ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [919]   Yassa   dukkhasaccaṃ   nirujjhati  tassa  samudayasaccaṃ  nirujjhatīti:
sabbesaṃ     cavantānaṃ    pavatte    taṇhāvippayuttacittassa    bhaṅgakkhaṇe
tesaṃ   dukkhasaccaṃ   nirujjhati  no  ca  tesaṃ  samudayasaccaṃ  nirujjhati  taṇhāya
bhaṅgakkhaṇe   tesaṃ   dukkhasaccañca   nirujjhati   samudayasaccañca   nirujjhati .
Yassa vā pana samudayasaccaṃ nirujjhati tassa dukkhasaccaṃ nirujjhatīti: āmantā.
     [920]   Yassa   dukkhasaccaṃ   nirujjhati   tassa  maggasaccaṃ  nirujjhatīti:
sabbesaṃ   cavantānaṃ   pavatte   maggavippayuttacittassa   bhaṅgakkhaṇe   tesaṃ
dukkhasaccaṃ   nirujjhati   no   ca   tesaṃ  maggasaccaṃ  nirujjhati  pañcavokāre
maggassa    bhaṅgakkhaṇe    tesaṃ    dukkhasaccañca    nirujjhati   maggasaccañca
Nirujjhati   .   yassa   vā   pana   maggasaccaṃ   nirujjhati  tassa  dukkhasaccaṃ
nirujjhatīti:   arūpe   maggassa   bhaṅgakkhaṇe   tesaṃ   maggasaccaṃ   nirujjhati
no   ca   tesaṃ   dukkhasaccaṃ  nirujjhati  pañcavokāre  maggassa  bhaṅgakkhaṇe
tesaṃ maggasaccañca nirujjhati dukkhasaccañca nirujjhati.
     [921]   Yassa   samudayasaccaṃ  nirujjhati  tassa  maggasaccaṃ  nirujjhatīti:
no   .   yassa   vā   pana   maggasaccaṃ   nirujjhati   tassa   samudayasaccaṃ
nirujjhatīti: no.
     [922]   Yattha   dukkhasaccaṃ  nirujjhati  tattha  samudayasaccaṃ  nirujjhatīti:
asaññasatte   tattha   dukkhasaccaṃ   nirujjhati   .pe.   yatthakaṃ   uppādepi
nirodhepi uppādanirodhepi sadisaṃ. Natthi nānākaraṇaṃ.
     [923]   Yassa   yattha   dukkhasaccaṃ  nirujjhati  .pe.  yassayatthakampi
sadisaṃ vitthāretabbaṃ.
     [924]  Yassa  dukkhasaccaṃ  na  nirujjhati tassa samudayasaccaṃ na nirujjhatīti:
āmantā   .  yassa  vā  pana  samudayasaccaṃ  na  nirujjhati  tassa  dukkhasaccaṃ
na    nirujjhatīti:    sabbesaṃ    cavantānaṃ    pavatte   taṇhāvippayuttassa
bhaṅgakkhaṇe   tesaṃ   samudayasaccaṃ   na   nirujjhati  no  ca  tesaṃ  dukkhasaccaṃ
na   nirujjhati   sabbesaṃ   upapajjantānaṃ   pavatte  cittassa  uppādakkhaṇe
arūpe   maggassa   ca   phalassa   ca   bhaṅgakkhaṇe   tesaṃ   samudayasaccañca
na nirujjhati dukkhasaccañca na nirujjhati.
     [925]  Yassa  dukkhasaccaṃ  na  nirujjhati  tassa maggasaccaṃ na nirujjhatīti:
Arūpe  maggassa  bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ  na  nirujjhati  no  ca  tesaṃ
maggasaccaṃ    na   nirujjhati   sabbesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe    arūpe    phalassa    bhaṅgakkhaṇe    tesaṃ    dukkhasaccañca
na   nirujjhati   maggasaccañca   na  nirujjhati  .  yassa  vā  pana  maggasaccaṃ
na  nirujjhati  tassa  dukkhasaccaṃ  na  nirujjhatīti:  sabbesaṃ  cavantānaṃ  pavatte
maggavippayuttacittassa   bhaṅgakkhaṇe   tesaṃ  maggasaccaṃ  na  nirujjhati  no  ca
tesaṃ   dukkhasaccaṃ   na  nirujjhati  sabbesaṃ  upapajjantānaṃ  pavatte  cittassa
uppādakkhaṇe  arūpe  phalassa  bhaṅgakkhaṇe  tesaṃ  maggasaccañca  na  nirujjhati
dukkhasaccañca na nirujjhati.
     [926]    Yassa    samudayasaccaṃ    na   nirujjhati   tassa   maggasaccaṃ
na   nirujjhatīti:   maggassa   bhaṅgakkhaṇe   tesaṃ   samudayasaccaṃ  na  nirujjhati
no   ca   tesaṃ  maggasaccaṃ  na  nirujjhati  sabbesaṃ  cittassa  uppādakkhaṇe
taṇhāvippayuttamaggavippayuttacittassa      bhaṅgakkhaṇe     nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ    samudayasaccañca    na    nirujjhati    maggasaccañca
na  nirujjhati  .  yassa  vā  pana  maggasaccaṃ  na  nirujjhati  tassa samudayasaccaṃ
na  nirujjhatīti:  taṇhāya  bhaṅgakkhaṇe  tesaṃ  maggasaccaṃ  na  nirujjhati  no ca
tesaṃ    samudayasaccaṃ    na   nirujjhati   sabbesaṃ   cittassa   uppādakkhaṇe
maggavippayuttataṇhāvippayuttacittassa      bhaṅgakkhaṇe      nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ    maggasaccañca    na    nirujjhati    samudayasaccañca
na nirujjhati.
     [927] Yattha dukkhasaccaṃ na nirujjhati .pe.
     [928]   Yassa   yattha   dukkhasaccaṃ   na  nirujjhati  .pe.  yassakampi
yatthakampi   yassayatthakampi   sadisaṃ   .  yassayatthakepi  nirodhasamāpannānanti
cetaṃ nakātabbaṃ.
                       --------
     [929]  Yassa  dukkhasaccaṃ  nirujjhittha  tassa  samudayasaccaṃ  nirujjhitthāti:
āmantā  .  yathā  uppādavāre  atītā  pucchā  anulomampi  paccaniyampi
vibhattaṃ evaṃ nirodhepi vibhajitabbaṃ. Natthi nānākaraṇaṃ.
                       --------
     [930]  Yassa  dukkhasaccaṃ  nirujjhissati  tassa  samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti     tassa    cittassa    uppādakkhaṇe    tesaṃ    dukkhasaccaṃ
nirujjhissati   no   ca   tesaṃ   samudayasaccaṃ   nirujjhissati   itaresaṃ  tesaṃ
dukkhasaccañca    nirujjhissati    samudayasaccañca    nirujjhissati    .    yassa
vā pana samudayasaccaṃ .pe. Āmantā.
     [931]  Yassa  dukkhasaccaṃ  nirujjhissati  tassa  maggasaccaṃ  nirujjhissatīti:
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    ye   ca   puthujjanā   maggaṃ
na   paṭilabhissanti   tesaṃ  dukkhasaccaṃ  nirujjhissati  no  ca  tesaṃ  maggasaccaṃ
nirujjhissati    aggamaggassa    uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ    paṭilabhissanti    ye    caññe   maggaṃ   paṭilabhissanti   tesaṃ
dukkhasaccañca   nirujjhissati   maggasaccañca   nirujjhissati  .  yassa  vā  pana
Maggasaccaṃ .pe. Āmantā.
     [932]  Yassa  samudayasaccaṃ  nirujjhissati  tassa  maggasaccaṃ nirujjhissatīti:
ye   puthujjanā   maggaṃ   na   paṭilabhissanti  tesaṃ  samudayasaccaṃ  nirujjhissati
no   ca   tesaṃ   maggasaccaṃ   nirujjhissati  ye  maggaṃ  paṭilabhissanti  tesaṃ
samudayasaccañca    nirujjhissati    maggasaccañca    nirujjhissati    .    yassa
vā    pana   maggasaccaṃ   nirujjhissati   tassa   samudayasaccaṃ   nirujjhissatīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   maggasaccaṃ   nirujjhissati   no  ca  tesaṃ  samudayasaccaṃ
nirujjhissati   ye   maggaṃ   paṭilabhissanti   tesaṃ   maggasaccañca  nirujjhissati
samudayasaccañca nirujjhissati.
     [933] Yattha dukkhasaccaṃ nirujjhissati .pe.
     [934]  Yassa  yattha  dukkhasaccaṃ  nirujjhissati  tassa  tattha  samudayasaccaṃ
nirujjhissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa   cittassa  anantarā
aggamaggaṃ    paṭilabhissanti    asaññasattānaṃ    tesaṃ    tattha    dukkhasaccaṃ
nirujjhissati   no   ca   tesaṃ   tattha   samudayasaccaṃ   nirujjhissati  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   dukkhasaccañca   nirujjhissati
samudayasaccañca    nirujjhissati    .   yassakampi   yatthakampi   yassayatthakampi
sadisaṃ.
     [935]   Yassa   dukkhasaccaṃ   na   nirujjhissati  tassa  samudayasaccaṃ  na
nirujjhissatīti:   āmantā  .  yassa  vā  pana  samudayasaccaṃ  na  nirujjhissati
tassa   dukkhasaccaṃ   na   nirujjhissatīti:  aggamaggasamaṅgīnaṃ  arahantānaṃ  yassa
Cittassa    anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   samudayasaccaṃ   na
nirujjhissati   no   ca   tesaṃ   dukkhasaccaṃ   na  nirujjhissati  pacchimacittassa
bhaṅgakkhaṇe    tesaṃ    samudayasaccañca    na    nirujjhissati    dukkhasaccañca
na nirujjhissati.
     [936]   Yassa   dukkhasaccaṃ   na   nirujjhissati   tassa  maggasaccaṃ  na
nirujjhissatīti:   āmantā   .  yassa  vā  pana  maggasaccaṃ  na  nirujjhissati
tassa   dukkhasaccaṃ   na  nirujjhissatīti:  aggamaggassa  bhaṅgakkhaṇe  arahantānaṃ
ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  maggasaccaṃ  na nirujjhissati
no   ca   tesaṃ   dukkhasaccaṃ   na   nirujjhissati  pacchimacittassa  bhaṅgakkhaṇe
tesaṃ maggasaccañca na nirujjhissati dukkhasaccañca na nirujjhissati.
     [937]   Yassa   samudayasaccaṃ   na   nirujjhissati  tassa  maggasaccaṃ  na
nirujjhissatīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti  tesaṃ  samudayasaccaṃ  na  nirujjhissati  no  ca  tesaṃ
maggasaccaṃ   na   nirujjhissati   aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ  tesaṃ
samudayasaccañca  na  nirujjhissati  maggasaccañca  na  nirujjhissati  .  yassa  vā
pana   maggasaccaṃ  na  nirujjhissati  tassa  samudayasaccaṃ  na  nirujjhissatīti:  ye
puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  maggasaccaṃ  na  nirujjhissati  no ca
tesaṃ   samudayasaccaṃ   na   nirujjhissati  aggamaggassa  bhaṅgakkhaṇe  arahantānaṃ
tesaṃ maggasaccañca na nirujjhissati samudayasaccañca na nirujjhissati.
     [938] Yattha dukkhasaccaṃ na nirujjhissati .pe.
     [939]   Yassa   yattha   dukkhasaccaṃ   na   nirujjhissati   tassa  tattha
samudayasaccaṃ   na   nirujjhissatīti:   āmantā   .   yassa  vā  pana  yattha
samudayasaccaṃ   na   nirujjhissati   tassa   tattha  dukkhasaccaṃ  na  nirujjhissatīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   asaññasattānaṃ   tesaṃ   tattha   samudayasaccaṃ   na  nirujjhissati
no  ca  tesaṃ  tattha  dukkhasaccaṃ  na  nirujjhissati  pacchimacittassa  bhaṅgakkhaṇe
tesaṃ tattha samudayasaccañca na nirujjhissati dukkhasaccañca na nirujjhissati.
     [940]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhissati  tassa tattha maggasaccaṃ
na   nirujjhissatīti:   āmantā   .  yassa  vā  pana  yattha  maggasaccaṃ  na
nirujjhissati   tassa   tattha   dukkhasaccaṃ   na   nirujjhissatīti:   aggamaggassa
bhaṅgakkhaṇe   arahantānaṃ   ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti
āpāyikānaṃ   asaññasattānaṃ   tesaṃ   tattha   maggasaccaṃ   na   nirujjhissati
no  ca  tesaṃ  tattha  dukkhasaccaṃ  na  nirujjhissati  pacchimacittassa  bhaṅgakkhaṇe
tesaṃ tattha maggasaccañca na nirujjhissati dukkhasaccañca na nirujjhissati.
     [941]  Yassa  yattha  samudayasaccaṃ  na  nirujjhissati tassa tattha maggasaccaṃ
na    nirujjhissatīti:    aggamaggassa    uppādakkhaṇe    yassa    cittassa
anantarā     aggamaggaṃ     paṭilabhissanti    tesaṃ    tattha    samudayasaccaṃ
na  nirujjhissati  no  ca  tesaṃ  tattha  maggasaccaṃ  na nirujjhissati aggamaggassa
bhaṅgakkhaṇe    arahantānaṃ    asaññasattānaṃ   tesaṃ   tattha   samudayasaccañca
na   nirujjhissati   maggasaccañca  na  nirujjhissati  .  yassa  vā  pana  yattha
Maggasaccaṃ   na   nirujjhissati   tassa   tattha  samudayasaccaṃ  na  nirujjhissatīti:
āpāyikānaṃ   ye   ca   puthujjanā   maggaṃ  na  paṭilabhissanti  tesaṃ  tattha
maggasaccaṃ  na  nirujjhissati  no  ca  tesaṃ  tattha  samudayasaccaṃ  na nirujjhissati
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    asaññasattānaṃ   tesaṃ   tattha
maggasaccañca na nirujjhissati samudayasaccañca na nirujjhissati.
                       --------
     [942]   Yassa  dukkhasaccaṃ  nirujjhati  tassa  samudayasaccaṃ  nirujjhitthāti:
āmantā   .   yassa   vā  pana  samudayasaccaṃ  nirujjhittha  tassa  dukkhasaccaṃ
nirujjhatīti:   sabbesaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe
arūpe   maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ  samudayasaccaṃ  nirujjhittha
no   ca  tesaṃ  dukkhasaccaṃ  nirujjhati  sabbesaṃ  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhittha dukkhasaccañca nirujjhati.
     [943]   Yassa   dukkhasaccaṃ  nirujjhati  tassa  maggasaccaṃ  nirujjhitthāti:
anabhisametāvīnaṃ   cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ
nirujjhati   no   ca   tesaṃ  maggasaccaṃ  nirujjhittha  abhisametāvīnaṃ  cavantānaṃ
pavatte   cittassa   bhaṅgakkhaṇe  tesaṃ  dukkhasaccañca  nirujjhati  maggasaccañca
nirujjhittha   .   yassa   vā   pana  maggasaccaṃ  nirujjhittha  tassa  dukkhasaccaṃ
nirujjhatīti:     abhisametāvīnaṃ     upapajjantānaṃ     pavatte     cittassa
uppādakkhaṇe  arūpe  maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ maggasaccaṃ
nirujjhittha   no   ca   tesaṃ  dukkhasaccaṃ  nirujjhati  abhisametāvīnaṃ  cavantānaṃ
Pavatte   cittassa  bhaṅgakkhaṇe  tesaṃ  maggasaccañca  nirujjhittha  dukkhasaccañca
nirujjhati.
     [944]   Yassa  samudayasaccaṃ  nirujjhati  tassa  maggasaccaṃ  nirujjhitthāti:
anabhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe   tesaṃ   samudayasaccaṃ  nirujjhati  no
ca   tesaṃ   maggasaccaṃ   nirujjhittha   abhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe
tesaṃ   samudayasaccañca   nirujjhati   maggasaccañca   nirujjhittha  .  yassa  vā
pana   maggasaccaṃ   nirujjhittha   tassa  samudayasaccaṃ  nirujjhatīti:  abhisametāvīnaṃ
taṇhāya       uppādakkhaṇe       taṇhāvippayuttacitte      vattamāne
nirodhasamāpannānaṃ   tesaṃ  maggasaccaṃ  nirujjhittha  no  ca  tesaṃ  samudayasaccaṃ
nirujjhati    abhisametāvīnaṃ    taṇhāya    bhaṅgakkhaṇe   tesaṃ   maggasaccañca
nirujjhittha samudayasaccañca nirujjhati.
     [945] Yattha dukkhasaccaṃ nirujjhati .pe.
     [946]   Yassa   yattha  dukkhasaccaṃ  nirujjhati  tassa  tattha  samudayasaccaṃ
nirujjhitthāti:   suddhāvāsānaṃ   uppatticittassa   bhaṅgakkhaṇe   asaññasattā
cavantānaṃ  tesaṃ  tattha  dukkhasaccaṃ  nirujjhati  no  ca  tesaṃ tattha samudayasaccaṃ
nirujjhittha    itaresaṃ   catuvokārā   pañcavokārā   cavantānaṃ   pavatte
cittassa   bhaṅgakkhaṇe   tesaṃ   tattha  dukkhasaccañca  nirujjhati  samudayasaccañca
nirujjhittha   .   yassa   vā   pana   yattha  samudayasaccaṃ  nirujjhittha  tassa
tattha   dukkhasaccaṃ   nirujjhatīti:   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ
pavatte       cittassa       uppādakkhaṇe       arūpe      maggassa
Ca   phalassa   ca  bhaṅgakkhaṇe  tesaṃ  tattha  samudayasaccaṃ  nirujjhittha  no  ca
tesaṃ   tattha   dukkhasaccaṃ   nirujjhati  catuvokārā  pañcavokārā  cavantānaṃ
pavatte   cittassa   bhaṅgakkhaṇe   tesaṃ   tattha   samudayasaccañca  nirujjhittha
dukkhasaccañca nirujjhati.
     [947]   Yassa   yattha   dukkhasaccaṃ  nirujjhati  tassa  tattha  maggasaccaṃ
nirujjhitthāti:       suddhāvāsānaṃ       uppatticittassa      bhaṅgakkhaṇe
anabhisametāvīnaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe  asaññasattā
cavantānaṃ  tesaṃ  tattha  dukkhasaccaṃ  nirujjhati  no  ca  tesaṃ  tattha maggasaccaṃ
nirujjhittha    abhisametāvīnaṃ    cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe
tesaṃ   tattha   dukkhasaccañca   nirujjhati   maggasaccañca  nirujjhittha  .  yassa
vā   pana  yattha  maggasaccaṃ  nirujjhittha  tassa  tattha  dukkhasaccaṃ  nirujjhatīti:
abhisametāvīnaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe  arūpe
maggassa   ca   phalassa   ca  bhaṅgakkhaṇe  tesaṃ  tattha  maggasaccaṃ  nirujjhittha
no   ca   tesaṃ   tattha   dukkhasaccaṃ   nirujjhati   abhisametāvīnaṃ  cavantānaṃ
pavatte   cittassa   bhaṅgakkhaṇe   tesaṃ   tattha   maggasaccañca   nirujjhittha
dukkhasaccañca nirujjhati.
     [948]   Yassa   yattha  samudayasaccaṃ  nirujjhati  tassa  tattha  maggasaccaṃ
nirujjhitthāti:    anabhisametāvīnaṃ    taṇhāya    bhaṅgakkhaṇe   tesaṃ   tattha
samudayasaccaṃ    nirujjhati   no   ca   tesaṃ   tattha   maggasaccaṃ   nirujjhittha
abhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe  tesaṃ  tattha  samudayasaccañca  nirujjhati
Maggasaccañca   nirujjhittha   .  yassa  vā  pana  yattha  maggasaccaṃ  nirujjhittha
tassa     tattha    samudayasaccaṃ    nirujjhatīti:    abhisametāvīnaṃ    taṇhāya
uppādakkhaṇe     taṇhāvippayuttacitte     vattamāne     tesaṃ    tattha
maggasaccaṃ    nirujjhittha   no   ca   tesaṃ   tattha   samudayasaccaṃ   nirujjhati
abhisametāvīnaṃ    taṇhāya    bhaṅgakkhaṇe    tesaṃ    tattha    maggasaccañca
nirujjhittha samudayasaccañca nirujjhati.
     [949]   Yassa   dukkhasaccaṃ   na   nirujjhati   tassa  samudayasaccaṃ  na
nirujjhitthāti:   nirujjhittha   .  yassa  vā  pana  samudayasaccaṃ  na  nirujjhittha
tassa dukkhasaccaṃ na nirujjhatīti: natthi.
     [950]  Yassa  dukkhasaccaṃ  na  nirujjhati tassa maggasaccaṃ na nirujjhitthāti:
abhisametāvīnaṃ     upapajjantānaṃ     pavatte    cittassa    uppādakkhaṇe
arūpe  maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ  na  nirujjhati
no   ca   tesaṃ   maggasaccaṃ  na  nirujjhittha  anabhisametāvīnaṃ  upapajjantānaṃ
pavatte    cittassa   uppādakkhaṇe   tesaṃ   dukkhasaccañca   na   nirujjhati
maggasaccañca   na  nirujjhittha  .  yassa  vā  pana  maggasaccaṃ  na  nirujjhittha
tassa   dukkhasaccaṃ   na   nirujjhatīti:   anabhisametāvīnaṃ   cavantānaṃ  pavatte
cittassa  bhaṅgakkhaṇe  tesaṃ  maggasaccaṃ  na  nirujjhittha  no ca tesaṃ dukkhasaccaṃ
na    nirujjhati    anabhisametāvīnaṃ    upapajjantānaṃ    pavatte    cittassa
uppādakkhaṇe    tesaṃ    maggasaccañca    na    nirujjhittha    dukkhasaccañca
na nirujjhati.
     [951]    Yassa    samudayasaccaṃ    na   nirujjhati   tassa   maggasaccaṃ
na      nirujjhitthāti:      abhisametāvīnaṃ     taṇhāya     uppādakkhaṇe
taṇhāvippayuttacitte       vattamāne      nirodhasamāpannānaṃ      tesaṃ
samudayasaccaṃ   na   nirujjhati   no   ca   tesaṃ   maggasaccaṃ   na  nirujjhittha
anabhisametāvīnaṃ      taṇhāya      uppādakkhaṇe     taṇhāvippayuttacitte
vattamāne     asaññasattānaṃ    tesaṃ    samudayasaccañca    na    nirujjhati
maggasaccañca   na  nirujjhittha  .  yassa  vā  pana  maggasaccaṃ  na  nirujjhittha
tassa   samudayasaccaṃ   na   nirujjhatīti:  anabhisametāvīnaṃ  taṇhāya  bhaṅgakkhaṇe
tesaṃ   maggasaccaṃ   na  nirujjhittha  no  ca  tesaṃ  samudayasaccaṃ  na  nirujjhati
abhisametāvīnaṃ      taṇhāya      uppādakkhaṇe      taṇhāvippayuttacitte
vattamāne     asaññasattānaṃ    tesaṃ    maggasaccañca    na    nirujjhittha
samudayasaccañca na nirujjhati.
     [952] Yattha dukkhasaccaṃ na nirujjhati .pe.
     [953]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhati  tassa  tattha samudayasaccaṃ
na    nirujjhitthāti:   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   pavatte
cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa  ca  bhaṅgakkhaṇe
tesaṃ   tattha   dukkhasaccaṃ   na  nirujjhati  no  ca  tesaṃ  tattha  samudayasaccaṃ
na   nirujjhittha   suddhāvāsānaṃ   uppatticittassa  uppādakkhaṇe  asaññasattaṃ
upapajjantānaṃ   tesaṃ   tattha   dukkhasaccañca   na   nirujjhati  samudayasaccañca
na   nirujjhittha   .   yassa   vā   pana  yattha  samudayasaccaṃ  na  nirujjhittha
tassa   tattha   dukkhasaccaṃ   na   nirujjhatīti:  suddhāvāsānaṃ  uppatticittassa
Bhaṅgakkhaṇe    asaññasattā    cavantānaṃ   tesaṃ   tattha   samudayasaccaṃ   na
nirujjhittha   no   ca   tesaṃ  tattha  dukkhasaccaṃ  na  nirujjhati  suddhāvāsānaṃ
uppatticittassa   uppādakkhaṇe   asaññasattaṃ   upapajjantānaṃ   tesaṃ  tattha
samudayasaccañca na nirujjhittha dukkhasaccañca na nirujjhati.
     [954]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhati  tassa  tattha  maggasaccaṃ
na    nirujjhitthāti:    abhisametāvīnaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe   arūpe   maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ  tattha
dukkhasaccaṃ   na   nirujjhati   no  ca  tesaṃ  tattha  maggasaccaṃ  na  nirujjhittha
suddhāvāsānaṃ      uppatticittassa      uppādakkhaṇe     anabhisametāvīnaṃ
upapajjantānaṃ     pavatte     cittassa     uppādakkhaṇe     asaññasattaṃ
upapajjantānaṃ   tesaṃ   tattha   dukkhasaccañca   na   nirujjhati   maggasaccañca
na   nirujjhittha  .  yassa  vā  pana  yattha  maggasaccaṃ  na  nirujjhittha  tassa
tattha    dukkhasaccaṃ    na    nirujjhatīti:    suddhāvāsānaṃ   uppatticittassa
bhaṅgakkhaṇe   anabhisametāvīnaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe
asaññasattā   cavantānaṃ   tesaṃ   tattha  maggasaccaṃ  na  nirujjhittha  no  ca
tesaṃ   tattha   dukkhasaccaṃ   na   nirujjhati   suddhāvāsānaṃ   uppatticittassa
uppādakkhaṇe     anabhisametāvīnaṃ    upapajjantānaṃ    pavatte    cittassa
uppādakkhaṇe    asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha   maggasaccañca
na nirujjhittha dukkhasaccañca na nirujjhati.
     [955]  Yassa  yattha  samudayasaccaṃ  na  nirujjhati  tassa  tattha maggasaccaṃ
Na      nirujjhitthāti:      abhisametāvīnaṃ     taṇhāya     uppādakkhaṇe
taṇhāvippayuttacitte      vattamāne     tesaṃ     tattha     samudayasaccaṃ
na  nirujjhati  no  ca  tesaṃ  tattha  maggasaccaṃ  na  nirujjhittha  suddhāvāsānaṃ
dutiye    citte   vattamāne   anabhisametāvīnaṃ   taṇhāya   uppādakkhaṇe
taṇhāvippayuttacitte     vattamāne     asaññasattānaṃ     tesaṃ    tattha
samudayasaccañca    na    nirujjhati    maggasaccañca    na    nirujjhittha   .
Yassa   vā  pana  yattha  maggasaccaṃ  na  nirujjhittha  tassa  tattha  samudayasaccaṃ
na    nirujjhatīti:   anabhisametāvīnaṃ   taṇhāya   bhaṅgakkhaṇe   tesaṃ   tattha
maggasaccaṃ   na   nirujjhittha  no  ca  tesaṃ  tattha  samudayasaccaṃ  na  nirujjhati
suddhāvāsānaṃ    dutiye   citte   vattamāne   anabhisametāvīnaṃ   taṇhāya
uppādakkhaṇe      taṇhāvippayuttacitte     vattamāne     asaññasattānaṃ
tesaṃ tattha maggasaccañca na nirujjhittha samudayasaccañca na nirujjhati.
                        -------
     [956]   Yassa  dukkhasaccaṃ  nirujjhati  tassa  samudayasaccaṃ  nirujjhissatīti:
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    cittassa   bhaṅgakkhaṇe   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
tesaṃ   dukkhasaccaṃ   nirujjhati   no   ca   tesaṃ   samudayasaccaṃ   nirujjhissati
itaresaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe  tesaṃ  dukkhasaccañca
nirujjhati     samudayasaccañca     nirujjhissati    .    yassa    vā    pana
samudayasaccaṃ    nirujjhissati    tassa    dukkhasaccaṃ    nirujjhatīti:    sabbesaṃ
Upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe   arūpe   maggassa  ca
phalassa   ca   bhaṅgakkhaṇe   tesaṃ   samudayasaccaṃ  nirujjhissati  no  ca  tesaṃ
dukkhasaccaṃ   nirujjhati   sabbesaṃ   cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe
tesaṃ samudayasaccañca nirujjhissati dukkhasaccañca nirujjhati.
     [957]   Yassa   dukkhasaccaṃ  nirujjhati  tassa  maggasaccaṃ  nirujjhissatīti:
aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa   bhaṅgakkhaṇe   ye   ca
puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ  nirujjhati  no  ca  tesaṃ  maggasaccaṃ nirujjhissati
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
bhaṅgakkhaṇe   ye   caññe   maggaṃ  paṭilabhissanti  tesaṃ  cavantānaṃ  pavatte
cittassa    bhaṅgakkhaṇe    tesaṃ    dukkhasaccañca    nirujjhati   maggasaccañca
nirujjhissati   .   yassa  vā  pana  maggasaccaṃ  nirujjhissati  tassa  dukkhasaccaṃ
nirujjhatīti:    aggamaggassa    uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe
arūpe   maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ  maggasaccaṃ  nirujjhissati
no   ca   tesaṃ  dukkhasaccaṃ  nirujjhati  yassa  cittassa  anantarā  aggamaggaṃ
paṭilabhissanti    tassa    cittassa    bhaṅgakkhaṇe    ye    caññe   maggaṃ
paṭilabhissanti   tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   tesaṃ
maggasaccañca nirujjhissati dukkhasaccañca nirujjhati.
     [958]   Yassa  samudayasaccaṃ  nirujjhati  tassa  maggasaccaṃ  nirujjhissatīti:
ye   puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya  bhaṅgakkhaṇe  tesaṃ
samudayasaccaṃ   nirujjhati   no   ca  tesaṃ  maggasaccaṃ  nirujjhissati  ye  maggaṃ
paṭilabhissanti   tesaṃ   taṇhāya   bhaṅgakkhaṇe  tesaṃ  samudayasaccañca  nirujjhati
maggasaccañca   nirujjhissati   .   yassa   vā   pana  maggasaccaṃ  nirujjhissati
tassa    samudayasaccaṃ   nirujjhatīti:   aggamaggassa   cittassa   uppādakkhaṇe
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe    ye    caññe    maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya
uppādakkhaṇe     taṇhāvippayuttacitte    vattamāne    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   maggasaccaṃ   nirujjhissati  no  ca  tesaṃ  samudayasaccaṃ
nirujjhati   ye   maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya  bhaṅgakkhaṇe  tesaṃ
maggasaccañca nirujjhissati samudayasaccañca nirujjhati.
     [959] Yattha dukkhasaccaṃ nirujjhati .pe.
     [960]   Yassa   yattha  dukkhasaccaṃ  nirujjhati  tassa  tattha  samudayasaccaṃ
nirujjhissatīti:     aggamaggassa     bhaṅgakkhaṇe     arahantānaṃ    cittassa
bhaṅgakkhaṇe   yassa   cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa
cittassa   bhaṅgakkhaṇe   asaññasattā   cavantānaṃ   tesaṃ   tattha  dukkhasaccaṃ
nirujjhati  no  ca  tesaṃ  tattha  samudayasaccaṃ  nirujjhissati itaresaṃ catuvokārā
pañcavokārā   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   tesaṃ  tattha
dukkhasaccañca   nirujjhati   samudayasaccañca   nirujjhissati   .  yassa  vā  pana
Yattha    samudayasaccaṃ   nirujjhissati   tassa   tattha   dukkhasaccaṃ   nirujjhatīti:
catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe
arūpe   maggassa   ca   phalassa   ca  bhaṅgakkhaṇe  tesaṃ  tattha  samudayasaccaṃ
nirujjhissati   no   ca   tesaṃ   tattha   dukkhasaccaṃ   nirujjhati  catuvokārā
pañcavokārā   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   tesaṃ  tattha
samudayasaccañca nirujjhissati dukkhasaccañca nirujjhati.
     [961]   Yassa   yattha   dukkhasaccaṃ  nirujjhati  tassa  tattha  maggasaccaṃ
nirujjhissatīti:   aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ  cittassa  bhaṅgakkhaṇe
ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ cavantānaṃ pavatte cittassa
bhaṅgakkhaṇe   apāyā   asaññasattā   cavantānaṃ   tesaṃ   tattha  dukkhasaccaṃ
nirujjhati  no  ca  tesaṃ  tattha  maggasaccaṃ  nirujjhissati pañcavokāre maggassa
bhaṅgakkhaṇe   yassa   cittassa   anantarā   aggamaggaṃ   paṭilabhissati   tassa
cittassa   bhaṅgakkhaṇe   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ  cavantānaṃ
pavatte    cittassa   bhaṅgakkhaṇe   tesaṃ   tattha   dukkhasaccañca   nirujjhati
maggasaccañca  nirujjhissati  .  yassa  vā  pana  yattha  maggasaccaṃ  nirujjhissati
tattha   dukkhasaccaṃ   nirujjhatīti:  aggamaggassa  uppādakkhaṇe  yassa  cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa  uppādakkhaṇe  ye
caññe   maggaṃ   paṭilabhissanti   tesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe  arūpe  maggassa  ca phalassa ca bhaṅgakkhaṇe tesaṃ tattha maggasaccaṃ
Nirujjhissati   no   ca   tesaṃ   tattha   dukkhasaccaṃ  nirujjhati  pañcavokāre
maggassa   bhaṅgakkhaṇe   yassa   cittassa  anantarā  aggamaggaṃ  paṭilabhissanti
tassa    cittassa    bhaṅgakkhaṇe    ye    caññe    maggaṃ   paṭilabhissanti
tesaṃ   cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  tesaṃ  tattha  maggasaccañca
nirujjhissati dukkhasaccañca nirujjhati.
     [962]   Yassa   yattha  samudayasaccaṃ  nirujjhati  tassa  tattha  maggasaccaṃ
nirujjhissatīti:   āpāyikānaṃ   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ    taṇhāya    bhaṅgakkhaṇe    tesaṃ    tattha   samudayasaccaṃ   nirujjhati
no   ca   tesaṃ   tattha   maggasaccaṃ  nirujjhissati  ye  maggaṃ  paṭilabhissanti
tesaṃ    taṇhāya    bhaṅgakkhaṇe   tesaṃ   tattha   samudayasaccañca   nirujjhati
maggasaccañca    nirujjhissati    .   yassa   vā   pana   yattha   maggasaccaṃ
nirujjhissati    tassa    tattha    samudayasaccaṃ    nirujjhatīti:    aggamaggassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa    cittassa    uppādakkhaṇe    ye   caññe   paṭilabhissanti   tesaṃ
taṇhāya   uppādakkhaṇe   taṇhāvippayuttacitte   vattamāne   tesaṃ  tattha
maggasaccaṃ   nirujjhissati   no   ca   tesaṃ   tattha   samudayasaccaṃ   nirujjhati
ye   maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   bhaṅgakkhaṇe   tesaṃ   tattha
maggasaccañca nirujjhissati samudayasaccañca nirujjhati.
     [963]   Yassa   dukkhasaccaṃ   na   nirujjhati   tassa   samudayasaccaṃ  na
nirujjhissatīti:   sabbesaṃ   upapajjantānaṃ   pavatte  cittassa  uppādakkhaṇe
Arūpe  maggassa  ca  phalassa  ca  bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ  na  nirujjhati
no   ca   tesaṃ   samudayasaccaṃ  na  nirujjhissati  aggamaggassa  uppādakkhaṇe
arahantānaṃ   cittassa   uppādakkhaṇe  yassa  cittassa  anantarā  aggamaggaṃ
paṭilabhissanti  tassa  cittassa  uppādakkhaṇe  arūpe  maggassa  ca  phalassa ca
bhaṅgakkhaṇe  tesaṃ  dukkhasaccañca  na  nirujjhati  samudayasaccañca na nirujjhissati.
Yassa   vā   pana   samudayasaccaṃ   na   nirujjhissati   tassa   dukkhasaccaṃ  na
nirujjhatīti:   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa  bhaṅgakkhaṇe
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
bhaṅgakkhaṇe   tesaṃ   samudayasaccaṃ  na  nirujjhissati  no  ca  tesaṃ  dukkhasaccaṃ
na    nirujjhati    aggamaggassa    uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa  cittassa  uppādakkhaṇe  arūpe  maggassa  ca  phalassa  ca  bhaṅgakkhaṇe
tesaṃ samudayasaccañca na nirujjhissati dukkhasaccañca nirujjhati.
     [964]   Yassa   dukkhasaccaṃ   na   nirujjhati   tassa   maggasaccaṃ   na
nirujjhissatīti:      aggamaggassa     uppādakkhaṇe     yassa     cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    tassa   cittassa   uppādakkhaṇe
ye    caññe    maggaṃ    paṭilabhissanti   tesaṃ   upapajjantānaṃ   pavatte
cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa  ca  bhaṅgakkhaṇe
tesaṃ   dukkhasaccaṃ   na  nirujjhati  no  ca  tesaṃ  maggasaccaṃ  na  nirujjhissati
arahantānaṃ  cittassa  uppādakkhaṇe  ye  ca  puthujjanā  maggaṃ  paṭilabhissanti
Tesaṃ  upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe  arūpe  maggassa  ca
phalassa   ca   bhaṅgakkhaṇe   tesaṃ   dukkhasaccañca  na  nirujjhati  maggasaccañca
na   nirujjhissati   .   yassa   vā  pana  maggasaccaṃ  na  nirujjhissati  tassa
dukkhasaccaṃ    na    nirujjhatīti:    aggamaggassa    bhaṅgakkhaṇe   arahantānaṃ
cittassa   bhaṅgakkhaṇe   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ
cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  tesaṃ  maggasaccaṃ  na  nirujjhissati
no  ca  tesaṃ  dukkhasaccaṃ  na  nirujjhati  arahantānaṃ  cittassa  uppādakkhaṇe
ye    ca   puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ   upapajjantānaṃ
pavatte  cittassa  uppādakkhaṇe  arūpe  maggassa  ca  phalassa ca bhaṅgakkhaṇe
tesaṃ maggasaccañca na nirujjhissati dukkhasaccañca na nirujjhati.
     [965]   Yassa   samudayasaccaṃ   na   nirujjhati   tassa   maggasaccaṃ  na
nirujjhissatīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ    paṭilabhissati   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya  uppādakkhaṇe  taṇhāvippayuttacitte
vattamāne     nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ    samudayasaccaṃ
na   nirujjhati   no   ca   tesaṃ   maggasaccaṃ  na  nirujjhissati  aggamaggassa
bhaṅgakkhaṇe   arahantānaṃ   ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti
tesaṃ     taṇhāya    uppādakkhaṇe    taṇhāvippayuttacitte    vattamāne
nirodhasamāpannānaṃ    asaññasattānaṃ   tesaṃ   samudayasaccañca   na   nirujjhati
maggasaccañca  na  nirujjhissati  .  yassa  vā  pana  maggasaccaṃ  na nirujjhissati
Tassa   samudayasaccaṃ  na  nirujjhatīti:  ye  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ   taṇhāya   bhaṅgakkhaṇe   tesaṃ   maggasaccaṃ  na  nirujjhissati  no  ca
tesaṃ   samudayasaccaṃ   na   nirujjhati   aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ
ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya  uppādakkhaṇe
taṇhāvippayuttacitte     vattamāne    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ maggasaccañca na nirujjhissati samudayasaccañca na nirujjhati.
     [966] Yattha dukkhasaccaṃ na nirujjhati .pe.
     [967]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhati  tassa  tattha samudayasaccaṃ
na    nirujjhissatīti:   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ   pavatte
cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa  ca  bhaṅgakkhaṇe
tesaṃ   tattha   dukkhasaccaṃ   na  nirujjhati  no  ca  tesaṃ  tattha  samudayasaccaṃ
na    nirujjhissati    aggamaggassa    uppādakkhaṇe   arahantānaṃ   cittassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa  cittassa  uppādakkhaṇe  arūpe  maggassa  ca  phalassa  ca  bhaṅgakkhaṇe
asaññasattaṃ    upapajjantānaṃ   tesaṃ   tattha   dukkhasaccañca   na   nirujjhati
samudayasaccañca   na   nirujjhissati   .   yassa  vā  pana  yattha  samudayasaccaṃ
na   nirujjhissati   tassa   tattha   dukkhasaccaṃ   na  nirujjhatīti:  aggamaggassa
bhaṅgakkhaṇe   arahantānaṃ   cittassa   bhaṅgakkhaṇe  yassa  cittassa  anantarā
aggamaggaṃ    paṭilabhissanti    tassa   cittassa   bhaṅgakkhaṇe   asaññasattānaṃ
cavantānaṃ   tesaṃ   tattha   samudayasaccaṃ   na   nirujjhissati   no  ca  tesaṃ
Tattha   dukkhasaccaṃ   na   nirujjhati   aggamaggassa  uppādakkhaṇe  arahantānaṃ
cittassa     uppādakkhaṇe    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti    tassa    cittassa   uppādakkhaṇe   arūpe   maggassa   ca
phalassa    ca    bhaṅgakkhaṇe    asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha
samudayasaccañca na nirujjhissati dukkhasaccañca na nirujjhati.
     [968]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhati  tassa  tattha maggasaccaṃ
na     nirujjhissatīti:     pañcavokāre     aggamaggassa    uppādakkhaṇe
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe   ye   caññe   maggaṃ   paṭilabhissanti   tesaṃ  upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa   ca
bhaṅgakkhaṇe   tesaṃ   tattha   dukkhasaccaṃ  na  nirujjhati  no  ca  tesaṃ  tattha
maggasaccaṃ    na    nirujjhissati    arahantānaṃ    cittassa    uppādakkhaṇe
ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte
cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa  ca  bhaṅgakkhaṇe
apāyaṃ     asaññasattaṃ    upapajjantānaṃ    tesaṃ    tattha    dukkhasaccañca
na   nirujjhati   maggasaccañca   na   nirujjhissati  .  yassa  vā  pana  yattha
maggasaccaṃ   na   nirujjhissati   tassa   tattha   dukkhasaccaṃ   na   nirujjhatīti:
aggamaggassa      bhaṅgakkhaṇe     arahantānaṃ     cittassa     bhaṅgakkhaṇe
ye   ca    puthujjanā   maggaṃ  na  paṭilabhissanti  tesaṃ  cavantānaṃ  pavatte
cittassa     bhaṅgakkhaṇe    apāyā    asaññasattā    cavantānaṃ    tesaṃ
tattha     maggasaccaṃ    na    nirujjhissati    no    ca    tesaṃ    tattha
Dukkhasaccaṃ   na   nirujjhati   arahantānaṃ   cittassa   uppādakkhaṇe  ye  ca
puthujjanā    maggaṃ    na   paṭilabhissanti   tesaṃ   upapajjantānaṃ   pavatte
cittassa   uppādakkhaṇe   arūpe   maggassa   ca   phalassa  ca  bhaṅgakkhaṇe
apāyaṃ     asaññasattaṃ    upapajjantānaṃ    tesaṃ    tattha    maggasaccañca
na nirujjhissati dukkhasaccañca na nirujjhati.
     [969]  Yassa  yattha  samudayasaccaṃ  na  nirujjhati  tassa  tattha maggasaccaṃ
na    nirujjhissatīti:    aggamaggassa    uppādakkhaṇe    yassa    cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    tassa   cittassa   uppādakkhaṇe
ye    caññe    maggaṃ    paṭilabhissanti   tesaṃ   taṇhāya   uppādakkhaṇe
taṇhāvippayuttacitte   vattamāne   tesaṃ   tattha  samudayasaccaṃ  na  nirujjhati
no   ca  tesaṃ  tattha  maggasaccaṃ  na  nirujjhissati  aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ   ye   ca   puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya
uppādakkhaṇe      taṇhāvippayuttacitte     vattamāne     asaññasattānaṃ
tesaṃ   tattha  samudayasaccañca  na  nirujjhati  maggasaccañca  na  nirujjhissati .
Yassa  vā  pana  yattha  maggasaccaṃ  na  nirujjhissati  tassa  tattha  samudayasaccaṃ
na   nirujjhatīti:   āpāyikānaṃ  ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ   taṇhāya   bhaṅgakkhaṇe   tesaṃ   tattha   maggasaccaṃ   na  nirujjhissati
no   ca   tesaṃ  tattha  samudayasaccaṃ  na  nirujjhati  aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ   ye   ca   puthujjanā   maggaṃ   paṭilabhissanti   tesaṃ  taṇhāya
uppādakkhaṇe    taṇhāvippayuttacitte   vattamāne   asaññasattānaṃ   tesaṃ
Tattha maggasaccañca na nirujjhissati samudayasaccañca na nirujjhati.
                       --------
     [970]  Yassa  dukkhasaccaṃ  nirujjhittha  tassa  samudayasaccaṃ  nirujjhissatīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   dukkhasaccaṃ   nirujjhittha   no   ca  tesaṃ  samudayasaccaṃ
nirujjhissati    itaresaṃ    tesaṃ   dukkhasaccañca   nirujjhittha   samudayasaccañca
nirujjhissati. Yassa vā pana samudayasaccaṃ .pe. Āmantā.
     [971]   Yassa  dukkhasaccaṃ  nirujjhittha  tassa  maggasaccaṃ  nirujjhissatīti:
aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   ye   ca   puthujjanā   maggaṃ  na
paṭilabhissanti   tesaṃ   dukkhasaccaṃ   nirujjhittha   no   ca   tesaṃ  maggasaccaṃ
nirujjhissati    aggamaggassa    uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ    paṭilabhissanti    ye    caññe   maggaṃ   paṭilabhissanti   tesaṃ
dukkhasaccañca    nirujjhittha    maggasaccañca   nirujjhissati   .   yassa   vā
pana maggasaccaṃ .pe. Āmantā.
     [972]     Yassa    samudayasaccaṃ    nirujjhittha    tassa    maggasaccaṃ
nirujjhissatīti:   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ  ye  ca  puthujjanā
maggaṃ   na   paṭilabhissanti   tesaṃ   samudayasaccaṃ   nirujjhittha  no  ca  tesaṃ
maggasaccaṃ    nirujjhissati    aggamaggassa   uppādakkhaṇe   yassa   cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ   samudayasaccañca   nirujjhittha   maggasaccañca   nirujjhissati   .   yassa
Vā pana maggasaccaṃ .pe. Āmantā.
     [973] Yattha dukkhasaccaṃ nirujjhittha .pe.
     [974]   Yassa  yattha  dukkhasaccaṃ  nirujjhittha  tassa  tattha  samudayasaccaṃ
nirujjhissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa   cittassa  anantarā
aggamaggaṃ   paṭilabhissanti   asaññasattānaṃ  tesaṃ  tattha  dukkhasaccaṃ  nirujjhittha
no   ca   tesaṃ   tattha   samudayasaccaṃ  nirujjhissati  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ    tesaṃ   tattha   dukkhasaccañca   nirujjhittha   samudayasaccañca
nirujjhissati   .   yassa   vā   pana  yattha  samudayasaccaṃ  nirujjhissati  tassa
tattha    dukkhasaccaṃ    nirujjhitthāti:    suddhāvāsaṃ   upapajjantānaṃ   tesaṃ
tattha   samudayasaccaṃ  nirujjhissati  no  ca  tesaṃ  tattha  dukkhasaccaṃ  nirujjhittha
itaresaṃ    catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   samudayasaccañca
nirujjhissati dukkhasaccañca nirujjhittha.
     [975]   Yassa   yattha  dukkhasaccaṃ  nirujjhittha  tassa  tattha  maggasaccaṃ
nirujjhissatīti:   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ  ye  ca  puthujjanā
maggaṃ    na    paṭilabhissanti   āpāyikānaṃ   asaññasattānaṃ   tesaṃ   tattha
dukkhasaccaṃ   nirujjhittha   no   ca   tesaṃ   tattha   maggasaccaṃ   nirujjhissati
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ  tattha  dukkhasaccañca
nirujjhittha   maggasaccañca  nirujjhissati  .  yassa  vā  pana  yattha  maggasaccaṃ
nirujjhissati    tassa    tattha    dukkhasaccaṃ    nirujjhitthāti:    suddhāvāsaṃ
Upapajjantānaṃ   tesaṃ   tattha  maggasaccaṃ  nirujjhissati  no  ca  tesaṃ  tattha
dukkhasaccaṃ    nirujjhittha    aggamaggassa    uppādakkhaṇe   yassa   cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ tattha maggasaccañca nirujjhissati dukkhasaccañca nirujjhittha.
     [976]  Yassa  yattha  samudayasaccaṃ  nirujjhittha  tassa  tattha  maggasaccaṃ
nirujjhissatīti:   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ  ye  ca  puthujjanā
maggaṃ   na   paṭilabhissanti  āpāyikānaṃ  tesaṃ  tattha  samudayasaccaṃ  nirujjhittha
no   ca   tesaṃ  tattha  maggasaccaṃ  nirujjhissati  aggamaggassa  uppādakkhaṇe
yassa    cittassa    anantarā    aggamaggaṃ   paṭilabhissanti   ye   caññe
maggaṃ     paṭilabhissanti     tesaṃ     tattha    samudayasaccañca    nirujjhittha
maggasaccañca    nirujjhissati    .   yassa   vā   pana   yattha   maggasaccaṃ
nirujjhissati    tassa    tattha   samudayasaccaṃ   nirujjhitthāti:   suddhāvāsānaṃ
dutiye  citte  vattamāne  tesaṃ  tattha  maggasaccaṃ  nirujjhissati no ca tesaṃ
tattha   samudayasaccaṃ   nirujjhittha  aggamaggassa  uppādakkhaṇe  yassa  cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ tattha maggasaccañca nirujjhissati samudayasaccañca nirujjhittha.
     [977]  Yassa  dukkhasaccaṃ na nirujjhittha tassa samudayasaccaṃ na nirujjhissatīti:
nirujjhissatīti:   natthi   .   yassa   vā  pana  samudayasaccaṃ  na  nirujjhissati
tassa dukkhasaccaṃ na nirujjhitthāti nirujjhittha.
     [978]  Yassa  dukkhasaccaṃ  na nirujjhittha tassa maggasaccaṃ na nirujjhissatīti:
Natthi   .   yassa   vā   maggasaccaṃ   na   nirujjhissati   tassa  dukkhasaccaṃ
na nirujjhitthāti: nirujjhittha.
     [979]   Yassa   samudayasaccaṃ   na   nirujjhittha   tassa  maggasaccaṃ  na
nirujjhissatīti:   natthi   .   yassa   vā   pana  maggasaccaṃ  na  nirujjhissati
tassa samudayasaccaṃ na nirujjhitthāti: nirujjhittha.
     [980] Yattha dukkhasaccaṃ na nirujjhittha .pe.
     [981]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhittha  tassa tattha samudayasaccaṃ
na   nirujjhissatīti:   nirujjhissati   .   yassa  vā  pana  yattha  samudayasaccaṃ
na nirujjhissati tassa tattha dukkhasaccaṃ na nirujjhitthāti: nirujjhittha.
     [982]  Yassa  yattha  dukkhasaccaṃ  na  nirujjhittha  tassa  tattha maggasaccaṃ
na   nirujjhissatīti:   nirujjhissati   .   yassa   vā  pana  yattha  maggasaccaṃ
na nirujjhissati tassa tattha dukkhasaccaṃ na nirujjhitthāti: nirujjhittha.
     [983]   Yassa   yattha   samudayasaccaṃ   na   nirujjhittha   tassa  tattha
maggasaccaṃ   na   nirujjhissatīti:   suddhāvāsānaṃ  dutiye  citte  vattamāne
tesaṃ   tattha   samudayasaccaṃ  na  nirujjhittha  no  ca  tesaṃ  tattha  maggasaccaṃ
na   nirujjhissati   asaññasattānaṃ  tesaṃ  tattha  samudayasaccañca  na  nirujjhittha
maggasaccañca   na   nirujjhissati   .   yassa   vā   pana  yattha  maggasaccaṃ
na   nirujjhissati   tassa  tattha  samudayasaccaṃ  na  nirujjhitthāti:  aggamaggassa
bhaṅgakkhaṇe   arahantānaṃ   ye   ca   puthujjanā   maggaṃ   na  paṭilabhissanti
āpāyikānaṃ  tesaṃ  tattha  maggasaccaṃ  na  nirujjhissati  no  ca  tesaṃ  tattha
Samudayasaccaṃ   na   nirujjhittha   asaññasattānaṃ   tesaṃ   tattha   maggasaccañca
na nirujjhissati samudayasaccañca na nirujjhittha.
                    Nirodhavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 314-341. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=919&items=65              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=919&items=65&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=919&items=65              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=919&items=65              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=919              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :