nirujjhati rūpāyatanañca nuppajjati.
     [702]  Yassa  rūpāyatanaṃ  nuppajjati  tassa  dhammāyatanaṃ  na nirujjhatīti:
sabbesaṃ  cavantānaṃ  tesaṃ  rūpāyatanaṃ  nuppajjati  no  ca  tesaṃ  dhammāyatanaṃ
na     nirujjhati     arūpakānaṃ     upapajjantānaṃ    tesaṃ    rūpāyatanañca
Nuppajjati   dhammāyatanañca   na   nirujjhati  .  yassa  vā  pana  dhammāyatanaṃ
na   nirujjhati   tassa   rūpāyatanaṃ   nuppajjatīti:   sarūpakānaṃ  upapajjantānaṃ
tesaṃ   dhammāyatanaṃ   na   nirujjhati   no   ca  tesaṃ  rūpāyatanaṃ  nuppajjati
arūpakānaṃ   upapajjantānaṃ   tesaṃ  dhammāyatanañca  na  nirujjhati  rūpāyatanañca
nuppajjati.
     [703]    Yassa    manāyatanaṃ   nuppajjati   tassa   dhammāyatanaṃ   na
nirujjhatīti:  sabbesaṃ  cavantānaṃ  tesaṃ  manāyatanaṃ  nuppajjati  no  ca  tesaṃ
dhammāyatanaṃ   na   nirujjhati   acittakānaṃ  upapajjantānaṃ  tesaṃ  manāyatanañca
nuppajjati   dhammāyatanañca   na   nirujjhati  .  yassa  vā  pana  dhammāyatanaṃ
na   nirujjhati   tassa   manāyatanaṃ   nuppajjatīti:  sacittakānaṃ  upapajjantānaṃ
tesaṃ   dhammāyatanaṃ   na   nirujjhati   no   ca  tesaṃ  manāyatanaṃ  nuppajjati
acittakānaṃ     upapajjantānaṃ    tesaṃ    dhammāyatanañca    na    nirujjhati
manāyatanañca nuppajjati.
     [704] Yattha cakkhāyatanaṃ nuppajjati .pe.
     [705] Yassa tattha cakkhāyatanaṃ nuppajjati .pe.
                 Yassakampi yassayatthakampi sadisaṃ.
                               --------
     [706]    Yassa    cakkhāyatanaṃ    uppajjittha    tassa   sotāyatanaṃ
nirujjhitthāti:   āmantā   .   yassa   vā   pana  sotāyatanaṃ  nirujjhittha
tassa    cakkhāyatanaṃ   uppajjitthāti:   āmantā   .   (atītā   pucchā
Uppādepi nirodhepi uppādanirodhepi anulomampi paccaniyampi sadisaṃ).
                           ---------
     [707]    Yassa    cakkhāyatanaṃ    uppajjissati   tassa   sotāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā  pana  sotāyatanaṃ  nirujjhissati
tassa     cakkhāyatanaṃ     uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ
upapajjantānaṃ   ye   ca   arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ
upapajjantānaṃ   tesaṃ   sotāyatanaṃ  nirujjhissati  no  ca  tesaṃ  cakkhāyatanaṃ
uppajjissati   itaresaṃ   tesaṃ   sotāyatanañca   nirujjhissati  cakkhāyatanañca
uppajjissati.
     [708]    Yassa    cakkhāyatanaṃ    uppajjissati   tassa   ghānāyatanaṃ
nirujjhissatīti:    ye   rūpāvacaraṃ   upapajjitvā   parinibbāyissanti   tesaṃ
cavantānaṃ   tesaṃ   cakkhāyatanaṃ   uppajjissati   no  ca  tesaṃ  ghānāyatanaṃ
nirujjhissati   itaresaṃ   tesaṃ   cakkhāyatanañca   uppajjissati  ghānāyatanañca
nirujjhissati    .    yassa   vā   pana   ghānāyatanaṃ   nirujjhissati   tassa
cakkhāyatanaṃ    uppajjissatīti:   pacchimabhavikānaṃ   kāmāvacaraṃ   upapajjantānaṃ
ye    ca    arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ   ghānāyatanaṃ
nirujjhissati   no   ca   tesaṃ   cakkhāyatanaṃ   uppajjissati  itaresaṃ  tesaṃ
ghānāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
     [709]    Yassa    cakkhāyatanaṃ    uppajjissati    tassa   rūpāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā   pana  rūpāyatanaṃ  nirujjhissati
Tassa     cakkhāyatanaṃ     uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ
upapajjantānaṃ   ye   ca   arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ
upapajjantānaṃ   tesaṃ   rūpāyatanaṃ   nirujjhissati  no  ca  tesaṃ  cakkhāyatanaṃ
uppajjissati   itaresaṃ   tesaṃ   rūpāyatanañca   nirujjhissati   cakkhāyatanañca
uppajjissati.
     [710]   Yassa   cakkhāyatanaṃ   uppajjissati  tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   nirujjhissatīti:   āmantā   .   yassa  vā  pana  dhammāyatanaṃ
nirujjhissati     tassa     cakkhāyatanaṃ     uppajjissatīti:    pacchimabhavikānaṃ
upapajjantānaṃ   ye   ca   arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ
dhammāyatanaṃ    nirujjhissati    no   ca   tesaṃ   cakkhāyatanaṃ   uppajjissati
itaresaṃ tesaṃ dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
     [711]    Yassa    ghānāyatanaṃ    uppajjissati    tassa   rūpāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā   pana  rūpāyatanaṃ  nirujjhissati
tassa     ghānāyatanaṃ     uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ
upapajjantānaṃ     ye     ca    rūpāvacaraṃ    arūpāvacaraṃ    upapajjitvā
parinibbāyissanti    tesaṃ   upapajjantānaṃ   tesaṃ   rūpāyatanaṃ   nirujjhissati
no   ca   tesaṃ   ghānāyatanaṃ   uppajjissati  itaresaṃ  tesaṃ  rūpāyatanañca
nirujjhissati ghānāyatanañca uppajjissati.
     [712]   Yassa   ghānāyatanaṃ   uppajjissati  tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   nirujjhissatīti:   āmantā   .   yassa  vā  pana  dhammāyatanaṃ
Nirujjhissati  tassa  ghānāyatanaṃ  uppajjissatīti:  pacchimabhavikānaṃ  upapajjantānaṃ
ye   ca   rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā   parinibbāyissanti  tesaṃ
dhammāyatanaṃ   nirujjhissati  no  ca  tesaṃ  ghānāyatanaṃ  uppajjissati  itaresaṃ
tesaṃ dhammāyatanañca nirujjhissati ghānāyatanañca uppajjissati.
     [713]   Yassa   rūpāyatanaṃ   uppajjissati   tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   nirujjhissatīti:   āmantā   .   yassa  vā  pana  dhammāyatanaṃ
nirujjhissati   tassa  rūpāyatanaṃ  uppajjissatīti:  pacchimabhavikānaṃ  upapajjantānaṃ
ye    ca    arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ   dhammāyatanaṃ
nirujjhissati   no   ca   tesaṃ   rūpāyatanaṃ   uppajjissati   itaresaṃ  tesaṃ
dhammāyatanañca nirujjhissati rūpāyatanañca uppajjissati.
     [714]    Yassa    manāyatanaṃ    uppajjissati    tassa   dhammāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā  pana  dhammāyatanaṃ  nirujjhissati
tassa   manāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   tesaṃ
dhammāyatanaṃ   nirujjhissati   no  ca  tesaṃ  manāyatanaṃ  uppajjissati  itaresaṃ
tesaṃ dhammāyatanañca nirujjhissati manāyatanañca uppajjissati.
     [715] Yattha cakkhāyatanaṃ uppajjissati .pe.
     [716]    Yassa   yattha   cakkhāyatanaṃ   uppajjissati   tassa   tattha
sotāyatanaṃ  nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha sotāyatanaṃ
nirujjhissati    tassa   tattha   cakkhāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ
pañcavokāraṃ    upapajjantānaṃ    tesaṃ    tattha   sotāyatanaṃ   nirujjhissati
No   ca   tesaṃ  tattha  cakkhāyatanaṃ  uppajjissati  itaresaṃ  pañcavokārānaṃ
tesaṃ tattha sotāyatanañca nirujjhissati cakkhāyatanañca uppajjissati.
     [717]    Yassa   yattha   cakkhāyatanaṃ   uppajjissati   tassa   tattha
ghānāyatanaṃ    nirujjhissatīti:    rūpāvacarānaṃ    tesaṃ   tattha   cakkhāyatanaṃ
uppajjissati   no  ca  tesaṃ  tattha  ghānāyatanaṃ  nirujjhissati  kāmāvacarānaṃ
tesaṃ      tattha      cakkhāyatanañca      uppajjissati     ghānāyatanañca
nirujjhissati   .   yassa   vā   pana  yattha  ghānāyatanaṃ  nirujjhissati  tassa
tattha     cakkhāyatanaṃ     uppajjissatīti:     pacchimabhavikānaṃ    kāmāvacaraṃ
upapajjantānaṃ   tesaṃ  tattha  ghānāyatanaṃ  nirujjhissati  no  ca  tesaṃ  tattha
cakkhāyatanaṃ  uppajjissati  itaresaṃ  kāmāvacarānaṃ  tesaṃ  tattha ghānāyatanañca
nirujjhissati cakkhāyatanañca uppajjissati.
     [718]    Yassa   yattha   cakkhāyatanaṃ   uppajjissati   tassa   tattha
rūpāyatanaṃ   nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  rūpāyatanaṃ
nirujjhissati    tassa   tattha   cakkhāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ
pañcavokāraṃ    upapajjantānaṃ    asaññasattānaṃ   tesaṃ   tattha   rūpāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   cakkhāyatanaṃ  uppajjissati  itaresaṃ
pañcavokārānaṃ   tesaṃ   tattha   rūpāyatanañca   nirujjhissati   cakkhāyatanañca
uppajjissati.
     [719]    Yassa   yattha   cakkhāyatanaṃ   uppajjissati   tassa   tattha
manāyatanaṃ   nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  manāyatanaṃ
Nirujjhissati    tassa   tattha   cakkhāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ
pañcavokāraṃ     upapajjantānaṃ    arūpānaṃ    tesaṃ    tattha    manāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   cakkhāyatanaṃ  uppajjissati  itaresaṃ
pañcavokārānaṃ   tesaṃ   tattha   manāyatanañca   nirujjhissati   cakkhāyatanañca
uppajjissati.
     [720]  Yassa  yattha  cakkhāyatanaṃ  uppajjissati  tassa tattha dhammāyatanaṃ
nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  dhammāyatanaṃ nirujjhissati
tassa   tattha   cakkhāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ
upapajjantānaṃ    asaññasattānaṃ    arūpānaṃ    tesaṃ    tattha   dhammāyatanaṃ
nirujjhissati    no    ca    tesaṃ    tattha    cakkhāyatanaṃ    uppajjissati
itaresaṃ    pañcavokārānaṃ    tesaṃ    tattha   dhammāyatanañca   nirujjhissati
cakkhāyatanañca uppajjissati.
     [721]    Yassa   yattha   ghānāyatanaṃ   uppajjissati   tassa   tattha
rūpāyatanaṃ   nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  rūpāyatanaṃ
nirujjhissati    tassa   tattha   ghānāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ
kāmāvacaraṃ    upapajjantānaṃ    rūpāvacarānaṃ    tesaṃ    tattha   rūpāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   ghānāyatanaṃ  uppajjissati  itaresaṃ
kāmāvacarānaṃ    tesaṃ   tattha   rūpāyatanañca   nirujjhissati   ghānāyatanañca
uppajjissati.
     [722]  Yassa  yattha  ghānāyatanaṃ  uppajjissati  tassa  tattha manāyatanaṃ
.pe.   Dhammāyatanaṃ   nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha
dhammāyatanaṃ    nirujjhissati    tassa    tattha   ghānāyatanaṃ   uppajjissatīti:
pacchimabhavikānaṃ        kāmāvacaraṃ       upapajjantānaṃ       rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha   dhammāyatanaṃ   nirujjhissati   no   ca  tesaṃ
tattha   ghānāyatanaṃ   uppajjissati   itaresaṃ   kāmāvacarānaṃ   tesaṃ  tattha
dhammāyatanañca nirujjhissati ghānāyatanañca uppajjissati.
     [723]  Yassa  yattha  rūpāyatanaṃ  uppajjissati  tassa  tattha  manāyatanaṃ
nirujjhissatīti:    asaññasattānaṃ    tesaṃ   tattha   rūpāyatanaṃ   uppajjissati
no   ca  tesaṃ  tattha  manāyatanaṃ  nirujjhissati  pañcavokārānaṃ  tesaṃ  tattha
rūpāyatanañca      uppajjissati      manāyatanañca      nirujjhissati    .
Yassa   vā   pana   yattha   manāyatanaṃ  nirujjhissati  tassa  tattha  rūpāyatanaṃ
uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ   upapajjantānaṃ   arūpānaṃ
tesaṃ   tattha   manāyatanaṃ   nirujjhissati   no   ca  tesaṃ  tattha  rūpāyatanaṃ
uppajjissati    itaresaṃ    pañcavokārānaṃ    tesaṃ   tattha   manāyatanañca
nirujjhissati rūpāyatanañca uppajjissati.
     [724]  Yassa  yattha  rūpāyatanaṃ  uppajjissati  tassa  tattha dhammāyatanaṃ
nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  dhammāyatanaṃ nirujjhissati
tassa    tattha   rūpāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ
upapajjantānaṃ     arūpānaṃ    tesaṃ    tattha    dhammāyatanaṃ    nirujjhissati
no   ca   tesaṃ   tattha  rūpāyatanaṃ  uppajjissati  itaresaṃ  pañcavokārānaṃ
Asaññasattānaṃ      tesaṃ      tattha      dhammāyatanañca      nirujjhissati
rūpāyatanañca uppajjissati.
     [725]  Yassa  yattha  manāyatanaṃ  uppajjissati  tassa  tattha dhammāyatanaṃ
nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   dhammāyatanaṃ
nirujjhissati    tassa    tattha   manāyatanaṃ   uppajjissatīti:   pacchimabhavikānaṃ
upapajjantānaṃ    asaññasattānaṃ    tesaṃ   tattha   dhammāyatanaṃ   nirujjhissati
no   ca   tesaṃ   tattha   manāyatanaṃ  uppajjissati  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ   tesaṃ   tattha   dhammāyatanañca   nirujjhissati   manāyatanañca
uppajjissati.
     [726]   Yassa   cakkhāyatanaṃ   nuppajjissati   tassa   sotāyatanaṃ  na
nirujjhissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ  upapajjantānaṃ  ye  ca  arūpaṃ
upapajjitvā   parinibbāyissanti   tesaṃ   upapajjantānaṃ   tesaṃ  cakkhāyatanaṃ
nuppajjissati   no   ca   tesaṃ  sotāyatanaṃ  na  nirujjhissati  pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   ye   ca   arūpaṃ   upapajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   cakkhāyatanañca   nuppajjissati
sotāyatanañca  na  nirujjhissati  .  yassa  vā  pana sotāyatanaṃ na nirujjhissati
tassa cakkhāyatanaṃ nuppajjissatīti: āmantā.
     [727]   Yassa   cakkhāyatanaṃ   nuppajjissati   tassa   ghānāyatanaṃ  na
nirujjhissatīti:   pacchimabhavikānaṃ   kāmāvacaraṃ   upapajjantānaṃ  ye  ca  arūpaṃ
upapajjitvā   parinibbāyissanti   tesaṃ   upapajjantānaṃ   tesaṃ  cakkhāyatanaṃ
Nuppajjissati   no   ca   tesaṃ   ghānāyatanaṃ  na  nirujjhissati  kāmāvacare
parinibbantānaṃ   rūpāvacare   arūpāvacare   pacchimabhavikānaṃ   ye  ca  arūpaṃ
upapajjitvā   parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   cakkhāyatanañca
nuppajjissati  ghānāyatanañca  na  nirujjhissati  .  yassa  vā  pana ghānāyatanaṃ
na    nirujjhissati   tassa   cakkhāyatanaṃ   nuppajjissatīti:   ye   rūpāvacaraṃ
upapajjitvā   parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ  ghānāyatanaṃ  na
nirujjhissati    no   ca   tesaṃ   cakkhāyatanaṃ   nuppajjissati   kāmāvacare
parinibbantānaṃ   rūpāvacare   arūpāvacare   pacchimabhavikānaṃ   ye  ca  arūpaṃ
uppajjitvā   parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   ghānāyatanañca
na nirujjhissati cakkhāyatanañca nuppajjissati.
     [728]   Yassa   cakkhāyatanaṃ   nuppajjissati   tassa   rūpāyatanaṃ   na
nirujjhissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ  upapajjantānaṃ  ye  ca  arūpaṃ
upapajjitvā   parinibbāyissanti   tesaṃ   upapajjantānaṃ   tesaṃ  cakkhāyatanaṃ
nuppajjissati   no   ca   tesaṃ   rūpāyatanaṃ  na  nirujjhissati  pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   ye   ca   arūpaṃ   uppajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   cakkhāyatanañca   nuppajjissati
rūpāyatanañca  na  nirujjhissati  .  yassa  vā  pana  rūpāyatanaṃ  na nirujjhissati
tassa cakkhāyatanaṃ nuppajjissatīti: āmantā.
     [729]   Yassa   cakkhāyatanaṃ   nuppajjissati  tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   na   nirujjhissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   ye  ca
Arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ   cakkhāyatanaṃ   nuppajjissati
no    ca   tesaṃ   dhammāyatanaṃ   na   nirujjhissati   parinibbantānaṃ   tesaṃ
cakkhāyatanañca   nuppajjissati  dhammāyatanañca  na  nirujjhissati  .  yassa  vā
pana dhammāyatanaṃ .pe. Āmantā.
     [730]   Yassa   ghānāyatanaṃ   nuppajjissati   tassa   rūpāyatanaṃ   na
nirujjhissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ   upapajjantānaṃ   ye   ca
rūpāvacaraṃ     arūpāvacaraṃ     upapajjitvā     parinibbāyissanti     tesaṃ
upapajjantānaṃ  tesaṃ  ghānāyatanaṃ  nuppajjissati  no  ca  tesaṃ  rūpāyatanaṃ na
nirujjhissati     pañcavokāre    parinibbantānaṃ    arūpe    pacchimabhavikānaṃ
ye   ca   arūpaṃ   uppajjitvā   parinibbāyissanti  tesaṃ  cavantānaṃ  tesaṃ
ghānāyatanañca     nuppajjissati    rūpāyatanañca    na    nirujjhissati   .
Yassa vā pana rūpāyatanaṃ .pe. Āmantā.
     [731]   Yassa   ghānāyatanaṃ   nuppajjissati  tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   na   nirujjhissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   ye  ca
rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā   parinibbāyissanti  tesaṃ  ghānāyatanaṃ
nuppajjissati   no   ca   tesaṃ  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ
tesaṃ   ghānāyatanañca   nuppajjissati   dhammāyatanañca   na   nirujjhissati .
Yassa vā pana dhammāyatanaṃ .pe. Āmantā.
     [732]   Yassa   rūpāyatanaṃ   nuppajjissati   tassa  manāyatanaṃ  .pe.
Dhammāyatanaṃ   na   nirujjhissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   ye  ca
Arūpaṃ    upapajjitvā   parinibbāyissanti   tesaṃ   rūpāyatanaṃ   nuppajjissati
no  ca  tesaṃ  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ tesaṃ rūpāyatanañca
nuppajjissati    dhammāyatanañca    na    nirujjhissati    .    yassa    vā
pana dhammāyatanaṃ .pe. Āmantā.
     [733]   Yassa   manāyatanaṃ   nuppajjissati   tassa   dhammāyatanaṃ   na
nirujjhissatīti:     pacchimabhavikānaṃ     upapajjantānaṃ     tesaṃ    manāyatanaṃ
nuppajjissati   no   ca   tesaṃ  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ
tesaṃ   manāyatanañca   nuppajjissati   dhammāyatanañca   na   nirujjhissati  .
Yassa  vā  pana  dhammāyatanaṃ  na  nirujjhissati  tassa manāyatanaṃ nuppajjissatīti:
āmantā.
     [734] Yattha cakkhāyatanaṃ nuppajjissati .pe.
     [735]    Yassa   yattha   cakkhāyatanaṃ   nuppajjissati   tassa   tattha
sotāyatanaṃ   na   nirujjhissatīti:  pacchimabhavikānaṃ  pañcavokāraṃ  upapajjantānaṃ
tesaṃ   tattha   cakkhāyatanaṃ  nuppajjissati  no  ca  tesaṃ  tattha  sotāyatanaṃ
na   nirujjhissati   pañcavokāre   parinibbantānaṃ   asaññasattānaṃ   arūpānaṃ
tesaṃ  tattha  cakkhāyatanañca  nuppajjissati  sotāyatanañca  na  nirujjhissati .
Yassa vā pana yattha sotāyatanaṃ .pe. Āmantā.
     [736]    Yassa   yattha   cakkhāyatanaṃ   nuppajjissati   tassa   tattha
ghānāyatanaṃ   na   nirujjhissatīti:   pacchimabhavikānaṃ  kāmāvacaraṃ  upapajjantānaṃ
tesaṃ   tattha   cakkhāyatanaṃ  nuppajjissati  no  ca  tesaṃ  tattha  ghānāyatanaṃ
Na   nirujjhissati   kāmāvacare   parinibbantānaṃ   rūpāvacare  pacchimabhavikānaṃ
asaññasattānaṃ    arūpānaṃ    tesaṃ    tattha   cakkhāyatanañca   nuppajjissati
ghānāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  ghānāyatanaṃ
na   nirujjhissati   tassa   tattha   cakkhāyatanaṃ  nuppajjissatīti:  rūpāvacarānaṃ
tesaṃ  tattha  ghānāyatanaṃ  na  nirujjhissati  no  ca  tesaṃ  tattha  cakkhāyatanaṃ
nuppajjissati    kāmāvacare    parinibbantānaṃ   rūpāvacare   pacchimabhavikānaṃ
asaññasattānaṃ   arūpānaṃ   tesaṃ   tattha   ghānāyatanañca   na   nirujjhissati
cakkhāyatanañca nuppajjissati.
     [737]  Yassa  yattha  cakkhāyatanaṃ  nuppajjissati  tassa  tattha rūpāyatanaṃ
na     nirujjhissatīti:     pacchimabhavikānaṃ     pañcavokāraṃ    upapajjantānaṃ
asaññasattānaṃ  tesaṃ  tattha  cakkhāyatanaṃ  nuppajjissati  no  ca  tesaṃ  tattha
rūpāyatanaṃ    na    nirujjhissati    pañcavokāre   parinibbantānaṃ   arūpānaṃ
tesaṃ   tattha  cakkhāyatanañca  nuppajjissati  rūpāyatanañca  na  nirujjhissati .
Yassa vā pana yattha rūpāyatanaṃ .pe. Āmantā.
     [738]  Yassa  yattha  cakkhāyatanaṃ  nuppajjissati  tassa  tattha manāyatanaṃ
na   nirujjhissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ   upapajjantānaṃ  arūpānaṃ
tesaṃ  tattha  cakkhāyatanaṃ  nuppajjissati  no  ca  tesaṃ  tattha  manāyatanaṃ  na
nirujjhissati   parinibbantānaṃ   asaññasattānaṃ   tesaṃ   tattha   cakkhāyatanañca
nuppajjissati     manāyatanañca    na    nirujjhissati    .    yassa    vā
pana yattha manāyatanaṃ .pe. Āmantā.
     [739]  Yassa  yattha  cakkhāyatanaṃ  nuppajjissati  tassa tattha dhammāyatanaṃ
na     nirujjhissatīti:     pacchimabhavikānaṃ     pañcavokāraṃ    upapajjantānaṃ
asaññasattānaṃ    arūpānaṃ    tesaṃ    tattha    cakkhāyatanaṃ    nuppajjissati
no   ca   tesaṃ   tattha  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ  tesaṃ
tattha   cakkhāyatanañca   nuppajjissati   dhammāyatanañca   na   nirujjhissati .
Yassa vā pana yattha dhammāyatanaṃ .pe. Āmantā.
     [740]    Yassa   yattha   ghānāyatanaṃ   nuppajjissati   tassa   tattha
rūpāyatanaṃ   na   nirujjhissatīti:   pacchimabhavikānaṃ   kāmāvacaraṃ  upapajjantānaṃ
rūpāvacarānaṃ   tesaṃ  tattha  ghānāyatanaṃ  nuppajjissati  no  ca  tesaṃ  tattha
rūpāyatanaṃ   na   nirujjhissati   pañcavokāre  parinibbantānaṃ  arūpānaṃ  tesaṃ
tattha   ghānāyatanañca   nuppajjissati   rūpāyatanañca   na   nirujjhissati  .
Yassa vā pana yattha rūpāyatanaṃ .pe. Āmantā.
     [741]  Yassa  yattha  ghānāyatanaṃ  nuppajjissati  tassa  tattha manāyatanaṃ
na   nirujjhissatīti:   pacchimabhavikānaṃ  kāmāvacaraṃ  upapajjantānaṃ  rūpāvacarānaṃ
arūpāvacarānaṃ    tesaṃ    tattha    ghānāyatanaṃ    nuppajjissati   no   ca
tesaṃ   tattha   manāyatanaṃ   na   nirujjhissati   parinibbantānaṃ  asaññasattānaṃ
tesaṃ   tattha  ghānāyatanañca  nuppajjissati  manāyatanañca  na  nirujjhissati .
Yassa vā pana yattha manāyatanaṃ .pe. Āmantā.
     [742]  Yassa  yattha  ghānāyatanaṃ  nuppajjissati  tassa tattha dhammāyatanaṃ
na     nirujjhissatīti:     pacchimabhavikānaṃ     kāmāvacaraṃ     upapajjantānaṃ
Rūpāvacarānaṃ    arūpāvacarānaṃ    tesaṃ   tattha   ghānāyatanaṃ   nuppajjissati
no  ca  tesaṃ  tattha  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ tesaṃ tattha
ghānāyatanañca   nuppajjissati   dhammāyatanañca   na   nirujjhissati   .  yassa
vā pana yattha dhammāyatanaṃ .pe. Āmantā.
     [743]  Yassa  yattha  rūpāyatanaṃ  nuppajjissati  tassa  tattha  manāyatanaṃ
na   nirujjhissatīti:   pacchimabhavikānaṃ   pañcavokāraṃ   upapajjantānaṃ  arūpānaṃ
tesaṃ   tattha   rūpāyatanaṃ   nuppajjissati   no  ca  tesaṃ  tattha  manāyatanaṃ
na   nirujjhissati   parinibbantānaṃ   tesaṃ   tattha  rūpāyatanañca  nuppajjissati
manāyatanañca   na   nirujjhissati   .   yassa   vā   pana  yattha  manāyatanaṃ
na   nirujjhissati   tassa   tattha   rūpāyatanaṃ  nuppajjissatīti:  asaññasattānaṃ
tesaṃ   tattha   manāyatanaṃ  na  nirujjhissati  no  ca  tesaṃ  tattha  rūpāyatanaṃ
nuppajjissati   parinibbantānaṃ   tesaṃ   tattha   manāyatanañca  na  nirujjhissati
rūpāyatanañca nuppajjissati.
     [744]  Yassa  yattha  rūpāyatanaṃ  nuppajjissati  tassa  tattha dhammāyatanaṃ
na     nirujjhissatīti:     pacchimabhavikānaṃ     pañcavokāraṃ    upapajjantānaṃ
arūpānaṃ   tesaṃ   tattha   rūpāyatanaṃ   nuppajjissati   no  ca  tesaṃ  tattha
dhammāyatanaṃ   na   nirujjhissati   parinibbantānaṃ   tesaṃ   tattha  rūpāyatanañca
nuppajjissati    dhammāyatanañca   na   nirujjhissati   .   yassa   vā   pana
yattha dhammāyatanaṃ .pe. Āmantā.
     [745]  Yassa  yattha  manāyatanaṃ  nuppajjissati  tassa  tattha dhammāyatanaṃ
Na     nirujjhissatīti:     pacchimabhavikānaṃ    upapajjantānaṃ    asaññasattānaṃ
tesaṃ   tattha   manāyatanaṃ   nuppajjissati  no  ca  tesaṃ  tattha  dhammāyatanaṃ
na   nirujjhissati   parinibbantānaṃ   tesaṃ   tattha  manāyatanañca  nuppajjissati
dhammāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  dhammāyatanaṃ
na nirujjhissati tassa tattha manāyatanaṃ nuppajjissatīti: āmantā.
                       --------
     [746]    Yassa    cakkhāyatanaṃ    uppajjati    tassa    sotāyatanaṃ
nirujjhitthāti:  āmantā  .  yassa  vā  pana  sotāyatanaṃ  nirujjhittha  tassa
cakkhāyatanaṃ   uppajjatīti:   sabbesaṃ   cavantānaṃ  acakkhukānaṃ  upapajjantānaṃ
tesaṃ   sotāyatanaṃ   nirujjhittha   no   ca   tesaṃ   cakkhāyatanaṃ  uppajjati
sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  sotāyatanañca  nirujjhittha  cakkhāyatanañca
uppajjati    .    yathā    uppādavāre    paccupannenātītā    pucchā
vibhattā   evaṃ   uppādanirodhepi  paccuppannenātītā  pucchā  anulomampi
paccaniyampi vibhajitabbaṃ.
                       ---------
     [747]    Yassa    cakkhāyatanaṃ    uppajjati    tassa    sotāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā  pana  sotāyatanaṃ  nirujjhissati
tassa    cakkhāyatanaṃ    uppajjatīti:    sabbesaṃ    cavantānaṃ   acakkhukānaṃ
upapajjantānaṃ   tesaṃ   sotāyatanaṃ  nirujjhissati  no  ca  tesaṃ  cakkhāyatanaṃ
uppajjati   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ   sotāyatanañca  nirujjhissati
Cakkhāyatanañca uppajjati.
     [748]  Yassa  cakkhāyatanaṃ  uppajjati  tassa  ghānāyatanaṃ nirujjhissatīti:
pacchimabhavikānaṃ   rūpāvacaraṃ   upapajjantānaṃ   tesaṃ   cakkhāyatanaṃ   uppajjati
no  ca  tesaṃ  ghānāyatanaṃ  nirujjhissati  itaresaṃ  sacakkhukānaṃ  upapajjantānaṃ
tesaṃ    cakkhāyatanañca    uppajjati    ghānāyatanañca    nirujjhissati   .
Yassa    vā    pana    ghānāyatanaṃ    nirujjhissati    tassa    cakkhāyatanaṃ
uppajjatīti:    sabbesaṃ    cavantānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ
ghānāyatanaṃ   nirujjhissati  no  ca  tesaṃ  cakkhāyatanaṃ  uppajjati  sacakkhukānaṃ
upapajjantānaṃ     tesaṃ     ghānāyatanañca    nirujjhissati    cakkhāyatanañca
uppajjati.
     [749]  Yassa  cakkhāyatanaṃ  uppajjati  tassa  rūpāyatanaṃ  nirujjhissatīti:
āmantā   .   yassa  vā  pana  rūpāyatanaṃ  nirujjhissati  tassa  cakkhāyatanaṃ
uppajjatīti:     sabbesaṃ     cavantānaṃ     acakkhukānaṃ     upapajjantānaṃ
tesaṃ   rūpāyatanaṃ   nirujjhissati   no   ca   tesaṃ   cakkhāyatanaṃ  uppajjati
sacakkhukānaṃ      upapajjantānaṃ     tesaṃ     rūpāyatanañca     nirujjhissati
cakkhāyatanañca uppajjati.
     [750]     Yassa    cakkhāyatanaṃ    uppajjati    tassa    manāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā   pana  manāyatanaṃ  nirujjhissati
tassa    cakkhāyatanaṃ    uppajjatīti:    sabbesaṃ    cavantānaṃ   acakkhukānaṃ
upapajjantānaṃ   tesaṃ   manāyatanaṃ   nirujjhissati  no  ca  tesaṃ  cakkhāyatanaṃ
Uppajjati      sacakkhukānaṃ      upapajjantānaṃ     tesaṃ     manāyatanañca
nirujjhissati cakkhāyatanañca uppajjati .
     [751]    Yassa    cakkhāyatanaṃ    uppajjati    tassa    dhammāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā  pana  dhammāyatanaṃ  nirujjhissati
tassa    cakkhāyatanaṃ    uppajjatīti:     sabbesaṃ   cavantānaṃ   acakkhukānaṃ
upapajjantānaṃ    tesaṃ    dhammāyatanaṃ    nirujjhissati    no    ca   tesaṃ
cakkhāyatanaṃ      uppajjati      sacakkhukānaṃ      upapajjantānaṃ     tesaṃ
dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
     [752]   Yassa   ghānāyatanaṃ   uppajjati   tassa   rūpāyatanaṃ  .pe.
Manāyatanaṃ   dhammāyatanaṃ   nirujjhissatīti:   āmantā   .   yassa  vā  pana
dhammāyatanaṃ    nirujjhissati    tassa    ghānāyatanaṃ   uppajjatīti:   sabbesaṃ
cavantānaṃ    aghānakānaṃ   upapajjantānaṃ   tesaṃ   dhammāyatanaṃ   nirujjhissati
no    ca    tesaṃ   ghānāyatanaṃ   uppajjati   saghānakānaṃ   upapajjantānaṃ
tesaṃ dhammāyatanañca nirujjhissati ghānāyatanañca uppajjati.
     [753]   Yassa   rūpāyatanaṃ   uppajjati   tassa   manāyatanaṃ   .pe.
Dhammāyatanaṃ   nirujjhissatīti:   āmantā   .   yassa  vā  pana  dhammāyatanaṃ
nirujjhissati    tassa    rūpāyatanaṃ    uppajjatīti:    sabbesaṃ    cavantānaṃ
arūpakānaṃ   upapajjantānaṃ   tesaṃ   dhammāyatanaṃ  nirujjhissati  no  ca  tesaṃ
rūpāyatanaṃ    uppajjati   sarūpakānaṃ   upapajjantānaṃ   tesaṃ   dhammāyatanañca
nirujjhissati rūpāyatanañca uppajjati.
     [754]     Yassa    manāyatanaṃ    uppajjati    tassa    dhammāyatanaṃ
nirujjhissatīti:   āmantā   .   yassa   vā  pana  dhammāyatanaṃ  nirujjhissati
tassa    manāyatanaṃ    uppajjatīti:    sabbesaṃ    cavantānaṃ    acittakānaṃ
upapajjantānaṃ   tesaṃ   dhammāyatanaṃ   nirujjhissati  no  ca  tesaṃ  manāyatanaṃ
uppajjati   sacittakānaṃ   upapajjantānaṃ   tesaṃ   dhammāyatanañca  nirujjhissati
manāyatanañca uppajjati.
     [755] Yattha cakkhāyatanaṃ uppajjati .pe.
     [756]  Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  sotāyatanaṃ
nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   sotāyatanaṃ
nirujjhissati    tassa    tattha    cakkhāyatanaṃ   uppajjatīti:   pañcavokārā
cavantānaṃ   acakkhukānaṃ  kāmāvacaraṃ  upapajjantānaṃ  tesaṃ  tattha  sotāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   cakkhāyatanaṃ  uppajjati  sacakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha   sotāyatanañca   nirujjhissati   cakkhāyatanañca
uppajjati.
     [757]  Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  ghānāyatanaṃ
nirujjhissatīti:    rūpāvacaraṃ    upapajjantānaṃ    tesaṃ   tattha   cakkhāyatanaṃ
uppajjati   no   ca   tesaṃ   tattha   ghānāyatanaṃ  nirujjhissati  sacakkhukānaṃ
kāmāvacaraṃ    upapajjantānaṃ    tesaṃ    tattha   cakkhāyatanañca   uppajjati
ghānāyatanañca   nirujjhissati   .   yassa   vā   pana   yattha   ghānāyatanaṃ
nirujjhissati    tassa    tattha    cakkhāyatanaṃ    uppajjatīti:   kāmāvacarā
Cavantānaṃ   acakkhukānaṃ  kāmāvacaraṃ  upapajjantānaṃ  tesaṃ  tattha  ghānāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   cakkhāyatanaṃ  uppajjati  sacakkhukānaṃ
kāmāvacaraṃ    upapajjantānaṃ    tesaṃ   tattha   ghānāyatanañca   nirujjhissati
cakkhāyatanañca uppajjati.
     [758]   Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  rūpāyatanaṃ
nirujjhissatīti:    āmantā    .   yassa   vā   pana   yattha   rūpāyatanaṃ
nirujjhissati    tassa    tattha    cakkhāyatanaṃ   uppajjatīti:   pañcavokārā
cavantānaṃ   acakkhukānaṃ   kāmāvacaraṃ   upapajjantānaṃ   asaññasattānaṃ  tesaṃ
tattha   rūpāyatanaṃ  nirujjhissati  no  ca  tesaṃ  tattha  cakkhāyatanaṃ  uppajjati
sacakkhukānaṃ    upapajjantānaṃ    tesaṃ    tattha   rūpāyatanañca   nirujjhissati
cakkhāyatanañca uppajjati.
     [759]   Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  manāyatanaṃ
nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  manāyatanaṃ  nirujjhissati
tassa    tattha    cakkhāyatanaṃ    uppajjatīti:    pañcavokārā   cavantānaṃ
acakkhukānaṃ   kāmāvacaraṃ   upapajjantānaṃ   arūpānaṃ  tesaṃ  tattha  manāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   cakkhāyatanaṃ  uppajjati  sacakkhukānaṃ
upapajjantānaṃ    tesaṃ   tattha   manāyatanañca   nirujjhissati   cakkhāyatanañca
uppajjati.
     [760]  Yassa  yattha  cakkhāyatanaṃ  uppajjati  tassa  tattha  dhammāyatanaṃ
nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   dhammāyatanaṃ
Nirujjhissati   tassa   tattha   cakkhāyatanaṃ   uppajjatīti:  sabbesaṃ  cavantānaṃ
acakkhukānaṃ   upapajjantānaṃ   tesaṃ  tattha  dhammāyatanaṃ  nirujjhissati  no  ca
tesaṃ    tattha    cakkhāyatanaṃ    uppajjati    sacakkhukānaṃ    upapajjantānaṃ
tesaṃ tattha dhammāyatanañca nirujjhissati cakkhāyatanañca uppajjati.
     [761]  Yassa  yattha  ghānāyatanaṃ  uppajjati   tassa  tattha  rūpāyatanaṃ
nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  rūpāyatanaṃ  nirujjhissati
tassa    tattha    ghānāyatanaṃ    uppajjatīti:    kāmāvacarā    cavantānaṃ
aghānakānaṃ  kāmāvacaraṃ  upapajjantānaṃ  rūpāvacarānaṃ  tesaṃ  tattha  rūpāyatanaṃ
nirujjhissati   no   ca   tesaṃ   tattha   ghānāyatanaṃ  uppajjati  saghānakānaṃ
upapajjantānaṃ    tesaṃ   tattha   rūpāyatanañca   nirujjhissati   ghānāyatanañca
uppajjati.
     [762]   Yassa  yattha  ghānāyatanaṃ  uppajjati  tassa  tattha  manāyatanaṃ
nirujjhissatīti:  āmantā  .  yassa  vā  pana  yattha  manāyatanaṃ  nirujjhissati
tassa    tattha    ghānāyatanaṃ    uppajjatīti:    kāmāvacarā    cavantānaṃ
aghānakānaṃ   kāmāvacaraṃ   upapajjantānaṃ  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ
tattha   manāyatanaṃ  nirujjhissati  no  ca  tesaṃ  tattha  ghānāyatanaṃ  uppajjati
saghānakānaṃ    upapajjantānaṃ    tesaṃ    tattha   manāyatanañca   nirujjhissati
ghānāyatanañca uppajjati.
     [763]  Yassa  yattha  ghānāyatanaṃ  uppajjati  tassa  tattha  dhammāyatanaṃ
nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   dhammāyatanaṃ
Nirujjhissati   tassa   tattha   ghānāyatanaṃ   uppajjatīti:  sabbesaṃ  cavantānaṃ
aghānakānaṃ   upapajjantānaṃ   tesaṃ  tattha  dhammāyatanaṃ  nirujjhissati  no  ca
tesaṃ   tattha   ghānāyatanaṃ   uppajjati   saghānakānaṃ   upapajjantānaṃ  tesaṃ
tattha dhammāyatanañca nirujjhissati ghānāyatanañca uppajjati.
     [764]   Yassa  yattha  rūpāyatanaṃ  uppajjati  tassa  tattha   manāyatanaṃ
nirujjhissatīti:    asaññasattaṃ    upapajjantānaṃ    tesaṃ   tattha   rūpāyatanaṃ
uppajjati   no   ca   tesaṃ   tattha   manāyatanaṃ  nirujjhissati  pañcavokāraṃ
upapajjantānaṃ    tesaṃ    tattha    rūpāyatanañca   uppajjati   manāyatanañca
nirujjhissati   .   yassa   vā   pana   yattha  manāyatanaṃ  nirujjhissati  tassa
tattha    rūpāyatanaṃ    uppajjatīti:    pañcavokārā   cavantānaṃ   arūpānaṃ
tesaṃ   tattha   manāyatanaṃ   nirujjhissati   no   ca  tesaṃ  tattha  rūpāyatanaṃ
uppajjati    pañcavokāraṃ    upapajjantānaṃ    tesaṃ   tattha   manāyatanañca
nirujjhissati rūpāyatanañca uppajjati.
     [765]   Yassa  yattha  rūpāyatanaṃ  uppajjati  tassa  tattha  dhammāyatanaṃ
nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   dhammāyatanaṃ
nirujjhissati   tassa   tattha   rūpāyatanaṃ   uppajjatīti:   sabbesaṃ  cavantānaṃ
arūpakānaṃ   upapajjantānaṃ   tesaṃ   tattha   dhammāyatanaṃ   nirujjhissati   no
ca    tesaṃ    tattha    rūpāyatanaṃ   uppajjati   sarūpakānaṃ   upapajjantānaṃ
tesaṃ tattha dhammāyatanañca nirujjhissati rūpāyatanañca uppajjati.
     [766]   Yassa  yattha  manāyatanaṃ  uppajjati  tassa  tattha  dhammāyatanaṃ
Nirujjhissatīti:    āmantā   .   yassa   vā   pana   yattha   dhammāyatanaṃ
nirujjhissati   tassa   tattha   manāyatanaṃ   uppajjatīti:   sabbesaṃ  cavantānaṃ
acittakānaṃ   upapajjantānaṃ   tesaṃ  tattha  dhammāyatanaṃ  nirujjhissati  no  ca
tesaṃ   tattha   manāyatanaṃ   uppajjati   sacittakānaṃ   upapajjantānaṃ   tesaṃ
tattha dhammāyatanañca nirujjhissati manāyatanañca uppajjati.
     [767]    Yassa   cakkhāyatanaṃ   nuppajjati   tassa   sotāyatanaṃ   na
nirujjhissatīti:    sabbesaṃ   cavantānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ
cakkhāyatanaṃ  nuppajjati  no  ca  tesaṃ sotāyatanaṃ na nirujjhissati pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   ye   ca   arūpaṃ   upapajjitvā
parinibbāyissanti    tesaṃ    cavantānaṃ   tesaṃ   cakkhāyatanañca   nuppajjati
sotāyatanañca  na  nirujjhissati  .  yassa  vā  pana sotāyatanaṃ na nirujjhissati
tassa cakkhāyatanaṃ nuppajjatīti: āmantā.
     [768]    Yassa   cakkhāyatanaṃ   nuppajjati   tassa   ghānāyatanaṃ   na
nirujjhissatīti:    sabbesaṃ   cavantānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ
cakkhāyatanaṃ   nuppajjati   no   ca   tesaṃ   ghānāyatanaṃ   na   nirujjhissati
pañcavokāre   parinibbantānaṃ   arūpe   pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ
arūpāvacaraṃ    upapajjitvā    parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ
cakkhāyatanañca    nuppajjati   ghānāyatanañca   na   nirujjhissati   .   yassa
vā   pana   ghānāyatanaṃ   na   nirujjhissati  tassa  cakkhāyatanaṃ  nuppajjatīti:
pacchimabhavikānaṃ   rūpāvacaraṃ  upapajjantānaṃ  tesaṃ  ghānāyatanaṃ  na  nirujjhissati
No   ca   tesaṃ   cakkhāyatanaṃ   nuppajjati   pañcavokāre   parinibbantānaṃ
arūpe   pacchimabhavikānaṃ   ye   ca   rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ  ghānāyatanañca  na  nirujjhissati
cakkhāyatanañca nuppajjati.
     [769]    Yassa    cakkhāyatanaṃ   nuppajjati   tassa   rūpāyatanaṃ   na
nirujjhissatīti:    sabbesaṃ   cavantānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ
cakkhāyatanaṃ  nuppajjati  no  ca  tesaṃ  rūpāyatanaṃ na nirujjhissati pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   ye   ca   arūpaṃ   upapajjitvā
parinibbāyissanti  tesaṃ  cavantānaṃ  tesaṃ cakkhāyatanañca nuppajjati rūpāyatanañca
na nirujjhissati. Yassa vā pana rūpāyatanaṃ .pe. Āmantā.
     [770]   Yassa   cakkhāyatanaṃ   nuppajjati   tassa   manāyatanaṃ  .pe.
Dhammāyatanaṃ  na  nirujjhissatīti:  sabbesaṃ  cavantānaṃ  acakkhukānaṃ upapajjantānaṃ
tesaṃ     cakkhāyatanaṃ     nuppajjati    no    ca    tesaṃ    dhammāyatanaṃ
na  nirujjhissati  parinibbantānaṃ  tesaṃ  cakkhāyatanañca  nuppajjati dhammāyatanañca
na nirujjhissati. Yassa vā pana dhammāyatanaṃ .pe. Āmantā.
     [771]  Yassa  ghānāyatanaṃ  nuppajjati  tassa rūpāyatanaṃ na nirujjhissatīti:
sabbesaṃ       cavantānaṃ      aghānakānaṃ      upapajjantānaṃ      tesaṃ
ghānāyatanaṃ  nuppajjati  no  ca  tesaṃ  rūpāyatanaṃ na nirujjhissati pañcavokāre
parinibbantānaṃ    arūpe   pacchimabhavikānaṃ   ye   ca   arūpaṃ   upapajjitvā
parinibbāyissanti  tesaṃ  cavantānaṃ  tesaṃ ghānāyatanañca nuppajjati rūpāyatanañca
Na nirujjhissati. Yassa vā pana rūpāyatanaṃ .pe. Āmantā.
     [772]   Yassa   ghānāyatanaṃ   nuppajjati   tassa   manāyatanaṃ  .pe.
Dhammāyatanaṃ  na  nirujjhissatīti:  sabbesaṃ  cavantānaṃ  aghānakānaṃ upapajjantānaṃ
tesaṃ   ghānāyatanaṃ   nuppajjati  no  ca  tesaṃ  dhammāyatanaṃ  na  nirujjhissati
parinibbantānaṃ     tesaṃ     ghānāyatanañca     nuppajjati    dhammāyatanañca
na nirujjhissati. Yassa vā pana dhammāyatanaṃ .pe. Āmantā.
     [773]   Yassa   rūpāyatanaṃ   nuppajjati   tassa   manāyatanaṃ   .pe.
Dhammāyatanaṃ  na  nirujjhissatīti:  sabbesaṃ  cavantānaṃ  arūpakānaṃ  upapajjantānaṃ
tesaṃ   rūpāyatanaṃ   nuppajjati   no  ca  tesaṃ  dhammāyatanaṃ  na  nirujjhissati
parinibbantānaṃ     tesaṃ     rūpāyatanañca     nuppajjati     dhammāyatanañca
na nirujjhissati. Yassa vā pana dhammāyatanaṃ .pe. Āmantā.
     [774]  Yassa  manāyatanaṃ  nuppajjati  tassa dhammāyatanaṃ na nirujjhissatīti:
sabbesaṃ    cavantānaṃ    acittakānaṃ    upajjantānaṃ    tesaṃ    manāyatanaṃ
nuppajjati  no  ca  tesaṃ  dhammāyatanaṃ  na  nirujjhissati  parinibbantānaṃ  tesaṃ
manāyatanañca  nuppajjati  dhammāyatanañca  na  nirujjhissati  .  yassa  vā  pana
dhammāyatanaṃ na nirujjhissati tassa manāyatanaṃ nuppajjatīti: āmantā.
     [775] Yattha cakkhāyatanaṃ nuppajjati .pe.
     [776]  Yassa  yattha  cakkhāyatanaṃ  nuppajjati  tassa  tattha  sotāyatanaṃ
na    nirujjhissatīti:   pañcavokārā   cavantānaṃ   acakkhukānaṃ   kāmāvacaraṃ
upapajjantānaṃ   tesaṃ   tattha  cakkhāyatanaṃ  nuppajjati  no  ca  tesaṃ  tattha
Sotāyatanaṃ   na   nirujjhissati   pañcavokāre  parinibbantānaṃ  asaññasattānaṃ
arūpānaṃ    tesaṃ    tattha    cakkhāyatanañca    nuppajjati    sotāyatanañca
na  nirujjhissati  .  yassa  vā  pana  yattha  sotāyatanaṃ  na nirujjhissati tassa
tattha cakkhāyatanaṃ nuppajjatīti: āmantā.
     [777]  Yassa  yattha  cakkhāyatanaṃ  nuppajjati  tassa  tattha  ghānāyatanaṃ
na    nirujjhissatīti:    kāmāvacarā   cavantānaṃ   acakkhukānaṃ   kāmāvacaraṃ
upapajjantānaṃ   tesaṃ   tattha  cakkhāyatanaṃ  nuppajjati  no  ca  tesaṃ  tattha
ghānāyatanaṃ    na   nirujjhissati   kāmāvacare   parinibbantānaṃ   rūpāvacarā
cavantānaṃ   asaññasattānaṃ   arūpānaṃ  tesaṃ  tattha  cakkhāyatanañca  nuppajjati
ghānāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  ghānāyatanaṃ
na    nirujjhissati    tassa   tattha   cakkhāyatanaṃ   nuppajjatīti:   rūpāvacaraṃ
upapajjantānaṃ   tesaṃ   tattha   ghānāyatanaṃ  na  nirujjhissati  no  ca  tesaṃ
tattha   cakkhāyatanaṃ   nuppajjati   kāmāvacare   parinibbantānaṃ   rūpāvacarā
cavantānaṃ    asaññasattānaṃ    arūpānaṃ    tesaṃ    tattha    ghānāyatanañca
na nirujjhissati cakkhāyatanañca nuppajjati.
     [778]   Yassa  yattha  cakkhāyatanaṃ  nuppajjati  tassa  tattha  rūpāyatanaṃ
na    nirujjhissatīti:   pañcavokārā   cavantānaṃ   acakkhukānaṃ   kāmāvacaraṃ
upapajjantānaṃ    asaññasattānaṃ    tesaṃ    tattha   cakkhāyatanaṃ   nuppajjati
no  ca  tesaṃ  tattha  rūpāyatanaṃ  na  nirujjhissati pañcavokāre parinibbantānaṃ
arūpānaṃ     tesaṃ    tattha    cakkhāyatanañca    nuppajjati    rūpāyatanañca
Na   nirujjhissati   .   yassa   vā  pana  yattha  rūpāyatanaṃ  na  nirujjhissati
tassa tattha cakkhāyatanaṃ nuppajjatīti: āmantā.
     [779]   Yassa  yattha  cakkhāyatanaṃ  nuppajjati  tassa  tattha  manāyatanaṃ
na    nirujjhissatīti:   pañcavokārā   cavantānaṃ   acakkhukānaṃ   kāmāvacaraṃ
upapajjantānaṃ   arūpānaṃ   tesaṃ   tattha   cakkhāyatanaṃ   nuppajjati  no  ca
tesaṃ   tattha   manāyatanaṃ   na   nirujjhissati   parinibbantānaṃ  asaññasattānaṃ
tesaṃ   tattha   cakkhāyatanañca   nuppajjati  manāyatanañca  na  nirujjhissati .
Yassa  vā  pana  yattha  manāyatanaṃ  na  nirujjhissati  tassa  tattha  cakkhāyatanaṃ
nuppajjatīti: āmantā.
     [780]  Yassa  yattha  cakkhāyatanaṃ  nuppajjati  tassa  tattha  dhammāyatanaṃ
na   nirujjhissatīti:   sabbesaṃ   cavantānaṃ  acakkhukānaṃ  upapajjantānaṃ  tesaṃ
tattha   cakkhāyatanaṃ   nuppajjati   no   ca   tesaṃ   tattha  dhammāyatanaṃ  na
nirujjhissati    parinibbantānaṃ    tesaṃ    tattha   cakkhāyatanañca   nuppajjati
dhammāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  dhammāyatanaṃ
na nirujjhissati tassa tattha cakkhāyatanaṃ nuppajjatīti: āmantā.
     [781]   Yassa  yattha  ghānāyatanaṃ  nuppajjati  tassa  tattha  rūpāyatanaṃ
na    nirujjhissatīti:    kāmāvacarā   cavantānaṃ   aghānakānaṃ   kāmāvacaraṃ
upapajjantānaṃ   rūpāvacarānaṃ   tesaṃ  tattha  ghānāyatanaṃ  nuppajjati  no  ca
tesaṃ   tattha   rūpāyatanaṃ   na   nirujjhissati   pañcavokāre  parinibbantānaṃ
arūpānaṃ  tesaṃ  tattha  ghānāyatanañca  nuppajjati rūpāyatanañca na nirujjhissati.
Yassa    vā   pana   yattha   rūpāyatanaṃ   na   nirujjhissati   tassa   tattha
ghānāyatanaṃ nuppajjatīti: āmantā.
     [782]   Yassa  yattha  ghānāyatanaṃ  nuppajjati  tassa  tattha  manāyatanaṃ
na    nirujjhissatīti:    kāmāvacarā   cavantānaṃ   aghānakānaṃ   kāmāvacaraṃ
upapajjantānaṃ    rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha   ghānāyatanaṃ
nuppajjati   no  ca  tesaṃ  tattha  manāyatanaṃ  na  nirujjhissati  parinibbantānaṃ
asaññasattānaṃ    tesaṃ    tattha   ghānāyatanañca   nuppajjati   manāyatanañca
na   nirujjhissati   .   yassa   vā  pana  yattha  manāyatanaṃ  na  nirujjhissati
tassa tattha ghānāyatanaṃ nuppajjatīti: āmantā.
     [783]  Yassa  yattha  ghānāyatanaṃ  nuppajjati  tassa  tattha  dhammāyatanaṃ
na    nirujjhissatīti:    sabbesaṃ    cavantānaṃ   aghānakānaṃ   upapajjantānaṃ
tesaṃ   tattha   ghānāyatanaṃ   nuppajjati   no  ca  tesaṃ  tattha  dhammāyatanaṃ
na   nirujjhissati   parinibbantānaṃ   tesaṃ   tattha   ghānāyatanañca  nuppajjati
dhammāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  dhammāyatanaṃ
na nirujjhissati tassa tattha ghānāyatanaṃ nuppajjatīti: āmantā.
     [784]   Yassa  yattha  rūpāyatanaṃ  nuppajjati  tassa  tattha  manāyatanaṃ
na    nirujjhissatīti:   pañcavokārā   cavantānaṃ   arūpānaṃ   tesaṃ   tattha
rūpāyatanaṃ   nuppajjati   no   ca   tesaṃ  tattha  manāyatanaṃ  na  nirujjhissati
parinibbantānaṃ    asaññasattā    cavantānaṃ    tesaṃ   tattha   rūpāyatanañca
nuppajjati   manāyatanañca   na   nirujjhissati   .   yassa   vā  pana  yattha
Manāyatanaṃ  na  nirujjhissati  tassa  tattha  rūpāyatanaṃ  nuppajjatīti:  asaññasattaṃ
upapajjantānaṃ  tesaṃ  tattha  manāyatanaṃ  na  nirujjhissati  no  ca  tesaṃ tattha
rūpāyatanaṃ    nuppajjati    parinibbantānaṃ   asaññasattā   cavantānaṃ   tesaṃ
tattha manāyatanañca na nirujjhissati rūpāyatanañca nuppajjati.
     [785]   Yassa  yattha  rūpāyatanaṃ  nuppajjati  tassa  tattha  dhammāyatanaṃ
na   nirujjhissatīti:   sabbesaṃ   cavantānaṃ   arūpakānaṃ  upapajjantānaṃ  tesaṃ
tattha  rūpāyatanaṃ  nuppajjati  no  ca  tesaṃ  tattha  dhammāyatanaṃ na nirujjhissati
parinibbantānaṃ    tesaṃ    tattha   rūpāyatanañca   nuppajjati   dhammāyatanañca
na   nirujjhissati   .   yassa  vā  pana  yattha  dhammāyatanaṃ  na  nirujjhissati
tassa tattha rūpāyatanaṃ nuppajjatīti: āmantā.
     [786]   Yassa  yattha  manāyatanaṃ  nuppajjati  tassa  tattha  dhammāyatanaṃ
na    nirujjhissatīti:    sabbesaṃ    cavantānaṃ   acittakānaṃ   upapajjantānaṃ
tesaṃ   tattha   manāyatanaṃ   nuppajjati   no   ca  tesaṃ  tattha  dhammāyatanaṃ
na   nirujjhissati   parinibbantānaṃ   tesaṃ   tattha   manāyatanañca   nuppajjati
dhammāyatanañca   na   nirujjhissati   .   yassa  vā  pana  yattha  dhammāyatanaṃ
na nirujjhissati tassa tattha manāyatanaṃ nuppajjatīti: āmantā.
                       --------
     [787]    Yassa    cakkhāyatanaṃ    uppajjittha    tassa   sotāyatanaṃ
nirujjhissatīti:   pañcavokāre   parinibbantānaṃ   arūpe  pacchimabhavikānaṃ  ye
Ca    arūpaṃ    upapajjitvā   parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ
cakkhāyatanaṃ   uppajjittha   no   ca   tesaṃ   sotāyatanaṃ   nirujjhissati .
Itaresaṃ   tesaṃ   cakkhāyatanañca  uppajjittha  sotāyatanañca  nirujjhissati .
Yassa  vā  pana  sotāyatanaṃ  nirujjhissati  tassa  cakkhāyatanaṃ  uppajjitthāti:
āmantā   .   yathā   nirodhavāre   atītenānāgatā  pucchā  yassakampi
yatthakampi    yassayatthakampi    anulomampi    paccaniyampi    vibhattaṃ   evaṃ
uppādanirodhepi atītenānāgatā pucchā vibhajitabbā.
                   Uppādanirodhavāraṃ niṭṭhitaṃ.
                          Pavattivāro.
                            ---------



             The Pali Tipitaka in Roman Character Volume 38 page 228-261. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=687&items=101              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=687&items=101&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=687&items=101              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=687&items=101              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=687              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :