ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1375]   Yo   cakkhundriyaṃ   parijānissati   so   domanassindriyaṃ
pajahissatīti:    dve    puggalā   cakkhundriyaṃ   parijānissanti   no   ca
domanassindriyaṃ      pajahissanti     pañca     puggalā     cakkhundriyañca
parijānissanti    domanassindriyañca    pajahissanti   .   yo   vā   pana
domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti: āmantā.
     [1376]  Yo  cakkhundriyaṃ  parijānissati so anaññātaññassāmītindriyaṃ
bhāvessatīti:    cha    puggalā    cakkhundriyaṃ   parijānissanti   no   ca
anaññātaññassāmītindriyaṃ        bhāvessanti       ye       puthujjanā
maggaṃ      paṭilabhissanti      te      cakkhundriyañca      parijānissanti
anaññātaññassāmītindriyañca      bhāvessanti      .      yo     vā
pana     anaññātaññassāmītindriyaṃ     bhāvessati     so     cakkhundriyaṃ
parijānissatīti: āmantā.
     [1377]    Yo    cakkhundriyaṃ    parijānissati   so   aññindriyaṃ
Bhāvessatīti:   āmantā  .  yo  vā  pana  aññindriyaṃ  bhāvessati  so
cakkhundriyaṃ parijānissatīti. Āmantā.
     [1378]   Yo   cakkhundriyaṃ   parijānissati   so  aññātāvindriyaṃ
sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    cakkhundriyaṃ    parijānissatīti:    aggamaggasamaṅgī   aññātāvindriyaṃ
sacchikarissati    no    ca    cakkhundriyaṃ   parijānissati   satta   puggalā
aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti.
     [1379]  Yo  domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ
bhāvessatīti:   cattāro   puggalā   domanassindriyaṃ  pajahissanti  no  ca
anaññātaññassāmītindriyaṃ     bhāvessanti     ye    puthujjanā     maggaṃ
paṭilabhissanti         te         domanassindriyañca        pajahissanti
anaññātaññassāmītindriyañca     bhāvessanti    .    yo    vā    pana
anaññātaññassāmītindriyaṃ       bhāvessati      so      domanassindriyaṃ
pajahissatīti: āmantā.
     [1380]    Yo    domanassindriyaṃ   pajahissati   so   aññindriyaṃ
bhāvessatīti:   āmantā   .   yo   vā   pana  aññindriyaṃ  bhāvessati
so    domanassindriyaṃ    pajahissatīti:    dve    puggalā    aññindriyaṃ
bhāvessanti    no   ca   domanassindriyaṃ   pajahissanti   pañca   puggalā
aññindriyañca bhāvessanti domanassindriyañca pajahissanti.
     [1381]   Yo   domanassindriyaṃ   pajahissati  so  aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati    so    domanassindriyaṃ    pajahissatīti:    tayo   puggalā
aññātāvindriyaṃ   sacchikarissanti   no   ca   domanassindriyaṃ   pajahissanti
pañca    puggalā   aññātāvindriyañca   sacchikarissanti   domanassindriyañca
pajahissanti.
     [1382]    Yo    anaññātaññassāmītindriyaṃ    bhāvessati    so
aññindriyaṃ   bhāvessatīti:   āmantā   .   yo   vā  pana  aññindriyaṃ
bhāvessati   so   anaññātaññassāmītindriyaṃ   bhāvessatīti:   cha  puggalā
aññindriyaṃ     bhāvessanti     no     ca     anaññātaññassāmītindriyaṃ
bhāvessanti   ye   puthujjanā   maggaṃ   paṭilabhissanti   te  aññindriyañca
bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.
     [1383]    Yo    anaññātaññassāmītindriyaṃ    bhāvessati    so
aññātāvindriyaṃ    sacchikarissatīti:    āmantā    .   yo   vā   pana
aññātāvindriyaṃ      sacchikarissati      so     anaññātaññassāmītindriyaṃ
bhāvessatīti:     satta     puggalā    aññātāvindriyaṃ    sacchikarissanti
no    ca    anaññātaññassāmītindriyaṃ    bhāvessanti    ye   puthujjanā
maggaṃ     paṭilabhissanti     te     aññātāvindriyañca     sacchikarissanti
anaññātaññassāmītindriyañca bhāvessanti.
     [1384]   Yo   aññindriyaṃ   bhāvessati   so   aññātāvindriyaṃ
Sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    aññindriyaṃ    bhāvessatīti:    aggamaggasamaṅgī    aññātāvindriyaṃ
sacchikarissati    no    ca    aññindriyaṃ    bhāvessati   satta   puggalā
aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti.



             The Pali Tipitaka in Roman Character Volume 39 page 532-535. http://84000.org/tipitaka/pali/roman_item_s.php?book=39&item=1375&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=39&item=1375&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=1375&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=1375&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=1375              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :