ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [77]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  vedanākkhandhoti:
vedanākkhandho   khandho   ceva   vedanākkhandho   ca   avasesā  khandhā
khandhā na vedanākkhandho.
     [78]   Rūpaṃ   khandhoti:   āmantā   .   khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [79]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho   ceva   saṅkhārakkhandho   ca   avasesā  khandhā
khandhā na saṅkhārakkhandho.
     [80]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  viññāṇakkhandhoti:
viññāṇakkhandho   khandho   ceva   viññāṇakkhandho   ca   avasesā  khandhā
khandhā na viññāṇakkhandho.

--------------------------------------------------------------------------------------------- page31.

[81] Vedanā khandhoti: āmantā . khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [82] Vedanā khandhoti: āmantā . khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [83] Vedanā khandhoti: āmantā . khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā khandhā na saṅkhārakkhandho. [84] Vedanā khandhoti: āmantā . khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [85] Saññā khandhoti: āmantā . khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [86] Saññā khandhoti: āmantā . khandhā vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [87] Saññā khandhoti: āmantā . khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā

--------------------------------------------------------------------------------------------- page32.

Khandhā na saṅkhārakkhandho. [88] Saññā khandhoti: āmantā . khandhā viññāṇakkhandhoti: viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [89] Saṅkhārā khandhoti: āmantā . khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [90] Saṅkhārā khandhoti: āmantā . khandhā vedanākkhandhoti: vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [91] Saṅkhārā khandhoti: āmantā . khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [92] Saṅkhārā khandhoti: āmantā . khandhā viññāṇakkhandhoti. Viññāṇakkhandho khandho ceva viññāṇakkhandho ca avasesā khandhā khandhā na viññāṇakkhandho. [93] Viññāṇaṃ khandhoti: āmantā . khandhā rūpakkhandhoti: rūpakkhandho khandho ceva rūpakkhandho ca avasesā khandhā khandhā na rūpakkhandho. [94] Viññāṇaṃ khandhoti: āmantā . khandhā vedanākkhandhoti:

--------------------------------------------------------------------------------------------- page33.

Vedanākkhandho khandho ceva vedanākkhandho ca avasesā khandhā khandhā na vedanākkhandho. [95] Viññāṇaṃ khandhoti: āmantā . khandhā saññākkhandhoti: saññākkhandho khandho ceva saññākkhandho ca avasesā khandhā khandhā na saññākkhandho. [96] Viññāṇaṃ khandhoti: āmantā . khandhā saṅkhārakkhandhoti: saṅkhārakkhandho khandho ceva saṅkhārakkhandho ca avasesā khandhā khandhā na saṅkhārakkhandho. [97] Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ khandhā rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā. [98] Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ khandhā rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā. Na khandhā na saññākkhandhoti: āmantā. [99] Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ khandhā rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā. [100] Na rūpaṃ na khandhoti: rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ khandhā rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā.

--------------------------------------------------------------------------------------------- page34.

[101] Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā khandhā vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā. [102] Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā khandhā vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā. Na khandhā na saññākkhandhoti: āmantā. [103] Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā khandhā vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā. [104] Na vedanā na khandhoti: vedanaṃ ṭhapetvā avasesā khandhā na vedanā khandhā vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā. [105] Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā khandhā saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā. [106] Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā khandhā saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā. [107] Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā khandhā saññañca khandhe ca ṭhapetvā avasesā na ceva

--------------------------------------------------------------------------------------------- page35.

Saññā na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā. [108] Na saññā na khandhoti: saññaṃ ṭhapetvā avasesā khandhā na saññā khandhā saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā. [109] Na saṅkhārā na khandhoti: āmantā . na khandhā na rūpakkhandhoti: āmantā. [110] Na saṅkhārā na khandhoti: āmantā . na khandhā na vedanākkhandhoti: āmantā. [111] Na saṅkhārā na khandhoti: āmantā . na khandhā na saññākkhandhoti: āmantā. [112] Na saṅkhārā na khandhoti: āmantā . na khandhā na viññāṇakkhandhoti: āmantā. [113] Na viññāṇaṃ na khandhoti viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ khandhā viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā. [114] Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ khandhā viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā.

--------------------------------------------------------------------------------------------- page36.

[115] Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ khandhā viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā. Na khandhā na saññākkhandhoti: āmantā. [116] Na viññāṇaṃ na khandhoti: viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ khandhā viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā. Paṇṇattivāro. --------


             The Pali Tipitaka in Roman Character Volume 38 page 30-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=77&items=40&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=77&items=40&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=77&items=40&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=77&items=40&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7583              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :