ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Pavattivāro
     [833]     Yassa    dukkhasaccaṃ    uppajjati    tassa    samudayasaccaṃ
uppajjatīti:    sabbesaṃ   upapajjantānaṃ   pavatte   taṇhāvippayuttacittassa
uppādakkhaṇe   tesaṃ   dukkhasaccaṃ   uppajjati   no  ca  tesaṃ  samudayasaccaṃ
uppajjati    taṇhāya    uppādakkhaṇe    tesaṃ   dukkhasaccañca   uppajjati
samudayasaccañca   uppajjati   .   yassa   vā   pana  samudayasaccaṃ  uppajjati
tassa dukkhasaccaṃ uppajjatīti: āmantā.
     [834]   Yassa   dukkhasaccaṃ  uppajjati  tassa  maggasaccaṃ  uppajjatīti:
Sabbesaṃ    upapajjantānaṃ   pavatte   maggavippayuttacittassa   uppādakkhaṇe
tesaṃ    dukkhasaccaṃ   uppajjati   no   ca   tesaṃ   maggasaccaṃ   uppajjati
pañcavokāre   maggassa   uppādakkhaṇe   tesaṃ   dukkhasaccañca   uppajjati
maggasaccañca   uppajjati   .   yassa   vā   pana   maggasaccaṃ   uppajjati
tassa   dukkhasaccaṃ   uppajjatīti:   arūpe   maggassa   uppādakkhaṇe  tesaṃ
maggasaccaṃ   uppajjati   no  ca  tesaṃ  dukkhasaccaṃ  uppajjati  pañcavokāre
maggassa    uppādakkhaṇe   tesaṃ   maggasaccañca   uppajjati   dukkhasaccañca
uppajjati.
     [835]   Yassa  samudayasaccaṃ  uppajjati  tassa  maggasaccaṃ  uppajjatīti:
no   .   yassa   vā   pana   maggasaccaṃ   uppajjati   tassa  samudayasaccaṃ
uppajjatīti: no.
     [836]   Yattha  dukkhasaccaṃ  uppajjati  tattha  samudayasaccaṃ  uppajjatīti:
asaññasatte   tattha   dukkhasaccaṃ   uppajjati   no   ca  tattha  samudayasaccaṃ
uppajjati   catuvokāre   pañcavokāre   tattha   dukkhasaccañca   uppajjati
samudayasaccañca   uppajjati   .   yattha   vā   pana  samudayasaccaṃ  uppajjati
tattha dukkhasaccaṃ uppajjatīti: āmantā.
     [837]   Yattha   dukkhasaccaṃ  uppajjati  tattha  maggasaccaṃ  uppajjatīti:
apāye   asaññasatte   tattha   dukkhasaccaṃ   uppajjati   no   ca   tattha
maggasaccaṃ    uppajjati    avasese   catuvokāre   pañcavokāre   tattha
dukkhasaccañca   uppajjati   maggasaccañca   uppajjati   .   yattha  vā  pana
Maggasaccaṃ uppajjati tattha dukkhasaccaṃ uppajjatīti: āmantā.
     [838]   Yattha  samudayasaccaṃ  uppajjati  tattha  maggasaccaṃ  uppajjatīti:
apāye  tattha  samudayasaccaṃ  uppajjati  no  ca  tattha  maggasaccaṃ  uppajjati
avasese   catuvokāre   pañcavokāre   tattha   samudayasaccañca  uppajjati
maggasaccañca   uppajjati   .  yattha  vā  pana  maggasaccaṃ  uppajjati  tattha
samudayasaccaṃ uppajjatīti: āmantā.
     [839]   Yassa  yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  samudayasaccaṃ
uppajjatīti: yassakampi yassayatthakampi sadisaṃ vitthāretabbaṃ.
     [840]   Yassa  dukkhasaccaṃ  nuppajjati  tassa  samudayasaccaṃ  nuppajjatīti:
āmantā    .    yassa    vā    pana   samudayasaccaṃ   nuppajjati   tassa
dukkhasaccaṃ      nuppajjatīti:      sabbesaṃ     upapajjantānaṃ     pavatte
taṇhāvippayuttacittassa    uppādakkhaṇe    tesaṃ    samudayasaccaṃ   nuppajjati
no  ca  tesaṃ  dukkhasaccaṃ  nuppajjati  sabbesaṃ  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca
nuppajjati dukkhasaccañca nuppajjati.
     [841]   Yassa   dukkhasaccaṃ  nuppajjati  tassa  maggasaccaṃ  nuppajjatīti:
arūpe   maggassa   uppādakkhaṇe   tesaṃ   dukkhasaccaṃ   nuppajjati  no  ca
tesaṃ    maggasaccaṃ   nuppajjati   sabbesaṃ   cavantānaṃ   pavatte   cittassa
bhaṅgakkhaṇe   arūpe   phalassa  uppādakkhaṇe  tesaṃ  dukkhasaccañca  nuppajjati
maggasaccañca   nuppajjati   .   yassa   vā   pana   maggasaccaṃ   nuppajjati
Tassa    dukkhasaccaṃ    nuppajjatīti:    sabbesaṃ    upapajjantānaṃ   pavatte
maggavippayuttacittassa   uppādakkhaṇe   tesaṃ  maggasaccaṃ  nuppajjati  no  ca
tesaṃ    dukkhasaccaṃ   nuppajjati   sabbesaṃ   cavantānaṃ   pavatte   cittassa
bhaṅgakkhaṇe   arūpe   phalassa  uppādakkhaṇe  tesaṃ  maggasaccañca  nuppajjati
dukkhasaccañca nuppajjati.
     [842]   Yassa  samudayasaccaṃ  nuppajjati  tassa  maggasaccaṃ  nuppajjatīti:
maggassa   uppādakkhaṇe   tesaṃ   samudayasaccaṃ   nuppajjati   no  ca  tesaṃ
maggasaccaṃ   nuppajjati   sabbesaṃ  cittassa  bhaṅgakkhaṇe  taṇhāvippayuttamagga-
vippayuttacittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ     samudayasaccañca     nuppajjati    maggasaccañca    nuppajjati   .
Yassa   vā   pana   maggasaccaṃ   nuppajjati  tassa  samudayasaccaṃ  nuppajjatīti:
taṇhāya  uppādakkhaṇe  tesaṃ  maggasaccaṃ  nuppajjati  no ca tesaṃ samudayasaccaṃ
nuppajjati     sabbesaṃ     cittassa    bhaṅgakkhaṇe    maggavippayuttataṇhā-
vippayuttacittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ maggasaccañca nuppajjati samudayasaccañca nuppajjati.
     [843]   Yattha  dukkhasaccaṃ  nuppajjati  tattha  samudayasaccaṃ  nuppajjatīti:
natthi   .   yattha   vā   pana   samudayasaccaṃ   nuppajjati  tattha  dukkhasaccaṃ
nuppajjatīti: uppajjati.
     [844]   Yattha   dukkhasaccaṃ  nuppajjati  tattha  maggasaccaṃ  nuppajjatīti:
natthi   .   yattha   vā   pana   maggasaccaṃ   nuppajjati   tattha  dukkhasaccaṃ
Nuppajjatīti: uppajjati.
     [845]   Yattha  samudayasaccaṃ  nuppajjati  tattha  maggasaccaṃ  nuppajjatīti:
āmantā   .   yattha   vā  pana  maggasaccaṃ  nuppajjati  tattha  samudayasaccaṃ
nuppajjatīti:   apāye   tattha   maggasaccaṃ   nuppajjati   no   ca   tattha
samudayasaccaṃ    nuppajjati    asaññasatte   tattha   maggasaccañca   nuppajjati
samudayasaccañca nuppajjati.
     [846]   Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  samudayasaccaṃ
nuppajjatīti:   āmantā  .  yassa  vā  pana  yattha  samudayasaccaṃ  nuppajjati
tassa   tattha   dukkhasaccaṃ   nuppajjatīti:   sabbesaṃ  upapajjantānaṃ  pavatte
taṇhāvippayuttacittassa   uppādakkhaṇe   tesaṃ  tattha  samudayasaccaṃ  nuppajjati
no    ca    tesaṃ   tattha   dukkhasaccaṃ   nuppajjati   sabbesaṃ   cavantānaṃ
pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa ca uppādakkhaṇe
tesaṃ tattha samudayasaccañca nuppajjati dukkhasaccañca nuppajjati.
     [847]   Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjatīti:   arūpe   maggassa   uppādakkhaṇe   tesaṃ   tattha  dukkhasaccaṃ
nuppajjati   no  ca  tesaṃ  tattha  maggasaccaṃ  nuppajjati  sabbesaṃ  cavantānaṃ
pavatte   cittassa  bhaṅgakkhaṇe  arūpe  phalassa  uppādakkhaṇe  tesaṃ  tattha
dukkhasaccañca  nuppajjati  maggasaccañca  nuppajjati  .  yassa  vā  pana  yattha
maggasaccaṃ   nuppajjati   tassa   tattha   dukkhasaccaṃ   nuppajjatīti:   sabbesaṃ
upapajjantānaṃ   pavatte   maggavippayuttacittassa  uppādakkhaṇe  tesaṃ  tattha
Maggasaccaṃ   nuppajjati  no  ca  tesaṃ  tattha  dukkhasaccaṃ  nuppajjati  sabbesaṃ
cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe  arūpe  phalassa  uppādakkhaṇe
tesaṃ tattha maggasaccañca nuppajjati dukkhasaccañca nuppajjati.
     [848]   Yassa  yattha  samudayasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjatīti:   maggassa   uppādakkhaṇe  tesaṃ  tattha  samudayasaccaṃ  nuppajjati
no   ca  tesaṃ  tattha  maggasaccaṃ  nuppajjati  sabbesaṃ  cittassa  bhaṅgakkhaṇe
taṇhāvippayuttamaggavippayuttacittassa     uppādakkhaṇe     nirodhasamāpannānaṃ
asaññasattānaṃ       tesaṃ      tattha      samudayasaccañca      nuppajjati
maggasaccañca   nuppajjati   .  yassa  vā  pana  yattha  maggasaccaṃ  nuppajjati
tassa   tattha   samudayasaccaṃ   nuppajjatīti:   taṇhāya   uppādakkhaṇe  tesaṃ
tattha   maggasaccaṃ   nuppajjati  no  ca  tesaṃ  tattha  samudayasaccaṃ  nuppajjati
sabbesaṃ     cittassa     bhaṅgakkhaṇe    maggavippayuttataṇhāvippayuttacittassa
uppādakkhaṇe   nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  tattha  maggasaccañca
nuppajjati samudayasaccañca nuppajjati.
                       --------
     [849]  Yassa  dukkhasaccaṃ  uppajjittha  tassa samudayasaccaṃ uppajjitthāti:
āmantā    .    yassa    vā   pana   samudayasaccaṃ   uppajjittha   tassa
dukkhasaccaṃ uppajjitthāti: āmantā.
     [850]  Yassa  dukkhasaccaṃ  uppajjittha  tassa  maggasaccaṃ uppajjitthāti:
anabhisametāvīnaṃ   tesaṃ   dukkhasaccaṃ   uppajjittha  no  ca  tesaṃ  maggasaccaṃ
Uppajjittha   abhisametāvīnaṃ   tesaṃ   dukkhasaccañca  uppajjittha  maggasaccañca
uppajjittha. Yassa vā pana maggasaccaṃ .pe. Āmantā.
     [851]  Yassa  samudayasaccaṃ  uppajjittha  tassa maggasaccaṃ uppajjitthāti:
anabhisametāvīnaṃ    tesaṃ    samudayasaccaṃ    uppajjittha    no   ca   tesaṃ
maggasaccaṃ   uppajjittha   abhisametāvīnaṃ   tesaṃ   samudayasaccañca  uppajjittha
maggasaccañca uppajjittha. Yassa vā pana maggasaccaṃ .pe. Āmantā.
     [852]   Yattha   dukkhasaccaṃ   uppajjittha  .pe.  yatthakampi  sabbattha
sadisaṃ tantinānākaraṇaṃ heṭṭhāyatthakasadisaṃ.
     [853]  Yassa  yattha  dukkhasaccaṃ  uppajjittha  tassa  tattha  samudayasaccaṃ
uppajjitthāti:   suddhāvāsānaṃ   dutiye  citte  vattamāne  asaññasattānaṃ
tesaṃ   tattha   dukkhasaccaṃ   uppajjittha   no  ca  tesaṃ  tattha  samudayasaccaṃ
uppajjittha    itaresaṃ    catuvokārānaṃ    pañcavokārānaṃ   tesaṃ   tattha
dukkhasaccañca   uppajjittha   samudayasaccañca  uppajjittha  .  yassa  vā  pana
yattha samudayasaccaṃ .pe. Āmantā.
     [854]   Yassa  yattha  dukkhasaccaṃ  uppajjittha  tassa  tattha  maggasaccaṃ
uppajjitthāti:   suddhāvāsānaṃ  dutiye  citte  vattamāne  anabhisametāvīnaṃ
asaññasattānaṃ   tesaṃ   tattha  dukkhasaccaṃ  uppajjittha  no  ca  tesaṃ  tattha
maggasaccaṃ  uppajjittha  abhisametāvīnaṃ  tesaṃ  tattha  dukkhasaccañca  uppajjittha
maggasaccañca    uppajjittha    .   yassa   vā   pana   yattha   maggasaccaṃ
.pe. Āmantā.
     [855]  Yassa  yattha  samudayasaccaṃ  uppajjittha  tassa  tattha  maggasaccaṃ
uppajjitthāti:    suddhāvāsānaṃ   dutiye   akusale   citte   vattamāne
anabhisametāvīnaṃ  tesaṃ  tattha  samudayasaccaṃ  uppajjittha  no  ca  tesaṃ  tattha
maggasaccaṃ    uppajjittha    abhisametāvīnaṃ    tesaṃ   tattha   samudayasaccañca
uppajjittha  maggasaccañca  uppajjittha  .  yassa  vā  pana  yattha  maggasaccaṃ
.pe. Āmantā.
     [856]  Yassa  dukkhasaccaṃ  nuppajjittha  tassa samudayasaccaṃ nuppajjitthāti:
natthi. Yassa vā pana samudayasaccaṃ .pe. Natthi.
     [857]  Yassa  dukkhasaccaṃ  nuppajjittha  tassa  maggasaccaṃ nuppajjitthāti:
natthi  .  yassa  vā pana maggasaccaṃ nuppajjittha tassa dukkhasaccaṃ nuppajjitthāti:
uppajjittha.
     [858]    Yassa    samudayasaccaṃ    nuppajjittha    tassa    maggasaccaṃ
nuppajjitthāti:   natthi   .  yassa  vā  pana  maggasaccaṃ  nuppajjittha  tassa
samudayasaccaṃ nuppajjitthāti: uppajjittha.
     [859] Yattha dukkhasaccaṃ nuppajjittha .pe.
     [860]  Yassa  yattha  dukkhasaccaṃ  nuppajjittha  tassa  tattha  samudayasaccaṃ
nuppajjitthāti:  āmantā  .  yassa  vā  pana  yattha samudayasaccaṃ nuppajjittha
tassa    tattha    dukkhasaccaṃ    nuppajjitthāti:    suddhāvāsānaṃ    dutiye
citte   vattamāne   asaññasattānaṃ   tesaṃ  tattha  samudayasaccaṃ  nuppajjittha
no   ca   tesaṃ   tattha  dukkhasaccaṃ  nuppajjittha  suddhāvāsaṃ  upapajjantānaṃ
Tesaṃ tattha samudayasaccañca nuppajjittha dukkhasaccañca nuppajjittha.
     [861]   Yassa  yattha  dukkhasaccaṃ  nuppajjittha  tassa  tattha  maggasaccaṃ
nuppajjitthāti:    āmantā   .   yassa   vā   pana   yattha   maggasaccaṃ
nuppajjittha    tassa    tattha   dukkhasaccaṃ   nuppajjitthāti:   suddhāvāsānaṃ
dutiye   citte   vattamāne   anabhisametāvīnaṃ  asaññasattānaṃ  tesaṃ  tattha
maggasaccaṃ   nuppajjittha   no   ca   tesaṃ   tattha   dukkhasaccaṃ  nuppajjittha
suddhāvāsaṃ    upapajjantānaṃ    tesaṃ    tattha   maggasaccañca   nuppajjittha
dukkhasaccañca nuppajjittha.
     [862]  Yassa  yattha  samudayasaccaṃ  nuppajjittha  tassa  tattha  maggasaccaṃ
nuppajjitthāti:    āmantā   .   yassa   vā   pana   yattha   maggasaccaṃ
nuppajjittha    tassa   tattha   samudayasaccaṃ   nuppajjitthāti:   suddhāvāsānaṃ
dutiye  akusale  citte  vattamāne  anabhisametāvīnaṃ  tesaṃ  tattha maggasaccaṃ
nuppajjittha   no   ca  tesaṃ  tattha  samudayasaccaṃ  nuppajjittha  suddhāvāsānaṃ
dutiye   citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha  maggasaccañca
nuppajjittha samudayasaccañca nuppajjittha.
     [863]    Yassa    dukkhasaccaṃ    uppajjissati    tassa   samudayasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa  cittassa  anantarā
aggamaggaṃ   paṭilabhissanti   tesaṃ   dukkhasaccaṃ   uppajjissati  no  ca  tesaṃ
samudayasaccaṃ    uppajjissati   itaresaṃ   tesaṃ   dukkhasaccañca   uppajjissati
Samudayasaccañca   uppajjissati   .   yassa   vā   pana  samudayasaccaṃ  .pe.
Āmantā.
     [864]    Yassa    dukkhasaccaṃ    uppajjissati    tassa    maggasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti  tesaṃ  dukkhasaccaṃ  uppajjissati  no  ca  tesaṃ  maggasaccaṃ
uppajjissati   yassa   cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  ye
caññe   maggaṃ  paṭilabhissanti  tesaṃ  dukkhasaccañca  uppajjissati  maggasaccañca
uppajjissati. Yassa vā pana maggasaccaṃ .pe. Āmantā.
     [865]    Yassa    samudayasaccaṃ    uppajjissati    tassa   maggasaccaṃ
uppajjissatīti:   ye  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  samudayasaccaṃ
uppajjissati    no   ca   tesaṃ   maggasaccaṃ   uppajjissati   ye   maggaṃ
paṭilabhissanti     tesaṃ     samudayasaccañca     uppajjissati    maggasaccañca
uppajjissati  .  yassa  vā  pana  maggasaccaṃ  uppajjissati  tassa samudayasaccaṃ
uppajjissatīti:    yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tesaṃ   maggasaccaṃ   uppajjissati   no  ca  tesaṃ  samudayasaccaṃ  uppajjissati
ye    caññe   maggaṃ   paṭilabhissanti   tesaṃ   maggasaccañca   uppajjissati
samudayasaccañca uppajjissati.
     [866] Yassa dukkhasaccaṃ uppajjissati .pe.
     [867]  Yassa  yattha  dukkhasaccaṃ  uppajjissati  tassa  tattha  samudayasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa  cittassa  anantarā
Aggamaggaṃ  paṭilabhissanti  asaññasattānaṃ  tesaṃ  tattha  dukkhasaccaṃ  uppajjissati
no   ca   tesaṃ   tattha  samudayasaccaṃ  uppajjissati  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ      tesaṃ      tattha      dukkhasaccañca     uppajjissati
samudayasaccañca   uppajjissati   .   yassa   vā   pana   yattha  samudayasaccaṃ
.pe. Āmantā.
     [868]  Yassa  yattha  dukkhasaccaṃ  uppajjissati  tassa  tattha  maggasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   āpāyikānaṃ   asaññasattānaṃ   tesaṃ   tattha  dukkhasaccaṃ
uppajjissati  no  ca  tesaṃ  tattha  maggasaccaṃ  uppajjissati  yassa  cittassa
anantarā   aggamaggaṃ  paṭilabhissanti  ye  caññe  maggaṃ  paṭilabhissanti  tesaṃ
tattha   dukkhasaccañca   uppajjissati   maggasaccañca   uppajjissati  .  yassa
vā    pana   yattha   maggasaccaṃ   uppajjissati   tassa   tattha   dukkhasaccaṃ
uppajjissatīti: āmantā.
     [869]  Yassa  yattha  samudayasaccaṃ  uppajjissati  tassa  tattha maggasaccaṃ
uppajjissatīti:   āpāyikānaṃ   ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ   tattha   samudayasaccaṃ   uppajjissati  no  ca  tesaṃ  tattha  maggasaccaṃ
uppajjissati    ye   maggaṃ   paṭilabhissanti   tesaṃ   tattha   samudayasaccañca
uppajjissati   maggasaccañca   uppajjissati   .   yassa   vā   pana  yattha
maggasaccaṃ    uppajjissati    tassa    tattha   samudayasaccaṃ   uppajjissatīti:
yassa   cittassa  anantarā  aggamaggaṃ  paṭilabhissanti  tesaṃ  tattha  maggasaccaṃ
Uppajjissati   no   ca   tesaṃ   tattha   samudayasaccaṃ   uppajjissati   ye
caññe   maggaṃ   paṭilabhissanti   tesaṃ   tattha   maggasaccañca   uppajjissati
samudayasaccañca uppajjissati.
     [870]    Yassa    dukkhasaccaṃ    nuppajjissati    tassa   samudayasaccaṃ
nuppajjissatīti:  āmantā  .  yassa  vā  pana samudayasaccaṃ nuppajjissati tassa
dukkhasaccaṃ   nuppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ  yassa  cittassa
anantarā  aggamaggaṃ  paṭilabhissanti   tesaṃ  samudayasaccaṃ  nuppajjissati  no ca
tesaṃ   dukkhasaccaṃ   nuppajjissati   pacchimacittasamaṅgīnaṃ   tesaṃ  samudayasaccañca
nuppajjissati dukkhasaccañca nuppajjissati.
     [871]  Yassa  dukkhasaccaṃ  nuppajjissati  tassa maggasaccaṃ nuppajjissatīti:
āmantā    .    yassa    vā   pana   maggasaccaṃ   nuppajjissati   tassa
dukkhasaccaṃ    nuppajjissatīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   ye   ca
puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ  maggasaccaṃ  nuppajjissati  no
ca   tesaṃ   dukkhasaccaṃ  nuppajjissati  pacchimacittasamaṅgīnaṃ  tesaṃ  maggasaccañca
nuppajjissati dukkhasaccañca nuppajjissati.
     [872]    Yassa    samudayasaccaṃ    nuppajjissati    tassa   maggasaccaṃ
nuppajjissatīti:   yassa   cittassa  anantarā  aggamaggaṃ  paṭilabhissanti  tesaṃ
samudayasaccaṃ    nuppajjissati    no   ca   tesaṃ   maggasaccaṃ   nuppajjissati
aggamaggasamaṅgīnaṃ  arahantānaṃ  tesaṃ  samudayasaccañca  nuppajjissati maggasaccañca
nuppajjissati    .   yassa   vā   pana   maggasaccaṃ   nuppajjissati   tassa
Samudayasaccaṃ   nuppajjissatīti:   ye   puthujjanā   maggaṃ   na   paṭilabhissanti
tesaṃ   maggasaccaṃ   nuppajjissati   no  ca  tesaṃ  samudayasaccaṃ  nuppajjissati
aggamaggasamaṅgīnaṃ  arahantānaṃ  tesaṃ  maggasaccañca  nuppajjissati samudayasaccañca
nuppajjissati.
     [873] Yattha dukkhasaccaṃ nuppajjissati .pe.
     [874]  Yassa  yattha  dukkhasaccaṃ  nuppajjissati  tassa  tattha samudayasaccaṃ
nuppajjissatīti:   āmantā   .   yassa   vā   pana   yattha   samudayasaccaṃ
nuppajjissati   tassa   tattha   dukkhasaccaṃ   nuppajjissatīti:  aggamaggasamaṅgīnaṃ
arahantānaṃ  yassa  cittassa  anantarā  aggamaggaṃ  paṭilabhissanti asaññasattānaṃ
tesaṃ   tattha   samudayasaccaṃ   nuppajjissati  no  ca  tesaṃ  tattha  dukkhasaccaṃ
nuppajjissati     pacchimacittasamaṅgīnaṃ     tesaṃ     tattha     samudayasaccañca
nuppajjissati dukkhasaccañca nuppajjissati.
     [875]  Yassa  yattha  dukkhasaccaṃ  nuppajjissati  tassa  tattha  maggasaccaṃ
nuppajjissatīti:    āmantā   .   yassa   vā   pana   yattha   maggasaccaṃ
nuppajjissati   tassa   tattha   dukkhasaccaṃ   nuppajjissatīti:  aggamaggasamaṅgīnaṃ
arahantānaṃ   ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti  āpāyikānaṃ
asaññasattānaṃ   tesaṃ  tattha  maggasaccaṃ  nuppajjissati  no  ca  tesaṃ  tattha
dukkhasaccaṃ   nuppajjissati   pacchimacittasamaṅgīnaṃ   tesaṃ   tattha   maggasaccañca
nuppajjissati dukkhasaccañca nuppajjissati.
     [876]  Yassa  yattha  samudayasaccaṃ  nuppajjissati  tassa  tattha maggasaccaṃ
Nuppajjissatīti:    yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tesaṃ   tattha   samudayasaccaṃ   nuppajjissati  no  ca  tesaṃ  tattha  maggasaccaṃ
nuppajjissati     aggamaggasamaṅgīnaṃ    arahantānaṃ    asaññasattānaṃ    tesaṃ
tattha    samudayasaccañca    nuppajjissati    maggasaccañca   nuppajjissati  .
Yassa   vā   pana  yattha  maggasaccaṃ  nuppajjissati  tassa  tattha  samudayasaccaṃ
nuppajjissatīti:   āpāyikānaṃ   ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ   tattha   maggasaccaṃ   nuppajjissati  no  ca  tesaṃ  tattha  samudayasaccaṃ
nuppajjissati     aggamaggasamaṅgīnaṃ    arahantānaṃ    asaññasattānaṃ    tesaṃ
tattha maggasaccañca nuppajjissati samudayasaccañca nuppajjissati.
                       --------
     [877]     Yassa    dukkhasaccaṃ    uppajjati    tassa    samudayasaccaṃ
uppajjitthāti:   āmantā   .   yassa  vā  pana  samudayasaccaṃ  uppajjittha
tassa   dukkhasaccaṃ   uppajjatīti:   sabbesaṃ   cavantānaṃ   pavatte  cittassa
bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa   ca   uppādakkhaṇe   tesaṃ
samudayasaccaṃ   uppajjittha   no   ca   tesaṃ  dukkhasaccaṃ  uppajjati  sabbesaṃ
upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe   tesaṃ   samudayasaccañca
uppajjittha dukkhasaccañca uppajjati.
     [878]  Yassa  dukkhasaccaṃ  uppajjati  tassa  maggasaccaṃ  uppajjitthāti:
anabhisametāvīnaṃ     upapajjantānaṃ    pavatte    cittassa    uppādakkhaṇe
tesaṃ   dukkhasaccaṃ   uppajjati   no   ca   tesaṃ   maggasaccaṃ   uppajjittha
Abhisametāvīnaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe   tesaṃ
dukkhasaccañca    uppajjati    maggasaccañca   uppajjittha   .   yassa   vā
pana   maggasaccaṃ   uppajjittha  tassa  dukkhasaccaṃ  uppajjatīti:  abhisametāvīnaṃ
cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe   tesaṃ   maggasaccaṃ   uppajjittha   no  ca  tesaṃ  dukkhasaccaṃ
uppajjati   abhisametāvīnaṃ   upapajjantānaṃ   patte  cittassa  uppādakkhaṇe
tesaṃ maggasaccañca uppajjittha dukkhasaccañca uppajjati.
     [879]  Yassa  samudayasaccaṃ  uppajjati  tassa  maggasaccaṃ uppajjitthāti:
anabhisametāvīnaṃ   taṇhāya   uppādakkhaṇe   tesaṃ   samudayasaccaṃ   uppajjati
no  ca  tesaṃ  maggasaccaṃ  uppajjittha  abhisametāvīnaṃ  taṇhāya uppādakkhaṇe
tesaṃ  samudayasaccañca  uppajjati  maggasaccañca  uppajjittha  .  yassa vā pana
maggasaccaṃ   uppajjittha   tassa   samudayasaccaṃ   uppajjatīti:   abhisametāvīnaṃ
taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte  vattamāne  nirodhasamāpannānaṃ
tesaṃ  maggasaccaṃ  uppajjittha  no ca tesaṃ samudayasaccaṃ uppajjati abhisametāvīnaṃ
taṇhāya   uppādakkhaṇe   tesaṃ   maggasaccañca   uppajjittha  samudayasaccañca
uppajjati.
     [880] Yattha dukkhasaccaṃ uppajjati .pe. Yatthakā sadisā sabbe.
     [881]   Yassa  yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  samudayasaccaṃ
uppajjitthāti:      suddhāvāsānaṃ      uppatticittassa     uppādakkhaṇe
asaññasattaṃ  upapajjantānaṃ  tesaṃ  tattha  dukkhasaccaṃ  uppajjati  no  ca tesaṃ
Tattha    samudayasaccaṃ    uppajjittha    itaresaṃ   catuvokāraṃ   pañcavokāraṃ
upapajjantānaṃ   pavatte  cittassa  uppādakkhaṇe  tesaṃ  tattha  dukkhasaccañca
uppajjati     samudayasaccañca    uppajjittha    .    yassa    vā    pana
yattha   samudayasaccaṃ   uppajjittha   tassa   tattha   dukkhasaccaṃ   uppajjatīti:
catuvokārā   pañcavokārā   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe
arūpe   maggassa   ca  phalassa  ca  uppādakkhaṇe  tesaṃ  tattha  samudayasaccaṃ
uppajjittha   no   ca   tesaṃ   tattha   dukkhasaccaṃ   uppajjati  catuvokāraṃ
pañcavokāraṃ    upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe   tesaṃ
tattha samudayasaccañca uppajjittha dukkhasaccañca uppajjati.
     [882]   Yassa   yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  maggasaccaṃ
uppajjitthāti:      suddhāvāsānaṃ      uppatticittassa     uppādakkhaṇe
anabhisametāvīnaṃ     upapajjantānaṃ    pavatte    cittassa    uppādakkhaṇe
asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha   dukkhasaccaṃ  uppajjati  no  ca
tesaṃ    tattha    maggasaccaṃ    uppajjittha   abhisametāvīnaṃ   upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe   tesaṃ   tattha  dukkhasaccañca  uppajjati
maggasaccañca  uppajjittha  .  yassa  vā  pana  yattha  maggasaccaṃ  uppajjittha
tassa   tattha   dukkhasaccaṃ   uppajjatīti:  abhisametāvīnaṃ  cavantānaṃ  pavatte
cittassa   bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe
tesaṃ  tattha  maggasaccaṃ  uppajjittha  no  ca  tesaṃ tattha dukkhasaccaṃ uppajjati
abhisametāvīnaṃ     upapajjantānaṃ     pavatte    cittassa    uppādakkhaṇe
Tesaṃ tattha maggasaccañca uppajjittha dukkhasaccañca uppajjati.
     [883]   Yassa  yattha  samudayasaccaṃ  uppajjati  tassa  tattha  maggasaccaṃ
uppajjitthāti:     anabhisametāvīnaṃ     taṇhāya    uppādakkhaṇe    tesaṃ
tattha   samudayasaccaṃ  uppajjati  no  ca  tesaṃ  tattha  maggasaccaṃ  uppajjittha
abhisametāvīnaṃ    taṇhāya    uppādakkhaṇe   tesaṃ   tattha   samudayasaccañca
uppajjati   maggasaccañca  uppajjittha  .  yassa  vā  pana  yattha  maggasaccaṃ
uppajjittha    tassa    tattha    samudayasaccaṃ   uppajjatīti:   abhisametāvīnaṃ
taṇhāya    bhaṅgakkhaṇe   taṇhāvippayuttacitte   vattamāne   tesaṃ   tattha
maggasaccaṃ   uppajjittha   no   ca   tesaṃ   tattha   maggasaccaṃ   uppajjati
abhisametāvīnaṃ    taṇhāya    uppādakkhaṇe    tesaṃ   tattha   maggasaccañca
uppajjittha samudayasaccañca uppajjati.
     [884]  Yassa  dukkhasaccaṃ  nuppajjati  tassa  samudayasaccaṃ nuppajjitthāti:
uppajjittha     .     yassa    vā    pana    samudayasaccaṃ    nuppajjittha
tassa dukkhasaccaṃ nuppajjatīti: natthi.
     [885]  Yassa  dukkhasaccaṃ  nuppajjati  tassa  maggasaccaṃ  nuppajjitthāti:
abhisametāvīnaṃ      cavantānaṃ      pavatte      cittassa     bhaṅgakkhaṇe
arūpe  maggassa  ca  phalassa  ca  uppādakkhaṇe  tesaṃ  dukkhasaccaṃ  nuppajjati
no   ca  tesaṃ  maggasaccaṃ  nuppajjittha  anabhisametāvīnaṃ  cavantānaṃ  pavatte
cittassa    bhaṅgakkhaṇe    tesaṃ    dukkhasaccañca   nuppajjati   maggasaccañca
nuppajjittha   .   yassa  vā  pana  maggasaccaṃ  nuppajjittha  tassa  dukkhasaccaṃ
Nuppajjatīti:  anabhisametāvīnaṃ  upapajjantānaṃ  pavatte  cittassa uppādakkhaṇe
tesaṃ   maggasaccaṃ   nuppajjittha   no   ca   tesaṃ   dukkhasaccaṃ   nuppajjati
anabhisametāvīnaṃ  cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  tesaṃ maggasaccañca
nuppajjittha dukkhasaccañca nuppajjati.
     [886]  Yassa  samudayasaccaṃ  nuppajjati  tassa  maggasaccaṃ nuppajjitthāti:
anabhisametāvīnaṃ       taṇhāya      bhaṅgakkhaṇe      taṇhāvippayuttacitte
vattamāne   nirodhasamāpannānaṃ   tesaṃ   samudayasaccaṃ   nuppajjati   no  ca
tesaṃ    maggasaccaṃ    nuppajjittha   anabhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte    vattamāne   asaññasattānaṃ   tesaṃ   samudayasaccañca
nuppajjati   maggasaccañca   nuppajjittha   .   yassa   vā   pana  maggasaccaṃ
nuppajjittha   tassa   samudayasaccaṃ   nuppajjatīti:   anabhisametāvīnaṃ   taṇhāya
uppādakkhaṇe   tesaṃ   maggasaccaṃ   nuppajjittha  no  ca  tesaṃ  samudayasaccaṃ
nuppajjati    anabhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte
vattamāne      asaññasattānaṃ     tesaṃ     maggasaccañca     nuppajjittha
samudayasaccañca nuppajjati.
     [887] Yattha dukkhasaccaṃ nuppajjati .pe.
     [888]   Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  samudayasaccaṃ
nuppajjitthāti:   catuvokārā   pañcavokārā  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe   arūpe   maggassa  ca  phalassa  ca  uppādakkhaṇe  tesaṃ  tattha
dukkhasaccaṃ   nuppajjati   no   ca   tesaṃ   tattha   samudayasaccaṃ  nuppajjittha
Suddhāvāsānaṃ    uppatticittassa    bhaṅgakkhaṇe    asaññasattā   cavantānaṃ
tesaṃ   tattha   dukkhasaccañca   nuppajjati   samudayasaccañca   nuppajjittha  .
Yassa   vā   pana   yattha  samudayasaccaṃ  nuppajjittha  tassa  tattha  dukkhasaccaṃ
nuppajjatīti:   suddhāvāsānaṃ   uppatticittassa   uppādakkhaṇe   asaññasattaṃ
upapajjantānaṃ   tesaṃ  tattha  samudayasaccaṃ  nuppajjittha  no  ca  tesaṃ  tattha
dukkhasaccaṃ     nuppajjati    suddhāvāsānaṃ    uppatticittassa    bhaṅgakkhaṇe
asaññasattā    cavantānaṃ    tesaṃ    tattha    samudayasaccañca   nuppajjittha
dukkhasaccañca nuppajjati.
     [889]   Yassa   yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjitthāti:   abhisametāvīnaṃ   cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe
arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe  tesaṃ  tattha  dukkhasaccaṃ
nuppajjati   no   ca   tesaṃ   tattha  maggasaccaṃ  nuppajjittha  suddhāvāsānaṃ
uppatticittassa     bhaṅgakkhaṇe    anabhisametāvīnaṃ    cavantānaṃ    pavatte
cittassa   bhaṅgakkhaṇe   asaññasattā   cavantānaṃ  tesaṃ  tattha  dukkhasaccañca
nuppajjati   maggasaccañca  nuppajjittha  .  yassa  vā  pana  yattha  maggasaccaṃ
nuppajjittha    tassa    tattha    dukkhasaccaṃ    nuppajjatīti:   suddhāvāsānaṃ
uppatticittassa      uppādakkhaṇe      anabhisametāvīnaṃ     upapajjantānaṃ
pavatte     cittassa     uppādakkhaṇe     asaññasattaṃ     upapajjantānaṃ
tesaṃ   tattha   maggasaccaṃ   nuppajjittha   no   ca  tesaṃ  tattha  dukkhasaccaṃ
nuppajjati    suddhāvāsānaṃ   uppatticittassa   bhaṅgakkhaṇe   anabhisametāvīnaṃ
Cavantānaṃ    pavatte    cittassa    bhaṅgakkhaṇe   asaññasattā   cavantānaṃ
tesaṃ tattha maggasaccañca nuppajjittha dukkhasaccañca nuppajjati.
     [890]   Yassa  yattha  samudayasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjitthāti:   abhisametāvīnaṃ   taṇhāya  bhaṅgakkhaṇe  taṇhāvippayuttacitte
vattamāne  tesaṃ  tattha  samudayasaccaṃ  nuppajjati  no ca tesaṃ tattha maggasaccaṃ
nuppajjittha   suddhāvāsānaṃ   dutiye   citte   vattamāne  anabhisametāvīnaṃ
taṇhāya    bhaṅgakkhaṇe   taṇhāvippayuttacitte   vattamāne   asaññasattānaṃ
tesaṃ   tattha   samudayasaccañca   nuppajjati   maggasaccañca   nuppajjittha  .
Yassa   vā   pana   yattha  maggasaccaṃ  nuppajjittha  tassa  tattha  samudayasaccaṃ
nuppajjatīti:    anabhisametāvīnaṃ    taṇhāya   uppādakkhaṇe   tesaṃ   tattha
maggasaccaṃ   nuppajjittha   no   ca   tesaṃ   tattha   samudayasaccaṃ  nuppajjati
suddhāvāsānaṃ    dutiye   citte   vattamāne   anabhisametāvīnaṃ   taṇhāya
bhaṅgakkhaṇe    taṇhāvippayuttacitte    vattamāne    asaññasattānaṃ   tesaṃ
tattha maggasaccañca nuppajjittha samudayasaccañca nuppajjati.
                       ---------
     [891]  Yassa  dukkhasaccaṃ  uppajjati  tassa  samudayasaccaṃ uppajjissatīti:
aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa    uppādakkhaṇe
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe     tesaṃ    dukkhasaccaṃ    uppajjati    no    ca    tesaṃ
Samudayasaccaṃ    uppajjissati   itaresaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe  tesaṃ  dukkhasaccañca  uppajjati  samudayasaccañca  uppajjissati.
Yassa   vā   pana  samudayasaccaṃ  uppajjissati  tassa  dukkhasaccaṃ  uppajjatīti:
sabbesaṃ   cavantānaṃ   pavatte   cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca
phalassa   ca  uppādakkhaṇe  tesaṃ  samudayasaccaṃ  uppajjissati  no  ca  tesaṃ
dukkhasaccaṃ    uppajjati    sabbesaṃ    upapajjantānaṃ    pavatte   cittassa
uppādakkhaṇe     tesaṃ     samudayasaccañca    uppajjissati    dukkhasaccañca
uppajjati.
     [892]  Yassa  dukkhasaccaṃ  uppajjati  tassa  maggasaccaṃ  uppajjissatīti:
aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa    uppādakkhaṇe
ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte
cittassa  uppādakkhaṇe  tesaṃ  dukkhasaccaṃ  uppajjati  no  ca tesaṃ maggasaccaṃ
uppajjissati    yassa    cittassa    anantarā    aggamaggaṃ   paṭilabhissanti
tassa   cittassa   uppādakkhaṇe   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ
upapajjantānaṃ    pavatte   cittassa   uppādakkhaṇe   tesaṃ   dukkhasaccañca
uppajjati   maggasaccañca   uppajjissati   .   yassa   vā  pana  maggasaccaṃ
uppajjissati   tassa   dukkhasaccaṃ   uppajjatīti:   yassa  cittassa  anantarā
aggamaggaṃ    paṭilabhissanti    tassa   cittassa   bhaṅgakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti   tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe
arūpe     maggassa     ca     phalassa     ca    uppādakkhaṇe    tesaṃ
Maggasaccaṃ   uppajjissati   no   ca   tesaṃ   dukkhasaccaṃ   uppajjati  yassa
cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa  cittassa  uppādakkhaṇe
ye   caññe   maggaṃ  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte  cittassa
uppādakkhaṇe tesaṃ maggasaccañca uppajjissati dukkhasaccañca uppajjati.
     [893]  Yassa  samudayasaccaṃ  uppajjati  tassa  maggasaccaṃ uppajjissatīti:
ye   puthujjanā   maggaṃ   na   paṭilabhissanti  tesaṃ  taṇhāya  uppādakkhaṇe
tesaṃ  samudayasaccaṃ  uppajjati  no  ca  tesaṃ maggasaccaṃ uppajjissati ye maggaṃ
paṭilabhissanti  tesaṃ  taṇhāya  uppādakkhaṇe  tesaṃ  samudayasaccañca  uppajjati
maggasaccañca  uppajjissati  .  yassa  vā  pana  maggasaccaṃ uppajjissati tassa
samudayasaccaṃ  uppajjatīti:  yassa  cittassa  anantarā  aggamaggaṃ paṭilabhissanti
tassa  cittassa  uppādakkhaṇe  ye  caññe  maggaṃ paṭilabhissanti tesaṃ taṇhāya
bhaṅgakkhaṇe     taṇhāvippayuttacitte     vattamāne     nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   maggasaccaṃ  uppajjissati  no  ca  tesaṃ  samudayasaccaṃ
uppajjati    ye   maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   uppādakkhaṇe
tesaṃ maggasaccañca uppajjissati samudayasaccañca uppajjati.
     [894]     Yattha    dukkhasaccaṃ    uppajjati    .pe.    yatthakampi
yassayatthakasadisaṃ kātabbaṃ.
     [895]   Yassa  yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  samudayasaccaṃ
Uppajjissatīti:    aggamaggassa    uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa    cittassa    uppādakkhaṇe    asaññasattaṃ    upapajjantānaṃ   tesaṃ
tattha  dukkhasaccaṃ  uppajjati  no  ca  tesaṃ  tattha  samudayasaccaṃ  uppajjissati
itaresaṃ    catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe    tesaṃ    tattha   dukkhasaccañca   uppajjati   samudayasaccañca
uppajjissati   .   yassa   vā   pana   yattha   samudayasaccaṃ   uppajjissati
tassa  tattha  dukkhasaccaṃ  uppajjatīti:  catuvokārā  pañca vokārā cavantānaṃ
pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa ca uppādakkhaṇe
tesaṃ   tattha   samudayasaccaṃ   uppajjissati  no  ca  tesaṃ  tattha  dukkhasaccaṃ
uppajjati   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe   tesaṃ   tattha   samudayasaccañca   uppajjissati   dukkhasaccañca
uppajjati.
     [896]   Yassa   yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  maggasaccaṃ
uppajjissatīti:    aggamaggassa    uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe    ye   ca   puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ
upapajjantānaṃ    pavatte   cittassa   uppādakkhaṇe   apāyaṃ   asaññasattaṃ
upapajjantānaṃ   tesaṃ   tattha   dukkhasaccaṃ  uppajjati  no  ca  tesaṃ  tattha
maggasaccaṃ     uppajjissati    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti    tassa    cittassa    uppādakkhaṇe   ye   caññe   maggaṃ
Paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe
tesaṃ   tattha   dukkhasaccañca   uppajjati   maggasaccañca   uppajjissati  .
Yassa   vā   pana   yattha  maggasaccaṃ  uppajjissati  tassa  tattha  dukkhasaccaṃ
uppajjatīti:    yassa    cittassa    anantarā    aggamaggaṃ   paṭilabhissanti
tassa   cittassa   bhaṅgakkhaṇe   ye   caññe   maggaṃ   paṭilabhissanti  tesaṃ
cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe  maggassa  ca  phalassa
ca   uppādakkhaṇe   tesaṃ   tattha  maggasaccaṃ  uppajjissati  no  ca  tesaṃ
tattha    dukkhasaccaṃ    uppajjati   yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti    tassa    cittassa    uppādakkhaṇe   ye   caññe   maggaṃ
paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe
tesaṃ tattha maggasaccañca uppajjissati dukkhasaccañca uppajjati.
     [897]   Yassa  yattha  samudayasaccaṃ  uppajjati  tassa  tattha  maggasaccaṃ
uppajjissatīti:   āpāyikānaṃ   ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ    taṇhāya   uppādakkhaṇe   tesaṃ   tattha   samudayasaccaṃ   uppajjati
no   ca   tesaṃ   tattha  maggasaccaṃ  uppajjissati  ye  maggaṃ  paṭilabhissanti
tesaṃ     taṇhāya     uppādakkhaṇe     tesaṃ    tattha    samudayasaccañca
uppajjati    maggasaccañca   uppajjissati   .   yassa   vā   pana   yattha
maggasaccaṃ    uppajjissati    tassa    tattha    samudayasaccaṃ    uppajjatīti:
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe    ye    caññe    maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya
Bhaṅgakkhaṇe   taṇhāvippayuttacitte   vattamāne   tesaṃ   tattha   maggasaccaṃ
uppajjissati   no   ca   tesaṃ   tattha  samudayasaccaṃ  uppajjati  ye  maggaṃ
paṭilabhissanti   tesaṃ   taṇhāya   uppādakkhaṇe   tesaṃ  tattha  maggasaccañca
uppajjissati samudayasaccañca uppajjati.
     [898]  Yassa  dukkhasaccaṃ  nuppajjati  tassa  samudayasaccaṃ nuppajjissatīti:
sabbesaṃ   cavantānaṃ   pavatte   cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca
phalassa   ca   uppādakkhaṇe   tesaṃ   dukkhasaccaṃ  nuppajjati  no  ca  tesaṃ
samudayasaccaṃ     nuppajjissati     aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ
cittassa     bhaṅgakkhaṇe     yassa     cittassa    anantarā    aggamaggaṃ
paṭilabhissanti   tassa  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe     tesaṃ     dukkhasaccañca     nuppajjati     samudayasaccañca
nuppajjissati  .  yassa  vā  pana  samudayasaccaṃ  nuppajjissati  tassa dukkhasaccaṃ
nuppajjatīti:     aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe   yassa   cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa
cittassa   uppādakkhaṇe   tesaṃ   samudayasaccaṃ  nuppajjissati  no  ca  tesaṃ
dukkhasaccaṃ    nuppajjati   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa
bhaṅgakkhaṇe   yassa   cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa
cittassa   bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe
tesaṃ samudayasaccañca nuppajjissati dukkhasaccañca nuppajjati.
     [899]  Yassa  dukkhasaccaṃ  nuppajjati  tassa  maggasaccaṃ  nuppajjissatīti:
Yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
bhaṅgakkhaṇe   ye   caññe   maggaṃ  paṭilabhissanti  tesaṃ  cavantānaṃ  pavatte
cittassa   bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe
tesaṃ   dukkhasaccaṃ   nuppajjati   no   ca   tesaṃ   maggasaccaṃ  nuppajjissati
aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa   bhaṅgakkhaṇe   ye   ca
puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa   ca   uppādakkhaṇe   tesaṃ
dukkhasaccañca   nuppajjati   maggasaccañca   nuppajjissati  .  yassa  vā  pana
maggasaccaṃ    nuppajjissati   tassa   dukkhasaccaṃ   nuppajjatīti:   aggamaggassa
uppādakkhaṇe     arahantānaṃ     cittassa    uppādakkhaṇe    ye    ca
puthujjanā   maggaṃ  na  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte  cittassa
uppādakkhaṇe   tesaṃ   maggasaccaṃ   nuppajjissati  no  ca  tesaṃ  dukkhasaccaṃ
nuppajjati   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa   bhaṅgakkhaṇe
ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti  tesaṃ  cavantānaṃ  pavatte
cittassa   bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe
tesaṃ maggasaccañca nuppajjissati dukkhasaccañca nuppajjati.
     [900]     Yassa    samudayasaccaṃ    nuppajjati    tassa    maggasaccaṃ
nuppajjissatīti:    yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tassa   cittassa   uppādakkhaṇe   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ
taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte  vattamāne  nirodhasamāpannānaṃ
Asaññasattānaṃ    tesaṃ    samudayasaccaṃ    nuppajjati    no    ca    tesaṃ
maggasaccaṃ    nuppajjissati    aggamaggasamaṅgīnaṃ    arahantānaṃ    ye    ca
puthujjanā    maggaṃ    na    paṭilabhissanti    tesaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte           vattamāne           nirodhasamāpannānaṃ
asaññasattānaṃ     tesaṃ     samudayasaccañca     nuppajjati     maggasaccañca
nuppajjissati    .   yassa   vā   pana   maggasaccaṃ   nuppajjissati   tassa
samudayasaccaṃ    nuppajjatīti:    ye   puthujjanā   maggaṃ   na   paṭilabhissanti
tesaṃ   taṇhāya   uppādakkhaṇe   tesaṃ   maggasaccaṃ  nuppajjissati  no  ca
tesaṃ   samudayasaccaṃ   nuppajjati   aggamaggasamaṅgīnaṃ   arahantānaṃ   ye   ca
puthujjanā    maggaṃ    na    paṭilabhissanti    tesaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte           vattamāne           nirodhasamāpannānaṃ
asaññasattānaṃ     tesaṃ     maggasaccañca    nuppajjissati    samudayasaccañca
nuppajjati.
     [901] Yattha dukkhasaccaṃ nuppajjati .pe.
     [902]   Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  samudayasaccaṃ
nuppajjissatīti:     catuvokārā    pañcavokārā    cavantānaṃ    pavatte
cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca  uppādakkhaṇe  tesaṃ
tattha  dukkhasaccaṃ  nuppajjati  no  ca  tesaṃ  tattha  samudayasaccaṃ  nuppajjissati
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    cittassa   bhaṅgakkhaṇe   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe  asaññasattā  cavantānaṃ
Tesaṃ   tattha   dukkhasaccañca   nuppajjati   samudayasaccañca   nuppajjissati .
Yassa   vā   pana  yattha  samudayasaccaṃ  nuppajjissati  tassa  tattha  dukkhasaccaṃ
nuppajjatīti:     aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe   yassa   cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa
cittassa  uppādakkhaṇe  asaññasattaṃ  upapajjantānaṃ  tesaṃ  tattha  samudayasaccaṃ
nuppajjissati   no   ca   tesaṃ   tattha  dukkhasaccaṃ  nuppajjati  aggamaggassa
bhaṅgakkhaṇe     arahantānaṃ    cittassa    bhaṅgakkhaṇe    yassa    cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa  bhaṅgakkhaṇe  arūpe
maggassa   ca   phalassa   ca   uppādakkhaṇe  asaññasattā  cavantānaṃ  tesaṃ
tattha samudayasaccañca nuppajjissati dukkhasaccañca nuppajjati.
     [903]   Yassa   yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjissatīti:    yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tassa   cittassa   bhaṅgakkhaṇe   ye   caññe   maggaṃ   paṭilabhissanti  tesaṃ
cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe    tesaṃ   tattha   dukkhasaccaṃ   nuppajjati   no   ca   tesaṃ
tattha    maggasaccaṃ   nuppajjissati   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ
cittassa   bhaṅgakkhaṇe   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ
cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe    asaññasattā    cavantānaṃ    tesaṃ   tattha   dukkhasaccañca
nuppajjati  maggasaccañca  nuppajjissati  .  yassa  vā  pana  yattha  maggasaccaṃ
Nuppajjissati    tassa    tattha    dukkhasaccaṃ    nuppajjatīti:   aggamaggassa
uppādakkhaṇe   arahantānaṃ   cittassa   uppādakkhaṇe   ye  ca  puthujjanā
maggaṃ    na    paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe    asaññasattaṃ    upapajjantānaṃ    tesaṃ   tattha   maggasaccaṃ
nuppajjissati   no   ca   tesaṃ   tattha  dukkhasaccaṃ  nuppajjati  aggamaggassa
bhaṅgakkhaṇe    arahantānaṃ    cittassa   bhaṅgakkhaṇe   ye   ca   puthujjanā
maggaṃ   na   paṭilabhissanti   tesaṃ  cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe
arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe  asaññasattā  cavantānaṃ
tesaṃ tattha maggasaccañca nuppajjissati dukkhasaccañca nuppajjati.
     [904]   Yassa  yattha  samudayasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
nuppajjissatīti:    yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tassa    cittassa    uppādakkhaṇe    ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ     taṇhāya     bhaṅgakkhaṇe     taṇhāvippayuttacitte    vattamāne
tesaṃ   tattha   samudayasaccaṃ   nuppajjati   no   ca  tesaṃ  tattha  maggasaccaṃ
nuppajjissati    aggamaggasamaṅgīnaṃ    arahantānaṃ    ye    ca    puthujjanā
maggaṃ   na   paṭilabhissanti  tesaṃ  taṇhāya  bhaṅgakkhaṇe  taṇhāvippayuttacitte
vattamāne    asaññasattānaṃ    tesaṃ    tattha   samudayasaccañca   nuppajjati
maggasaccañca    nuppajjissati   .   yassa   vā   pana   yattha   maggasaccaṃ
nuppajjissati    tassa    tattha    samudayasaccaṃ   nuppajjatīti:   āpāyikānaṃ
ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya  uppādakkhaṇe
Tesaṃ   tattha   maggasaccaṃ   nuppajjissati  no  ca  tesaṃ  tattha  samudayasaccaṃ
nuppajjati    aggamaggasamaṅgīnaṃ   arahantānaṃ   ye   ca   puthujjanā   maggaṃ
na    paṭilabhissanti    tesaṃ   taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte
vattamāne    asaññasattānaṃ    tesaṃ   tattha   maggasaccañca   nuppajjissati
samudayasaccañca nuppajjati.
                       ---------
     [905]    Yassa    dukkhasaccaṃ    uppajjittha    tassa    samudayasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa  cittassa  anantarā
aggamaggaṃ   paṭilabhissanti   tesaṃ   dukkhasaccaṃ   uppajjittha   no  ca  tesaṃ
samudayasaccaṃ    uppajjissati    itaresaṃ   tesaṃ   dukkhasaccañca   uppajjittha
samudayasaccañca   uppajjissati  .  yassa  vā  pana  samudayasaccaṃ  uppajjissati
tassa dukkhasaccaṃ uppajjitthāti: āmantā.
     [906]     Yassa    dukkhasaccaṃ    uppajjittha    tassa    maggasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   tesaṃ  dukkhasaccaṃ  uppajjittha  no  ca  tesaṃ  maggasaccaṃ
uppajjissati    yassa    cittassa    anantarā    aggamaggaṃ   paṭilabhissanti
tassa   cittassa   uppādakkhaṇe   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ
dukkhasaccañca    uppajjittha    maggasaccañca    uppajjissati    .    yassa
vā pana maggasaccaṃ .pe. Āmantā.
     [907]  Yassa  samudayasaccaṃ  uppajjittha  tassa maggasaccaṃ uppajjissatīti:
Aggamaggasamaṅgīnaṃ   arahantānaṃ   ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ  samudayasaccaṃ  uppajjittha  no  ca  tesaṃ  maggasaccaṃ  uppajjissati yassa
cittassa  anantarā  aggamaggaṃ  paṭilabhissanti  ye  caññe  maggaṃ paṭilabhissanti
tesaṃ    samudayasaccañca    uppajjittha    maggasaccañca    uppajjissati  .
Yassa vā pana maggasaccaṃ .pe. Āmantā.
     [908] Yattha dukkhasaccaṃ uppajjittha .pe.
     [909]  Yassa  yattha  dukkhasaccaṃ  uppajjittha  tassa  tattha  samudayasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa  cittassa  anantarā
aggamaggaṃ    paṭilabhissanti    asaññasattānaṃ    tesaṃ    tattha   dukkhasaccaṃ
uppajjittha   no   ca   tesaṃ   tattha   samudayasaccaṃ  uppajjissati  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   dukkhasaccañca   uppajjittha
samudayasaccañca   uppajjissati   .   yassa   vā   pana   yattha  samudayasaccaṃ
uppajjissati    tassa    tattha    dukkhasaccaṃ   uppajjitthāti:   suddhāvāsaṃ
upapajjantānaṃ   tesaṃ   tattha   samudayasaccaṃ   uppajjissati   no  ca  tesaṃ
tattha   dukkhasaccaṃ   uppajjittha   itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ
tesaṃ tattha samudayasaccañca uppajjissati dukkhasaccañca uppajjittha.
     [910]   Yassa  yattha  dukkhasaccaṃ  uppajjittha  tassa  tattha  maggasaccaṃ
uppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   āpāyikānaṃ   asaññasattānaṃ   tesaṃ   tattha  dukkhasaccaṃ
Uppajjittha     no    ca    tesaṃ    tattha    maggasaccaṃ    uppajjissati
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe   ye  caññe  maggaṃ  paṭilabhissanti  tesaṃ  tattha  dukkhasaccañca
uppajjittha   maggasaccañca   uppajjissati   .   yassa   vā   pana   yattha
maggasaccaṃ    uppajjissati    tassa    tattha    dukkhasaccaṃ   uppajjitthāti:
suddhāvāsaṃ   upapajjantānaṃ   tesaṃ  tattha  maggasaccaṃ  uppajjissati  no  ca
tesaṃ    tattha    dukkhasaccaṃ    uppajjittha    yassa   cittassa   anantarā
aggamaggaṃ     paṭilabhissanti     tassa    cittassa    uppādakkhaṇe    ye
caññe   maggaṃ   paṭilabhissanti   tesaṃ   tattha   maggasaccañca   uppajjissati
dukkhasaccañca uppajjittha.
     [911]  Yassa  yattha  samudayasaccaṃ  uppajjittha  tassa  tattha  maggasaccaṃ
uppajjissatīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ    ye   ca   puthujjanā
maggaṃ   na  paṭilabhissanti  āpāyikānaṃ  tesaṃ  tattha  samudayasaccaṃ  uppajjittha
no    ca    tesaṃ    tattha   maggasaccaṃ   uppajjissati   yassa   cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    tassa   cittassa   uppādakkhaṇe
ye   caññe   maggaṃ  paṭilabhissanti  tesaṃ  tattha  samudayasaccañca  uppajjittha
maggasaccañca    uppajjissati   .   yassa   vā   pana   yattha   maggasaccaṃ
uppajjissati   tassa   tattha   samudayasaccaṃ   uppajjitthāti:   suddhāvāsānaṃ
dutiye   citte  vattamāne  tesaṃ  tattha  maggasaccaṃ  uppajjissati  no  ca
tesaṃ    tattha    samudayasaccaṃ    uppajjittha   yassa   cittassa   anantarā
Aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ     paṭilabhissanti     tesaṃ    tattha    maggasaccañca    uppajjissati
samudayasaccañca uppajjittha.
     [912]    Yassa    dukkhasaccaṃ    nuppajjittha    tassa    samudayasaccaṃ
nuppajjissatīti:   natthi   .   yassa   vā   pana  samudayasaccaṃ  nuppajjissati
tassa dukkhasaccaṃ nuppajjitthāti: uppajjittha.
     [913]     Yassa    dukkhasaccaṃ    nuppajjittha    tassa    maggasaccaṃ
nuppajjissatīti:   natthi   .   yassa   vā   pana   maggasaccaṃ  nuppajjissati
tassa dukkhasaccaṃ nuppajjitthāti: uppajjittha.
     [914]    Yassa    samudayasaccaṃ    nuppajjittha    tassa    maggasaccaṃ
nuppajjissatīti:   natthi   .   yassa   vā   pana   maggasaccaṃ  nuppajjissati
tassa samudayasaccaṃ nuppajjitthāti: uppajjittha.
     [915] Yattha dukkhasaccaṃ nuppajjittha .pe.
     [916]    Yassa    yattha    dukkhasaccaṃ   nuppajjittha   tassa   tattha
samudayasaccaṃ   nuppajjissatīti:   uppajjissati   .   yassa   vā  pana  yattha
samudayasaccaṃ    nuppajjissati    tassa    tattha   dukkhasaccaṃ   nuppajjitthāti:
uppajjittha.
     [917]   Yassa  yattha  dukkhasaccaṃ  nuppajjittha  tassa  tattha  maggasaccaṃ
nuppajjissatīti:   uppajjissati   .   yassa   vā   pana   yattha  maggasaccaṃ
nuppajjissati tassa tattha dukkhasaccaṃ nuppajjitthāti: uppajjittha.
     [918]  Yassa  yattha  samudayasaccaṃ  nuppajjittha  tassa  tattha  maggasaccaṃ
nuppajjissatīti:   suddhāvāsānaṃ   dutiye   citte  vattamāne  tesaṃ  tattha
samudayasaccaṃ   nuppajjittha   no   ca   tesaṃ  tattha  maggasaccaṃ  nuppajjissati
asaññasattānaṃ    tesaṃ   tattha   samudayasaccañca   nuppajjittha   maggasaccañca
nuppajjissati   .   yassa   vā  pana  yattha  maggasaccaṃ  nuppajjissati  tassa
tattha     samudayasaccaṃ    nuppajjitthāti:    aggamaggasamaṅgīnaṃ    arahantānaṃ
ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti  āpāyikānaṃ  tesaṃ  tattha
maggasaccaṃ   nuppajjissati   no   ca   tesaṃ  tattha  samudayasaccaṃ  nuppajjittha
asaññasattānaṃ   tesaṃ   tattha   maggasaccañca   nuppajjissati   samudayasaccañca
nuppajjittha.
                     Uppādavāraṃ niṭṭhitaṃ



             The Pali Tipitaka in Roman Character Volume 38 page 281-314. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=833&items=86              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=833&items=86&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=833&items=86              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=833&items=86              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=833              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :