ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [984]   Yassa   dukkhasaccaṃ  uppajjati  tassa  samudayasaccaṃ  nirujjhatīti:
no  .  yassa  vā  pana  samudayasaccaṃ  nirujjhati  tassa dukkhasaccaṃ uppajjatīti:
no   .   yassa   dukkhasaccaṃ   uppajjati   tassa   maggasaccaṃ   nirujjhatīti:
no  .  yassa  vā  pana  maggasaccaṃ  nirujjhati  tassa  dukkhasaccaṃ uppajjatīti:
no   .   yassa   samudayasaccaṃ   uppajjati   tassa   maggasaccaṃ  nirujjhatīti:
no  .  yassa  vā  pana  maggasaccaṃ  nirujjhati  tassa samudayasaccaṃ uppajjatīti:
no   .   yattha   dukkhasaccaṃ   uppajjati   tattha   samudayasaccaṃ  nirujjhatīti:
asaññasatte   tattha   dukkhasaccaṃ   uppajjati   no   ca  tattha  samudayasaccaṃ
nirujjhati   .   yatthakaṃ  uppādavārepi  nirodhavārepi  uppādanirodhavārepi
sadisaṃ   .  natthi  nānākaraṇaṃ  .  yassa  yattha  dukkhasaccaṃ  uppajjati  tassa
tattha samudayasaccaṃ nirujjhatīti: no. Yassakampi yassayatthakampi sadisaṃ.
     [985]    Yassa    dukkhasaccaṃ   nuppajjati   tassa   samudayasaccaṃ   na
nirujjhatīti:   taṇhāya   bhaṅgakkhaṇe   tesaṃ   dukkhasaccaṃ  nuppajjati  no  ca
tesaṃ    samudayasaccaṃ    na    nirujjhati    sabbesaṃ    cavantānaṃ   pavatte
taṇhāvippayuttacittassa   bhaṅgakkhaṇe   arūpe   maggassa   ca   phalassa   ca
uppādakkhaṇe  tesaṃ  dukkhasaccañca  nuppajjati  samudayasaccañca  na  nirujjhati.
Yassa   vā   pana  samudayasaccaṃ  na  nirujjhati  tassa  dukkhasaccaṃ  nuppajjatīti:
Sabbesaṃ  upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe  tesaṃ  samudayasaccaṃ
na   nirujjhati   no   ca   tesaṃ  dukkhasaccaṃ  nuppajjati  sabbesaṃ  cavantānaṃ
pavatte    taṇhāvippayuttacittassa    bhaṅgakkhaṇe    arūpe   maggassa   ca
phalassa   ca  uppādakkhaṇe  tesaṃ  samudayasaccañca  na  nirujjhati  dukkhasaccañca
nuppajjati.
     [986]  Yassa  dukkhasaccaṃ  nuppajjati  tassa  maggasaccaṃ  na  nirujjhatīti:
maggassa  bhaṅgakkhaṇe  tesaṃ  dukkhasaccaṃ  nuppajjati  no  ca  tesaṃ  maggasaccaṃ
na  nirujjhati  sabbesaṃ  cavantānaṃ  pavatte  maggavippayuttacittassa  bhaṅgakkhaṇe
arūpe  maggassa  ca  phalassa  ca  uppādakkhaṇe  tesaṃ dukkhasaccañca nuppajjati
maggasaccañca   na   nirujjhati   .  yassa  vā  pana  maggasaccaṃ  na  nirujjhati
tassa    dukkhasaccaṃ    nuppajjatīti:    sabbesaṃ    upapajjantānaṃ   pavatte
cittassa   uppādakkhaṇe   tesaṃ   maggasaccaṃ   na  nirujjhati  no  ca  tesaṃ
dukkhasaccaṃ   nuppajjati   sabbesaṃ   cavantānaṃ  pavatte  maggavippayuttacittassa
bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca uppādakkhaṇe tesaṃ maggasaccañca
na nirujjhati dukkhasaccañca nuppajjati.
     [987]  Yassa  samudayasaccaṃ  nuppajjati  tassa  maggasaccaṃ  na nirujjhatīti:
maggassa  bhaṅgakkhaṇe  tesaṃ  samudayasaccaṃ  nuppajjati  no  ca  tesaṃ maggasaccaṃ
na         nirujjhati        taṇhāvippayuttacittassa        uppādakkhaṇe
maggavippayuttacittassa     bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ   samudayasaccañca   nuppajjati   maggasaccañca   na   nirujjhati  .  yassa
Vā  pana  maggasaccaṃ  na  nirujjhati  tassa  samudayasaccaṃ  nuppajjatīti:  taṇhāya
uppādakkhaṇe   tesaṃ   maggasaccaṃ  na  nirujjhati  no  ca  tesaṃ  samudayasaccaṃ
nuppajjati    taṇhāvippayuttacittassa    uppādakkhaṇe   maggavippayuttacittassa
bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ    maggasaccañca
na nirujjhati samudayasaccañca nuppajjati.
     [988] Yattha dukkhasaccaṃ nuppajjati .pe.
     [989]   Yassa   yattha   dukkhasaccaṃ   nuppajjati   .pe.   yassakampi
yassayatthakampi     sadisaṃ     .     yassayatthakepi    nirodhasamāpannānanti
na kātabbaṃ.
                       --------
     [990]  Yassa  dukkhasaccaṃ  nuppajjittha  tassa  samudayasaccaṃ nirujjhitthāti:
āmantā   .   yassa   vā   pana   samudayasaccaṃ   .pe.   āmantā .
Atītā   pucchā   yathā   uppādavāre   vibhattā  evaṃ  uppādanirodhepi
anulomampi paccaniyampi vibhajitabbaṃ.
                       ---------
     [991]  Yassa  dukkhasaccaṃ  uppajjissati  tassa samudayasaccaṃ nirujjhissatīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   dukkhasaccaṃ   uppajjissati  no  ca  tesaṃ  samudayasaccaṃ
nirujjhissati   itaresaṃ   tesaṃ   dukkhasaccañca   uppajjissati   samudayasaccañca
nirujjhissati. Yassa vā pana samudayasaccaṃ .pe. Āmantā.
     [992]    Yassa    dukkhasaccaṃ    uppajjissati    tassa    maggasaccaṃ
nirujjhissatīti:   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ  ye  ca  puthujjanā
maggaṃ   na   paṭilabhissanti   tesaṃ   dukkhasaccaṃ  uppajjissati  no  ca  tesaṃ
maggasaccaṃ    nirujjhissati    aggamaggassa   uppādakkhaṇe   yassa   cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ   dukkhasaccañca   uppajjissati   maggasaccañca   nirujjhissati   .  yassa
vā pana maggasaccaṃ .pe. Āmantā.
     [993]    Yassa    samudayasaccaṃ    uppajjissati    tassa   maggasaccaṃ
nirujjhissatīti:   ye   puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  samudayasaccaṃ
uppajjissati  no  ca  tesaṃ  maggasaccaṃ  nirujjhissati  ye  maggaṃ paṭilabhissanti
tesaṃ    samudayasaccañca    uppajjissati    maggasaccañca    nirujjhissati  .
Yassa   vā  pana  maggasaccaṃ  nirujjhissati  tassa  samudayasaccaṃ  uppajjissatīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   maggasaccaṃ   nirujjhissati   no  ca  tesaṃ  samudayasaccaṃ
uppajjissati     ye     maggaṃ     paṭilabhissanti    tesaṃ    maggasaccañca
nirujjhissati samudayasaccañca uppajjissati.
     [994] Yattha dukkhasaccaṃ uppajjissati .pe.
     [995]    Yassa    yattha   dukkhasaccaṃ   uppajjissati   tassa   tattha
samudayasaccaṃ     nirujjhissatīti:     aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa
cittassa    anantarā    aggamaggaṃ    paṭilabhissanti   asaññasattānaṃ   tesaṃ
Tattha    dukkhasaccaṃ   uppajjissati   no   ca   tesaṃ   tattha   samudayasaccaṃ
nirujjhissati    itaresaṃ    catuvokārānaṃ    pañcavokārānaṃ   tesaṃ   tattha
dukkhasaccañca    uppajjissati   samudayasaccañca   nirujjhissati   .   yassakampi
yassayatthakampi sadisaṃ.
     [996]   Yassa   dukkhasaccaṃ   nuppajjissati   tassa   samudayasaccaṃ  na
nirujjhissatīti:   āmantā  .  yassa  vā  pana  samudayasaccaṃ  na  nirujjhissati
tassa   dukkhasaccaṃ   nuppajjissatīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa
cittassa    anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   samudayasaccaṃ   na
nirujjhissati   no   ca   tesaṃ   dukkhasaccaṃ  nuppajjissati  pacchimacittasamaṅgīnaṃ
tesaṃ samudayasaccañca na nirujjhissati dukkhasaccañca nuppajjissati.
     [997]   Yassa   dukkhasaccaṃ   nuppajjissati   tassa   maggasaccaṃ   na
nirujjhissatīti:   āmantā   .  yassa  vā  pana  maggasaccaṃ  na  nirujjhissati
tassa   dukkhasaccaṃ   nuppajjissatīti:   aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ
ye  ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  maggasaccaṃ  na nirujjhissati
no    ca    tesaṃ   dukkhasaccaṃ   nuppajjissati   pacchimacittasamaṅgīnaṃ   tesaṃ
maggasaccañca na nirujjhissati dukkhasaccañca nuppajjissati.
     [998]   Yassa   samudayasaccaṃ   nuppajjissati   tassa   maggasaccaṃ  na
nirujjhissatīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tesaṃ   samudayasaccaṃ  nuppajjissati  no  ca  tesaṃ
maggasaccaṃ   na   nirujjhissati   aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ  tesaṃ
Samudayasaccañca   nuppajjissati   maggasaccañca   na   nirujjhissati   .   yassa
vā   pana   maggasaccaṃ   na  nirujjhissati  tassa  samudayasaccaṃ  nuppajjissatīti:
ye  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ maggasaccaṃ na nirujjhissati no ca
tesaṃ   samudayasaccaṃ   nuppajjissati   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ
tesaṃ maggasaccañca na nirujjhissati samudayasaccañca nuppajjissati.
     [999] Yattha dukkhasaccaṃ nuppajjissati .pe.
     [1000]   Yassa   yattha   dukkhasaccaṃ   nuppajjissati   .  yassakampi
yassayatthakampi   sadisaṃ   .pe.   samudayasaccaṃ   maggasaccaṃ   .  nānākaraṇaṃ:
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    asaññasattānaṃ   tesaṃ   tattha
maggasaccañca na nirujjhissati samudayasaccañca nuppajjissati.
                       --------
     [1001]    Yassa    dukkhasaccaṃ    uppajjati    tassa   samudayasaccaṃ
nirujjhitthāti:   āmantā  .  yassa  vā  pana  .pe.  paccuppannenātītā
pucchā    uppādavārepi    uppādanirodhavārepi    yassakampi   yatthakampi
yassayatthakampi anulomampi paccaniyampi sadisaṃ. Asammohantena vibhajitabbaṃ.
                       --------
     [1002]  Yassa  dukkhasaccaṃ  uppajjati  tassa samudayasaccaṃ nirujjhissatīti:
aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa    uppādakkhaṇe
yassa     cittassa     anantarā     aggamaggaṃ     paṭilabhissanti    tassa
cittassa   uppādakkhaṇe   tesaṃ   dukkhasaccaṃ   uppajjati   no   ca  tesaṃ
Samudayasaccaṃ    nirujjhissati    itaresaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe     tesaṃ     dukkhasaccañca     uppajjati     samudayasaccañca
nirujjhissati   .  yassa  vā  pana  samudayasaccaṃ  nirujjhissati  tassa  dukkhasaccaṃ
uppajjatīti:   sabbesaṃ   cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  arūpe
maggassa   ca   phalassa   ca   uppādakkhaṇe  tesaṃ  samudayasaccaṃ  nirujjhissati
no   ca   tesaṃ   dukkhasaccaṃ   uppajjati  sabbesaṃ  upapajjantānaṃ  pavatte
cittassa   uppādakkhaṇe   tesaṃ   samudayasaccañca   nirujjhissati  dukkhasaccañca
uppajjati.
     [1003]    Yassa    dukkhasaccaṃ    uppajjati    tassa    maggasaccaṃ
nirujjhissatīti:   arahantānaṃ   cittassa   uppādakkhaṇe   ye  ca  puthujjanā
maggaṃ  na  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte cittassa uppādakkhaṇe
tesaṃ   dukkhasaccaṃ   uppajjati   no   ca   tesaṃ   maggasaccaṃ   nirujjhissati
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti    tassa    cittassa    uppādakkhaṇe   ye   caññe   maggaṃ
paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa   uppādakkhaṇe
tesaṃ     dukkhasaccañca     uppajjati    maggasaccañca    nirujjhissati   .
Yassa   vā   pana   maggasaccaṃ   nirujjhissati  tassa  dukkhasaccaṃ  uppajjatīti:
aggamaggassa    bhaṅgakkhaṇe    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti   tassa  cittassa  bhaṅgakkhaṇe  ye  caññe  maggaṃ  paṭilabhissanti
tesaṃ  cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  arūpe maggassa ca phalassa ca
Uppādakkhaṇe   tesaṃ   maggasaccaṃ   nirujjhissati   no  ca  tesaṃ  dukkhasaccaṃ
uppajjati    aggamaggassa    uppādakkhaṇe    yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe
tesaṃ maggasaccañca nirujjhissati dukkhasaccañca uppajjati.
     [1004]    Yassa    samudayasaccaṃ    uppajjati    tassa   maggasaccaṃ
nirujjhissatīti:   ye   puthujjanā   maggaṃ   na  paṭilabhissanti  tesaṃ  taṇhāya
uppādakkhaṇe   tesaṃ   samudayasaccaṃ   uppajjati   no  ca  tesaṃ  maggasaccaṃ
nirujjhissati   ye   maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   uppādakkhaṇe
tesaṃ   samudayasaccañca   uppajjati   maggasaccañca   nirujjhissati   .   yassa
vā    pana    maggasaccaṃ   nirujjhissati   tassa   samudayasaccaṃ   uppajjatīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti    tassa    cittassa    uppādakkhaṇe   ye   caññe   maggaṃ
paṭilabhissanti     tesaṃ     taṇhāya    bhaṅgakkhaṇe    taṇhāvippayuttacitte
vattamāne     nirodhasamāpannānaṃ     asaññasattānaṃ    tesaṃ    maggasaccaṃ
nirujjhissati  no  ca  tesaṃ  samudayasaccaṃ  uppajjati  ye  maggaṃ  paṭilabhissanti
tesaṃ    taṇhāya    uppādakkhaṇe    tesaṃ    maggasaccañca    nirujjhissati
samudayasaccañca uppajjati.
     [1005] Yattha dukkhasaccaṃ uppajjati .pe.
     [1006]  Yassa  yattha  dukkhasaccaṃ  uppajjati  tassa  tattha samudayasaccaṃ
Nirujjhissatīti:     aggamaggassa    uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa      cittassa      uppādakkhaṇe     asaññasattaṃ     upapajjantānaṃ
tesaṃ   tattha   dukkhasaccaṃ   uppajjati   no   ca  tesaṃ  tattha  samudayasaccaṃ
nirujjhissati   itaresaṃ   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ  pavatte
cittassa  uppādakkhaṇe  tesaṃ  tattha  dukkhasaccañca  uppajjati  samudayasaccañca
nirujjhissati    .    yassa   vā   pana   yattha   samudayasaccaṃ   nirujjhissati
tassa    tattha    dukkhasaccaṃ    uppajjatīti:   catuvokārā   pañcavokārā
cavantānaṃ   pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe   tesaṃ   tattha   samudayasaccaṃ   nirujjhissati   no   ca  tesaṃ
tattha    dukkhasaccaṃ   uppajjati   catuvokāraṃ   pañcavokāraṃ   upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe  tesaṃ  tattha  samudayasaccañca  nirujjhissati
dukkhasaccañca uppajjati.
     [1007]  Yassa  yattha  dukkhasaccaṃ  uppajjati  tassa  tattha  maggasaccaṃ
nirujjhissatīti:   arahantānaṃ   cittassa   uppādakkhaṇe   ye  ca  puthujjanā
maggaṃ    na    paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe   apāyaṃ   asaññasattaṃ  upapajjantānaṃ  tesaṃ  tattha  dukkhasaccaṃ
uppajjati   no   ca   tesaṃ   tattha   maggasaccaṃ  nirujjhissati  aggamaggassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa   cittassa   uppādakkhaṇe   ye   caññe  maggaṃ  paṭilabhissanti  tesaṃ
Upapajjantānaṃ     pavatte    cittassa    uppādakkhaṇe    tesaṃ    tattha
dukkhasaccañca   uppajjati   maggasaccañca   nirujjhissati   .  yassa  vā  pana
yattha    maggasaccaṃ   nirujjhissati   tassa   tattha   dukkhasaccaṃ   uppajjatīti:
aggamaggassa    bhaṅgakkhaṇe    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti   tassa  cittassa  bhaṅgakkhaṇe  ye  caññe  maggaṃ  paṭilabhissanti
tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe  maggassa  ca
phalassa   ca   uppādakkhaṇe   tesaṃ  tattha  maggasaccaṃ  nirujjhissati  no  ca
tesaṃ    tattha    dukkhasaccaṃ    uppajjati    aggamaggassa    uppādakkhaṇe
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa
uppādakkhaṇe   ye   caññe   maggaṃ   paṭilabhissanti   tesaṃ  upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe   tesaṃ  tattha  maggasaccañca  nirujjhissati
dukkhasaccañca uppajjati.
     [1008]  Yassa  yattha  samudayasaccaṃ  uppajjati  tassa  tattha maggasaccaṃ
nirujjhissatīti:   āpāyikānaṃ   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti
tesaṃ    taṇhāya   uppādakkhaṇe   tesaṃ   tattha   samudayasaccaṃ   uppajjati
no   ca   tesaṃ   tattha   maggasaccaṃ  nirujjhissati  ye  maggaṃ  paṭilabhissanti
tesaṃ   taṇhāya   uppādakkhaṇe  tesaṃ  tattha  samudayasaccañca  uppajjati  ca
maggasaccañca    nirujjhissati    .   yassa   vā   pana   yattha   maggasaccaṃ
nirujjhissati    tassa    tattha    samudayasaccaṃ    uppajjatīti:   aggamaggassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
Tassa    cittassa    uppādakkhaṇe    ye   caññe   maggaṃ   paṭilabhissanti
tesaṃ     taṇhāya     bhaṅgakkhaṇe     taṇhāvippayuttacitte    vattamāne
tesaṃ   tattha   maggasaccaṃ   nirujjhissati   no  ca  tesaṃ  tattha  samudayasaccaṃ
uppajjati    ye   maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   uppādakkhaṇe
tesaṃ tattha maggasaccañca nirujjhissati samudayasaccañca uppajjati.
     [1009]   Yassa   dukkhasaccaṃ   nuppajjati   tassa   samudayasaccaṃ   na
nirujjhissatīti:   sabbesaṃ   cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  arūpe
maggassa   ca   phalassa   ca   uppādakkhaṇe   tesaṃ   dukkhasaccaṃ  nuppajjati
no   ca   tesaṃ   samudayasaccaṃ   na   nirujjhissati  aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ   cittassa   bhaṅgakkhaṇe   yassa   cittassa  anantarā  aggamaggaṃ
paṭilabhissanti   tassa  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe     tesaṃ     dukkhasaccañca     nuppajjati     samudayasaccañca
na   nirujjhissati   .   yassa  vā  pana  samudayasaccaṃ  na  nirujjhissati  tassa
dukkhasaccaṃ     nuppajjatīti:    aggamaggassa    uppādakkhaṇe    arahantānaṃ
cittassa   uppādakkhaṇe  yassa  cittassa  anantarā  aggamaggaṃ  paṭilabhissanti
tassa    cittassa    uppādakkhaṇe   tesaṃ   samudayasaccaṃ   na   nirujjhissati
no    ca    tesaṃ    dukkhasaccaṃ    nuppajjati   aggamaggassa   bhaṅgakkhaṇe
arahantānaṃ   cittassa   bhaṅgakkhaṇe   yassa   cittassa  anantarā  aggamaggaṃ
paṭilabhissanti   tassa  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa  ca
uppādakkhaṇe    tesaṃ    samudayasaccañca    na   nirujjhissati   dukkhasaccañca
Nuppajjati.
     [1010]    Yassa   dukkhasaccaṃ   nuppajjati   tassa   maggasaccaṃ   na
nirujjhissatīti:   maggassa   bhaṅgakkhaṇe  yassa  cittassa  anantarā  aggamaggaṃ
paṭilabhissanti    tassa    cittassa    bhaṅgakkhaṇe    ye    caññe   maggaṃ
paṭilabhissanti   tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe  arūpe
maggassa   ca   phalassa   ca   uppādakkhaṇe   tesaṃ   dukkhasaccaṃ  nuppajjati
no   ca   tesaṃ   maggasaccaṃ   na   nirujjhissati   aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ  cittassa  bhaṅgakkhaṇe  ye  ca  puthujjanā  maggaṃ  na paṭilabhissanti
tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe  maggassa  ca
phalassa   ca   uppādakkhaṇe   tesaṃ   dukkhasaccañca  nuppajjati  maggasaccañca
na   nirujjhissati   .   yassa   vā  pana  maggasaccaṃ  na  nirujjhissati  tassa
dukkhasaccaṃ   nuppajjatīti:   arahantānaṃ   cittassa   uppādakkhaṇe   ye  ca
puthujjanā   maggaṃ  na  paṭilabhissanti  tesaṃ  upapajjantānaṃ  pavatte  cittassa
uppādakkhaṇe   tesaṃ   tattha   maggasaccaṃ   na  nirujjhissati  no  ca  tesaṃ
dukkhasaccaṃ    nuppajjati   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   cittassa
bhaṅgakkhaṇe   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  cavantānaṃ
pavatte  cittassa  bhaṅgakkhaṇe  arūpe  maggassa  ca  phalassa ca uppādakkhaṇe
tesaṃ maggasaccañca na nirujjhissati dukkhasaccañca nuppajjati.
     [1011]   Yassa   samudayasaccaṃ   nuppajjati   tassa   maggasaccaṃ   na
nirujjhissatīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa   anantarā
Aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte
vattamāne   nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  samudayasaccaṃ  nuppajjati
no   ca   tesaṃ   maggasaccaṃ   na   nirujjhissati   aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ   ye   ca   puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya
bhaṅgakkhaṇe     taṇhāvippayuttacitte     vattamāne     nirodhasamāpannānaṃ
asaññasattānaṃ     tesaṃ     samudayasaccañca     nuppajjati     maggasaccañca
na   nirujjhissati   .   yassa   vā  pana  maggasaccaṃ  na  nirujjhissati  tassa
samudayasaccaṃ   nuppajjatīti:   ye   puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ
taṇhāya   uppādakkhaṇe   tesaṃ  maggasaccaṃ  na  nirujjhissati  no  ca  tesaṃ
samudayasaccaṃ    nuppajjati    aggamaggassa    bhaṅgakkhaṇe   arahantānaṃ   ye
ca   puthujjanā   maggaṃ   na   paṭilabhissanti   tesaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte     vattamāne    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ maggasaccañca na nirujjhissati samudayasaccañca nuppajjati.
     [1012] Yattha dukkhasaccaṃ nuppajjati .pe.
     [1013]  Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha samudayasaccaṃ
na  nirujjhissatīti:  catuvokārā  pañcavokārā  cavantānaṃ  pavatte  cittassa
bhaṅgakkhaṇe   arūpe   maggassa  ca  phalassa  ca  uppādakkhaṇe  tesaṃ  tattha
dukkhasaccaṃ   nuppajjati   no   ca  tesaṃ  tattha  samudayasaccaṃ  na  nirujjhissati
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    cittassa   bhaṅgakkhaṇe   yassa
Cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe  asaññasattā  cavantānaṃ
tesaṃ   tattha   dukkhasaccañca   nuppajjati  samudayasaccañca  na  nirujjhissati .
Yassa  vā  pana  yattha  samudayasaccaṃ  na  nirujjhissati  tassa  tattha  dukkhasaccaṃ
nuppajjatīti:     aggamaggassa     uppādakkhaṇe    arahantānaṃ    cittassa
uppādakkhaṇe   yassa   cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa
cittassa    uppādakkhaṇe    asaññasattaṃ    upapajjantānaṃ    tesaṃ   tattha
samudayasaccaṃ   na   nirujjhissati   no  ca  tesaṃ  tattha  dukkhasaccaṃ  nuppajjati
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    cittassa   bhaṅgakkhaṇe   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
arūpe   maggassa   ca   phalassa  ca  uppādakkhaṇe  asaññasattā  cavantānaṃ
tesaṃ tattha samudayasaccañca na nirujjhissati dukkhasaccañca nuppajjati.
     [1014]  Yassa  yattha  dukkhasaccaṃ  nuppajjati  tassa  tattha  maggasaccaṃ
na    nirujjhissatīti:   maggassa   bhaṅgakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa  bhaṅgakkhaṇe  ye  caññe  maggaṃ
paṭilabhissanti   tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe  arūpe
maggassa   ca  phalassa  ca  uppādakkhaṇe  tesaṃ  tattha  dukkhasaccaṃ  nuppajjati
no   ca  tesaṃ  tattha  maggasaccaṃ  na  nirujjhissati  aggamaggassa  bhaṅgakkhaṇe
arahantānaṃ  cittassa  bhaṅgakkhaṇe  ye  ca  puthujjanā  maggaṃ  na paṭilabhissanti
tesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe  maggassa  ca
Phalassa    ca   uppādakkhaṇe   apāyā   asaññasattā   cavantānaṃ   tesaṃ
tattha   dukkhasaccañca   nuppajjati   maggasaccañca   na  nirujjhissati  .  yassa
vā   pana   yattha   maggasaccaṃ   na   nirujjhissati   tassa  tattha  dukkhasaccaṃ
nuppajjatīti:   arahantānaṃ   cittassa   uppādakkhaṇe   ye   ca  puthujjanā
maggaṃ    na    paṭilabhissanti    tesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe   apāyaṃ   asaññasattaṃ  upapajjantānaṃ  tesaṃ  tattha  maggasaccaṃ
na   nirujjhissati   no  ca  tesaṃ  tattha  dukkhasaccaṃ  nuppajjati  aggamaggassa
bhaṅgakkhaṇe   arahantānaṃ   cittassa   bhaṅgakkhaṇe  ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   tesaṃ  cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe  arūpe
maggassa   ca   phalassa  ca  uppādakkhaṇe  apāyā  asaññasattā  cavantānaṃ
tesaṃ tattha maggasaccañca na nirujjhissati dukkhasaccañca nuppajjati.
     [1015]  Yassa  yattha  samudayasaccaṃ  nuppajjati  tassa  tattha maggasaccaṃ
na   nirujjhissatīti:   aggamaggassa  uppādakkhaṇe  yassa  cittassa  anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   ye   caññe
maggaṃ   paṭilabhissanti   tesaṃ   taṇhāya   bhaṅgakkhaṇe   taṇhāvippayuttacitte
vattamāne   tesaṃ   tattha   samudayasaccaṃ   nuppajjati  no  ca  tesaṃ  tattha
maggasaccaṃ   na   nirujjhissati  aggamaggassa  bhaṅgakkhaṇe  arahantānaṃ  ye  ca
puthujjanā    maggaṃ    na    paṭilabhissanti    tesaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte  vattamāne  asaññasattānaṃ  tesaṃ  tattha  samudayasaccañca
nuppajjati   maggasaccañca   na   nirujjhissati   .   yassa   vā  pana  yattha
Maggasaccaṃ    na    nirujjhissati   tassa   tattha   samudayasaccaṃ   nuppajjatīti:
āpāyikānaṃ   ye   ca  puthujjanā  maggaṃ  na  paṭilabhissanti  tesaṃ  taṇhāya
uppādakkhaṇe  tesaṃ  tattha  maggasaccaṃ  na  nirujjhissati  no  ca  tesaṃ tattha
samudayasaccaṃ   nuppajjati   aggamaggassa   bhaṅgakkhaṇe    arahantānaṃ  ye  ca
puthujjanā    maggaṃ    na    paṭilabhissanti    tesaṃ   taṇhāya   bhaṅgakkhaṇe
taṇhāvippayuttacitte     vattamāne     asaññasattānaṃ     tesaṃ    tattha
maggasaccañca na nirujjhissati samudayasaccañca nuppajjati.
                       ---------
     [1016]  Yassa  dukkhasaccaṃ  uppajjittha tassa samudayasaccaṃ nirujjhissatīti:
yathā   nirodhavāre   atītenānāgatā   pucchā   anulomampi   paccaniyampi
vibhattaṃ evaṃ uppādanirodhavārepi asammohante na vibhajitabbaṃ.
                  Uppādanirodhavāraṃ niṭṭhitaṃ.
                      Pavattivāro.
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 341-356. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=984&items=33              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=984&items=33&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=984&items=33              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=984&items=33              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=984              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :