ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [803]    Cakkhu    cakkhudhātūti:    dibbacakkhu    paññācakkhu   cakkhu
na   cakkhudhātu   cakkhudhātu   cakkhu   ceva   cakkhudhātu   ca  .  cakkhudhātu
cakkhūti:    āmantā   .   sotaṃ   sotadhātūti:   dibbasotaṃ   taṇhāsotaṃ
sotaṃ   na   sotadhātu  sotadhātu  sotañceva  sotadhātu  ca  .  sotadhātu
sotanti:   āmantā   .   ghānaṃ   ghānadhātūti:  āmantā  .  ghānadhātu
ghānanti:    āmantā    .     jivhāpi   ghānadhātusadisā   .   kāyo
kāyadhātūti: kāyadhātuṃ ṭhapetvā avaseso kāyo kāyo na kāyadhātu kāyadhātu
Kāyo   ceva   kāyadhātu   ca   .   kāyadhātu  kāyoti:  āmantā .
Rūpaṃ   rūpadhātūti:   rūpadhātuṃ   ṭhapetvā   avasesaṃ  rūpaṃ  rūpaṃ  na  rūpadhātu
rūpadhātu   rūpañceva   rūpadhātu   ca   .  rūpadhātu  rūpanti:  āmantā .
Saddo   ghānasadiso   .   gandho   gandhadhātūti:   sīlagandho  samādhigandho
paññāgandho   gandho   na   gandhadhātu  gandhadhātu  gandho  ceva  gandhadhātu
ca   .   gandhadhātu  gandhoti:  āmantā  .  raso  rasadhātūti:  attharaso
dhammaraso   vimuttiraso  raso  na  rasadhātu  rasadhātu  raso  ceva  rasadhātu
ca   .   rasadhātu   rasoti:   āmantā   .  phoṭṭhabbo  ghānasadiso .
Cakkhuviññāṇaṃ    cakkhuviññāṇadhātūti:    āmantā    .    cakkhuviññāṇadhātu
cakkhuviññāṇanti:    āmantā    .   sotaviññāṇaṃ   .pe.   ghānaviññāṇaṃ
jivhāviññāṇaṃ    kāyaviññāṇaṃ    .    mano    manodhātūti:    manodhātuṃ
ṭhapetvā   avaseso   mano  mano  na  manodhātu  manodhātu  mano  ceva
manodhātu   ca   .   manodhātu   manoti:   āmantā   .   manoviññāṇaṃ
manoviññāṇadhātūti:    āmantā   .   manoviññāṇadhātu   manoviññāṇanti:
āmantā   .   dhammo   dhammadhātūti:   dhammadhātuṃ   ṭhapetvā   avaseso
dhammo   dhammo  na  dhammadhātu  dhammadhātu  dhammo  ceva  dhammadhātu  ca .
Dhammadhātu dhammoti: āmantā.



             The Pali Tipitaka in Roman Character Volume 38 page 266-267. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=803&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=803&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=803&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=803&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :