ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                    Vinayapiṭake mahāvaggassa
                       paṭhamo bhāgo
                       ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Mahākhandhakaṃ
     [1]   Tena   samayena  buddho  bhagavā  uruvelāyaṃ  viharati  najjā
nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  athakho  bhagavā
bodhirukkhamūle   sattāhaṃ   ekapallaṅkena   nisīdi   vimuttisukhapaṭisaṃvedī  .
Athakho   bhagavā   rattiyā   paṭhamaṃ   yāmaṃ  paṭiccasamuppādaṃ  anulomapaṭilomaṃ
manasākāsi
     {1.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti    evametassa    kevalassa    dukkhakkhandhassa   samudayo   hoti
avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā         jarāmaraṇaṃ         sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {1.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              athassa kaṅkhā vapayanti sabbā
              yato pajānāti sahetudhammanti.
     [2]   Athakho   bhagavā   rattiyā   majjhimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {2.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
Taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {2.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              athassa kaṅkhā vapayanti sabbā
              yato khayaṃ paccayānaṃ avedīti.
     [3]   Athakho   bhagavā   rattiyā   pacchimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {3.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {3.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              vidhūpayaṃ tiṭṭhati mārasenaṃ
              suriyova 1- obhāsayamantalikkhanti.
                   Bodhikathā niṭṭhitā 2-.
     [4]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     bodhirukkhamūlā    yena    ajapālanigrodho    tenupasaṅkami
upasaṅkamitvā  ajapālanigrodharukkhamūle  3-  sattāhaṃ  ekapallaṅkena  nisīdi
vimuttisukhapaṭisaṃvedī.
     Athakho   aññataro   huṃhukajātiko   4-   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
@Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati.
@3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira
@diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā
@huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito
kho    so   brāhmaṇo   bhagavantaṃ   etadavoca   kittāvatā   nu   kho
bho    gotama   brāhmaṇo   hoti   katame   ca   pana   brāhmaṇakaraṇā
dhammāti.
     {4.1}   Athakho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
              yo brāhmaṇo bāhitapāpadhammo
              nīhuṃhuko 1- nikkasāvo yatatto
              vedantagū vūsitabrahmacariyo
              dhammena so 2- brahmavādaṃ vadeyya
              yassussadā natthi kuhiñci loketi.
              Ajapālanigrodhakathā niṭṭhitā 3-.
     [5]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     ajapālanigrodhamūlā     yena    mucalindo    tenupasaṅkami
upasaṅkamitvā     mucalindamūle     sattāhaṃ     ekapallaṅkena     nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena    kho    pana    samayena   mahāakālamegho   udapādi  .
Sattāhavaddalikā    sītavātaduddinī    .   athakho   mucalindo   nāgarājā
sakabhavanā   nikkhamitvā   bhagavato  kāyaṃ  sattakkhattuṃ  bhogehi  parikkhipitvā
@Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo.
@3 Sī. idaṃ pāṭhadvayaṃ na dissati.
Uparimuddhani    mahantaṃ    phaṇaṃ   karitvā   aṭṭhāsi   mā   bhagavantaṃ   sītaṃ
mā  bhagavantaṃ  uṇhaṃ  mā  bhagavantaṃ  ḍaṃsamakasavātātapasiriṃsapasamphassoti  1-.
Athakho   mucalindo   nāgarājā  sattāhassa  accayena  viddhaṃ  vigatabalāhakaṃ
devaṃ    viditvā    bhagavato   kāyā   bhoge   vinīveṭhetvā   sakavaṇṇaṃ
paṭisaṃharitvā    māṇavakavaṇṇaṃ   abhinimminitvā   bhagavato   purato   aṭṭhāsi
añjaliko bhagavantaṃ namassamāno.
     Athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ
udānesi
          sukho viveko tuṭṭhassa         sutadhammassa passato
          abyāpajjhaṃ sukhaṃ loke      pāṇabhūtesu saññamo
          sukhā virāgatā loke         kāmānaṃ samatikkamo
          asmimānassa yo vinayo    etaṃ ve paramaṃ sukhanti.
                  Mucalindakathā niṭṭhitā 2-.
     [6]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā      mucalindamūlā      yena     rājāyatanaṃ     tenupasaṅkami
upasaṅkamitvā     rājāyatanamūle     sattāhaṃ    ekapallaṅkena    nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena  kho  pana  samayena  tapussabhallikā  3-  vāṇijā  ukkalā  taṃ
desaṃ    addhānamaggapaṭipannā    honti    .    athakho   tapussabhallikānaṃ
@Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.
Vāṇijānaṃ     ñātisālohitā     devatā     tapussabhallike     vāṇije
etadavoca     ayaṃ     mārisā     bhagavā    rājāyatanamūle    viharati
paṭhamābhisambuddho    gacchatha    taṃ   bhagavantaṃ   manthena   ca   madhupiṇḍikāya
ca   paṭimānetha  taṃ  vo  bhavissati  dīgharattaṃ  hitāya  sukhāyāti  .  athakho
tapussabhallikā    vāṇijā    manthañca    madhupiṇḍikañca    ādāya    yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho  tapussabhallikā  vāṇijā
bhagavantaṃ    etadavocuṃ    paṭiggaṇhātu   no   bhante   bhagavā   manthañca
madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti.
     {6.1}   Athakho  bhagavato  etadahosi  na  kho  tathāgatā  hatthesu
paṭiggaṇhanti     kimhi    nu    kho    ahaṃ    paṭiggaṇheyyaṃ    manthañca
madhupiṇḍikañcāti   .  athakho  cattāro  mahārājā  1-  bhagavato  cetasā
cetoparivitakkamaññāya     catuddisā     cattāro    selamaye    patte
bhagavato    upanāmesuṃ    idha   bhante   bhagavā   paṭiggaṇhātu   manthañca
madhupiṇḍikañcāti     .    paṭiggahesi    bhagavā    paccagghe    selamaye
patte    manthañca    madhupiṇḍikañca    paṭiggahetvā    ca   paribhuñji  .
Athakho   tapussabhallikā   vāṇijā   2-  bhagavantaṃ  etadavocuṃ  ete  mayaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   upāsake   no   bhagavā
@Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva .    2 Ma. Yu. Rā. ito paraṃ
@bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.
Dhāretu   ajjatagge  pāṇupete  saraṇaṃ  gateti  .  te  ca  1-  loke
paṭhamaṃ upāsakā ahesuṃ dvevācikā.
                 Rājāyatanakathā niṭṭhitā 2-.
     [7]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā   rājāyatanamūlā  yena  ajapālanigrodho  tenupasaṅkami  3- .
Tatra   sudaṃ   bhagavā   ajapālanigrodhamūle   viharati   .  athakho  bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
adhigato   kho   mayāyaṃ   dhammo   gambhīro   duddaso  duranubodho  santo
paṇīto    atakkāvacaro    nipuṇo    paṇḍitavedanīyo   ālayarāmā   kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho   pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatāpaṭiccasamuppādo    idaṃpi    kho    ṭhānaṃ    sududdasaṃ   yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ  ahañceva  kho  pana  dhammaṃ  deseyyaṃ  pare ca me na ājāneyyuṃ
so   mamassa  kilamatho  sā  mamassa  vihesāti  .  apissu  bhagavantaṃ  imā
anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā
@Footnote: 1 Yu. te va .    2 Sī. idaṃ pāṭhadvayaṃ na dissati .  3 ito paraṃ yebhuyyena
@upasaṅkamitvāti pāṭho dissati. so atirekoti daṭṭhabbo.
         Kicchena me adhigataṃ          halandāni pakāsituṃ.
         Rāgadosaparetehi            nāyaṃ dhammo susambudho.
         Paṭisotagāmiṃ nipuṇaṃ        gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti     tamokkhandhena āvuṭāti.
Itiha    bhagavato   paṭisañcikkhato   appossukkatāya   cittaṃ   namati   no
dhammadesanāya.
     [8]   Athakho   brahmuno   sahampatissa   1-   bhagavato   cetasā
cetoparivitakkamaññāya     etadahosi    nassati    vata    bho    loko
vinassati   vata   bho   loko   yatra   hi   nāma   tathāgatassa  arahato
sammāsambuddhassa       appossukkatāya      cittaṃ      namati      no
dhammadesanāyāti     .     athakho    brahmā    sahampati    seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā    bāhaṃ   sammiñjeyya   evameva   2-   brahmaloke   antarahito
bhagavato purato pāturahosi.
     {8.1}   Athakho   brahmā  sahampati  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
dakkhiṇajāṇumaṇḍalaṃ   3-   paṭhaviyaṃ   4-  nihantvā  yena  bhagavā  tenañjaliṃ
paṇāmetvā  bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu
sugato  dhammaṃ  santi  5-  sattā  apparajakkhajātikā 6- assavanatā dhammassa
@Footnote: 1 sahappatītipi tassa nāmaṃ .    2 Sī. evamevaṃ .    3 Yu. dakkhiṇañjānumaṇḍalaṃ.
@4 Rā. bhūmiyaṃ. Sī. puthuviyaṃ .  5 santīdhātipi pāṭho .  6 Sī. apparajakkhajātiyā.
Parihāyanti bhavissanti dhammassa aññātāroti.
     {8.2} Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
              pāturahosi magadhesu pubbe
              dhammo asuddho samalehi cintito.
              Apāpuretaṃ amatassa dvāraṃ
              suṇantu dhammaṃ vimalenānubuddhaṃ.
              Sele yathā pabbatamuddhaniṭṭhito
              yathāpi passe janataṃ samantato
              tathūpamaṃ dhammamayaṃ sumedha
              pāsādamāruyha samantacakkhu
              sokāvatiṇṇaṃ janataṃ apetasoko
              avekkhassu 1- jātijarābhibhūtaṃ.
              Uṭṭhehi vīra vijitasaṅgāma
              satthavāha anaṇa vicara loke.
     Desassu 2- bhagavā dhammaṃ aññātāro bhavissantīti 3-.
@Footnote: 1 apekkhassūtipi pāṭho .   2 yebhuyyena desetūti pāṭho dissati .   3 Yu. Rā.
@tikkhattuṃ ajjhesanā katā. tesu hi evaṃ dissati evaṃ vutte bhagavā brahmānaṃ
@sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa
@vihesāti apissu maṃ brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe me
@assutapubbā ... āvuṭāti itiha me brahme paṭisañcikkhato appossukkatāya
@cittaṃ namati no dhammadesanāyāti. dutiyampikho brahmā sahampati bhagavantaṃ etadavoca
@desetu bhante
     [9]  Athakho  bhagavā  brahmuno  ca  ajjhesanaṃ  viditvā  sattesu ca
kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesi   .  addasā  kho
bhagavā    buddhacakkhunā    lokaṃ    volokento    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante.
     {9.1}  Seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni vā udake jātāni
udake    saṃvaḍḍhāni    udakānuggatāni   antonimuggaposīni   appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaḍḍhāni   samodakaṃ   ṭhitāni   appekaccāni   uppalāni   vā   padumāni
vā   puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   udakā
accuggamma   tiṭṭhanti   2-  anupalittāni  udakena  evameva  3-  bhagavā
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye      appekacce     paralokavajjabhayadassāvino     viharante
@Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ
@etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho
@brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro
@bhavissantīti.
@1 Ma. ...dassāvine. ito paraṃ īdisameva .   2 Ma. ṭhitāni .   3 Ma. evamevaṃ.
Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi
             apārutā te 1- amatassa dvārā
             ye sotavanto pamuñcantu saddhaṃ.
             Vihiṃsasaññī paguṇaṃ na bhāsiṃ
             dhammaṃ paṇītaṃ manujesu brahmeti.
     Athakho    brahmā    sahampati    katāvakāso    khomhi   bhagavatā
dhammadesanāyāti      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ     katvā
tatthevantaradhāyi.
                 Brahmayācanakathā niṭṭhitā 2-
     [10]  Athakho  bhagavato  etadahosi  kassa  nu  kho  ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ   ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato
etadahosi   ayaṃ   kho   āḷāro  kālāmo  paṇḍito  byatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    āḷārassa    kālāmassa
paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Athakho   devatā   3-  antarahitā  bhagavato  ārocesi  sattāhakālakato
bhante   āḷāro   kālāmoti   .   bhagavatopi   kho   ñāṇaṃ   udapādi
sattāhakālakato       āḷāro       kālāmoti      .      athakho
@Footnote: 1 Ma. Yu. tesaṃ .   2 Sī. idaṃ pāṭhadvayaṃ na dissati .   3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato   etadahosi   mahājāniyo   kho   āḷāro   kālāmo   sace
hi   so   imaṃ   dhammaṃ   suṇeyya   khippameva  ājāneyyāti  .  athakho
bhagavato   etadahosi   kassa   nu   kho   ahaṃ   paṭhamaṃ   dhammaṃ  deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
     {10.1}  Athakho  bhagavato  etadahosi  ayaṃ  kho uddako rāmaputto
paṇḍito    byatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti   .   athakho   devatā   antarahitā   bhagavato  ārocesi
abhidosakālakato   bhante   uddako   rāmaputtoti   .   bhagavatopi   kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
     {10.2}   Athakho  bhagavato  etadahosi  mahājāniyo  kho  uddako
rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya khippameva ājāneyyāti.
Athakho   bhagavato  etadahosi  kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ
ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato  etadahosi
bahūpakārā   kho   me   pañcavaggiyā   bhikkhū   ye   maṃ   padhānapahitattaṃ
upaṭṭhahiṃsu   yannūnāhaṃ  pañcavaggiyānaṃ  bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti .
Athakho   bhagavato   etadahosi  kahaṃ  nu  kho  etarahi  pañcavaggiyā  bhikkhū
viharantīti   .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena        pañcavaggiye        bhikkhū        bārāṇasiyaṃ
Viharante  isipatane  migadāye  .  athakho  bhagavā  uruvelāyaṃ  yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.
     [11]  Addasā  kho  upako  ājīvako  bhagavantaṃ  antarā  ca  gayaṃ
antarā   ca   bodhiṃ   addhānamaggapaṭipannaṃ   disvāna  bhagavantaṃ  etadavoca
vippasannāni    kho   te   āvuso   indriyāni   parisuddho   chavivaṇṇo
pariyodāto    kaṃsi    tvaṃ   āvuso   uddissa   pabbajito   ko   vā
te   satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  evaṃ  vutte  bhagavā
upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi
              sabbābhibhū sabbavidūhamasmi
              sabbesu dhammesu anūpalitto
              sabbañjaho taṇhakkhaye vimutto
              sayaṃ abhiññāya kamuddiseyyaṃ.
     Na me ācariyo atthi                 sadiso me na vijjati
     sadevakasmiṃ lokasmiṃ                  natthi me paṭipuggalo.
     Ahañhi arahā loke                ahaṃ satthā anuttaro
     ekomhi sammāsambuddho         sītibhūtosmi nibbuto.
     Dhammacakkaṃ pavattetuṃ                  gacchāmi kāsinaṃ puraṃ
     andhabhūtasmiṃ lokasmiṃ                 ahaññiṃ 1- amatadundubhinti.
     Yathā kho tvaṃ āvuso paṭijānāsi  arahasi anantajinoti.
     Mādisā ve jinā honti             ye pattā āsavakkhayaṃ.
@Footnote: 1 Yu. ahañhi.
     Jitā me pāpakā dhammā            tasmāhamupaka jinoti.
     Evaṃ   vutte  upako  ājīvako  huveyyāvusoti  1-  vatvā  sīsaṃ
okampetvā ummaggaṃ gahetvā pakkāmi.
     [12]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkami  .
Addasaṃsu   kho   pañcavaggiyā   bhikkhū   bhagavantaṃ   dūrato   va  āgacchantaṃ
disvāna   aññamaññaṃ   [2]-   saṇṭhapesuṃ   ayaṃ  āvuso  samaṇo  gotamo
āgacchati    bāhulliko    padhānavibbhanto   āvatto   bāhullāya   so
neva     abhivādetabbo    na    paccuṭṭhātabbo    nāssa    pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho  āsanaṃ  ṭhapetabbaṃ  sace  [3]-  ākaṅkhissati
nisīdissatīti.
     {12.1}  Yathā  yathā  kho  bhagavā  pañcavaggiye  bhikkhū  upasaṅkamati
tathā  tathā  te  4-  pañcavaggiyā  bhikkhū  [5]-  sakāya  katikāya [6]-
asaṇṭhahantā    bhagavantaṃ    paccuggantvā    eko   bhagavato   pattacīvaraṃ
paṭiggahesi  eko  āsanaṃ paññāpesi eko pādodakaṃ [7]- pādapīṭhaṃ [8]-
pādakathalikaṃ   upanikkhipi   .  nisīdi  bhagavā  paññatte  āsane  .  nisajja
kho  bhagavā  pāde  pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena
ca  samudācaranti  .  evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca
mā      bhikkhave      tathāgataṃ     nāmena     ca     āvusovādena
@Footnote: 1 Sī. huveyya āvusoti. Ma. Yu. hupeyya āvusoti. Rā. hupeyyāvusoti.
@2 Ma. katikaṃ .  3 Ma. so .    4 Ma. ayaṃ saddo na dissati .   5 Po. na
@sakkonti saṇṭhātuṃ. Ma. nāsakkhiṃsu. 6 Ma. saññātuṃ .   7-8 Ma. eko.
Ca    samudācarittha    1-   arahaṃ   bhikkhave   tathāgato   sammāsambuddho
odahatha    bhikkhave    sotaṃ    amatamadhigataṃ   ahamanusāsāmi   ahaṃ   dhammaṃ
desemi    yathānusiṭṭhaṃ    2-    paṭipajjamānā   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharissathāti    .    evaṃ   vutte   pañcavaggiyā   bhikkhū
bhagavantaṃ  etadavocuṃ  tāyapi  kho  tvaṃ  āvuso  gotama  cariyāya 3- tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ   kiṃ   pana   tvaṃ   [4]-   etarahi   bāhulliko
padhānavibbhanto         āvatto        bāhullāya        adhigamissasi
uttarimanussadhammaṃ alamariyañāṇadassanavisesanti.
     {12.2}  Evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca  na
bhikkhave    tathāgato   bāhulliko   na   padhānavibbhanto   na   āvatto
bāhullāya    arahaṃ    bhikkhave    tathāgato    sammāsambuddho   odahatha
bhikkhave    sotaṃ    amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi
yathānusiṭṭhaṃ     paṭipajjamānā     nacirasseva     yassatthāya    kulaputtā
sammadeva          agārasmā          anagāriyaṃ          pabbajanti
@Footnote: 1 Ma. Yu. samudācaratha .   2 ito paraṃ sabbapotthakesu tathāsaddo dissati. so pana
@yasmā yathānusiṭṭhanti padaṃ paṭipajjamānāti pade kiriyāvisesanaṃ hoti tasmā
@atirekoti daṭṭhabbo. tena taṃ vajjetvā sodhitaṃ .    3 Sī. Ma. iriyāya.
@4 Po. āvuso.
Tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharissathāti   .   dutiyampi   kho  pañcavaggiyā
bhikkhū   bhagavantaṃ   etadavocuṃ   .pe.  dutiyampi  kho  bhagavā  pañcavaggiye
bhikkhū   etadavoca   .pe.   tatiyampi   kho  pañcavaggiyā  bhikkhū  bhagavantaṃ
etadavocuṃ    tāyapi    kho   tvaṃ   āvuso   gotama   cariyāya   tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto    āvatto    bāhullāya   adhigamissasi   uttarimanussadhammaṃ
alamariyañāṇadassanavisesanti.
     {12.3}  Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca abhijānātha
me  no  tumhe  bhikkhave  ito pubbe [1]- bhāsitametanti 2-. Nohetaṃ
bhante  3-  .  arahaṃ  bhikkhave  tathāgato  sammāsambuddho odahatha bhikkhave
sotaṃ  amatamadhigataṃ  ahamanusāsāmi  ahaṃ  dhammaṃ desemi yathānusiṭṭhaṃ paṭijjamānā
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭhe    va    dhamme
sayaṃ    abhiññā    sacchikatvā    upasampajja   viharissathāti   .   asakkhi
kho   bhagavā   pañcavaggiye   bhikkhū   saññāpetuṃ  .  athakho  pañcavaggiyā
bhikkhū bhagavantaṃ sussūsiṃsu sotaṃ odahiṃsu aññāya 4- cittaṃ upaṭṭhāpesuṃ.
     [13]   Athakho   bhagavā   pañcavaggiye  bhikkhū  āmantesi  dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ .   2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati .    4 Po. Ma. Yu. aññā.
Bhikkhave  antā  pabbajitena  na  sevitabbā  1-  .  yo  cāyaṃ  kāmesu
kāmasukhallikānuyogo   hīno   gammo  pothujjaniko  anariyo  anatthasañhito
yo    cāyaṃ    attakilamathānuyogo    dukkho    anariyo   anatthasañhito
ete   te   2-   bhikkhave  ubho  ante  anupagamma  majjhimā  paṭipadā
tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya
sambodhāya nibbānāya saṃvattati.
     {13.1}   Katamā  ca  sā  bhikkhave  majjhimā  paṭipadā  tathāgatena
abhisambuddhā      cakkhukaraṇī      ñāṇakaraṇī      upasamāya     abhiññāya
sambodhāya   nibbānāya   saṃvattati   ayameva   ariyo  aṭṭhaṅgiko  maggo
seyyathīdaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo   sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ  kho
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [14]   Idaṃ   kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ  jātipi  dukkhā
jarāpi    dukkhā   byādhīpi   3-   dukkhā   maraṇampi   dukkhaṃ   appiyehi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā
@pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
@2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ
@anuvattitvā sodhitoti daṭṭhabbo .   3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge
@dukkhasaccaniddesapāliyaṃ na āgataṃ teneva
Sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati
tampi    dukkhaṃ    saṅkhittena    pañcupādānakkhandhā    dukkhā   .   idaṃ
kho  pana  bhikkhave  dukkhasamudayo  1-  ariyasaccaṃ  yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā     tatra     tatrābhinandinī     seyyathīdaṃ    kāmataṇhā
bhavataṇhā   vibhavataṇhā   .   idaṃ   kho  pana  bhikkhave  dukkhanirodho  2-
ariyasaccaṃ    yo    tassāyeva    taṇhāya   asesavirāganirodho   cāgo
paṭinissaggo  mutti  anālayo  .  idaṃ  kho  pana  bhikkhave dukkhanirodhagāminī
paṭipadā   ariyasaccaṃ   ayameva   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     [15]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge  dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti    me    bhikkhave   .pe.   pariññātanti   me   bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {15.1}   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhasamudayo     ariyasaccaṃ     pahātabbanti    me    bhikkhave    .pe.
Pahīnanti    me    bhikkhave    pubbe    ananussutesu    dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.2}   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodho    ariyasaccaṃ    sacchikātabbanti    me    bhikkhave    .pe.
Sacchikatanti    me    bhikkhave    pubbe   ananussutesu   dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.3}    Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave    pubbe    ananussutesu    dhammesu    cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me  bhikkhave  .pe.  bhāvitanti  me  bhikkhave  pubbe ananussutesu dhammesu
Cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādi.
     [16]   Yāvakīvañca   me   bhikkhave   imesu   catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3-
@Footnote: 1 Ma. Yu. Rā. abhisambuddhoti .   2 amhākaṃ potthakaṃ ṭhapetvā sabbattha
@cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti
@idha adhippetā paññāvimuttipi idha gahitā .   3 ito paraṃ idamavoca bhagavā
@attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ.
@aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati.
@tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante
@vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca
@avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.
     {16.1}   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     [17]   Pavattite   ca   1-  bhagavatā  dhammacakke  bhummā  devā
saddamanussāvesuṃ   etambhagavatā   2-   bārāṇasiyaṃ   isipatane  migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā lokasminti.
Bhummānaṃ  devānaṃ  saddaṃ  sutvā cātummahārājikā devā saddamanussāvesuṃ.
Cātummahārājikānaṃ    devānaṃ    saddaṃ    sutvā    tāvatiṃsā    devā
saddamanussāvesuṃ  .pe.  yāmā  devā ... Tusitā devā ... Nimmānaratī
devā   ...   paranimmitavasavattī   devā   ...   brahmakāyikā  devā
saddamanussāvesuṃ   .   etambhagavatā   bārāṇasiyaṃ   isipatane   migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
     {17.1}  Itiha  tena khaṇena [3]- tena muhuttena yāva brahmalokā
saddo   abbhuggacchi   .  ayañca  dasasahassī  lokadhātu  saṅkampi  sampakampi
@Footnote: 1 Sī. Ma. ca pana .   2 Sī. Yu. evaṃ bhagavatā .    3 Ma. Yu. Rā. tena layena.
Sampavedhi   .   appamāṇo   ca   uḷāro  obhāso  loke  pāturahosi
atikkamma  1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi
aññāsi   vata   bho   koṇḍañño   aññāsi   vata  bho  koṇḍaññoti .
Itihidaṃ     āyasmato     koṇḍaññassa     aññākoṇḍaññotveva    4-
nāmaṃ ahosi.
     [18]    Athakho   āyasmā   aññākoṇḍañño   5-   diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo   cara   brahmacariyaṃ   sammā  dukkhassa  antakiriyāyāti  .  sā  va
tassa āyasmato upasampadā ahosi.
     [19]   Athakho  bhagavā  tadavasese  bhikkhū  dhammiyā  kathāya  ovadi
anusāsi   .   athakho  āyasmato  ca  vappassa  āyasmato  ca  bhaddiyassa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
@Footnote: 1 Po. atikkammeva .   2 yebhuyyena itisaddo pakkhitto. so samāpanno
@daṭṭhabbo .   3 Ma. Yu. Rā. imaṃ udānaṃ .    4-5 Ma. aññāsikoṇḍaññotveva.
@Yu. Rā. aññātakoṇḍañño.
Satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā    avoca    svākkhāto    dhammo   caratha   brahmacariyaṃ   sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi  .  athakho  bhagavā  tadavasese  bhikkhū  nīhārabhatto  [1]- dhammiyā
kathāya  ovadi  anusāsi  .  yaṃ  tayo  bhikkhū  piṇḍāya  caritvā  āharanti
tena chabbaggo yāpeti.
     {19.1}  Athakho  āyasmato  ca mahānāmassa āyasmato ca assajissa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te   diṭṭhadhammā  pattadhammā  viditadhammā  pariyogāḷhadhammā  tiṇṇavicikicchā
vigatakathaṃkathā   vesārajjappattā   aparappaccayā   satthu  sāsane  bhagavantaṃ
etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike  pabbajjaṃ labheyyāma
upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha
brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti  .  sā va tesaṃ āyasmantānaṃ
upasampadā ahosi.
     [20]   Athakho   bhagavā   pañcavaggiye   bhikkhū   āmantesi   rūpaṃ
bhikkhave    anattā    .    rūpañca   hidaṃ   bhikkhave   attā   abhavissa
nayidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha   ca   rūpe  evaṃ  me
@Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.
Rūpaṃ   hotu  evaṃ  me  rūpaṃ  mā  ahosīti  .  yasmā  ca  kho  bhikkhave
rūpaṃ   anattā   tasmā   rūpaṃ   ābādhāya   saṃvattati   na   ca   labbhati
rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
     {20.1}  Vedanā  anattā  .  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ    vedanā    ābādhāya    saṃvatteyya   labbhetha   ca
vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me  vedanā  mā ahosīti.
Yasmā   ca  kho  bhikkhave  vedanā  anattā  tasmā  vedanā  ābādhāya
saṃvattati  na  ca  labbhati  vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me
vedanā mā ahosīti.
     {20.2}   Saññā   anattā  .  saññā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ   saññā   ābādhāya   saṃvatteyya   .   labbhetha   ca
saññāya  evaṃ  me  saññā  hotu  evaṃ  me   saññā  mā  ahosīti .
Yasmā   ca   kho   bhikkhave  saññā  anattā  tasmā  saññā  ābādhāya
saṃvattati   na   ca  labbhati  saññāya  evaṃ  me  saññā  hotu  evaṃ  me
saññā mā ahosīti.
     {20.3}  Saṅkhārā  anattā  .  saṅkhārā  ca  hidaṃ bhikkhave attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ  me  saṅkhārā  hontu  evaṃ  me  saṅkhārā mā ahesunti. Yasmā
ca   kho   bhikkhave   saṅkhārā   anattā   tasmā  saṅkhārā  ābādhāya
saṃvattanti  na  ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ
me saṅkhārā mā ahesunti.
     {20.4}       Viññāṇaṃ       anattā      .      viññāṇañca
Hidaṃ    bhikkhave    attā    abhavissa    nayidaṃ    viññāṇaṃ    ābādhāya
saṃvatteyya    labbhetha    ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu
evaṃ   me   viññāṇaṃ   mā   ahosīti   .   yasmā   ca  kho  bhikkhave
viññāṇaṃ     anattā     tasmā     viññāṇaṃ     ābādhāya    saṃvattati
na   ca   labbhati   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me
viññāṇaṃ mā ahosīti.
     [21]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   vedanā   niccā  vā  aniccā  vāti  .  aniccā
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante .
Saññā   niccā   vā   aniccā   vāti   .   aniccā   bhante  .  yaṃ
panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  saṅkhārā
niccā   vā   aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yaṃ  panāniccaṃ
Dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso   me  attāti  .  no  hetaṃ  bhante  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [22]   Tasmātiha   bhikkhave   yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā   yaṃ   dūre  vā  1-  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci    vedanā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā  yā  dūre  vā  santike  vā  sabbā  vedanā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci     saññā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā   yā  dūre  vā  santike  vā  sabbā  saññā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .    ye    keci    saṅkhārā    atītānāgatapaccuppannā
ajjhattā    vā    bahiddhā    vā    oḷārikā   vā   sukhumā   vā
@Footnote: 1 Po. Ma. vāsaddo natthi. ito paraṃ īdisameva.
Hīnā  vā  paṇītā  vā  ye  dūre  vā santike vā sabbe saṅkhārā netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ    .    yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ   ajjhattaṃ
vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre
vā   santike   vā  sabbaṃ  viññāṇaṃ  netaṃ  mama  nesohamasmi  na  meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [23]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   rūpasmiṃpi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   vimuttasmiṃ   vimuttamiti   1-   ñāṇaṃ  hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [24]  Idamavoca  bhagavā  .  attamanā  pañcavaggiyā  bhikkhū bhagavato
bhāsitaṃ   abhinanduṃ   .   imasmiṃ   ca   pana   veyyākaraṇasmiṃ   bhaññamāne
pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena cha loke arahanto honti.
                       Paṭhamabhāṇavāraṃ
     [25]  Tena  kho  pana  samayena  bārāṇasiyaṃ  yaso  nāma kulaputto
seṭṭhiputto   sukhumālo   hoti   .   tassa   tayo   pāsādā   honti
@Footnote: 1 vimuttamhītipi pāṭho.
Eko   hemantiko   eko  gimhiko  eko  vassiko  .  so  vassike
pāsāde  cattāro  māse  1-  nippurisehi  turiyehi  paricārayamāno 2-
na  heṭṭhāpāsādaṃ  3-  orohati  .  athakho  yasassa  kulaputtassa  pañcahi
kāmaguṇehi   samappitassa   samaṅgibhūtassa   paricārayamānassa  paṭikacceva  4-
niddā   okkami   parijanassapi   pacchā  niddā  okkami  .  sabbarattiyo
ca telappadīpo jhāyati.
     {25.1}  Athakho  yaso  kulaputto  paṭikacceva pabujjhitvā 5- addasa
sakaṃ  parijanaṃ  supantaṃ  aññissā  kacche  vīṇaṃ  aññissā  kaṇṭhe  mudiṅgaṃ 6-
aññissā  ure  7-  ālambaraṃ  aññaṃ 8- vikesikaṃ aññaṃ vikheḷikaṃ aññā 9-
vippalapantiyo   hatthappattaṃ   susānaṃ   maññe   .   disvānassa  ādīnavo
pāturahosi  nibbidāya  cittaṃ  saṇṭhāsi  .  athakho  yaso  kulaputto  udānaṃ
udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti.
     {25.2}   Athakho   yaso  kulaputto  suvaṇṇapādukāyo  ārohitvā
yena   nivesanadvāraṃ   tenupasaṅkami   .   amanussā  dvāraṃ  vivariṃsu  mā
yasassa    kulaputtassa    koci    antarāyamakāsi   agārasmā   anagāriyaṃ
@Footnote: 1 Sī. vassike māse .   2 Ma. Yu. paricāriyamāno .    3 Yu. heṭṭhāpāsādā.
@4 Sī. Yu. paṭigacceva .   5 Yu. Rā. paṭibujjhitvā.
@6 Sī. Yu. mutiṅgaṃ. so pana mrdaṅgoti sakaṭasaddena na sameti.
@7 Sī. Ma. Yu. Rā. kacche .  8 Po. aññissā vikesikaṃ vā vikheḷikaṃ
@vippalapantiyo. 9 sabbattha na dissatāyaṃ pāṭho aññatra
@rāmaññapotthakā. ayampana taṃ anuvattitvā sodhitoti veditabbo.
Pabbajjāyāti    .    athakho    yaso    kulaputto   yena   nagaradvāraṃ
tenupasaṅkami   .   amanussā   dvāraṃ   vivariṃsu   mā  yasassa  kulaputtassa
koci    antarāyamakāsi    agārasmā    anagāriyaṃ    pabbajjāyāti  .
Athakho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.
     [26]   Tena   kho   pana   samayena  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   ajjhokāse   caṅkamati   1-  .  addasā  kho  bhagavā  yasaṃ
kulaputtaṃ    dūrato    va   āgacchantaṃ   disvāna   caṅkamā   orohitvā
paññatte    āsane   nisīdi   .   athakho   yaso   kulaputto   bhagavato
avidūre    udānaṃ    udānesi   upaddūtaṃ   vata   bho   upassaṭṭhaṃ   vata
bhoti   .   athakho   bhagavā   yasaṃ   kulaputtaṃ  etadavoca  idaṃ  kho  yasa
anupaddūtaṃ    idaṃ    anupassaṭṭhaṃ    ehi    yasa    nisīda    dhammaṃ   te
desessāmīti.
     {26.1}   Athakho   yaso   kulaputto   idaṃ   kira  anupaddūtaṃ  idaṃ
anupassaṭṭhanti     haṭṭho     udaggo     suvaṇṇapādukāhi    orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnassa   kho   yasassa  kulaputtassa
bhagavā    anupubbikathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā     bhagavā    aññāsi    yasaṃ    kulaputtaṃ    kallacittaṃ    muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā    taṃ    pakāsesi    dukkhaṃ    samudayaṃ   nirodhaṃ   maggaṃ  .
@Footnote: 1 Po. caṅkami.
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva   yasassa   kulaputtassa   tasmiṃyevāsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     [27]   Athakho   yasassa   kulaputtassa  mātā  pāsādaṃ  abhirūhitvā
yasaṃ    kulaputtaṃ    apassantī    yena    seṭṭhī    gahapati   tenupasaṅkami
upasaṅkamitvā    seṭṭhiṃ    gahapatiṃ    etadavoca   putto   te   gahapati
yaso   na   dissatīti   .   athakho   seṭṭhī  gahapati  catuddisā  assadūte
uyyojetvā   sāmaññeva   yena   isipatanaṃ   migadāyo  tenupasaṅkami .
Addasā    kho    seṭṭhī   gahapati   suvaṇṇapādukānaṃ   nikkhepaṃ   disvāna
taññeva  anugamā  1-  .  addasā  kho  bhagavā  seṭṭhiṃ  gahapatiṃ dūrato va
āgacchantaṃ    .   disvāna   bhagavato   etadahosi   yannūnāhaṃ   tathārūpaṃ
iddhābhisaṅkhāraṃ   abhisaṅkhareyyaṃ   yathā   seṭṭhī   gahapati   idha   nisinno
idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti.
     {27.1}  Athakho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharesi .
Athakho  seṭṭhī  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
etadavoca  api  2-  bhante  bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi
gahapati  nisīda  appeva  nāma  tvaṃ  idha  nisinno  idha nisinnaṃ yasaṃ  kulaputtaṃ
passeyyāsīti   .   athakho  seṭṭhī  gahapati  idheva  kirāhaṃ  nisinno  idha
@Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi .   2 Rā. apin .   3 Po. passeyyāsīti.
Nisinnaṃ    yasaṃ    kulaputtaṃ    passissāmīti    haṭṭho   udaggo   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnassa  kho  seṭṭhissa
gahapatissa     bhagavā     anupubbikathaṃ     kathesi    seyyathīdaṃ    dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   seṭṭhiṃ   gahapatiṃ
kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ    pasannacittaṃ    atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ maggaṃ.
     {27.2}   Seyyathāpi   nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   seṭṭhissa   gahapatissa   tasmiṃyevāsane
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    .   athakho   seṭṭhī   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  1-  evamevaṃ  2-  bhagavatā  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
@Footnote: 1 Sī. Yu. dakkhintīti .    2 evamevāti sabbattha dissati.
Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko.
     [28]   Athakho   yasassa   kulaputtassa  pituno  dhamme  desiyamāne
yathādiṭṭhaṃ    yathāviditaṃ    bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi
cittaṃ   vimucci   .  athakho  bhagavato  etadahosi  yasassa  kho  kulaputtassa
pituno   dhamme   desiyamāne  yathādiṭṭhaṃ  yathāviditaṃ  bhūmiṃ  paccavekkhantassa
anupādāya   āsavehi   cittaṃ   vimuttaṃ   abhabbo   kho  yaso  kulaputto
hīnāyāvattitvā   kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūto
yannūnāhaṃ   taṃ   iddhābhisaṅkhāraṃ   paṭippassambheyyanti   .  athakho  bhagavā
taṃ   iddhābhisaṅkhāraṃ   paṭippassambhesi   .   addasā  kho  seṭṭhī  gahapati
yasaṃ   kulaputtaṃ   nisinnaṃ   disvāna   yasaṃ   kulaputtaṃ   etadavoca   mātā
te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti.
     {28.1}  Athakho  yaso  kulaputto  bhagavantaṃ  ullokesi  .  athakho
bhagavā   seṭṭhiṃ   gahapatiṃ   etadavoca   taṃ   kiṃ   maññasi  gahapati  yasassa
kulaputtassa  sekhena  ñāṇena  sekhena  dassanena  dhammo diṭṭho seyyathāpi
tayā   tassa   yathādiṭṭhaṃ   yathāviditaṃ   bhūmiṃ   paccavekkhantassa  anupādāya
āsavehi   cittaṃ  vimuttaṃ  bhabbo  nu  kho  yaso  gahapati  hīnāyāvattitvā
kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūtoti  .   no  hetaṃ
bhanteti   .  yasassa  kho  gahapati  kulaputtassa  sekhena  ñāṇena  sekhena
@Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā .   2 Yu. mātu.
Dassanena   dhammo   diṭṭho   [1]-   seyyathāpi  tayā  tassa  yathādiṭṭhaṃ
yathāviditaṃ   bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi  cittaṃ  vimuttaṃ
abhabbo    kho    gahapati   yaso   kulaputto   hīnāyāvattitvā   kāme
paribhuñjituṃ    seyyathāpi   pubbe   āgārikabhūtoti   .   lābhā   bhante
yasassa    kulaputtassa    suladdhaṃ    bhante    yasassa   kulaputtassa   yathā
yasassa   kulaputtassa   anupādāya   āsavehi   cittaṃ   vimuttaṃ  adhivāsetu
me    bhante    bhagavā    ajjatanāya    bhattaṃ    yasena    kulaputtena
pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {28.2}   Athakho   seṭṭhī   gahapati   bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho    yaso    kulaputto    acirappakkante    seṭṭhimhi    gahapatimhi
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo  cara  brahmacariyanti  2-  .  sā  va  tassa  āyasmato upasampadā
ahosi.
     Tena kho pana samayena satta loke arahanto honti.
               Yasassa pabbajjā 3- niṭṭhitā.
@Footnote: 1 Ma. vidito .    2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti
@pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa
@uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ .   3 Yu. yasapabbajjā.
     [29]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā    yasena    pacchāsamaṇena    yena    seṭṭhissa    gahapatissa
nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Athakho    āyasmato   yasassa   mātā   ca   purāṇadutiyikā   ca   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   tāsaṃ   bhagavā   anupubbikathaṃ   kathesi  seyyathīdaṃ
dānakathaṃ    sīlakathaṃ    saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ
nekkhamme ānisaṃsaṃ pakāsesi.
     {29.1}   Yadā   tā   bhagavā   aññāsi   kallacittā  muducittā
vinīvaraṇacittā     udaggacittā    pasannacittā    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tāsaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   tā
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā     vesārajjappattā     aparappaccayā    satthu    sāsane
bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena     dhammo     pakāsito     etā     mayaṃ    bhante
Bhagavantaṃ     saraṇaṃ    gacchāma    dhammañca    bhikkhusaṅghañca    upāsikāyo
no   bhagavā   dhāretu   ajjatagge   pāṇupetā  saraṇaṃ  gatāti  .  tā
ca   loke   paṭhamaṃ  upāsikā  ahesuṃ  tevācikā  .  athakho  āyasmato
yasassa    mātā    ca    pitā    ca   purāṇadutiyikā   ca   bhagavantañca
āyasmantañca    yasaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdiṃsu   .   athakho   bhagavā   āyasmato  yasassa  mātarañca
pitarañca      purāṇadutiyikañca      dhammiyā     kathāya     sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [30]   Assosuṃ   kho  āyasmato  yasassa  cattāro  gihisahāyakā
bārāṇasiyaṃ   seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo   subāhu  puṇṇaji
gavampati   yaso   kira   kulaputto   kesamassuṃ   ohāretvā  kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ  pabbajitoti  .  sutvāna
nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  yaso  etadavoca  ime  me  bhante  cattāro
gihisahāyakā    bārāṇasiyaṃ    seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo
subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti.
     {30.1}   Tesaṃ   bhagavā   anupubbikathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi   .   yadā   te   bhagavā   aññāsi   kallacitte
muducitte    vinīvaraṇacitte    udaggacitte    pasannacitte    atha    yā
buddhānaṃ    sāmukkaṃsikā    dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ
nirodhaṃ    maggaṃ    .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva  tesaṃ  tasmiṃyevāsane  virajaṃ
vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti.
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā   avoca   svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa
antakiriyāyāti   .  sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi .
Athakho   bhagavā   te  bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ
bhagavatā   dhammiyā   kathāya   ovadiyamānānaṃ  anusāsiyamānānaṃ  anupādāya
@Footnote: 1 Yu. cattāro.
Āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena ekādasa loke arahanto honti.
               Catuggihisahāyakappabbajjā niṭṭhitā.
     [31]  Assosuṃ  kho  āyasmato  yasassa  paññāsamattā gihisahāyakā
jānapadā    pubbānupubbakānaṃ   kulānaṃ   puttā   yaso   kira   kulaputto
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajitoti  .  sutvāna  nesaṃ  etadahosi na hi nūna so orako
dhammavinayo  na  sā  orakā  pabbajjā  yattha  yaso  kulaputto  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitoti   .   te   yenāyasmā   yaso  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {31.1}  Athakho  āyasmā  yaso  te  paññāsamatte  gihisahāyake
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
yaso    bhagavantaṃ    etadavoca    ime    me   bhante   paññāsamattā
gihisahāyakā    jānapadā    pubbānupubbakānaṃ    kulānaṃ    puttā   ime
bhagavā   ovadatu   anusāsatūti   .   tesaṃ   bhagavā   anupubbikathaṃ  kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
Sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ   tasmiṃyevāsane   virajaṃ  vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {31.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā    vigatakathaṃkathā    vesārajjappattā   aparappaccayā   satthu
sāsane   bhagavantaṃ  etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike
pabbajjaṃ   labheyyāma   upasampadanti   .  etha  bhikkhavoti  bhagavā  avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi  .  athakho  bhagavā  te
bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ  bhagavatā dhammiyā kathāya
ovadiyamānānaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi    cittāni
vimucciṃsu.
     Tena kho pana samayena ekasaṭṭhī loke arahanto honti.
     [32]  Athakho  bhagavā  [1]-  bhikkhū  āmantesi  muttāhaṃ  bhikkhave
sabbapāsehi   ye   dibbā   ye  ca  mānusā  tumhepi  bhikkhave  muttā
sabbapāsehi   ye   dibbā   ye   ca   mānusā  caratha  bhikkhave  cārikaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānaṃ    mā    ekena    dve   agamittha   desetha
bhikkhave     dhammaṃ     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
@Footnote: 1 Ma. te.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsetha
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāro   ahampi   bhikkhave   yena   uruvelā
senānigamo tenupasaṅkamissāmi dhammadesanāyāti.
     [33]   Athakho   māro   pāpimā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi sabbapāsehi              ye dibbā ye ca mānusā
         mahābandhanabaddhosi                 na me samaṇa mokkhasīti.
         Muttohaṃ 1- sabbapāsehi         ye dibbā ye ca mānusā
         mahābandhanamuttomhi              nihato tvamasi antakāti.
         Antalikkhacaro pāso                yvāyaṃ 2- carati mānaso
         tena taṃ bandhayissāmi 3-          na me samaṇa mokkhasīti.
         Rūpā saddā gandhā rasā          phoṭṭhabbā ca manoramā
         ettha me vigato chando            nihato tvamasi antakāti.
         Athakho māro pāpimā              jānāti maṃ bhagavā jānāti maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 4-.
                     Mārakathā niṭṭhitā
     [34]   Tena  kho  pana  samayena  bhikkhū  nānādisā  nānājanapadā
pabbajjāpekkhe   ca   upasampadāpekkhe   ca   ānenti   bhagavā   ne
@Footnote: 1 Ma. Yu. muttāhaṃ. ito paraṃ īdisameva .    2 Sī. svāyaṃ .    3 Sī. Ma. Yu. Rā.
@bādhayissāmi .  4 Ma. Yu. -dhāyīti.
Pabbājessati    upasampādessatīti   .   tattha   bhikkhū   ceva   kilamanti
pabbajjāpekkhā    ca    upasampadāpekkhā   ca   .   athakho   bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
etarahi   kho   bhikkhū   nānādisā   nānājanapadā   pabbajjāpekkhe  ca
upasampadāpekkhe     ca    ānenti    bhagavā    ne    pabbājessati
upasampādessatīti   tattha   bhikkhū   ceva   kilamanti   pabbajjāpekkhā  ca
upasampadāpekkhā    ca   yannūnāhaṃ   bhikkhūnaṃ   anujāneyyaṃ   tumhevadāni
bhikkhave   tāsu   tāsu   disāsu   tesu   tesu   janapadesu   pabbājetha
upasampādethāti.
     {34.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  1-  sannipātāpetvā 2-
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  idha  mayhaṃ  bhikkhave  rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  etarahi  kho  bhikkhū
nānādisā    nānājanapadā    pabbajjāpekkhe    ca   upasampadāpekkhe
ca   ānenti   bhagavā   ne   pabbājessati   upasampādessatīti   tattha
bhikkhū    ceva   kilamanti   pabbajjāpekkhā   ca   upasampadāpekkhā   ca
yannūnāhaṃ   bhikkhūnaṃ   anujāneyyaṃ   tumhevadāni   bhikkhave   tāsu   tāsu
disāsu     tesu    tesu    janapadesu    pabbājetha    upasampādethāti
anujānāmi   bhikkhave   tumhevadāni   tāsu   tāsu   disāsu  tesu  tesu
janapadesu    pabbājetha    upasampādetha   .   evañca   pana   bhikkhave
pabbājetabbo      upasampādetabbo      .      paṭhamaṃ     kesamassuṃ
@Footnote: 1-2 Ma. ime pāṭhā natthi.
Ohārāpetvā   1-   kāsāyāni   vatthāni   acchādāpetvā   ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
nisīdāpetvā    añjaliṃ    paggaṇhāpetvā   evaṃ   vadehīti   vattabbo
buddhaṃ    saraṇaṃ    gacchāmi    dhammaṃ    saraṇaṃ    gacchāmi    saṅghaṃ   saraṇaṃ
gacchāmi    dutiyampi    buddhaṃ   saraṇaṃ   gacchāmi   dutiyampi   dhammaṃ   saraṇaṃ
gacchāmi    dutiyampi    saṅghaṃ   saraṇaṃ   gacchāmi   tatiyampi   buddhaṃ   saraṇaṃ
gacchāmi    tatiyampi    dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ   saraṇaṃ
gacchāmīti    .    anujānāmi    bhikkhave    imehi   tīhi   saraṇagamanehi
pabbajjaṃ upasampadanti.
     Tīhi saraṇagamanehi upasampadākathā niṭṭhitā.
     [35]  Athakho  bhagavā  vassaṃ  vuttho  bhikkhū  āmantesi  mayhaṃ  kho
bhikkhave    yoniso    manasikārā    yoniso   sammappadhānā   anuttarā
vimutti   anuppattā   anuttarā   vimutti   sacchikatā   tumhepi   bhikkhave
yoniso    manasikārā    yoniso    sammappadhānā    anuttaraṃ    vimuttiṃ
anupāpuṇātha anuttaraṃ vimuttiṃ sacchikarothāti.
     Athakho     māro     pāpimā    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi mārapāsehi               ye dibbā ye ca mānusā
         mārabandhanabaddhosi 2-            na me samaṇa mokkhasīti.
         Muttohaṃ mārapāsehi               ye dibbā ye ca mānusā
@Footnote: 1 Ma. ohāretvā .    2 Ma. Yu. mahābandhanabaddhosi.
         Mārabandhanamuttomhi 1-          nihato tvamasi antakāti.
     Athakho   māro   pāpimā   jānāti   maṃ   bhagavā   jānāti   maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 2-.
     [36]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
uruvelā   tena   cārikaṃ  pakkāmi  .  athakho  bhagavā  maggā  okkamma
yena     aññataro     vanasaṇḍo    tenupasaṅkami    upasaṅkamitvā    taṃ
vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.
     Tena   kho   pana   samayena   tiṃsamattā   bhaddavaggiyā   sahāyakā
sapajāpatikā   tasmiṃ   3-   vanasaṇḍe  paricārenti  .  ekassa  pajāpati
nāhosi   .   tassatthāya  vesī  ānītā  ahosi  .  athakho  sā  vesī
tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha.
     {36.1}  Athakho  te  sahāyakā  sahāyakassa  veyyāvaccaṃ karontā
taṃ   itthiṃ   gavesantā   taṃ   vanasaṇḍaṃ   āhiṇḍantā   addasaṃsu  bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   etadavocuṃ   api   bhante   bhagavā  itthiṃ  4-
passeyyāti   .  kiṃ  pana  vo  kumārā  itthiyāti  .  idha  mayaṃ  bhante
tiṃsamattā    bhaddavaggiyā    sahāyakā   sapajāpatikā   imasmiṃ   vanasaṇḍe
paricārayimhā  5-  ekassa  pajāpati  nāhosi  tassatthāya  vesī  ānītā
ahosi  athakho  sā  bhante  vesī  amhesu  pamattesu paricārentesu bhaṇḍaṃ
@Footnote: 1 Ma. Yu. mahābandhanamuttomhi .    2 Po. -dhāyīti .   3 Yu. tasmiṃyeva .   4 Ma. Yu.
@Rā. ekaṃ itthiṃ .       5 Po. Ma. paricārimhā.
Ādāya   palāyittha   tena   1-   mayaṃ   bhante   sahāyakā  sahāyakassa
veyyāvaccaṃ    karontā    taṃ    itthiṃ    gavesantā    imaṃ   vanasaṇḍaṃ
āhiṇḍāmāti   .   taṃ   kiṃ   maññatha   vo   kumārā   katamaṃ   nu  kho
tumhākaṃ    varaṃ    yaṃ   vā   tumhe   itthiṃ   gaveseyyātha   yaṃ   vā
attānaṃ   gaveseyyāthāti   .   etadeva   bhante   amhākaṃ   varaṃ  yaṃ
mayaṃ   attānaṃ   gaveseyyāmāti   .   tenahi   vo   kumārā   nisīdatha
dhammaṃ   vo   desessāmīti   .   evaṃ  bhanteti  kho  te  bhaddavaggiyā
sahāyakā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  tesaṃ  bhagavā
anupubbikathaṃ     kathesi     seyyathīdaṃ     dānakathaṃ     sīlakathaṃ    saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {36.2}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte     udaggacitte    pasannacitte    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tesaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   te
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā   vesārajjappattā   aparappaccayā   satthu  sāsane  bhagavantaṃ
etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike  pabbajjaṃ labheyyāma
upasampadanti   .   etha   bhikkhavoti  bhagavā  avoca  svākkhāto  dhammo
@Footnote: 1 Po. Ma. te.
Caratha    brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .   sā   va
tesaṃ āyasmantānaṃ upasampadā ahosi.
                Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ.
                      Dutiyabhāṇavāraṃ.
                        -------
     [37]   Athakho   bhagavā   anupubbena   cārikaṃ   caramāno   yena
uruvelā   tadavasari   .   tena   kho   pana  samayena  uruvelāyaṃ  tayo
jaṭilā    paṭivasanti    uruvelakassapo    nadīkassapo   gayākassapoti  .
Tesu   uruvelakassapo   jaṭilo   pañcannaṃ   jaṭilasatānaṃ   nāyako   hoti
vināyako   aggo   pamukho   pāmokkho   .   nadīkassapo  jaṭilo  tiṇṇaṃ
jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.
     {37.1}   Gayākassapo  jaṭilo  dvinnaṃ  jaṭilasatānaṃ  nāyako  hoti
vināyako    aggo   pamukho   pāmokkho   .   athakho   bhagavā   yena
uruvelakassapassa     jaṭilassa    assamo    tenupasaṅkami    upasaṅkamitvā
uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace  te  kassapa  agaru  vaseyyāma
ekarattiṃ  1-  agyāgāreti  .  na  kho  me  mahāsamaṇa  garu  apica kho
caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso   so   taṃ  mā
viheṭhesīti   .   dutiyampi   kho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
sace   te   kassapa   agaru  vaseyyāma  ekarattiṃ  agyāgāreti  .  na
kho   me   mahāsamaṇa   garu   apica  kho  caṇḍettha  nāgarājā  iddhimā
@Footnote: 1 Ma. Yu. ekarattaṃ. itoparaṃ īdisameva.
Āsīviso   ghoraviso   so   taṃ   mā   viheṭhesīti   .   tatiyampi  kho
bhagavā   uruvelakassapaṃ   jaṭilaṃ   etadavoca   sace   te   kassapa  agaru
vaseyyāma   ekarattiṃ   agyāgāreti   .  na  kho  me  mahāsamaṇa  garu
apica    kho    caṇḍettha   nāgarājā   iddhimā   āsīviso   ghoraviso
so   taṃ   mā   viheṭhesīti  .  appeva  maṃ  na  viheṭheyya  iṅgha  tvaṃ
kassapa   anujānāhi   agyāgāranti   .  vihara  mahāsamaṇa  yathāsukhanti .
Athakho    bhagavā    agyāgāraṃ    pavisitvā   tiṇasantharakaṃ   paññāpetvā
nisīdi    pallaṅkaṃ    ābhujitvā    ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā.
     [38]  Athakho  1-  so  nāgo  addasa  bhagavantaṃ  paviṭṭhaṃ  disvāna
dukkhī  2-  dummano  padhūpāsi  3-  .  athakho bhagavato etadahosi yannūnāhaṃ
imassa    nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca
aṭṭhiñca   aṭṭhimiñjañca   tejasā   tejaṃ  pariyādeyyanti  4-  .  athakho
bhagavā   tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharitvā  padhūpāsi  .  athakho  so
nāgo   makkhaṃ   asahanto  pajjali  .  bhagavāpi  tejodhātuṃ  samāpajjitvā
pajjali   .   ubhinnaṃ  sañjotibhūtānaṃ  5-  agyāgāraṃ  ādittaṃ  viya  hoti
sampajjalitaṃ   sañjotibhūtaṃ   6-   .   athakho   te   jaṭilā   agyāgāraṃ
parivāretvā   evamāhaṃsu   abhirūpo   vata   bho   mahāsamaṇo   nāgena
viheṭhiyatīti   7-   .   athakho  bhagavā  tassā  rattiyā  accayena  tassa
@Footnote: 1 Ma. addasā kho so bhagavantaṃ paviṭṭhaṃ .   2 Ma. ayaṃ pāṭho na dissati.
@3 Ma. padhūpāyi. ito paraṃ īdisameva .   4 Ma. Yu. pariyādiyeyyanti.
@5-6 sajjotibhūtānaṃ sajjotibhūtantipi pāṭhā .     7 Yu. viheṭhissatīti.
Nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca   aṭṭhiñca
aṭṭhimiñjañca    tejasā    tejaṃ    pariyādayitvā    patte   pakkhipitvā
uruvelakassapassa     jaṭilassa    dassesi    ayante    kassapa    nāgo
pariyādinno   assa   tejasā   tejoti   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra    hi    nāma    caṇḍassa    nāgarājassa   iddhimato   āsīvisassa
ghoravisassa   tejasā   tejaṃ   pariyādayissati  na  tveva  ca  kho  arahā
yathā ahanti.
     [39] Nerañjarāya bhagavā uruvelakassapaṃ jaṭilamavoca
        sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhīti.
        Na kho me mahāsamaṇa garu phāsukāmo ca 1- taṃ nivāremi
        caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so
taṃ mā viheṭhesīti.
        Appeva 2- maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi
agyāgāranti.
        Dinnanti naṃ viditvā abhīto 3- pāvisi bhayamatīto.
        Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi.
        Sumanamānaso 4- na vimano 5- manussanāgopi tattha padhūpāsi.
@Footnote: 1 Yu. phāsukāmo va .     2 Po. appeva nāma .   3 Yu. asambhīto.
@4 Yu. sumānaso. 5 Sī. Ma. adhimano. Yu. avimano.
        Makkhañca asahamāno ahināgo pāvakova pajjali.
        Tejodhātukusalo manussanāgopi tattha 1- pajjali.
        Ubhinnaṃ sañjotibhūtānaṃ agyāgāraṃ [2]- udiccare.
        Jaṭilā abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti
bhaṇanti 3-.
        Atha 4- rattiyā accayena ahināgassa 5- acciyo na
        honti 6-. Iddhimato pana ṭhitā 7- anekavaṇṇā acciyo
        honti. Nīlā atha lohitakā 8- mañjeṭṭhā pītakā
        phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā acciyo honti.
        Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi ayaṃ te
        kassapa nāgo pariyādinno assa tejasā tejoti 9-.
     Athakho   uruvelakassapo  jaṭilo  bhagavato  iminā  iddhipāṭihāriyena
abhippasanno    bhagavantaṃ   etadavoca   idheva   mahāsamaṇa   viharaṃ   10-
ahante dhuvabhattenāti.
                      Paṭhamaṃ pāṭihāriyaṃ
     [40]    Athakho   bhagavā   uruvelakassapassa   jaṭilassa   assamassa
@Footnote: 1 Rā. tattheva .   2 Ma. ādittaṃ hoti sampajjalitaṃ sañjotibhūtaṃ.
@3 Sī. iti bhaṇanti .  4 Ma. atha tassā .   Yu. athakho tassā .   5 Sī. yāva nāgassa.
@Ma. Yu. hatā nāgassa .  6 Sī. Ma. Yu. honti .   7 Sī. patthatā.
@8 Sī. Ma. Yu. salohitikā. 9 nerañjarāya bhagavātiādigāthāyo
@pacchā pakkhittāti tabbaṇṇanāyaṃ vuttaṃ. 10 Po. viharatha.
Avidūre   aññatarasmiṃ  vanasaṇḍe  vihāsi  .  athakho  cattāro  mahārājā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     vanasaṇḍaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.
     {40.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa  niṭṭhitaṃ  bhattaṃ  ke  nu  kho  te  mahāsamaṇa abhikkantāya rattiyā
abhikkantavaṇṇā    kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena   tvaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    taṃ   abhivādetvā   catuddisā   aṭṭhaṃsu
seyyathāpi   mahantā   aggikkhandhāti   .  ete  kho  kassapa  cattāro
mahārājā    yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāyāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   cattāropi  mahārājā  upasaṅkamissanti
dhammassavanāya   na   tveva   ca   kho  arahā  yathā  ahanti  .  athakho
bhagavā    uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā    tasmiṃyeva
vanasaṇḍe vihāsi.
                     Dutiyaṃ pāṭihāriyaṃ.
     [41]    Athakho   sakko   devānamindo   abhikkantāya   rattiyā
abhikkantavaṇṇo   1-   kevalakappaṃ   vanasaṇḍaṃ  obhāsetvā  yena  bhagavā
@Footnote: 1 sabbattha abhikkantavaṇṇāti dissati. tattha kāraṇaṃ pariyesitabbaṃ.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi     seyyathāpi     mahāaggikkhandho     purimāhi     vaṇṇanibhāhi
abhikkantataro   ca   paṇītataro   ca   .   athakho  uruvelakassapo  jaṭilo
tassā   rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    etadavoca    kālo    [1]-    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ
ko   nu   kho   so   mahāsamaṇa   abhikkantāya  rattiyā  abhikkantavaṇṇo
kevalakappaṃ     vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami
upasaṅkamitvā    taṃ    abhivādetvā    ekamantaṃ   aṭṭhāsi   seyyathāpi
mahāaggikkhandho    purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro
cāti    .    eso   kho   kassapa   sakko   devānamindo   yenāhaṃ
tenupasaṅkami   dhammassavanāyāti   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma  sakko  2-  devānamindo  upasaṅkamissati  dhammassavanāya  na  tveva
ca   kho   arahā   yathā   ahanti   .  athakho  bhagavā  uruvelakassapassa
jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.
                     Tatiyaṃ pāṭihāriyaṃ.
     [42]  Athakho  brahmā  sahampati abhikkantāya rattiyā abhikkantavaṇṇo
kevalakappaṃ    vanasaṇḍaṃ    obhāsetvā    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā      bhagavantaṃ     abhivādetvā     ekamantaṃ     aṭṭhāsi
seyyathāpi    mahāaggikkhandho    purimāhi    vaṇṇanibhāhi    abhikkantataro
@Footnote: 1 Ma. kho .    2 Ma. Yu. sakkopi.
Ca   paṇītataro   ca   .  athakho  uruvelakassapo  jaṭilo  tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
etadavoca   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   ko   nu   kho   so
mahāsamaṇa     abhikkantāya     rattiyā     abhikkantavaṇṇo    kevalakappaṃ
vanasaṇḍaṃ    obhāsetvā    yena    tvaṃ    tenupasaṅkami   upasaṅkamitvā
taṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   seyyathāpi   mahāaggikkhandho
purimāhi   vaṇṇanibhāhi   abhikkantataro   ca   paṇītataro   cāti  .  eso
kho  kassapa  brahmā  sahampati  yenāhaṃ  tenupasaṅkami  dhammassavanāyāti .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   brahmā   1-   sahampati
upasaṅkamissati  dhammassavanāya  na  tveva  ca  kho  arahā  yathā  ahanti.
Athakho   bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ  bhuñjitvā  tasmiṃyeva
vanasaṇḍe vihāsi.
                    Catutthaṃ pāṭihāriyaṃ.
     [43]  Tena  kho  pana  samayena uruvelakassapassa jaṭilassa mahāyañño
paccupaṭṭhito   hoti   .   kevalakappā   ca   aṅgamagadhā  pahūtaṃ  khādanīyaṃ
bhojanīyaṃ   ādāya   abhikkamitukāmā   honti  .  athakho  uruvelakassapassa
jaṭilassa    etadahosi   etarahi   kho   me   mahāyañño   paccupaṭṭhito
kevalakappā    ca    aṅgamagadhā    pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya
abhikkamissanti     sace    mahāsamaṇo    mahājanakāye    iddhipāṭihāriyaṃ
@Footnote: 1 Ma. Yu. brahmāpi.
Karissati   mahāsamaṇassa   lābhasakkāro   abhivaḍḍhissati   mama  lābhasakkāro
parihāyissati   aho   nūna   mahāsamaṇo   svātanāya   nāgaccheyyāti .
Athakho   bhagavā  uruvelakassapassa  jaṭilassa  cetasā  cetoparivitakkamaññāya
uttarakuruṃ    gantvā    tato    piṇḍapātaṃ    āharitvā   anotattadahe
paribhuñjitvā tattheva divāvihāraṃ akāsi.
     {43.1}  Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ  etadavoca  kālo
mahāsamaṇa   niṭṭhitaṃ  bhattaṃ  kiṃ  nu  kho  mahāsamaṇa  hiyyo  nāgamāsi  apica
mayaṃ   taṃ   sarāma   kiṃ   nu   kho   mahāsamaṇo   nāgacchatīti  khādanīyassa
ca  1-  te  paṭiviso  2-  ṭhapitoti . Nanu te kassapa etadahosi etarahi
kho    me    mahāyañño   paccupaṭṭhito   kevalakappā   ca   aṅgamagadhā
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ   ādāya   abhikkamissanti   sace   mahāsamaṇo
mahājanakāye    iddhipāṭihāriyaṃ    karissati   mahāsamaṇassa   lābhasakkāro
abhivaḍḍhissati     mama     lābhasakkāro     parihāyissati    aho    nūna
mahāsamaṇo    svātanāya    nāgaccheyyāti    so   kho   ahaṃ   kassapa
tava    cetasā    cetoparivitakkamaññāya    uttarakuruṃ    gantvā   tato
piṇḍapātaṃ   āharitvā   anotattadahe   paribhuñjitvā  tattheva  divāvihāraṃ
akāsinti   .   athakho   uruvelakassapassa  jaṭilassa  etadahosi  mahiddhiko
kho    mahāsamaṇo   mahānubhāvo   yatra   hi   nāma   cetasāpi   cittaṃ
@Footnote: 1 Ma. Yu. khādanīyassa ca bhojanīyassa ca .    2 Sī. paṭiviṃso.
Pajānissati   na   tveva   ca   kho   arahā   yathā  ahanti  .  athakho
bhagavā   uruvelakassapassa   jaṭilassa   bhattaṃ   bhuñjitvā   1-   tasmiṃyeva
vanasaṇḍe vihāsi.
                    Pañcamaṃ pāṭihāriyaṃ.
     [44]  Tena  kho  pana  samayena  bhagavato  paṃsukūlaṃ  uppannaṃ hoti.
Athakho  bhagavato  etadahosi  kattha  nu  kho  ahaṃ  paṃsukūlaṃ  dhoveyyanti .
Athakho   sakko   devānamindo   bhagavato  cetasā  cetoparivitakkamaññāya
pāṇinā    pokkharaṇiṃ    khanitvā    bhagavantaṃ   etadavoca   idha   bhante
bhagavā    paṃsukūlaṃ   dhovatūti   .   athakho   bhagavato   etadahosi   kimhi
nu   kho   ahaṃ  paṃsukūlaṃ  parimaddeyyanti  .  athakho  sakko  devānamindo
bhagavato    cetasā    cetoparivitakkamaññāya    mahatiṃ    silaṃ   upanikkhipi
idha bhante bhagavā paṃsukūlaṃ parimaddatūti.
     {44.1}  Athakho  bhagavato  etadahosi  kimhi nu kho ahaṃ ālambitvā
uttareyyanti   .   athakho  kakudhe  adhivatthā  devatā  bhagavato  cetasā
cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha    bhante    bhagavā
ālambitvā   uttaratūti   .  athakho  bhagavato  etadahosi  kimhi  nu  kho
ahaṃ   paṃsukūlaṃ   vissajjeyyanti  .  athakho  sakko  devānamindo  bhagavato
cetasā   cetoparivitakkamaññāya   mahatiṃ   silaṃ   upanikkhipi   idha   bhante
bhagavā paṃsukūlaṃ vissajjetūti.
     Athakho    uruvelakassapo    jaṭilo   tassā   rattiyā   accayena
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
@Footnote: 1 Ma. Yu. paribhuñjitvā.
Kālo    mahāsamaṇa   niṭṭhitaṃ   bhattaṃ   kiṃ   nu   kho   mahāsamaṇa   nāyaṃ
pubbe    idha    pokkharaṇī    sāyaṃ    idha   pokkharaṇī   nayimā   silā
pubbe     upanikkhittā     kenimā    silā    upanikkhittā    nayimassa
kakudhassa   pubbe   sākhā   onatā   sāyaṃ   sākhā  onatāti  .  idha
me    kassapa    paṃsukūlaṃ    uppannaṃ    ahosi    tassa   mayhaṃ   kassapa
etadahosi    kattha    nu    kho   ahaṃ   paṃsukūlaṃ   dhoveyyanti   athakho
kassapa    sakko   devānamindo   mama   cetasā   cetoparivitakkamaññāya
pāṇinā   pokkharaṇiṃ   khanitvā   maṃ   etadavoca   idha   bhante   bhagavā
paṃsukūlaṃ    dhovatūti    sāyaṃ    amanussena   pāṇinā   khanitā   pokkharaṇī
tassa    mayhaṃ    kassapa   etadahosi   kimhi   nu   kho   ahaṃ   paṃsukūlaṃ
parimaddeyyanti   athakho   kassapa   sakko   devānamindo   mama  cetasā
cetoparivitakkamaññāya    mahatiṃ   silaṃ   upanikkhipi   idha   bhante   bhagavā
paṃsukūlaṃ    parimaddatūti    sāyaṃ    amanussena    nikkhittā   silā   tassa
mayhaṃ    kassapa    etadahosi    kimhi    nu   kho   ahaṃ   ālambitvā
uttareyyanti    athakho    kassapa    kakudhe   adhivatthā   devatā   mama
cetasā    cetoparivitakkamaññāya    sākhaṃ    onāmesi    idha   bhante
bhagavā   ālambitvā   uttaratūti   svāyaṃ   āharahattho   kakudho   tassa
mayhaṃ   kassapa   etadahosi   kimhi  nu  kho  ahaṃ  paṃsukūlaṃ  vissajjeyyanti
athakho  kassapa  sakko  devānamindo  mama  cetasā  cetoparivitakkamaññāya
mahatiṃ     silaṃ     upanikkhipi     idha     bhante     bhagavā     paṃsukūlaṃ
Vissajjetūti    sāyaṃ    amanussena    nikkhittā    silāti   .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo    yatra   hi   nāma   sakko   devānamindo   veyyāvaccaṃ
karissati   na   tveva  ca  kho  arahā  yathā  ahanti  .  athakho  bhagavā
uruvelakassapassa    jaṭilassa    bhattaṃ    bhuñjitvā   tasmiṃyeva   vanasaṇḍe
vihāsi.
     [45]   Athakho  uruvelakassapo  jaṭilo  tassā  rattiyā  accayena
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato  kālaṃ  ārocesi
kālo    mahāsamaṇa    niṭṭhitaṃ    bhattanti    .    gaccha   tvaṃ   kassapa
āyāmahanti   .  uruvelakassapaṃ  jaṭilaṃ  uyyojetvā  yāya  jambuyā  1-
jambudīpo    paññāyati    tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā
agyāgāre   nisīdi   .   addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ
agyāgāre    nisinnaṃ   disvāna   bhagavantaṃ   etadavoca   katamena   tvaṃ
mahāsamaṇa    maggena    āgato    ahaṃ    tayā    paṭhamataraṃ   pakkanto
so   tvaṃ   paṭhamataraṃ   āgantvā   agyāgāre   nisinnoti   .  idhāhaṃ
kassapa    taṃ    uyyojetvā    yāya   jambuyā   jambudīpo   paññāyati
tato    phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre   nisinno
idaṃ    kho   kassapa   jambuphalaṃ   vaṇṇasampannaṃ   gandhasampannaṃ   rasasampannaṃ
sace   ākaṅkhasi   paribhuñjāti   .   alaṃ   mahāsamaṇa   tvaṃyevetaṃ   2-
@Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva .   2 Ma. tvaṃyeva taṃ.
Āharasi   tvaṃyevetaṃ   paribhuñjāti   1-   .   athakho   uruvelakassapassa
jaṭilassa    etadahosi    mahiddhiko    kho    mahāsamaṇo    mahānubhāvo
yatra   hi   nāma   maṃ  paṭhamataraṃ  uyyojetvā  yāya  jambuyā  jambudīpo
paññāyati   tato   phalaṃ   gahetvā   paṭhamataraṃ   āgantvā   agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     {45.1}  Athakho  bhagavā  uruvelakassapassa  jaṭilassa  bhattaṃ bhuñjitvā
tasmiṃyeva   vanasaṇḍe   vihāsi  .  athakho  uruvelakassapo  jaṭilo  tassā
rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavato
kālaṃ    ārocesi   kālo   mahāsamaṇa   niṭṭhitaṃ   bhattanti   .   gaccha
tvaṃ    kassapa    āyāmahanti    uruvelakassapaṃ    jaṭilaṃ    uyyojetvā
yāya    jambuyā    jambudīpo    paññāyati    tassā   avidūre   ambo
.pe.   tassā   avidūre   āmalakī   .pe.   tassā   avidūre  harītakī
.pe.    tāvatiṃsaṃ    gantvā    pāricchattakapupphaṃ    gahetvā   paṭhamataraṃ
āgantvā agyāgāre nisīdi.
     {45.2}  Addasā  kho  uruvelakassapo  jaṭilo bhagavantaṃ agyāgāre
nisinnaṃ   disvāna   bhagavantaṃ  etadavoca  katamena  tvaṃ  mahāsamaṇa  maggena
āgato   ahaṃ   tayā  paṭhamataraṃ  pakkanto  so  tvaṃ  paṭhamataraṃ  āgantvā
agyāgāre   nisinnoti   .   idhāhaṃ  kassapa  taṃ  uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisinno idaṃ kho kassapa
@Footnote: 1 Yu. paribhuñjāhīti.
Pāricchattakapupphaṃ    vaṇṇasampannaṃ    gandhasampannanti    1-    .   athakho
uruvelakassapassa    jaṭilassa    etadahosi   mahiddhiko   kho   mahāsamaṇo
mahānubhāvo   yatra   hi   nāma   maṃ   paṭhamataraṃ   uyyojetvā  tāvatiṃsaṃ
gantvā   pāricchattakapupphaṃ   gahetvā   paṭhamataraṃ  āgantvā  agyāgāre
nisīdissati na tveva ca kho arahā yathā ahanti.
     [46]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na   sakkonti   kaṭṭhāni  phāletuṃ  .  athakho  tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
kaṭṭhāni   phāletunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
phāliyantu   kassapa   kaṭṭhānīti   .   phāliyantu  mahāsamaṇāti  .  sakideva
pañca    kaṭṭhasatāni   phāliyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   kaṭṭhānipi   phāliyissanti   na   tveva   ca   kho   arahā  yathā
ahanti.
     [47]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritukāmā
na  sakkonti  aggī  ujjaletuṃ  2-  .  athakho  tesaṃ  jaṭilānaṃ etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
@Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi
@gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati.
@2 Sī. jāletuṃ.
Aggī  ujjaletunti  1-  .  athakho  bhagavā  uruvelakassapaṃ jaṭilaṃ etadavoca
ujjaliyantu   kassapa   aggīti   .   ujjaliyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   ujjaliṃsu   2-  .  athakho  uruvelakassapassa  jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti.
     [48]  Tena  kho  pana  samayena  te  jaṭilā  aggī  paricaritvā na
sakkonti   aggī   vijjhāpetuṃ   .   athakho   tesaṃ  jaṭilānaṃ  etadahosi
nissaṃsayaṃ   kho   mahāsamaṇassa   iddhānubhāvo   yathā   mayaṃ   na  sakkoma
aggī   vijjhāpetunti  .  athakho  bhagavā  uruvelakassapaṃ  jaṭilaṃ  etadavoca
vijjhāyantu   kassapa   aggīti   .   vijjhāyantu  mahāsamaṇāti  .  sakideva
pañca   aggisatāni   vijjhāyiṃsu   .   athakho   uruvelakassapassa   jaṭilassa
etadahosi    mahiddhiko    kho    mahāsamaṇo   mahānubhāvo   yatra   hi
nāma   aggīpi   vijjhāyissanti   na   tveva   ca   kho   arahā   yathā
ahanti.
     [49]  Tena  kho  pana  samayena  te  jaṭilā  sītāsu  hemantikāsu
rattīsu  antaraṭṭhakāsu  himapātasamaye  najjā  nerañjarāyaṃ  nimujjantipi  3-
ummujjantipi     ummujjanimujjampi     karonti    .    athakho    bhagavā
pañcamattāni     mandāmukhisatāni     abhinimmini    yattha    te    jaṭilā
uttaritvā   visibbesuṃ   .   athakho  tesaṃ  jaṭilānaṃ  etadahosi  nissaṃsayaṃ
@Footnote: 1 Sī. jāletunti .   2 Ma. ujjaliyiṃsu .    3 Ma. ummujjantipi nimujjantipi
@ummujjananimujjanaṃpi.
Kho    mahāsamaṇassa    iddhānubhāvo    yathāyimā    1-    mandāmukhiyo
nimmitāti     .    athakho    uruvelakassapassa    jaṭilassa    etadahosi
mahiddhiko   kho   mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  tāvabahū
mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti.
     [50]   Tena   kho   pana   samayena   mahāakālamegho   pāvassi
mahāudakavāhako   sañjāyi   .   yasmiṃ   padese   bhagavā   viharati  so
padeso   udakena  otthato  3-  hoti  .  athakho  bhagavato  etadahosi
yannūnāhaṃ    samantā   udakaṃ   ussādetvā   4-   majjhe   reṇuhatāya
bhūmiyā   caṅkameyyanti   .  athakho  bhagavā  samantā  udakaṃ  ussādetvā
majjhe   reṇuhatāya   bhūmiyā   caṅkami  .  athakho  uruvelakassapo  jaṭilo
mā   heva   kho   mahāsamaṇo   udakena   vuḷho  ahosīti  .  nāvāya
sambahulehi   jaṭilehi   saddhiṃ   yasmiṃ  padese  bhagavā  viharati  taṃ  padesaṃ
agamāsi.
     {50.1}   Addasā  kho  uruvelakassapo  jaṭilo  bhagavantaṃ  samantā
udakaṃ   ussādetvā   majjhe   reṇuhatāya   bhūmiyā   caṅkamantaṃ  disvāna
bhagavantaṃ   etadavoca  idha  nu  tvaṃ  mahāsamaṇāti  .  āma  ahamasmi  5-
kassapāti   bhagavā   vehāsaṃ   abbhuggantvā   nāvāya   paccuṭṭhāsi  .
Athakho    uruvelakassapassa    jaṭilassa    etadahosi    mahiddhiko    kho
mahāsamaṇo   mahānubhāvo   yatra   hi   nāma  udakaṃpi  nappavāhissati  6-
@Footnote: 1 Ma. yathayimā. Yu. yathāhimā .     2 Yu. mahāmandāmukhiyo.
@3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā.
@5 Sī. Ma. Yu. ayamahamasmi .  6 Sī. nappasahissati. Yu. na pavahisusati.
Na tveva ca kho arahā yathā ahanti.
     [51]  Athakho  bhagavato  etadahosi  ciraṃpi  kho  imassa moghapurisassa
evaṃ   bhavissati   mahiddhiko   kho   mahāsamaṇo   mahānubhāvo  na  tveva
ca   kho   arahā  yathā  ahanti  yannūnāhaṃ  imaṃ  jaṭilaṃ  saṃvejeyyanti .
Athakho   bhagavā   uruvelakassapaṃ   jaṭilaṃ  etadavoca  neva  1-  kho  tvaṃ
kassapa    arahā    nāpi    arahattamaggaṃ    samāpanno    sāpi    te
paṭipadā   natthi   yāya   tvaṃ   arahā   vā   assasi  2-  arahattamaggaṃ
vā   samāpannoti   .  athakho  uruvelakassapo  jaṭilo  bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca   labheyyāmahaṃ  bhante  bhagavato
santike   pabbajjaṃ   labheyyāmi   upasampadanti   .   tvaṃ   khosi  kassapa
pañcannaṃ   jaṭilasatānaṃ   nāyako   vināyako   aggo   pamukho  pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
     {51.1}  Athakho  uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā   te   jaṭile   etadavoca   icchāmahaṃ   bho   mahāsamaṇe
brahmacariyaṃ    carituṃ   yathā   bhavanto   maññanti   tathā   karontūti  .
Cirapaṭikā   mayaṃ   bho   mahāsamaṇe   abhippasannā  sace  bhavaṃ  mahāsamaṇe
brahmacariyaṃ    carissati    sabbe    va    mayaṃ   mahāsamaṇe   brahmacariyaṃ
carissāmāti   .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... .    2 Yu. assa.
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca   svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [52]   Addasā   kho   nadīkassapo   jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātuno  upasaggo  ahosīti  .  jaṭile
pāhesi   gacchatha   me   bhātaraṃ   jānāthāti   sāmañca  tīhi  jaṭilasatehi
saddhiṃ     yenāyasmā    uruvelakassapo    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ  uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti .
Āmāvuso idaṃ seyyoti.
     {52.1}   Athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma    upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [53]   Addasā   kho   gayākassapo  jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātūnaṃ   upasaggo  ahosīti  .  jaṭile
Pāhesi  gacchatha  me  bhātaro  jānāthāti  sāmañca dvīhi jaṭilasatehi [1]-
yenāyasmā    uruvelakassapo   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti  .  āmāvuso
idaṃ  seyyoti  .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
labheyyāma  mayaṃ  bhante  bhagavato santike pabbajjaṃ labheyyāma upasampadanti.
Etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha brahmacariyaṃ sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi.
     [54]  Bhagavato  adhiṭṭhānena  pañca  kaṭṭhasatāni  na phāliyiṃsu phāliyiṃsu
aggī  na  ujjaliṃsu  ujjaliṃsu  na  vijjhāyiṃsu  vijjhāyiṃsu  pañca mandāmukhisatāni
abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.
     [55]   Athakho   bhagavā   uruvelāyaṃ  yathābhirantaṃ  viharitvā  yena
gayāsīsaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva   purāṇajaṭilehi   .   tatra   sudaṃ   bhagavā   gayāyaṃ   viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ     bhikkhave     ādittaṃ    kiñca    bhikkhave    sabbaṃ    ādittaṃ
@Footnote: 1 Ma. Yu. saddhiṃ.
Cakkhuṃ   1-   bhikkhave   ādittaṃ   rūpā  ādittā  cakkhuviññāṇaṃ  ādittaṃ
cakkhusamphasso   āditto   yampidaṃ   2-   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ādittaṃ  kena
ādittaṃ   ādittaṃ   rāgagginā   3-   dosagginā   mohagginā  ādittaṃ
jātiyā    jarāmaraṇena    sokehi   paridevehi   dukkhehi   domanassehi
upāyāsehi   ādittanti   vadāmi   .  sotaṃ  ādittaṃ  saddā  ādittā
.pe.  ghānaṃ  ādittaṃ  gandhā  ādittā  .pe.  jivhā  ādittā  rasā
ādittā   .pe.  kāyo  āditto  phoṭṭhabbā  ādittā  .pe.  mano
āditto    dhammā    ādittā   manoviññāṇaṃ   ādittaṃ   manosamphasso
āditto   yampidaṃ  4-  manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā
dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi  ādittaṃ  kena  ādittaṃ  ādittaṃ
rāgagginā    dosagginā   mohagginā   ādittaṃ   jātiyā   jarāmaraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   ādittanti
vadāmi.
     {55.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi   nibbindati   yampidaṃ   5-   cakkhusamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
@Footnote: 1 Ma. cakkhu ādittaṃ .   3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya
@maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana
@sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo .  2-4-5 Yu. yidaṃ.
Sotasmiṃpi   nibbindati   saddesupi   nibbindati  .pe.  ghānasmiṃpi  nibbindati
gandhesupi   nibbindati   .pe.   jivhāyapi   nibbindati  rasesupi  nibbindati
.pe.    kāyasmiṃpi    nibbindati    phoṭṭhabbesupi    nibbindati    .pe.
Manasmiṃpi    nibbindati   dhammesupi   nibbindati   manoviññāṇepi   nibbindati
manosamphassepi    nibbindati    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tasmiṃpi  nibbindati
nibbindaṃ    virajjati    virāgā    vimuccati   vimuttasmiṃ   vimuttamiti   1-
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti    pajānātīti    .    imasmiṃ   ca   pana   veyyākaraṇasmiṃ
bhaññamāne    tassa    bhikkhusahassassa    anupādāya   āsavehi   cittāni
vimucciṃsu.
                   Ādittapariyāyaṃ niṭṭhitaṃ.
             Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.
     [56]   Athakho   bhagavā   gayāsīse   yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva     purāṇajaṭilehi     .     athakho    bhagavā    anupubbena
cārikaṃ   caramāno   yena   rājagahaṃ   tadavasari   .   tatra  sudaṃ  bhagavā
rājagahe viharati laṭṭhivanuyyāne 2- suppatiṭṭhe cetiye.
     [57]  Assosi  kho  rājā  māgadho  seniyo  bimbisāro  samaṇo
@Footnote: 1 vimuttamhītipi pāṭho .    2 Ma. laṭaṭhivane. ito paraṃ īdisameva.
Khalu   bho  gotamo  sakyaputto  sakyakulā  pabbajito  rājagahaṃ  anuppatto
rājagahe   viharati   laṭṭhivanuyyāne   suppatiṭṭhe   cetiye  taṃ  kho  pana
bhagavantaṃ    gotamaṃ    evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi
so    bhagavā    arahaṃ    sammāsambuddho    vijjācaraṇasampanno   sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti   sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {57.1}  Athakho  rājā  māgadho seniyo bimbisāro dvādasanahutehi
māgadhikehi   brāhmaṇagahapatikehi   parivuto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  tepi  kho
dvādasanahutā    māgadhikā    brāhmaṇagahapatikā    appekacce   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce
yena   bhagavā   tenañjaliṃ   paṇāmetvā   ekamantaṃ  nisīdiṃsu  appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā    ekamantaṃ    nisīdiṃsu    .   athakho   tesaṃ   dvādasanahutānaṃ
@Footnote: 1 Sī. Yu. itisaddo na dissati.
Māgadhikānaṃ   brāhmaṇagahapatikānaṃ   etadahosi   kiṃ   nu   kho  mahāsamaṇo
uruvelakassape   brahmacariyaṃ   carati   udāhu   uruvelakassapo  mahāsamaṇe
brahmacariyaṃ   caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ  māgadhikānaṃ
brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya     āyasmantaṃ
uruvelakassapaṃ gāthāya ajjhabhāsi
               kimeva disvā uruvelavāsi
               pahāsi aggiṃ kisakovadāno.
               Pucchāmi taṃ kassapa etamatthaṃ
               kathaṃ pahīnaṃ tava aggihuttaṃ 1-.
               Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti yaññā
               etaṃ malanti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute arañjiṃ 2-.
               Ettha ca te mano na ramittha kassapāti bhagavā 3-
               rūpesu saddesu atho rasesu
               atha kocarahi devamanussaloke
               rato mano kassapa brūhi metaṃ 4-.
@Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva .   3 sabbattha bhagavā
@avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
               Disvā padaṃ santamanūpadhīkaṃ
               akiñcanaṃ kāmabhave asattaṃ
               anaññathābhāvimanaññaneyyaṃ
               tasmā na yiṭṭhe na hute arañjinti.
     [58]   Athakho   āyasmā   uruvelakassapo  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā  bhagavantaṃ
etadavoca    satthā    me    bhante   bhagavā   sāvakohamasmi   satthā
me   bhante   bhagavā   sāvakohamasmīti  .  athakho  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ      brāhmaṇagahapatikānaṃ      etadahosi      uruvelakassapo
mahāsamaṇe   brahmacariyaṃ  caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ     brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya
anupubbikathaṃ    1-    kathesi    seyyathīdaṃ    dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {58.1}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte   udaggacitte  pasannacitte  atha  yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ. Seyyathāpi nāma
suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ  paṭiggaṇheyya  evameva
ekādasanahutānaṃ    māgadhikānaṃ    brāhmaṇagahapatikānaṃ    bimbisārappamukhānaṃ
tasmiṃyevāsane       virajaṃ       vītamalaṃ       dhammacakkhuṃ      udapādi
yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    .    ekanahutaṃ
@Footnote: 1 Ma. anupubbiṃ kathaṃ.
Upāsakattaṃ paṭivedesi.
     [59]   Athakho   rājā  māgadho  seniyo  bimbisāro  diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   pubbe   me   bhante   kumārassa   sato   pañca
assāsakā   ahesuṃ   te   me   etarahi  samiddhā  pubbe  me  bhante
kumārassa   sato   etadahosi   aho   vata   maṃ  rajje  abhisiñceyyunti
ayaṃ   kho   me   bhante  paṭhamo  assāsako  ahosi  so  me  etarahi
samiddho    tassa   me   vijitaṃ   arahaṃ   sammāsambuddho   okkameyyāti
ayaṃ   kho   me   bhante  dutiyo  assāsako  ahosi  so  me  etarahi
samiddho   tañcāhaṃ   bhagavantaṃ   payirupāseyyanti   ayaṃ   kho  me  bhante
tatiyo   assāsako   ahosi   so   me   etarahi   samiddho   so  ca
me   bhagavā   dhammaṃ   deseyyāti   ayaṃ   kho   me   bhante  catuttho
assāsako    ahosi    so    me   etarahi   samiddho   tassa   cāhaṃ
bhagavato    dhammaṃ   ājāneyyanti   ayaṃ   kho   me   bhante   pañcamo
assāsako   ahosi   so   me   etarahi  samiddho  pubbe  me  bhante
kumārassa   sato   ime   pañca   assāsakā  ahesuṃ  te  me  etarahi
samiddhā    abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
Cakkhumanto    rūpāni   dakkhantīti   evamevaṃ   bhagavatā   anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhante   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṃ   gataṃ   adhivāsetu   ca   me   bhante   bhagavā  svātanāya  bhattaṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
rājā   māgadho   seniyo   bimbisāro   bhagavato   adhivāsanaṃ   viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [60]  Athakho  rājā  māgadho  seniyo  bimbisāro tassā rattiyā
accayena   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   rājagahaṃ   pāvisi   mahatā
bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi.
     [61]  Tena  kho  pana  samayena  sakko  devānamindo māṇavakavaṇṇaṃ
abhinimminitvā  buddhappamukhassa  bhikkhusaṅghassa  1-  purato  purato  2- gacchati
imā gāthāyo gāyamāno 3-
     danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
@Footnote: 1 Sī. saṅghassa .     2 Sī. āmeṇḍitaṃ akataṃ .     3 Yu. gīyamāno.
@4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.
     Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-.
     Dasavāso dasabalo dasadhammavidū dasabhi cupeto
     so dasasataparivāro rājagahaṃ pāvisi bhagavāti.
     [62]  Manussā  sakkaṃ  devānamindaṃ  passitvā  evamāhaṃsu  abhirūpo
vatāyaṃ     māṇavako     dassanīyo    vatāyaṃ    māṇavako    pāsādiko
vatāyaṃ   māṇavako   kassa   nu   kho  ayaṃ  māṇavakoti  .  evaṃ  vutte
sakko devānamindo te manusse gāthāya ajjhabhāsi
         yo dhīro sabbadhidanto            suddho appaṭipuggalo
         arahaṃ sugato loke                  tassāhaṃ paricārakoti.
     [63]   Athakho   bhagavā    yena   rañño   māgadhassa   seniyassa
bimbisārassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
@Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā.
@amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā
@aññattha na dissati tasmā idha vajjitā.
Āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   rājā   māgadho
seniyo    bimbisāro    buddhappamukhaṃ    bhikkhusaṅghaṃ   paṇītena   khādanīyena
bhojanīyena   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnassa  kho  rañño
māgadhassa   seniyassa   bimbisārassa   etadahosi   kattha  nu  kho  bhagavā
vihareyya   yaṃ  assa  gāmato  neva  atidūre  1-  na  2-  accāsanne
gamanāgamanasampannaṃ    atthikānaṃ    3-    manussānaṃ    abhikkamanīyaṃ   divā
appakiṇṇaṃ     4-     rattiṃ     appasaddaṃ     appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {63.1}    Athakho   rañño   māgadhassa   seniyassa   bimbisārassa
etadahosi  idaṃ  kho  amhākaṃ  veḷuvanaṃ  uyyānaṃ  gāmato  neva  atidūre
na   5-   accāsanne   gamanāgamanasampannaṃ   atthikānaṃ   6-   manussānaṃ
abhikkamanīyaṃ    divā    appakiṇṇaṃ   7-   rattiṃ   appasaddaṃ   appanigghosaṃ
vijanavātaṃ    manussarāhaseyyakaṃ    paṭisallānasāruppaṃ   yannūnāhaṃ   veḷuvanaṃ
uyyānaṃ   buddhappamukhassa   bhikkhusaṅghassa   dadeyyanti   .   athakho  rājā
māgadho   seniyo   bimbisāro   sovaṇṇamayaṃ   bhiṅgāraṃ   8-   gahetvā
bhagavato   oṇojesi   etāhaṃ   bhante  veḷuvanaṃ  uyyānaṃ  buddhappamukhassa
bhikkhusaṅghassa    9-    dammīti   .   paṭiggahesi   bhagavā   ārāmaṃ  .
@Footnote: 1 Yu. avidūre    2-5 Ma. na. ca.   3-6 katthaci idha āmeṇḍitaṃ kataṃ.
@4-7 Ma. Yu. appākiṇṇaṃ .     8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti
@sakaṭasaddena na sameti .   9 Sī. saṅghassa.
Athakho   bhagavā   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā  kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
pakkāmi    .    athakho    bhagavā    etasmiṃ    nidāne   dhammiṃ   kathaṃ
katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.
     [64]  Tena  kho pana samayena sañjayo paribbājako rājagahe paṭivasati
mahatiyā   paribbājakaparisāya   saddhiṃ   aḍḍhateyyehi   paribbājakasatehi .
Tena   kho   pana   samayena  sārīputtamoggallānā  sañjaye  paribbājake
brahmacariyaṃ  caranti  .  tehi  katikā  katā  hoti yo paṭhamaṃ amataṃ adhigacchati
so  itarassa  1-  ārocetūti  .  athakho  āyasmā  assaji pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisi  pāsādikena
abhikkantena    paṭikkantena    ālokitena    vilokitena    sammiñjitena
pasāritena okkhittacakkhu iriyāpathasampanno.
     {64.1}  Addasā  kho  sārīputto  paribbājako  āyasmantaṃ assajiṃ
rājagahe    piṇḍāya   carantaṃ   pāsādikena   abhikkantena   paṭikkantena
ālokitena    vilokitena    sammiñjitena    pasāritena    okkhittacakkhuṃ
iriyāpathasampannaṃ  disvānassa  etadahosi  ye  vata  loke  arahanto  vā
arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ  bhikkhu  2-  aññataro  yannūnāhaṃ
imaṃ   bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā  te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti .
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti .     2 Yu. bhikkhūnaṃ.
Athakho   sārīputtassa   paribbājakassa   etadahosi   akālo   kho   imaṃ
bhikkhuṃ    pucchituṃ    antaragharaṃ    paviṭṭho    piṇḍāya    carati   yannūnāhaṃ
imaṃ   bhikkhuṃ   piṭṭhito   piṭṭhito   anubandheyyaṃ  atthikehi  upaññātaṃ  1-
magganti   .   athakho   āyasmā   assaji   rājagahe  piṇḍāya  caritvā
piṇḍapātaṃ    ādāya   paṭikkami   .   athakho   sārīputto   paribbājako
yenāyasmā     assaji     tenupasaṅkami     upasaṅkamitvā    āyasmatā
assajinā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {64.2}  Ekamantaṃ  ṭhito  kho  sārīputto  paribbājako āyasmantaṃ
assajiṃ  etadavoca  vippasannāni  kho  te  āvuso  indriyāni  parisuddho
chavivaṇṇo   pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā
te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  atthāvuso  mahāsamaṇo
sakyaputto   sakyakulā   pabbajito   tāhaṃ   bhagavantaṃ   uddissa  pabbajito
so  ca  me  bhagavā  satthā  tassa  cāhaṃ  bhagavā dhammaṃ rocemīti. Kiṃvādī
panāyasmato  satthā  kimakkhāyīti  .  ahaṃ  kho  āvuso navo acirapabbajito
adhunāgato  imaṃ  dhammavinayaṃ  na  tāhaṃ  sakkomi  vitthārena  dhammaṃ  desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti 2-.
@Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva .    2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha
@athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā
@bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ
@bhikkhuṃ etadavocanti sabbattha adissamānattā.
         Appaṃ vā bahuṃ vā bhāsassu         atthaṃyeva me brūhi
         attheneva me attho                 kiṃ kāhasi byañjanaṃ bahunti.
     [65]   Athakho   āyasmā   assaji   sārīputtassa   paribbājakassa
imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā            tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                 evaṃvādī mahāsamaṇoti.
     [66]  Athakho  sārīputtassa  paribbājakassa  imaṃ  dhammapariyāyaṃ sutvā
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti.
         Eseva dhammo yadi tāvadeva       paccabyathā 1- padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                     bahukehi kappanahutehīti.
     [67]   Athakho   sārīputto   paribbājako   yena   moggallāno
paribbājako   tenupasaṅkami   .  addasā  kho  moggallāno  paribbājako
sārīputtaṃ     paribbājakaṃ     dūrato     va     āgacchantaṃ     disvāna
sārīputtaṃ   paribbājakaṃ   etadavoca   vippasannāni   kho   te   āvuso
indriyāni   parisuddho   chavivaṇṇo   pariyodāto   kacci   nu   2-  tvaṃ
āvuso   amatamadhigatoti   .   āma   āvuso   amatamadhigatoti  .  yathā
kathaṃ   pana   tvaṃ   āvuso   amatamadhigatoti   .  idhāhaṃ  āvuso  addasaṃ
@Footnote: 1 Ma. paccabyattha. ito paraṃ īdisameva .     2 Ma. no.
Assajiṃ   bhikkhuṃ   rājagahe   piṇḍāya   carantaṃ   pāsādikena  abhikkantena
paṭikkantena     ālokitena    vilokitena    sammiñjitena    pasāritena
okkhittacakkhuṃ   iriyāpathasampannaṃ   disvāna   me   etadahosi   ye  vata
loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ bhikkhu 1-
aññataro    yannūnāhaṃ    imaṃ    bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi
tvaṃ   āvuso   uddissa   pabbajito   ko   vā   te   satthā   kassa
vā    tvaṃ    dhammaṃ    rocesīti   tassa   mayhaṃ   āvuso   etadahosi
akālo    kho    imaṃ   bhikkhuṃ   pucchituṃ   antaragharaṃ   paviṭṭho   piṇḍāya
carati    yannūnāhaṃ    imaṃ    bhikkhuṃ    piṭṭhito    piṭṭhito   anubandheyyaṃ
atthikehi    upaññātaṃ    magganti    athakho    āvuso   assaji   bhikkhu
rājagahe   piṇḍāya   caritvā   piṇḍapātaṃ   ādāya   paṭikkami  athakhvāhaṃ
āvuso     yena     assaji     bhikkhu    tenupasaṅkamiṃ    upasaṅkamitvā
assajinā    bhikkhunā    saddhiṃ    sammodiṃ   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ  ṭhito  kho  ahaṃ  āvuso
assajiṃ   bhikkhuṃ   etadavocaṃ   vippasannāni  kho  te  āvuso  indriyāni
parisuddho    chavivaṇṇo    pariyodāto    kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā   te   satthā   kassa  vā  tvaṃ  dhammaṃ  rocesīti
atthāvuso    mahāsamaṇo    sakyaputto    sakyakulā    pabbajito   tāhaṃ
bhagavantaṃ   uddissa   pabbajito   so   ca   me   bhagavā   satthā  tassa
cāhaṃ    bhagavato    dhammaṃ    rocemīti    kiṃvādī   panāyasmato   satthā
@Footnote: 1 Yu. bhikkhūnaṃ.
Kimakkhāyīti    ahaṃ    kho   āvuso   navo   acirapabbajito   adhunāgato
imaṃ    dhammavinayaṃ    na   tāhaṃ   sakkomi   vitthārena   dhammaṃ   desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti
         appaṃ vā bahuṃ vā bhāsassu            atthaṃyeva me brūhi
         attheneva me attho                  kiṃ kāhasi byañjanaṃ bahunti.
     [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā           tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                evaṃvādī mahāsamaṇoti.
     [69]   Athakho   moggallānassa   paribbājakassa  imaṃ  dhammapariyāyaṃ
sutvā    virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
         Eseva dhammo yadi tāvadeva      paccabyathā padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                    bahukehi kappanahutehīti.
     [70]   Athakho   moggallāno  paribbājako  sārīputtaṃ  paribbājakaṃ
etadavoca   gacchāma   mayaṃ  āvuso  bhagavato  santike  so  no  bhagavā
satthāti  .  imāni  kho  āvuso  aḍḍhateyyāni  paribbājakasatāni  amhe
nissāya  amhe  sampassantā  idha  viharanti  tepi  tāva  apalokema  1-
yathā  te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā
yena      te      paribbājakā      tenupasaṅkamiṃsu      upasaṅkamitvā
@Footnote: 1 Sī. Yu. apalokāma .      2 Ma. te.
Te    paribbājake    etadavocuṃ    gacchāma   mayaṃ   āvuso   bhagavato
santike   so   no   bhagavā   satthāti   .  mayaṃ  āyasmante  nissāya
āyasmante     sampassantā    idha    viharāma    sace    āyasmantā
mahāsamaṇe    brahmacariyaṃ    carissanti    sabbe   va   mayaṃ   mahāsamaṇe
brahmacariyaṃ    carissāmāti    .   athakho   sārīputtamoggallānā   yena
sañjayo     paribbājako     tenupasaṅkamiṃsu     upasaṅkamitvā     sañjayaṃ
paribbājakaṃ    etadavocuṃ   gacchāma   mayaṃ   āvuso   bhagavato   santike
so   no   bhagavā   satthāti  .  alaṃ  āvuso  mā  gamittha  sabbe  va
tayo   imaṃ   gaṇaṃ   pariharissāmāti   .   dutiyampi  kho  .pe.  tatiyampi
kho   sārīputtamoggallānā   sañjayaṃ   paribbājakaṃ   etadavocuṃ   gacchāma
mayaṃ   āvuso   bhagavato   santike   so  no  bhagavā  satthāti  .  alaṃ
āvuso   mā   gamittha   sabbe  va  tayo  imaṃ  gaṇaṃ  pariharissāmāti .
Athakho    sārīputtamoggallānā   tāni   aḍḍhateyyāni   paribbājakasatāni
ādāya    yena    veḷuvanaṃ    tenupasaṅkamiṃsu    .    sañjayassa    pana
paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1-
     [71]   Addasā   kho   bhagavā  sārīputtamoggallāne  dūrato  va
āgacchante    disvāna    bhikkhū   āmantesi   ete   bhikkhave   dve
sahāyā   āgacchanti   kolito   upatisso   ca   etaṃ   me  sāvakayugaṃ
bhavissati aggaṃ bhaddayuganti.
@Footnote: 1 uggañchītipi pāṭho.
         Gambhīre ñāṇavisaye                anuttare upadhisaṅkhaye
         vimutte appatte veḷuvanaṃ        atha ne satthā byākāsi
         ete dve sahāyā āgacchanti  kolito upatisso ca.
         Etaṃ me sāvakayugaṃ                   bhavissati aggaṃ bhaddayuganti.
     [72]   Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma  upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [73]  Tena  kho  pana  samayena  abhiññātā  abhiññātā  māgadhikā
kulaputtā    bhagavati    brahmacariyaṃ    caranti   .   manussā   ujjhāyanti
khīyanti     vipācenti    aputtakatāya    paṭipanno    samaṇo    gotamo
vedhabyāya    paṭipanno    samaṇo    gotamo   kulupacchedāya   paṭipanno
samaṇo   gotamo   idāni   tena   1-   jaṭilasahassaṃ   pabbājitaṃ  imāni
ca    aḍḍhateyyāni    paribbājakasatāni   sañjayāni   pabbājitāni   ime
ca    abhiññātā   abhiññātā   māgadhikā   kulaputtā   samaṇe   gotame
brahmacariyaṃ    carantīti   .   apissu   bhikkhū   disvā   imāya   gāthāya
codenti
@Footnote: 1 Ma. Yu. anena.
         Āgato kho mahāsamaṇo           māgadhānaṃ giribbajaṃ
         sabbe sañjaye netvāna         kaṃsudāni nayissatīti.
     [74]  Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    so   saddo   ciraṃ   bhavissati   sattāhameva   bhavissati
sattāhassa   accayena   antaradhāyissati   tenahi   bhikkhave   ye  tumhe
imāya gāthāya codenti
               āgato kho mahāsamaṇo     māgadhānaṃ giribbajaṃ
               sabbe sañjaye netvāna   kaṃsudāni nayissatīti.
     [75] Te tumhe imāya gāthāya paṭicodetha
               nayanti ve mahāvīrā          saddhammena tathāgatā
               dhammena nīyamānānaṃ 1-     kā usuyyā vijānatanti.
Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti
               āgato kho mahāsamaṇo     māgadhānaṃ giribbajaṃ
               sabbe sañjaye netvāna   kaṃsudāni nayissatīti.
Bhikkhū te manusse imāya gāthāya paṭicodenti
               nayanti ve mahāvīrā          saddhammena tathāgatā
               dhammena nīyamānānaṃ 2-    kā usuyyā vijānatanti.
     [76]  Manussā  evamāhaṃsu  3-  dhammena  kira  samaṇā sakyaputtiyā
@Footnote: 1-2 Ma. Yu. nayamānānaṃ .         3 sabbatthāyaṃ pāṭho na hoti.
Nenti    no   adhammenāti   .   sattāhameva   so   saddo   ahosi
sattāhassa accayena antaradhāyi.
            Sārīputtamoggallānapabbajjā 1- niṭṭhitā.
                   Catutthabhāṇavāraṃ niṭṭhitaṃ.
     [77] Tena kho pana samayena bhikkhū anupajjhāyakā [2]- anovadiyamānā
ananusāsiyamānā    dunnivatthā   duppārutā   anākappasampannā   piṇḍāya
caranti    manussānaṃ    3-    bhuñjamānānaṃ   uparibhojanepi   uttiṭṭhapattaṃ
upanāmenti   uparikhādanīyepi   uttiṭṭhapattaṃ   upanāmenti  uparisāyanīyepi
uttiṭṭhapattaṃ        upanāmenti       uparipānīyepi       uttiṭṭhapattaṃ
upanāmenti    sāmaṃ    sūpampi    odanampi    viññāpetvā    bhuñjanti
bhattaggepi uccāsaddā mahāsaddā viharanti.
     {77.1}   Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi      uttiṭṭhapattaṃ     upanāmessanti     sāmaṃ     sūpampi
odanampi     viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā
mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti.
@Footnote: 1 Ma. pabbajākathā. 2 Ma. anācariyakā. 3 ito pure Ma. Yu. tesaddo dissati.
     [78]  Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ   .   ye   te   bhikkhū   appicchā   santuṭṭhā   lajjino
kukkuccakā    sikkhākāmā    te    ujjhāyanti    khīyanti    vipācenti
kathaṃ    hi    nāma   bhikkhū   dunnivatthā   duppārutā   anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi      uttiṭṭhapattaṃ     upanāmessanti     sāmaṃ     sūpampi
odanampi     viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā
mahāsaddā   viharissantīti   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ.
     [79]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    bhikkhū    paṭipucchi    saccaṃ    kira   bhikkhave   bhikkhū
dunnivatthā     duppārutā     anākappasampannā     piṇḍāya     caranti
manussānaṃ    bhuñjamānānaṃ    uparibhojanepi    uttiṭṭhapattaṃ    upanāmenti
uparikhādanīyepi       uttiṭṭhapattaṃ      upanāmenti      uparisāyanīyepi
uttiṭṭhapattaṃ    upanāmenti    uparipānīyepi   uttiṭṭhapattaṃ   upanāmenti
sāmaṃ     sūpampi    odanampi    viññāpetvā    bhuñjanti    bhattaggepi
uccāsaddā   mahāsaddā   viharantīti  .  saccaṃ  bhagavāti  1-  .  vigarahi
@Footnote: 1 sabbattha itisaddo na paññāyati.
Buddho   bhagavā  ananucchavikaṃ  1-  bhikkhave  tesaṃ  moghapurisānaṃ  ananulomikaṃ
appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi   nāma   te
bhikkhave     moghapurisā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi   uttiṭṭhapattaṃ   upanāmessanti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā    mahāsaddā
viharissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ
vā    bhiyyobhāvāya    athakhvetaṃ    2-    bhikkhave   appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
     [80]   Athakho   bhagavā   te  bhikkhū  anekapariyāyena  vigarahitvā
dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   3-   saṅgaṇikāya
kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya  suposatāya
appicchassa   santuṭṭhassa   dhūtassa   sallekhassa   pāsādikassa  appaccayassa
viriyārambhassa    vaṇṇaṃ    bhāsitvā    bhikkhūnaṃ    tadanucchavikaṃ   tadanulomikaṃ
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upajjhāyaṃ      upajjhāyo     bhikkhave     saddhivihārikamhi     puttacittaṃ
@Footnote: 1 Sī. Yu. ananucchaviyaṃ. 2 Sī. Yu. Rā. athakho taṃ. 3 Sī. Yu. asantuṭṭhiyā.
@Ma. asantuṭṭhitāya.
Upaṭṭhapessati    saddhivihāriko    upajjhāyamhi    pitucittaṃ   upaṭṭhapessati
evante   aññamaññaṃ  sagāravā  sappatissā  sabhāgavuttikā  1-  viharantā
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjissanti  .  evañca
pana   bhikkhave   upajjhāyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa
vacanīyo   upajjhāyo   me   bhante   hohi   upajjhāyo   me   bhante
hohi   upajjhāyo   me   bhante   hohīti   .  sāhūti  vā  lahūti  vā
opāyikanti    vā   paṭirūpanti   vā   pāsādikena   sampādehīti   vā
kāyena     viññāpeti    vācāya    viññāpeti    kāyena    vācāya
viññāpeti    gahito    hoti    upajjhāyo   na   kāyena   viññāpeti
na    vācāya    viññāpeti   na   kāyena   vācāya   viññāpeti   na
gahito hoti upajjhāyo.
     [81]  Saddhivihārikena  bhikkhave  upajjhāyamhi  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   .  kālasseva  uṭṭhāya  upāhanā  omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
upanāmetabbā   yāguṃ   pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā
nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ
upajjhāyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo
hoti so deso sammajjitabbo.
     {81.1}           Sace          upajjhāyo          gāmaṃ
@Footnote: 1 Ma. Yu. sabhāgavuttino.
Pavisitukāmo    hoti    nivāsanaṃ    dātabbaṃ   paṭinivāsanaṃ   paṭiggahetabbaṃ
kāyabandhanaṃ   dātabbaṃ   saguṇaṃ   katvā   saṅghāṭiyo   dātabbā  dhovitvā
patto   saudako   dātabbo   sace   upajjhāyo   pacchāsamaṇaṃ  ākaṅkhati
timaṇḍalaṃ     paṭicchādentena     parimaṇḍalaṃ    nivāsetvā    kāyabandhanaṃ
bandhitvā   saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā  gaṇṭhikaṃ  paṭimuñcitvā
dhovitvā    pattaṃ    gahetvā   upajjhāyassa    pacchāsamaṇena   hotabbaṃ
nātidūre     gantabbaṃ     nāccāsanne     gantabbaṃ     pattapariyāpannaṃ
paṭiggahetabbaṃ    na    upajjhāyassa    bhaṇamānassa    antarantarā   kathā
opātetabbā   upajjhāyo   āpattisāmantā   bhaṇamāno   nivāretabbo
nivattantena      paṭhamataraṃ      āgantvā     āsanaṃ     paññāpetabbaṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ    paccuggantvā
pattacīvaraṃ      paṭiggahetabbaṃ      paṭinivāsanaṃ      dātabbaṃ     nivāsanaṃ
paṭiggahetabbaṃ  .  sace  cīvaraṃ  sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ
na  ca  uṇhe  cīvaraṃ  nidahitabbaṃ  cīvaraṃ  saṃharitabbaṃ  1- cīvaraṃ saṃharantena 2-
caturaṅgulaṃ  kaṇṇaṃ  ussādetvā  3-  cīvaraṃ  saṃharitabbaṃ  mā  majjhe  bhaṅgo
ahosīti obhoge kāyabandhanaṃ kātabbaṃ.
     {81.2}  Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ
datvā   piṇḍapāto   upanāmetabbo   upajjhāyo   pānīyena  pucchitabbo
@Footnote: 1 Sī. Ma. Rā. saṅgharitabbaṃ. 2 Sī. Rā. saṅgharantena. 3 Yu. Rā. ussāretvā.
Bhuttāvissa    udakaṃ    datvā    pattaṃ    paṭiggahetvā    nīcaṃ   katvā
sādhukaṃ    aparighaṃsantena    dhovitvā   vodakaṃ   katvā   muhuttaṃ   uṇhe
otāpetabbo    na    ca    uṇhe    patto   nidahitabbo   pattacīvaraṃ
nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ   gahetvā
ekena   hatthena   heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā
patto    nikkhipitabbo    na    ca    anantarahitāya    bhūmiyā    patto
nikkhipitabbo  cīvaraṃ  nikkhipantena  ekena  hatthena  cīvaraṃ gahetvā ekena
hatthena   cīvaravaṃsaṃ   vā   cīvararajjuṃ   vā   pamajjitvā   pārato  antaṃ
orato    bhogaṃ    katvā   cīvaraṃ   nikkhipitabbaṃ   upajjhāyamhi   vuṭṭhite
āsanaṃ    uddharitabbaṃ    pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo.
     {81.3}  Sace  upajjhāyo  nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ
sace  sītena  attho  hoti  sītaṃ  paṭiyādetabbaṃ  sace uṇhena attho hoti
uṇhaṃ paṭiyādetabbaṃ.
     {81.4} Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ
mattikā  temetabbā  jantāgharapīṭhaṃ  ādāya  upajjhāyassa  piṭṭhito gantvā
jantāgharapīṭhaṃ   datvā   cīvaraṃ   paṭiggahetvā  ekamantaṃ  nikkhipitabbaṃ  cuṇṇaṃ
dātabbaṃ    mattikā   dātabbā   sace   ussahati   jantāgharaṃ   pavisitabbaṃ
jantāgharaṃ  pavisantena  mattikāya  sukhaṃ  makkhetvā  purato  ca  pacchato  ca
paṭicchādetvā  jantāgharaṃ  pavisitabbaṃ  na  there  bhikkhū  anūpakhajja nisīditabbaṃ
Na   navā   bhikkhū   āsanena   paṭibāhetabbā   jantāghare  upajjhāyassa
parikammaṃ    kātabbaṃ    jantāgharā   nikkhamantena   jantāgharapīṭhaṃ   ādāya
purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ
     {81.5}  udakepi  upajjhāyassa  parikammaṃ  kātabbaṃ nahātena paṭhamataraṃ
uttaritvā   attano   gattaṃ   vodakaṃ   katvā  nivāsetvā  upajjhāyassa
gattato    udakaṃ   pamajjitabbaṃ   nivāsanaṃ   dātabbaṃ   saṅghāṭi   dātabbā
jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ   upajjhāyo   pānīyena
pucchitabbo    .    sace    uddisāpetukāmo   hoti   uddisāpetabbo
sace paripucchitukāmo hoti paripucchitabbo.
     {81.6}  Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo
hoti   sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ  pattacīvaraṃ
nīharitvā     ekamantaṃ     nikkhipitabbaṃ     nisīdanapaccattharaṇaṃ    nīharitvā
ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ
mañco     nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ   nikkhipitabbo   pīṭhaṃ   nīcaṃ   katvā
sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  nīharitvā  ekamantaṃ
nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā
kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo    apassenaphalakaṃ
nīharitvā      ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ
Sallakkhetvā   nīharitvā  ekamantaṃ  nikkhipitabbaṃ  sace  vihāre  santānakaṃ
hoti     ullokā     paṭhamaṃ     ohāretabbaṃ    ālokasandhikaṇṇabhāgā
pamajjitabbā    sace    gerukaparikammakatā    bhitti    kaṇṇakitā    hoti
coḷakaṃ    temetvā    pīḷetvā    pamajjitabbā   sace   kāḷavaṇṇakatā
bhūmi    kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā   pamajjitabbā
sace   akatā   hoti   bhūmi  udakena  paripphosetvā  sammajjitabbā  mā
vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {81.7}  bhummattharaṇaṃ  otāpetvā  sodhetvā  pappoṭetvā  1-
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā   pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbā  mañco
otāpetvā  sodhetvā  pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 2-
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ   paññāpetabbo
pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 3-
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    atiharitvā   yathāpaññattaṃ   paññāpetabbaṃ
bhisibimbohanaṃ  otāpetvā  sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ   nisīdanapaccattharaṇaṃ   otāpetvā  sodhetvā  pappoṭetvā
atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ   kheḷamallako   otāpetvā
pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbo  apassenaphalakaṃ otāpetvā
@Footnote: 1 pappoṭhetvātipi pāṭho. 2-3 Ma. apaṭighaṃsantena.
Pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbaṃ   pattacīvaraṃ   nikkhipitabbaṃ
pattaṃ    nikkhipantena    ekena   hatthena   pattaṃ   gahetvā   ekena
hatthena    heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto
nikkhipitabbo    na    ca   anantarahitāya   bhūmiyā   patto   nikkhipitabbo
cīvaraṃ   nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena
cīvaravaṃsaṃ   vā   cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ  orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
     {81.8}  Sace  puratthimā sarajā vātā vāyanti puratthimā vātapānā
thaketabbā   sace  pacchimā  sarajā  vātā  vāyanti  pacchimā  vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {81.9}   Sace   pariveṇaṃ   uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace   aggisālā   uklāpā   hoti   aggisālā   sammajjitabbā  sace
vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace   pānīyaṃ
na    hoti    pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na   hoti
paribhojanīyaṃ   upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ   na   hoti
Ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
     {81.10}    Sace    upajjhāyassa    anabhirati   uppannā   hoti
saddhivihārikena      vūpakāsetabbo      vūpakāsāpetabbo     dhammakathā
vāssa    kātabbā    sace    upajjhāyassa   kukkuccaṃ   uppannaṃ   hoti
saddhivihārikena       vinodetabbaṃ       vinodāpetabbaṃ       dhammakathā
vāssa    kātabbā    sace    upajjhāyassa   diṭṭhigataṃ   uppannaṃ   hoti
saddhivihārikena     vivecetabbaṃ    vivecāpetabbaṃ    dhammakathā    vāssa
kātabbā    .    sace    upajjhāyo    garudhammaṃ   ajjhāpanno   hoti
parivāsāraho    saddhivihārikena    ussukkaṃ   kātabbaṃ   kinti   nu   kho
saṅgho   upajjhāyassa   parivāsaṃ   dadeyyāti   sace   upajjhāyo  mūlāya
paṭikassanāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ   kinti
nu   kho   saṅgho   upajjhāyaṃ   mūlāya  paṭikasseyyāti  sace  upajjhāyo
mānattāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ    kinti
nu   kho   saṅgho   upajjhāyassa   mānattaṃ  dadeyyāti  sace  upajjhāyo
abbhānāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ    kinti
nu   kho   saṅgho  upajjhāyaṃ  abbheyyāti  .  sace  saṅgho  upajjhāyassa
kammaṃ    kattukāmo   hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ
vā    paṭisāraṇīyaṃ    vā   ukkhepanīyaṃ   vā   saddhivihārikena   ussukkaṃ
kātabbaṃ   kinti   nu   kho   saṅgho   upajjhāyassa   kammaṃ   na  kareyya
lahukāya    vā   pariṇāmeyyāti   kataṃ   vā   panassa   hoti   saṅghena
kammaṃ   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
Ukkhepanīyaṃ   vā   saddhivihārikena   ussukkaṃ   kātabbaṃ   kinti   nu  kho
upajjhāyo    sammāvatteyya    lomaṃ   pāteyya   netthāraṃ   vatteyya
saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {81.11}  Sace  upajjhāyassa  cīvaraṃ  dhovitabbaṃ hoti saddhivihārikena
dhovitabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti  nu  kho  upajjhāyassa  cīvaraṃ
dhoviyethāti   sace   upajjhāyassa   cīvaraṃ  kātabbaṃ  hoti  saddhivihārikena
kātabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  upajjhāyassa  cīvaraṃ
kariyethāti  sace  upajjhāyassa  rajanaṃ  pacitabbaṃ  1-  hoti  saddhivihārikena
pacitabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  upajjhāyassa  rajanaṃ
paciyethāti  sace  upajjhāyassa  cīvaraṃ  rajetabbaṃ  1-  hoti saddhivihārikena
rajetabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti  nu  kho  upajjhāyassa  cīvaraṃ
rajiyethāti   cīvaraṃ   rajentena   2-   sādhukaṃ  samparivattakaṃ  samparivattakaṃ
rajetabbaṃ na ca acchinne theve pakkamitabbaṃ.
     {81.12}  Na  upajjhāyaṃ  anāpucchā  ekaccassa  patto  dātabbo
na  ekaccassa  patto  paṭiggahetabbo  na  ekaccassa  cīvaraṃ  dātabbaṃ  na
ekaccassa  cīvaraṃ  paṭiggahetabbaṃ  na  ekaccassa  parikkhāro  dātabbo  na
ekaccassa  parikkhāro  paṭiggahetabbo  na  ekaccassa  kesā chedetabbā
na   ekaccena  kesā  chedāpetabbā  na  ekaccassa  parikammaṃ  kātabbaṃ
na   ekaccena   parikammaṃ   kārāpetabbaṃ   na  ekaccassa  veyyāvacco
@Footnote: 1 Ma. Yu. Rā. rajitabbaṃ. 2 Ma. Yu. Rā. rajantena.
Kātabbo     na    ekaccena    veyyāvacco    kārāpetabbo    na
ekaccassa    pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo
ādātabbo   na   ekaccassa   piṇḍapāto   nīharitabbo   na  ekaccena
piṇḍapāto    nīharāpetabbo   .   na   upajjhāyaṃ   anāpucchā   gāmo
pavisitabbo   na   susānaṃ   gantabbaṃ   na   disā   pakkamitabbā  .  sace
upajjhāyo    gilāno    hoti    yāvajīvaṃ    upaṭṭhātabbo   vuṭṭhānassa
āgametabbanti.
                   Upajjhāyavattaṃ niṭṭhitaṃ.
     [82]   Upajjhāyena   bhikkhave  saddhivihārikamhi  sammāvattitabbaṃ .
Tatrāyaṃ    sammāvattanā    .    upajjhāyena   bhikkhave   saddhivihāriko
saṅgahetabbo    anuggahetabbo    uddesena    paripucchāya   ovādena
anusāsaniyā  .  sace  upajjhāyassa  patto  hoti  saddhivihārikassa  patto
na   hoti   upajjhāyena   saddhivihārikassa   patto   dātabbo   ussukkaṃ
vā   kātabbaṃ   kinti   nu   kho  saddhivihārikassa  patto  uppajjiyethāti
sace   upajjhāyassa   cīvaraṃ   hoti   saddhivihārikassa   cīvaraṃ   na   hoti
upajjhāyena   saddhivihārikassa   cīvaraṃ   dātabbaṃ   ussukkaṃ   vā  kātabbaṃ
kinti   nu  kho  saddhivihārikassa  cīvaraṃ  uppajjiyethāti  sace  upajjhāyassa
parikkhāro   hoti   saddhivihārikassa   parikkhāro   na  hoti  upajjhāyena
saddhivihārikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.
     {82.1}  Sace  saddhivihāriko  gilāno  hoti  kālasseva  uṭṭhāya
dantakaṭṭhaṃ     dātabbaṃ    mukhodakaṃ    dātabbaṃ    āsanaṃ    paññāpetabbaṃ
sace   yāgu   hoti   bhājanaṃ   dhovitvā   yāgu   upanāmetabbā  yāguṃ
pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ
aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ    saddhivihārikamhi    vuṭṭhite
āsanaṃ   uddharitabbaṃ   sace   so   deso  uklāpo  hoti  so  deso
sammajjitabbo.
     {82.2}   Sace  saddhivihāriko  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
ettāvatā     nivattissatīti     āsanaṃ     paññāpetabbaṃ     pādodakaṃ
pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ     paccuggantvā    pattacīvaraṃ
paṭiggahetabbaṃ    paṭinivāsanaṃ    dātabbaṃ    nivāsanaṃ    paṭiggahetabbaṃ  .
Sace   cīvaraṃ   sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ  na  ca  uṇhe
cīvaraṃ   nidahitabbaṃ   cīvaraṃ   saṃharitabbaṃ   cīvaraṃ  saṃharantena  caturaṅgulaṃ  kaṇṇaṃ
ussādetvā   cīvaraṃ   saṃharitabbaṃ  mā  majjhe  bhaṅgo  ahosīti  obhoge
kāyabandhanaṃ kātabbaṃ.
     {82.3}   Sace  piṇḍapāto  hoti  saddhivihāriko  ca  bhuñjitukāmo
hoti    udakaṃ    datvā    piṇḍapāto    upanāmetabbo   saddhivihāriko
pānīyena   pucchitabbo   bhuttāvissa   udakaṃ   datvā  pattaṃ  paṭiggahetvā
nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   dhovitvā  vodakaṃ  katvā  muhuttaṃ
uṇhe    otāpetabbo    na    ca    uṇhe    patto    nidahitabbo
Pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ
gahetvā  ekena  hatthena  heṭṭhāmañcaṃ  vā  heṭṭhāpīṭhaṃ vā parāmasitvā
patto   nikkhipitabbo   na  ca  anantarahitāya  bhūmiyā  patto  nikkhipitabbo
cīvaraṃ   nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena
cīvaravaṃsaṃ   vā  cīvararajjuṃ  vā  pamajjitvā  pārato  antaṃ  orato  bhogaṃ
katvā     cīvaraṃ     nikkhipitabbaṃ    saddhivihārikamhi    vuṭṭhite    āsanaṃ
uddharitabbaṃ      pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     paṭisāmetabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo.
     {82.4}    Sace   saddhivihāriko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ    sace    sītena    attho   hoti   sītaṃ   paṭiyādetabbaṃ
sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ.
     {82.5}   Sace   saddhivihāriko   jantāgharaṃ   pavisitukāmo   hoti
cuṇṇaṃ    sannetabbaṃ    mattikā    temetabbā    jantāgharapīṭhaṃ   ādāya
gantvā    jantāgharapīṭhaṃ    datvā    cīvaraṃ    paṭiggahetvā    ekamantaṃ
nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā   dātabbā   sace   ussahati
jantāgharaṃ     pavisitabbaṃ     jantāgharaṃ    pavisantena    mattikāya    mukhaṃ
makkhetvā    purato    ca    pacchato   ca   paṭicchādetvā   jantāgharaṃ
pavisitabbaṃ   na   there   bhikkhū   anūpakhajja   nisīditabbaṃ   na  navā  bhikkhū
āsanena     paṭibāhetabbā    jantāghare    saddhivihārikassa    parikammaṃ
kātabbaṃ   jantāgharā   nikkhamantena   jantāgharapīṭhaṃ   ādāya   purato  ca
pacchato    ca    paṭicchādetvā    jantāgharā    nikkhamitabbaṃ    udakepi
Saddhivihārikassa    parikammaṃ    kātabbaṃ   nahātena   paṭhamataraṃ   uttaritvā
attano   gattaṃ   vodakaṃ   katvā   nivāsetvā  saddhivihārikassa  gattato
udakaṃ     pamajjitabbaṃ     nivāsanaṃ     dātabbaṃ     saṅghāṭi    dātabbā
jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ    saddhivihāriko
pānīyena pucchitabbo.
     {82.6}  Yasmiṃ  vihāre  saddhivihāriko  viharati  sace  so vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ    nisīdanapaccattharaṇaṃ
nīharitvā    ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ
nikkhipitabbaṃ   mañco   nīcaṃ   katvā  sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena
kavāṭapiṭṭhaṃ   nīharitvā   ekamantaṃ  nikkhipitabbo  pīṭhaṃ  nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena     asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ
nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā
kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo    apassenaphalakaṃ
nīharitvā      ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ
sallakkhetvā   nīharitvā  ekamantaṃ  nikkhipitabbaṃ  sace  vihāre  santānakaṃ
hoti   ullokā  paṭhamaṃ  ohāretabbaṃ  ālokasandhikaṇṇabhāgā  pamajjitabbā
sace   gerukaparikammakatā   bhitti   kaṇṇakitā   hoti   coḷakaṃ  temetvā
pīḷetvā  pamajjitabbā  sace  kāḷavaṇṇakatā  bhūmi  kaṇṇakitā  hoti  coḷakaṃ
Temetvā   pīḷetvā   pamajjitabbā   sace  akatā  hoti  bhūmi  udakena
paripphosetvā    sammajjitabbā    mā    vihāro    rajena    ūhaññīti
saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {82.7}   bhummattharaṇaṃ   otāpetvā   sodhetvā   pappoṭetvā
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā     pamajjitvā     atiharitvā    yathāṭhāne    ṭhapetabbā
mañco   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena    asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ
paññāpetabbo    pīṭhaṃ   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ   otāpetvā   sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
nisīdanapaccattharaṇaṃ   otāpetvā   sodhetvā   pappoṭetvā   atiharitvā
yathāpaññattaṃ       paññāpetabbaṃ       kheḷamallako       otāpetvā
pamajjitvā     atiharitvā     yathāṭhāne    ṭhapetabbo    apassenaphalakaṃ
otāpetvā     pamajjitvā     atiharitvā     yathāṭhāne    ṭhapetabbaṃ
pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ
gahetvā    ekena    hatthena   heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā
parāmasitvā    patto    nikkhipitabbo   na   ca   anantarahitāya   bhūmiyā
patto    nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ
gahetvā   ekena   hatthena   cīvaravaṃsaṃ  vā  cīvararajjuṃ  vā  pamajjitvā
Pārato   antaṃ   orato   bhogaṃ   katvā   cīvaraṃ  nikkhipitabbaṃ  .  sace
puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā
     {82.8}  sace  pacchimā  sarajā  vātā vāyanti pacchimā vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {82.9}   Sace   pariveṇaṃ   uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace    aggisālā    uklāpā    hoti    aggisālā    sammajjitabbā
sace    vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace
pānīyaṃ    na   hoti   pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na
hoti    paribhojanīyaṃ    upaṭṭhāpetabbaṃ    sace    ācamanakumbhiyā   udakaṃ
na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
     {82.10}    Sace   saddhivihārikassa   anabhirati   uppannā   hoti
upajjhāyena     vūpakāsetabbo    1-    vūpakāsāpetabbo    dhammakathā
vāssa    kātabbā   sace   saddhivihārikassa   kukkuccaṃ   uppannaṃ   hoti
upajjhāyena     vinodetabbaṃ      vinodāpetabbaṃ    dhammakathā    vāssa
kātabbā     sace     saddhivihārikassa     diṭṭhigataṃ    uppannaṃ    hoti
upajjhāyena     vivecetabbaṃ     vivecāpetabbaṃ     dhammakathā    vāssa
@Footnote: 1 Yu. vūpakāsetabbā vūpakāsāpetabbā.
Kātabbā    .    sace   saddhivihāriko   garudhammaṃ   ajjhāpanno   hoti
parivāsāraho    upajjhāyena    ussukkaṃ    kātabbaṃ    kinti   nu   kho
saṅgho    saddhivihārikassa    parivāsaṃ   dadeyyāti   sace   saddhivihāriko
mūlāya    paṭikassanāraho    hoti    upajjhāyena    ussukkaṃ    kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikaṃ   mūlāya   paṭikasseyyāti  sace
saddhivihāriko    mānattāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikassa   mānattaṃ   dadeyyāti  sace
saddhivihāriko    abbhānāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti   nu   kho   saṅgho   saddhivihārikaṃ   abbheyyāti  .  sace  saṅgho
saddhivihārikassa   kammaṃ   kattukāmo   hoti   tajjanīyaṃ   vā  niyassaṃ  vā
pabbājanīyaṃ    vā    paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā   upajjhāyena
ussukkaṃ    kātabbaṃ   kinti   nu   kho   saṅgho   saddhivihārikassa   kammaṃ
na    kareyya    lahukāya    vā   pariṇāmeyyāti   kataṃ   vā   panassa
hoti   saṅghena   kammaṃ   tajjanīyaṃ   vā   niyassaṃ   vā  pabbājanīyaṃ  vā
paṭisāraṇīyaṃ    vā   ukkhepanīyaṃ   vā   upajjhāyena   ussukkaṃ   kātabbaṃ
kinti    nu    kho    saddhivihāriko   sammāvatteyya   lomaṃ   pāteyya
netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {82.11}  Sace  saddhivihārikassa  cīvaraṃ  dhovitabbaṃ hoti upajjhāyena
ācikkhitabbaṃ  evaṃ  dhoveyyāsīti  ussukkaṃ  vā   kātabbaṃ  kinti  nu  kho
saddhivihārikassa    cīvaraṃ    dhoviyethāti    sace   saddhivihārikassa   cīvaraṃ
Kātabbaṃ    hoti    upajjhāyena    ācikkhitabbaṃ    evaṃ    kareyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
kariyethāti   sace   saddhivihārikassa   rajanaṃ   pacitabbaṃ  hoti  upajjhāyena
ācikkhitabbaṃ    evaṃ    paceyyāsīti    ussukkaṃ   vā   kātabbaṃ   kinti
nukho    saddhivihārikassa    rajanaṃ    paciyethāti    sace   saddhivihārikassa
cīvaraṃ  rajetabbaṃ  1-  hoti  upajjhāyena  ācikkhitabbaṃ  evaṃ  rajeyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
rajiyethāti    cīvaraṃ    rajentena    sādhukaṃ   samparivattakaṃ   samparivattakaṃ
rajetabbaṃ   na  ca  acchinne  theve  pakkamitabbaṃ  .  sace  saddhivihāriko
gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti.
                  Saddhivihārikavattaṃ niṭṭhitaṃ.
     [83]   Tena   kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammāvattanti   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   saddhivihārikā   upajjhāyesu  na
sammāvattissantīti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ
saccaṃ   kira   bhikkhave  saddhivihārikā  upajjhāyesu  na  sammāvattantīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
saddhivihārikā    upajjhāyesu    na   sammāvattissantīti   .   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave  saddhivihārikena
upajjhāyamhi   na   sammāvattitabbaṃ   yo   na   sammāvatteyya   āpatti
@Footnote: 1 Ma. Yu. sabbattha rajitabbaṃ.
Dukkaṭassāti   .  neva  sammāvattanti  .  bhagavato  etamatthaṃ  ārocesuṃ
anujānāmi    bhikkhave   asammāvattantaṃ   paṇāmetuṃ   .   evañca   pana
bhikkhave    paṇāmetabbo    paṇāmemi   tanti   vā   māyidha   paṭikkamīti
vā    nīhara   te   pattacīvaranti   vā   nāhaṃ   tayā   upaṭṭhātabboti
vā    kāyena   viññāpeti   vācāya   viññāpeti   kāyena   vācāya
viññāpeti   paṇāmito   hoti   saddhivihāriko   na   kāyena  viññāpeti
na    vācāya    viññāpeti    na    kāyena    vācāya    viññāpeti
na paṇāmito hoti saddhivihārikoti.
     {83.1}   Tena   kho  pana  samayena  saddhivihārikā  paṇāmitā  na
khamāpenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
khamāpetunti  .  neva  khamāpenti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave  paṇāmitena  na  khamāpetabbo  yo  na  khamāpeyya  āpatti
dukkaṭassāti.
     {83.2}   Tena  kho  pana  samayena  upajjhāyā  khamāpiyamānā  na
khamanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
khamitunti   .    neva   khamanti  .  saddhivihārikā  pakkamantipi  vibbhamantipi
titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.
     [84]   Tena   kho   pana   samayena   upajjhāyā   sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na   bhikkhave   sammāvattanto   paṇāmetabbo   yo
Paṇāmeyya    āpatti   dukkaṭassa   na   ca   bhikkhave   asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-.
     {84.1}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
paṇāmetabbo    upajjhāyamhi    nādhimattaṃ    pemaṃ    hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko paṇāmetabbo.
     {84.2}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
na    paṇāmetabbo    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko na paṇāmetabbo.
     {84.3}   Pañcahi   bhikkhave   aṅgehi  samannāgato  saddhivihāriko
alaṃ    paṇāmetuṃ    upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato saddhivihāriko alaṃ paṇāmetuṃ.
     {84.4}   Pañcahi   bhikkhave  aṅgehi   samannāgato  saddhivihāriko
nālaṃ    paṇāmetuṃ    upajjhāyamhi    adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo  hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
saddhivihāriko nālaṃ paṇāmetuṃ.
@Footnote: 1 Ma. itisaddo dissati.
     {84.5}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
appaṇāmento     upajjhāyo     sātisāro     hoti     paṇāmento
anatisāro   hoti   upajjhāyamhi   nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgataṃ    saddhivihārikaṃ    appaṇāmento    upajjhāyo    sātisāro
hoti paṇāmento anatisāro hoti.
     {84.6}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   saddhivihārikaṃ
paṇāmento     upajjhāyo     sātisāro     hoti     appaṇāmento
anatisāro    hoti    upajjhāyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto
pasādo    hoti   adhimattā   hirī   hoti   adhimatto   gāravo   hoti
adhimattā    bhāvanā    hoti    imehi    kho   bhikkhave   pañcahaṅgehi
samannāgataṃ     saddhivihārikaṃ     paṇāmento    upajjhāyo    sātisāro
hoti appaṇāmento anatisāro hotīti.
     [85]  Tena  kho  pana  samayena  aññataro  brāhmaṇo  1-  bhikkhū
upasaṅkamitvā   pabbajjaṃ   yāci  .  taṃ  bhikkhū  na  icchiṃsu  pabbājetuṃ .
So   bhikkhūsu   pabbajjaṃ   alabhamāno   kiso   ahosi   lūkho   dubbaṇṇo
@Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro
@brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ
@hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā
Uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    .    addasā   kho   bhagavā
taṃ      brāhmaṇaṃ     kisaṃ     lūkhaṃ     dubbaṇṇaṃ     uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ   disvāna   bhikkhū   āmantesi   kinnu  kho  so  bhikkhave
brāhmaṇo      kiso      lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto   .   eso   bhante   brāhmaṇo  bhikkhū  upasaṅkamitvā
pabbajjaṃ    yāci   taṃ   bhikkhū   na   icchiṃsu   pabbājetuṃ   so   bhikkhūsu
pabbajjaṃ    alabhamāno    kiso   lūkho   dubbaṇṇo   uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti.
     {85.1}  Athakho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
tassa   brāhmaṇassa   adhikāraṃ   saratīti   .   evaṃ   vutte   āyasmā
sārīputto   bhagavantaṃ   etadavoca   ahaṃ  kho  bhante  tassa  brāhmaṇassa
adhikāraṃ   sarāmīti   .   kiṃ   pana   tvaṃ   sārīputta  tassa  brāhmaṇassa
adhikāraṃ  sarasīti  .  idha  me  bhante  so  brāhmaṇo  rājagahe piṇḍāya
carantassa   ekaṃ   kaṭacchubhikkhaṃ   dāpesi   idaṃ   kho  ahaṃ  bhante  tassa
brāhmaṇassa    adhikāraṃ    sarāmīti    .    sādhu    sādhu    sārīputta
kataññuno    hi    sārīputta    sappurisā    katavedino    tenahi   tvaṃ
sārīputta    taṃ    brāhmaṇaṃ   pabbājehi   upasampādehīti   .   kathāhaṃ
@Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti
@daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti
@ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.
Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti.
     {85.2}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  yā  sā  bhikkhave  mayā  tīhi saraṇagamanehi
upasampadā   anuññātā   tāhaṃ   1-  ajjatagge  paṭikkhipāmi  anujānāmi
bhikkhave   ñatticatutthena   kammena  upasampadaṃ  2-  evañca  pana  bhikkhave
upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {85.3}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   3-  .  yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ    upasampādeyya   itthannāmena   upajjhāyena   .   esā
ñatti.
     {85.4}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato    upasampadāpekkho    saṅgho    itthannāmaṃ    upasampādeti
itthannāmena     upajjhāyena    yassāyasmato    khamati    itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {85.5}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena      so      tuṇhassa      yassa      nakkhamati      so
@Footnote: 1 Ma. taṃ .   2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ.
@3 upasampadāpekhotipi pāṭho.
Bhāseyya.
     {85.6}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ    itthannāmo   itthannāmassa   āyasmato   upasampadāpekkho  .
Saṅgho    itthannāmaṃ    upasampādeti   itthannāmena   upajjhāyena  .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya.
     {85.7}    Upasampanno    saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [86]  Tena  kho  pana  samayena aññataro bhikkhu upasampannasamanantarā
anācāraṃ  ācarati  .  bhikkhū  evamāhaṃsu  mā āvuso evarūpaṃ akāsi netaṃ
kappatīti   .   so  evamāha  nevāhaṃ  āyasmante  yāciṃ  upasampādetha
manti   kissa   maṃ   tumhe   ayācitā   upasampāditthāti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ayācitena  upasampādetabbo
yo    upasampādeyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave
yācitena   upasampādetuṃ   .   evañca  pana  bhikkhave  yācitabbo  tena
upasampadāpekkhena     saṅghaṃ     upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ
karitvā    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīdatvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante   upasampadaṃ   yācāmi
ullumpatu   maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   dutiyampi
yācitabbo   tatiyampi   yācitabbo   .   byattena   bhikkhunā   paṭibalena
saṅgho ñāpetabbo.
     {86.1}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   .  itthannāmo  saṅghaṃ  upasampadaṃ  yācati
itthannāmena  upajjhāyena  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmaṃ
upasampādeyya itthannāmena upajjhāyena. Esā ñatti.
     {86.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato   upasampadāpekkho   itthannāmo   saṅghaṃ   upasampadaṃ   yācati
itthannāmena    upajjhāyena    .   saṅgho   itthannāmaṃ   upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā     itthannāmena    upajjhāyena    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {86.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.  upasampanno  saṅghena  itthannāmo  itthannāmena  upajjhāyena .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.
Tasmiṃ   pabbajite   bhattapaṭipāṭi   khīyittha  .  bhikkhū  evamāhaṃsu  ehidāni
āvuso   piṇḍāya   carissāmāti   .   so   evamāha   nāhaṃ  āvuso
etaṃkāraṇā    pabbajito    piṇḍāya   carissāmīti   sace   me   dassatha
bhuñjissāmi   no   ce   me   dassatha   vibbhamissāmīti  .  kiṃ  pana  tvaṃ
āvuso   udarassa   kāraṇā  pabbajitoti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi   nāma   bhikkhu   evaṃ   svākkhāte   dhammavinaye   udarassa  kāraṇā
pabbajissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ
bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti.
     {87.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma tvaṃ moghapurisa evaṃ
svākkhāte   dhammavinaye   udarassa  kāraṇā  pabbajissasi  netaṃ  moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
     {87.3}  Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi anujānāmi
bhikkhave  upasampādentena  cattāro  nissaye  ācikkhituṃ piṇḍiyālopabhojanaṃ
nissāya  pabbajjā  tattha  te  yāvajīvaṃ  ussāho  karaṇīyo  atirekalābho
saṅghabhattaṃ    uddesabhattaṃ    nimantanaṃ    salākabhattaṃ    pakkhikaṃ   uposathikaṃ
pāṭipadikaṃ   .   paṃsukūlacīvaraṃ   nissāya   pabbajjā   tattha   te  yāvajīvaṃ
ussāho    karaṇīyo    atirekalābho    khomaṃ    kappāsikaṃ    koseyyaṃ
kambalaṃ    sāṇaṃ    bhaṅgaṃ    .    rukkhamūlasenāsanaṃ   nissāya   pabbajjā
tattha     te     yāvajīvaṃ     ussāho     karaṇīyo     atirekalābho
Vihāro    aḍḍhayogo   pāsādo   hammiyaṃ   guhā   .   pūtimuttabhesajjaṃ
nissāya    pabbajjā    tattha    te    yāvajīvaṃ    ussāho   karaṇīyo
atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti.
                Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.
     [88]   Tena   kho   pana   samayena   aññataro  māṇavako  bhikkhū
upasaṅkamitvā   pabbajjaṃ  yāci  .  tassa  bhikkhū  paṭikacceva  1-  nissaye
ācikkhiṃsu   .   so   evamāha   sace  me  bhante  pabbajite  nissaye
ācikkheyyātha   abhirameyyāmahaṃ   2-   nadānāhaṃ   bhante   pabbajissāmi
jegucchā  me  nissayā  paṭikūlāti. [3]- Bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   paṭikacceva   nissayā   ācikkhitabbā   yo   ācikkheyya
āpatti    dukkaṭassa    .   anujānāmi   bhikkhave   upasampannasamanantarā
nissaye ācikkhitunti.
     [89]   Tena   kho   pana  samayena  bhikkhū  duvaggenapi  tivaggenapi
catuvaggenapi    4-   gaṇena   upasampādenti   .   bhagavato   etamatthaṃ
ārocesuṃ  .  na  bhikkhave  ūnadasavaggena  gaṇena  upasampādetabbo  yo
upasampādeyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave  dasavaggena
vā atirekadasavaggena vā gaṇena upasampādetunti.
@Footnote: 1 Sī. Yu. paṭigacceva .  2 Yu. abhirameyyaṃ svāhaṃ .  Sī. abhirameyyaṃ vāhaṃ.
@Rā. abhirameyyaṃ .  3 Ma. Yu. bhikkhū. ito paraṃ īdisameva .  4 Yu. Rā. ayaṃ pāṭho
@na dissati.
     [90]   Tena   kho   pana  samayena  bhikkhū  ekavassāpi  duvassāpi
saddhivihārikaṃ   upasampādenti   .   āyasmāpi   upaseno  vaṅgantaputto
ekavasso  saddhivihārikaṃ  upasampādesi  1-  .  so  vassaṃ vuttho duvasso
ekavassaṃ     saddhivihārikaṃ    ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  āciṇṇaṃ
kho    panetaṃ    buddhānaṃ    bhagavantānaṃ    āgantukehi   bhikkhūhi   saddhiṃ
paṭisammodituṃ   .   athakho   bhagavā   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ
etadavoca   kacci   bhikkhave   2-  khamanīyaṃ  kacci  yāpanīyaṃ  kaccittha  3-
appakilamathena    addhānaṃ    āgatāti    .   khamanīyaṃ   bhagavā   yāpanīyaṃ
bhagavā    appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatāti  .
Jānantāpi    tathāgatā    pucchanti    jānantāpi   na   pucchanti   kālaṃ
viditvā    pucchanti    kālaṃ    viditvā    na    pucchanti    atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhi   ākārehi  buddhā  bhagavanto  bhikkhū  paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho   bhagavā  āyasmantaṃ  upasenaṃ  vaṅgantaputtaṃ  etadavoca  kativassosi
tvaṃ    bhikkhūti   .   duvasso   ahaṃ   bhagavāti   .   ayaṃ   pana   bhikkhu
kativassoti   .   ekavasso   bhagavāti   .   kintāyaṃ  bhikkhu  hotīti .
Saddhivihāriko   me   bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
@Footnote: 1 Ma. upasampādeti .    2 Ma. bhikkhu .  3 Ma. kicci tavaṃ ... āgatoti.
@4 Ma. Yu. casaddo natthi.
Kathaṃ    hi    nāma   tvaṃ   moghapurisa   aññehi   ovadiyo   anusāsiyo
aññaṃ   ovadituṃ   anusāsituṃ   maññissasi  atilahuṃ  kho  1-  tvaṃ  moghapurisa
bāhullāya   āvatto   yadidaṃ   gaṇabandhikaṃ   netaṃ  moghapurisa  appasannānaṃ
vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  2-  .pe.  vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   ūnadasavassena
upasampādetabbo    yo    upasampādeyya    āpatti    dukkaṭassa  .
Anujānāmi    bhikkhave    dasavassena    vā    atirekadasavassena    vā
upasampādetunti.
     [91]  Tena  kho  pana  samayena  bhikkhū  dasavassamha  3- dasavassamhāti
bālā   abyattā   upasampādenti   .   dissanti   upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavanto      .     aññataropi     aññatitthiyapubbo     upajjhāyena
sahadhammikaṃ    vuccamāno    upajjhāyassa    vādaṃ   āropetvā   taṃyeva
titthāyatanaṃ   saṅkami   .   ye   te   bhikkhū   appicchā   .pe.   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  dasavassamha  4-
dasavassamhāti      bālā     abyattā     upasampādenti     dissanti
upajjhāyā    bālā    saddhivihārikā    paṇḍitā   dissanti   upajjhāyā
@Footnote: 1 Sī. atilahuko .     2 Yu. bhiññobhāvāyāti .   3-4 Ma. Yu. dasavassamuhā. ito
@paraṃ īdisameva.
Abyattā    saddhivihārikā   byattā   dissanti   upajjhāyā   appassutā
saddhivihārikā      bahussutā      dissanti     upajjhāyā     duppaññā
saddhivihārikā   paññavantoti   .   athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   saccaṃ   kira   bhikkhave  bhikkhū  dasavassamha  dasavassamhāti
bālā    abyattā    upasampādenti    dissanti    upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavantoti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ
hi    nāma    te    bhikkhave   moghapurisā   dasavassamha   dasavassamhāti
bālā    abyattā    upasampādessanti   dissanti   upajjhāyā   bālā
saddhivihārikā   paṇḍitā   dissanti   upajjhāyā   abyattā  saddhivihārikā
byattā      dissanti      upajjhāyā     appassutā     saddhivihārikā
bahussutā      dissanti      upajjhāyā     duppaññā     saddhivihārikā
paññavanto    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  bālena
abyattena     upasampādetabbo     yo     upasampādeyya    āpatti
dukkaṭassa    anujānāmi    bhikkhave    byattena    bhikkhunā    paṭibalena
dasavassena vā atirekadasavassena vā upasampādetunti.
     [92]  Tena  kho  pana  samayena  bhikkhū  upajjhāyesu  pakkamantesupi
Vibbhamantesupi   kālakatesupi  pakkhasaṅkantesupi  anācariyakā  anovadiyamānā
ananusāsiyamānā      dunnivatthā      duppārutā      anākappasampannā
piṇḍāya    caranti    .   manussānaṃ   1-   bhuñjamānānaṃ   uparibhojanepi
uttiṭṭhapattaṃ   upanāmenti   uparikhādanīyepi   ...  uparisāyanīyepi  ...
Uparipānīyepi    uttiṭṭhapattaṃ    upanāmenti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjanti     bhattaggepi     uccāsaddā    mahāsaddā
viharanti   .   manussā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ   upanāmessanti  uparikhādanīyepi  ...  uparisāyanīyepi  ...
Uparipānīyepi   uttiṭṭhapattaṃ   upanāmessanti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā    mahāsaddā
viharissanti    seyyathāpi   brāhmaṇā   brāhmaṇabhojaneti   .   assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  dunnivatthā  duppārutā  anākappasampannā  ...
Viharissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
Saccaṃ  kira  bhikkhave  bhikkhū  dunnivatthā  duppārutā  anākappasampannā ...
Viharantīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 ito pure Yu. Rā. tesaddo dissati.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
     {92.1}   anujānāmi   bhikkhave   ācariyaṃ  .  ācariyo  bhikkhave
antevāsikamhi       puttacittaṃ       upaṭṭhāpessati      antevāsiko
ācariyamhi      pitucittaṃ     upaṭṭhāpessati     evante     aññamaññaṃ
sagāravā     sappatissā    sabhāgavuttikā    1-    viharantā    imasmiṃ
dhammavinaye    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissanti   .   anujānāmi
bhikkhave   dasavassaṃ   2-   nissāya   vatthuṃ  dasavassena  nissayaṃ  dātuṃ .
Evañca   pana   bhikkhave   ācariyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā
evamassa   vacanīyo   ācariyo   me  bhante  hohi  āyasmato  nissāya
vacchāmi   ācariyo   me   bhante   hohi  āyasmato  nissāya  vacchāmi
ācariyo   me  bhante  hohi  āyasmato  nissāya  vacchāmīti  .  sāhūti
vā    lahūti   vā   opāyikanti   vā   paṭirūpanti   vā   pāsādikena
samapādehīti     vā    kāyena    viññāpeti    vācāya    viññāpeti
kāyena   vācāya   viññāpeti   gahito   hoti   ācariyo  na  kāyena
viññāpeti   na   vācāya   viññāpeti  na  kāyena  vācāya  viññāpeti
na gahito hoti ācariyo.
     [93]   Antevāsikena   bhikkhave   ācariyamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  kālasseva  uṭṭhāya  upāhanā 3- omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
@Footnote: 1 Ma. Yu. sabhāgavuttino .     2 Yu. dasavassāni .       3 Ma. upāhanaṃ.
Upanāmetabbā   yāguṃ   pītassa  udakaṃ  datvā  bhājanaṃ  paṭiggahetvā  nīcaṃ
katvā    sādhukaṃ   aparighaṃsantena   dhovitvā   paṭisāmetabbaṃ   ācariyamhi
vuṭṭhite  āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo hoti so deso
sammajjitabbo.
     {93.1}  Sace  ācariyo  gāmaṃ  pavisitukāmo hoti nivāsanaṃ dātabbaṃ
paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ    saguṇaṃ    katvā
saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako   dātabbo   sace
ācariyo     pacchāsamaṇaṃ     ākaṅkhati     timaṇḍalaṃ     paṭicchādentena
parimaṇḍalaṃ     nivāsetvā    kāyabandhanaṃ    bandhitvā    saguṇaṃ    katvā
saṅghāṭiyo    pārupitvā    gaṇṭhikaṃ    paṭimuñcitvā    dhovitvā    pattaṃ
gahetvā    ācariyassa    pacchāsamaṇena   hotabbaṃ   nātidūre   gantabbaṃ
nāccāsanne      gantabbaṃ     pattapariyāpannaṃ     paṭiggahetabbaṃ     na
ācariyassa   bhaṇamānassa   antarantarā   kathā   opātetabbā  ācariyo
āpattisāmantā    bhaṇamāno    nivāretabbo    nivattantena    paṭhamataraṃ
āgantvā    āsanaṃ    paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
upanikkhipitabbaṃ    paccuggantvā    pattacīvaraṃ    paṭiggahetabbaṃ   paṭinivāsanaṃ
dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ.
     {93.2}  Sace  cīvaraṃ  sinnaṃ  hoti muhuttaṃ uṇhe otāpetabbaṃ na ca
uṇhe   cīvaraṃ   nidahitabbaṃ   cīvaraṃ  saṃharitabbaṃ  cīvaraṃ  saṃharantena  caturaṅgulaṃ
kaṇṇaṃ   ussādetvā   cīvaraṃ   saṃharitabbaṃ   mā   majjhe  bhaṅgo  ahosīti
obhoge      kāyabandhanaṃ     kātabbaṃ     .     sace     piṇḍapāto
Hoti   ācariyo   ca   bhuñjitukāmo   hoti   udakaṃ   datvā  piṇḍapāto
upanāmetabbo     ācariyo     pānīyena     pucchitabbo    bhuttāvissa
udakaṃ   datvā   pattaṃ   paṭiggahetvā  nīcaṃ  katvā  sādhukaṃ  aparighaṃsantena
dhovitvā   vodakaṃ   katvā   muhuttaṃ   uṇhe   otāpetabbo   na   ca
uṇhe   patto   nidahitabbo   pattacīvaraṃ   nikkhipitabbaṃ  pattaṃ  nikkhipantena
ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena   heṭṭhāmañcaṃ
vā    heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto   nikkhipitabbo   na   ca
anantarahitāya    bhūmiyā    patto    nikkhipitabbo    cīvaraṃ   nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ   nikkhipitabbaṃ   ācariyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  pādodakaṃ
pādapīṭhaṃ    pādakathalikaṃ   paṭisāmetabbaṃ   sace   so   deso   uklāpo
hoti so deso sammajjitabbo.
     {93.3}  Sace  ācariyo  nahāyitukāmo  hoti nahānaṃ paṭiyādetabbaṃ
sace   sītena   attho  hoti  sītaṃ  paṭiyādetabbaṃ  sace  uṇhena  attho
hoti   uṇhaṃ   paṭiyādetabbaṃ  .  sace  ācariyo  jantāgharaṃ  pavisitukāmo
hoti   cuṇṇaṃ   sannetabbaṃ   mattikā   temetabbā  jantāgharapīṭhaṃ  ādāya
ācariyassa   piṭṭhito   piṭṭhito   gantvā   jantāgharapīṭhaṃ   datvā   cīvaraṃ
paṭiggahetvā    ekamantaṃ    nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā
dātabbā     sace     ussahati     jantāgharaṃ    pavisitabbaṃ    jantāgharaṃ
Pavisantena    mattikāya   mukhaṃ   makkhetvā   purato   ca   pacchato   ca
paṭicchādetvā    jantāgharaṃ   pavisitabbaṃ   na   there   bhikkhū   anūpakhajja
nisīditabbaṃ   na   navā   bhikkhū  āsanena  paṭibāhetabbā  1-  jantāghare
ācariyassa   parikammaṃ   kātabbaṃ   jantāgharā   nikkhamantena   jantāgharapīṭhaṃ
ādāya   purato  ca  pacchato  ca  paṭicchādetvā  jantāgharā  nikkhamitabbaṃ
udakepi   ācariyassa   parikammaṃ   kātabbaṃ  nahātena  paṭhamataraṃ  uttaritvā
attano    gattaṃ   vodakaṃ   katvā   nivāsetvā   ācariyassa   gattato
udakaṃ   pamajjitabbaṃ   nivāsanaṃ   dātabbaṃ   saṅghāṭi  dātabbā  jantāgharapīṭhaṃ
ādāya    paṭhamataraṃ    āgantvā    āsanaṃ    paññāpetabbaṃ   pādodakaṃ
pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ ācariyo pānīyena pucchitabbo.
     {93.4}   Sace   uddisāpetukāmo  hoti  uddisāpetabbo  sace
paripucchitukāmo  hoti  paripucchitabbo  .  yasmiṃ  vihāre  ācariyo  viharati
sace  so  vihāro  uklāpo  hoti  sace  ussahati  sodhetabbo  vihāraṃ
sodhentena    paṭhamaṃ    pattacīvaraṃ    nīharitvā    ekamantaṃ   nikkhipitabbaṃ
nisīdanapaccattharaṇaṃ     nīharitvā    ekamantaṃ    nikkhipitabbaṃ    bhisibimbohanaṃ
nīharitvā    ekamantaṃ    nikkhipitabbaṃ    mañco    nīcaṃ   katvā   sādhukaṃ
aparighaṃsantena     asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ
nikkhipitabbo   pīṭhaṃ   nīcaṃ   katvā   sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena
kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ    mañcapaṭipādakā
nīharitvā   ekamantaṃ   nikkhipitabbā   kheḷamallako   nīharitvā   ekamantaṃ
@Footnote: 1 Ma. paṭibāhitabbā.
Nikkhipitabbo     apassenaphalakaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
bhummattharaṇaṃ     yathāpaññattaṃ     sallakkhetvā     nīharitvā    ekamantaṃ
nikkhipitabbaṃ.
     {93.5}  Sace  vihāre  santānakaṃ hoti ullokā paṭhamaṃ ohāratabbaṃ
ālokasandhikaṇṇabhāgā    pamajjitabbā    sace   gerukaparikammakatā   bhitti
kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā   pamajjitabbā   sace
kāḷavaṇṇakatā   bhūmi   kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā
pamajjitabbā    sace    akatā   hoti   bhūmi   udakena   paripphosetvā
sammajjitabbā    mā   vihāro   rajena   ūhaññīti   saṅkāraṃ   vicinitvā
ekamantaṃ     chaḍḍetabbaṃ     bhummattharaṇaṃ     otāpetvā    sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
mañcapaṭipādakā    otāpetvā    pamajjitvā    atiharitvā   yathāṭhāne
ṭhapetabbā    mañco    otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ     paññāpetabbo     pīṭhaṃ     otāpetvā    sodhetvā
pappoṭetvā    nīcaṃ    katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ
otāpetvā    sodhetvā    pappoṭetvā    atiharitvā   yathāpaññattaṃ
paññāpetabbaṃ       nisīdanapaccattharaṇaṃ      otāpetvā      sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
kheḷamallako     otāpetvā    pamajjitvā    atiharitvā    yathāṭhāne
Ṭhapetabbo    apassenaphalakaṃ    otāpetvā    pamajjitvā    atiharitvā
yathāṭhāne    ṭhapetabbaṃ    pattacīvaraṃ    nikkhipitabbaṃ   pattaṃ   nikkhipantena
ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena   heṭṭhāmañcaṃ
vā    heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto   nikkhipitabbo   na   ca
anantarahitāya    bhūmiyā    patto    nikkhipitabbo    cīvaraṃ   nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ nikkhipitabbaṃ.
     {93.6}   Sace  puratthimā  sarajā  vāyanti  puratthimā  vātapānā
thaketabbā   sace  pacchimā  sarajā  vātā  vāyanti  pacchimā  vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {93.7}  Sace  pariveṇaṃ  uklāpaṃ  hoti  pariveṇaṃ sammajjitabbaṃ sace
koṭṭhako  uklāpo  hoti  koṭṭhako  sammajjitabbo  sace  upaṭṭhānasālā
uklāpā    hoti    upaṭṭhānasālā   sammajjitabbā   sace   aggisālā
uklāpā   hoti   aggisālā   sammajjitabbā   sace  vaccakuṭī  uklāpā
hoti    vaccakuṭī    sammajjitabbā   sace   pānīyaṃ   na   hoti   pānīyaṃ
upaṭṭhāpetabbaṃ     sace     paribhojanīyaṃ     na     hoti    paribhojanīyaṃ
Upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ  na  hoti  ācamanakumbhiyā
udakaṃ āsiñcitabbaṃ.
     {93.8}  Sace  ācariyassa  anabhirati  uppannā hoti antevāsikena
vūpakāsetabbo     vūpakāsāpetabbo    dhammakathā    vāssa    kātabbā
sace   ācariyassa   kukkuccaṃ  uppannaṃ  hoti  antevāsikena  vinodetabbaṃ
vinodāpetabbaṃ   dhammakathā   vāssa  kātabbā  sace  ācariyassa  diṭṭhigataṃ
uppannaṃ   hoti   antevāsikena   vivecetabbaṃ  vivecāpetabbaṃ  dhammakathā
vāssa kātabbā.
     {93.9}  Sace  ācariyo  garudhammaṃ  ajjhāpanno hoti parivāsāraho
antevāsikena  ussukkaṃ  kātabbaṃ  kinti  nu  kho saṅgho ācariyassa parivāsaṃ
dadeyyāti  sace  ācariyo  mūlāya  paṭikassanāraho  hoti  antevāsikena
ussukkaṃ  kātabbaṃ  kinti  nu  kho  saṅgho  ācariyaṃ  mūlāya  paṭikasseyyāti
sace   ācariyo   mānattāraho  hoti  antevāsikena  ussukkaṃ  kātabbaṃ
kinti   nu  kho  saṅgho  ācariyassa  mānattaṃ  dadeyyāti  sace  ācariyo
abbhānāraho   hoti   antevāsikena   ussukkaṃ  kātabbaṃ  kinti  nu  kho
saṅgho ācariyaṃ abbheyyāti.
     {93.10}  Sace  saṅgho  ācariyassa  kammaṃ kattukāmo hoti tajjanīyaṃ
vā   niyassaṃ   vā   pabbājanīyaṃ   vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā
antevāsikena  ussukkaṃ  kātabbaṃ  kinti  nu  kho  saṅgho  ācariyassa kammaṃ
na  kareyya  lahukāya  vā  pariṇāmeyyāti  kataṃ  vā  panassa hoti saṅghena
kammaṃ     tajjanīyaṃ     vā     niyassaṃ     vā     pabbājanīyaṃ     vā
Paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā   antevāsikena   ussukkaṃ  kātabbaṃ
kinti   nu   kho   ācariyo   sammāvatteyya  lomaṃ  pāteyya  netthāraṃ
vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {93.11}  Sace  ācariyassa  cīvaraṃ  dhovitabbaṃ  hoti antevāsikena
dhovitabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti nu kho ācariyassa cīvaraṃ dhoviyethāti
sace  ācariyassa  cīvaraṃ  kātabbaṃ  hoti  antevāsikena  kātabbaṃ  ussukkaṃ
vā  kātabbaṃ  kinti  nu  kho  ācariyassa  cīvaraṃ kariyethāti sace ācariyassa
rajanaṃ   pacitabbaṃ   hoti   antevāsikena  pacitabbaṃ  ussukkaṃ  vā  kātabbaṃ
kinti  nu  kho  ācariyassa  rajanaṃ paciyethāti sace ācariyassa cīvaraṃ rajetabbaṃ
hoti   antevāsikena   rajetabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
ācariyassa   cīvaraṃ   rajiyethāti   cīvaraṃ   rajentena  sādhukaṃ  samparivattakaṃ
samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ.
     {93.12}   Na  ācariyaṃ  anāpucchā  ekaccassa  patto  dātabbo
na   ekaccassa   patto   paṭiggahetabbo  na  ekaccassa  cīvaraṃ  dātabbaṃ
na  ekaccassa  cīvaraṃ  paṭiggahetabbaṃ  na  ekaccassa  parikkhāro  dātabbo
na  ekaccassa  parikkhāro  paṭiggahetabbo na ekaccassa kesā chedetabbā
na  ekaccena  kesā  chedāpetabbā  na  ekaccassa  parikammaṃ kātabbaṃ na
ekaccena    parikammaṃ    kārāpetabbaṃ   na   ekaccassa   veyyāvacco
kātabbo   na   ekaccena  veyyāvacco  kārāpetabbo  na  ekaccassa
Pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo   ādātabbo
na   ekaccassa   piṇḍapāto   nīharitabbo   na   ekaccena   piṇḍapāto
nīharāpetabbo   .   na   ācariyaṃ   anāpucchā   gāmo  pavisitabbo  na
susānaṃ gantabbaṃ na disā pakkamitabbā.
     {93.13}  Sace  ācariyo  gilāno  hoti  yāvajīvaṃ  upaṭṭhātabbo
vuṭṭhānassa āgametabbanti.
                    Ācariyavattaṃ niṭṭhitaṃ.
     [94]   Ācariyena   bhikkhave   antevāsikamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  ācariyena  bhikkhave antevāsiko saṅgahetabbo
anuggahetabbo uddasena paripucchāya ovādena anusāsaniyā.
     {94.1}   Sace  ācariyassa  patto  hoti  antevāsikassa  patto
na    hoti   ācariyena   antevāsikassa   patto   dātabbo   ussukkaṃ
vā kātabbaṃ kinti nu kho antevāsikassa patto uppajjiyethāti
     {94.2}  sace  ācariyassa  cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti
ācariyena   antevāsikassa  cīvaraṃ  dātabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti
nu    kho   antevāsikassa   cīvaraṃ   uppajjiyethāti   sace   ācariyassa
parikkhāro   hoti   antevāsikassa   parikkhāro   na   hoti  ācariyena
antevāsikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.
     {94.3} Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ
dātabbaṃ   mukhodakaṃ   dātabbaṃ   āsanaṃ   paññāpetabbaṃ  sace  yāgu  hoti
Bhājanaṃ   dhovitvā   yāgu   upanāmetabbā   yāguṃ  pītassa  udakaṃ  datvā
bhājanaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena  dhovitvā
paṭisāmetabbaṃ    antevāsikamhi    vuṭṭhite   āsanaṃ   uddharitabbaṃ   sace
so deso uklāpo hoti so deso sammajjitabbo.
     {94.4}   Sace  antevāsiko  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
ettāvatā   nivattissatīti   āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ    upanikkhitabbaṃ    paccuggantvā    pattacīvaraṃ    paṭiggahetabbaṃ
paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ.
     {94.5}  Sace  cīvaraṃ  sinnaṃ  hoti muhuttaṃ uṇhe otāpetabbaṃ na ca
uṇhe   cīvaraṃ   nidahitabbaṃ   cīvaraṃ  saṃharitabbaṃ  cīvaraṃ  saṃharantena  caturaṅgulaṃ
kaṇṇaṃ   ussādetvā   cīvaraṃ   saṃharitabbaṃ   mā   majjhe  bhaṅgo  ahosīti
obhoge kāyabandhanaṃ kātabbaṃ.
     {94.6}   Sace  piṇḍapāto  hoti  antevāsiko  ca  bhuñjitukāmo
hoti    udakaṃ    datvā    piṇḍapāto    upanāmetabbo   antevāsiko
pānīyena   pucchitabbo   bhuttāvissa   udakaṃ   datvā  pattaṃ  paṭiggahetvā
nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   dhovitvā  vodakaṃ  katvā  muhuttaṃ
uṇhe   otāpetabbo   na   ca   uṇhe  patto  nidahitabbo  pattacīvaraṃ
nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ   gahetvā
ekena      hatthena     heṭṭhāmañcaṃ     vā     heṭṭhāpīṭhaṃ     vā
Parāmasitvā    patto    nikkhipitabbo   na   ca   anantarahitāya   bhūmiyā
patto    nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ
gahetvā   ekena   hatthena   cīvaravaṃsaṃ  vā  cīvararajjuṃ  vā  pamajjitvā
pārato   antaṃ  orato  bhogaṃ  katvā  cīvaraṃ  nikkhipitabbaṃ  antevāsikamhi
vuṭṭhite     āsanaṃ    uddharitabbaṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo.
     {94.7}    Sace   antevāsiko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ    sace    sītena    attho   hoti   sītaṃ   paṭiyādetabbaṃ
sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ.
     {94.8}   Sace   antevāsiko   jantāgharaṃ   pavisitukāmo   hoti
cuṇṇaṃ    sannetabbaṃ    mattikā    temetabbā    jantāgharapīṭhaṃ   ādāya
gantvā    jantāgharapīṭhaṃ    datvā    cīvaraṃ    paṭiggahetvā    ekamantaṃ
nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā   dātabbā   sace   ussahati
jantāgharaṃ     pavisitabbaṃ     jantāgharaṃ    pavisantena    mattikāya    mukhaṃ
makkhetvā    purato    ca    pacchato   ca   paṭicchādetvā   jantāgharaṃ
pavisitabbaṃ   na   there   bhikkhū   anūpakhajja   nisīditabbaṃ   na  navā  bhikkhū
āsanena     paṭibāhetabbā    jantāghare    antevāsikassa    parikammaṃ
kātabbaṃ    jantāgharā    nikkhamantena    jantāgharapīṭhaṃ   ādāya   purato
ca    pacchato   ca   paṭicchādetvā   jantāgharā   nikkhamitabbaṃ   udakepi
antevāsikassa    parikammaṃ    kātabbaṃ   nahātena   paṭhamataraṃ   uttaritvā
attano        gattaṃ        vodakaṃ        katvā       nivāsetvā
Antevāsikassa    gattato    udakaṃ    pamajjitabbaṃ    nivāsanaṃ    dātabbaṃ
saṅghāṭi    dātabbā    jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā
āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ
antevāsiko pānīyena pucchitabbo.
     {94.9}  Yasmiṃ  vihāre  antevāsiko  viharati  sace  so vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ  nisīdanapaccattharaṇaṃ  nīharitvā
ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ
mañco   nīcaṃ   katvā   sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena  kavāṭapiṭṭhaṃ
nīharitvā  ekamantaṃ  nikkhipitabbo  pīṭhaṃ  nīcaṃ  katvā  sādhukaṃ  aparighaṃsantena
asaṅghaṭṭantena     kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā    kheḷamallako
nīharitvā   ekamantaṃ   nikkhipitabbo   apassenaphalakaṃ   nīharitvā  ekamantaṃ
nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ    sallakkhetvā    nīharitvā
ekamantaṃ nikkhipitabbaṃ.
     {94.10}  Sace  vihāre  santānakaṃ  ullokā  paṭhamaṃ ohāretabbaṃ
ālokasandhikaṇṇabhāgā    pamajjitabbā    sace   gerukaparikammakatā   bhitti
kaṇṇakitā  hoti  coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā
bhūmi   kaṇṇakitā   hoti  coḷakaṃ  temetvā  pīḷetvā  pamajjitabbā  sace
akatā   hoti  bhūmi  udakena  paripphosetvā  sammajjitabbā  mā  vihāro
Rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {94.11}   bhummattharaṇaṃ   otāpetvā   sodhetvā  pappoṭetvā
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā   pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbā  mañco
otāpetvā  sodhetvā  pappoṭetvā  nīcaṃ  katvā  sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ   paññāpetabbo
pīṭhaṃ  otāpetvā  sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    atiharitvā   yathāpaññattaṃ   paññāpetabbaṃ
bhisibimbohanaṃ    otāpetvā    sodhetvā    pappoṭetvā   atiharitvā
yathāpaññattaṃ      paññāpetabbaṃ      nisīdanapaccattharaṇaṃ      otāpetvā
sodhetvā    pappoṭetvā    atiharitvā    yathāpaññattaṃ   paññāpetabbaṃ
kheḷamallako  otāpetvā  pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbo
apassenaphalakaṃ  otāpetvā  pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbaṃ
pattacīvaraṃ  nikkhipitabbaṃ  pattaṃ  nikkhipantena  ekena  hatthena pattaṃ gahetvā
ekena  hatthena  heṭṭhāmañcaṃ  vā  heṭṭhāpīṭhaṃ  vā  parāmasitvā  patto
nikkhipitabbo   na   ca   anantarahitāya  bhūmiyā  patto  nikkhipitabbo  cīvaraṃ
nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena cīvaravaṃsaṃ
vā  cīvararajjuṃ  vā  pamajjitvā  pārato  antaṃ  orato bhogaṃ katvā cīvaraṃ
nikkhipitabbaṃ.
     {94.12}   Sace   puratthimā   sarajā  vātā  vāyanti  puratthimā
Vātapānā    thaketabbā    sace   pacchimā   sarajā   vātā   vāyanti
pacchimā    vātapānā    thaketabbā   sace   uttarā   sarajā   vātā
vāyanti    uttarā   vātapānā   thaketabbā   sace   dakkhiṇā   sarajā
vātā   vāyanti   dakkhiṇā   vātapānā   thaketabbā   sace   sītakālo
hoti    divā    vātapānā    vivaritabbā    rattiṃ   thaketabbā   sace
uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā.
     {94.13}  Sace  pariveṇaṃ  uklāpaṃ  hoti pariveṇaṃ sammajjitabbaṃ sace
koṭṭhako  uklāpo  hoti  koṭṭhako  sammajjitabbo  sace  upaṭṭhānasālā
uklāpā    hoti    upaṭṭhānasālā   sammajjitabbā   sace   aggisālā
uklāpā   hoti   aggisālā   sammajjitabbā   sace  vaccakuṭī  uklāpā
hoti    vaccakuṭī    sammajjitabbā   sace   pānīyaṃ   na   hoti   pānīyaṃ
upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ  na  hoti  paribhojanīyaṃ  upaṭṭhāpetabbaṃ
sace    ācamanakumbhiyā    udakaṃ    na    hoti   ācamanakumbhiyā   udakaṃ
āsiñcitabbaṃ.
     {94.14}    Sace   antevāsikassa   anabhirati   uppannā   hoti
ācariyena    vūpakāsetabbā    vūpakāsāpetabbā    dhammakathā    vāssa
kātabbā   sace   antevāsikassa   kukkuccaṃ   uppannaṃ  hoti  ācariyena
vinodetabbaṃ    vinodāpetabbaṃ    dhammakathā    vāssa   kātabbā   sace
antevāsikassa    diṭṭhigataṃ    uppannaṃ   hoti   ācariyena   vivecetabbaṃ
vivecāpetabbaṃ   dhammakathā   vāssa   kātabbā   .  sace  antevāsiko
garudhammaṃ      ajjhāpanno      hoti      parivāsāraho     ācariyena
Ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho   antevāsikassa  parivāsaṃ
dadeyyāti    sace    antevāsiko    mūlāya    paṭikassanāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho  antevāsikaṃ
mūlāya    paṭikasseyyāti    sace   antevāsiko   mānattāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  antevāsikassa
mānattaṃ    dadeyyāti    sace    antevāsiko    abbhānāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho  antevāsikaṃ
abbheyyāti.
     {94.15}    Sace   saṅgho   antevāsikassa   kammaṃ   kattukāmo
hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   ācariyena   ussukkaṃ   kātabbaṃ   kinti  nukho  saṅgho
antevāsikassa    kammaṃ   na   kareyya   lahukāya   vā   pariṇāmeyyāti
kataṃ    vā   panassa   hoti   saṅghena   kammaṃ   tajjanīyaṃ   vā   niyassaṃ
vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ  vā  ācariyena
ussukkaṃ    kātabbaṃ    kinti   nu   kho   antevāsiko   sammāvatteyya
lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {94.16}  Sace  antevāsikassa  cīvaraṃ  dhovitabbaṃ  hoti ācariyena
ācikkhitabbaṃ    evaṃ    dhoveyyāsīti   ussukkaṃ   vā   kātabbaṃ   kinti
nu   kho   antevāsikassa   cīvaraṃ   dhoviyethāti   sace   antevāsikassa
cīvaraṃ   kātabbaṃ   hoti   ācariyena   ācikkhitabbaṃ   evaṃ   kareyyāsīti
ussukkaṃ   vā  kātabbaṃ  kinti  nu  kho  antevāsikassa  cīvaraṃ  kariyethāti
Sace   antevāsikassa   rajanaṃ   pacitabbaṃ   hoti  ācariyena  ācikkhitabbaṃ
evaṃ  paceyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  antevāsikassa
rajanaṃ  paciyethāti  sace  antevāsikassa  cīvaraṃ  rajetabbaṃ  hoti ācariyena
ācikkhitabbaṃ   evaṃ   rajeyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
antevāsikassa   cīvaraṃ  rajiyethāti  cīvaraṃ  rajentena  sādhukaṃ  samparivattakaṃ
samparivattakaṃ   rajetabbaṃ   na  ca  acchinne  theve  pakkamitabbaṃ  .  sace
antevāsiko    gilāno    hoti   yāvajīvaṃ   upaṭṭhātabbo   vuṭṭhānassa
āgametabbanti.
                  Antevāsikavattaṃ niṭṭhitaṃ.
     [95]   Tena   kho   pana  samayena  antevāsikā  ācariyesu  na
sammāvattanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
antevāsikena   ācariyamhi   na  sammāvattitabbaṃ  yo  na  sammāvatteyya
āpatti   dukkaṭassāti  .  neva  sammā  vattanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   asammāvattantaṃ   paṇāmetuṃ  .
Evañca    pana   bhikkhave   paṇāmetabbo   .   paṇāmemi   tanti   vā
māyidha   paṭikkamīti   vā   nīhara   te   pattacīvaranti   vā  nāhaṃ  tayā
upaṭṭhātabboti    vā    kāyena    viññāpeti    vācāya   viññāpeti
kāyena    vācāya   viññāpeti   paṇāmito   hoti   antevāsiko   na
kāyena   viññāpeti   na   vācāya   viññāpeti   na  kāyena  vācāya
viññāpeti   na   paṇāmito   hoti   antevāsikoti  .  tena  kho  pana
Samayena    antevāsikā    paṇāmitā    na   khamāpenti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  khamāpetunti  .  neva
khamāpenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave paṇāmitena
na   khamāpetabbo   yo  na  khamāpeyya  āpatti  dukkaṭassāti  .  tena
kho   pana   samayena   ācariyā   khamāpiyamānā  na  khamanti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  khamitunti . Neva khamanti.
Antevāsikā    pakkamantipi    vibbhamantipi    titthiyesupi   saṅkamanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave  khamāpiyamānena  na
khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.
     {95.1}   Tena   kho   pana   samayena   ācariyā  sammāvattantaṃ
paṇāmenti   asammāvattantaṃ   na   paṇāmenti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   na   bhikkhave   sammāvattanto   paṇāmetabbo    yo
paṇāmeyya    āpatti   dukkaṭassa   na   ca   bhikkhave   asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa.
     {95.2}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
paṇāmetabbo   ācariyamhi   nādhimattaṃ   pemaṃ  hoti  nādhimatto  pasādo
hoti   nādhimattā   hirī   hoti   nādhimatto  gāravo  hoti  nādhimattā
bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgato
antevāsiko paṇāmetabbo.
     {95.3}  Pañcahi  bhikkhave  aṅgehi  samannāgato  antevāsiko  na
paṇāmetabbo  ācariyamhi  adhimattaṃ  pemaṃ  hoti  adhimatto  pasādo  hoti
Adhimattā   hirī   hoti   adhimatto   gāravo   hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgato  antevāsiko
na paṇāmetabbo.
     {95.4}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
alaṃ    paṇāmetuṃ    ācariyamhi    nādhimattaṃ   pemaṃ   hoti   nādhimatto
pasādo   hoti   nādhimattā   hirī   hoti   nādhimatto   gāravo  hoti
nādhimattā    bhāvanā    hoti    imehi   kho   bhikkhave   pañcahaṅgehi
samannāgato antevāsiko alaṃ paṇāmetuṃ.
     {95.5}   Pañcahi   bhikkhave   aṅgehi  samannāgato  antevāsiko
nālaṃ   paṇāmetuṃ   ācariyamhi   adhimattaṃ  pemaṃ  hoti  adhimatto  pasādo
hoti  adhimattā  hirī  hoti  adhimatto  gāravo  hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgato  antevāsiko
nālaṃ paṇāmetuṃ.
     {95.6}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   antevāsikaṃ
appaṇāmento   ācariyo   sātisāro   hoti   paṇāmento  anatisāro
hoti   ācariyamhi   nādhimattaṃ   pemaṃ   hoti  nādhimatto  pasādo  hoti
nādhimattā   hirī   hoti  nādhimatto  gāravo  hoti  nādhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgataṃ   antevāsikaṃ
appaṇāmento   ācariyo   sātisāro   hoti   paṇāmento  anatisāro
hoti.
     {95.7}   Pañcahi   bhikkhave   aṅgehi   samannāgataṃ   antevāsikaṃ
paṇāmento   ācariyo   sātisāro   hoti   appaṇāmento  anatisāro
hoti   ācariyamhi   adhimattaṃ   pemaṃ   hoti   adhimatto   pasādo  hoti
Adhimattā   hirī   hoti   adhimatto   gāravo   hoti  adhimattā  bhāvanā
hoti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgataṃ   antevāsikaṃ
paṇāmento   ācariyo   sātisāro   hoti   appaṇāmento  anatisāro
hotīti.
     [96]   Tena  kho  pana  samayena  bhikkhū  dasavassamha  dasavassamhāti
bālā   abyattā   nissayaṃ   denti   .   dissanti   ācariyā   bālā
antevāsikā   paṇḍitā   dissanti   ācariyā   abyattā   antevāsikā
byattā    dissanti    ācariyā   appassutā   antevāsikā   bahussutā
dissanti    ācariyā   duppaññā   antevāsikā   paññavanto   .   ye
te   bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū   dasavassamha   dasavassamhāti   bālā  abyattā
nissayaṃ   dassanti   dissanti   ācariyā   bālā   antevāsikā  paṇḍitā
dissanti    ācariyā    abyattā    antevāsikā    byattā   dissanti
ācariyā    appassutā   antevāsikā   bahussutā   dissanti   ācariyā
duppaññā    antevāsikā    paññavantoti    .    athakho   te   bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhikkhū  dasavassamha
dasavassamhāti   bālā   abyattā   nissayaṃ   denti   dissanti  ācariyā
bālā   ...  antevāsikā  paññavantoti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   ...  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   bālena   abyattena   nissayo   dātabbo  yo  dadeyya
Āpatti    dukkaṭassa    .   anujānāmi   bhikkhave   byattena   bhikkhunā
paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātunti.
     [97]  Tena  kho  pana  samayena bhikkhū ācariyupajjhāyesu pakkantesupi
vibbhantesupi     kālakatesupi     pakkhasaṅkantesupi    nissayapaṭippassaddhiyo
na   jānanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  pañcimā  bhikkhave
nissayapaṭippassaddhiyo     upajjhāyamhā    upajjhāyo    pakkanto    vā
hoti   vibbhanto   vā   kālakato  vā  pakkhasaṅkanto  vā  āṇattiyeva
pañcamī  imā  kho  bhikkhave  pañca  nissayapaṭippassaddhiyo  upajjhāyamhā .
Chayimā   bhikkhave   nissayapaṭippassaddhiyo  ācariyamhā  ācariyo  pakkanto
vā  hoti   vibbhanto  vā  kālakato  vā  pakkhasaṅkanto vā āṇattiyeva
pañcamī  upajjhāyena  vā  samodhānagato  1-  hoti  imā  kho bhikkhave cha
nissayapaṭippassaddhiyo ācariyamhā.
     [98]   Pañcahi   bhikkhave   aṅgehi   samannātatena   bhikkhunā  na
upasampādetabbaṃ   na  nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo
na  asekhena  2- sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena
samannāgato   hoti   na   asekhena   paññākkhandhena  samannāgato  hoti
na    asekhena    vimuttikkhandhena   samannāgato   hoti   na   asekhena
vimuttiñāṇadassanakkhandhena  samannāgato  hoti imehi kho bhikkhave pañcahaṅgehi
@Footnote: 1 Yu. Rā. samodhānaṃ gato .      2 Ma. asekukhena. sabbattha evameva.
Samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na sāmaṇero upaṭṭhāpetabbo.
     {98.1}    Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
asekhena   sīlakkhandhena   samannāgato   hoti   asekhena  samādhikkhandhena
samannāgato    hoti    asekhena   paññākkhandhena   samannāgato   hoti
asekhena      vimuttikkhandhena      samannāgato     hoti     asekhena
vimuttiñāṇadassanakkhandhena      samannāgato     hoti     imehi     kho
bhikkhave     pañcahaṅgehi    samannāgatena    bhikkhunā    upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.2}   Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo    attanā   na   asekhena   sīlakkhandhena   samannāgato
hoti   na  paraṃ  asekhe  sīlakkhandhe  samādapetā  attanā  na  asekhena
samādhikkhandhena   samannāgato   hoti   na   paraṃ   asekhe  samādhikkhandhe
samādapetā    attanā    na   asekhena   paññākkhandhena   samannāgato
hoti  na  paraṃ  asekhe  paññākkhandhe  samādapetā  attanā  na asekhena
vimuttikkhandhena   samannāgato   hoti   na   paraṃ   asekhe  vimuttikkhandhe
samādapetā  attanā  na  asekhena  vimuttiñāṇadassanakkhandhena  samannāgato
hoti   na   paraṃ   asekhe   vimuttiñāṇadassanakkhandhe  samādapetā  imehi
kho   bhikkhave   pañcahaṅgehi  samannāgatena  bhikkhunā  na  upasampādetabbaṃ
Na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {98.3}    Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe     samādapetā     attanā     asekhena    samādhikkhandhena
samannāgato   hoti   paraṃ   asekhe  samādhikkhandhe  samādapetā  attanā
asekhena     paññākkhandhena    samannāgato    hoti    paraṃ    asekhe
paññākkhandhe     samādapetā    attanā    asekhena    vimuttikkhandhena
samannāgato    hoti    paraṃ    asekhe    vimuttikkhandhe    samādapetā
attanā       asekhena      vimuttiñāṇadassanakkhandhena      samannāgato
hoti      paraṃ     asekhe     vimuttiñāṇadassanakkhandhe     samādapetā
imehi     kho     bhikkhave    pañcahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.4}   Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo   assaddho   hoti   ahiriko   hoti   anottāpī   1-
hoti   kusīto  hoti  muṭṭhassati  hoti  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na    sāmaṇero    upaṭṭhāpetabbo    .   pañcahi   bhikkhave   aṅgehi
samannāgatena         bhikkhunā        upasampādetabbaṃ        nissayo
@Footnote: 1 Yu. Rā. anottappī.
Dātabbo    sāmaṇero    upaṭṭhāpetabbo    saddho    hoti    hirimā
hoti    ottāpī    1-    hoti   āraddhaviriyo   hoti   upaṭṭhitassati
hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.5}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena bhikkhunā na
upasampādetabbaṃ   na  nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo
adhisīle    sīlavipanno    hoti    ajjhācāre    ācāravipanno   hoti
atidiṭṭhiyā     diṭṭhivipanno    hoti    appassuto    hoti    duppañño
hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo.
     {98.6}    Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
na    adhisīle    sīlavipanno   hoti   na   ajjhācāre   ācāravipanno
hoti   na   atidiṭṭhiyā   diṭṭhivipanno   hoti   bahussuto  hoti  paññavā
hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.7}   Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo    na   paṭibalo   hoti   antevāsiṃ   vā   saddhivihāriṃ
@Footnote: 1 Yu. Rā. ottappī.
Vā   gilānaṃ  upaṭṭhātuṃ  vā  upaṭṭhāpetuṃ  vā  anabhiratiṃ  1-  vūpakāsetuṃ
vā   vūpakāsāpetuṃ  vā  uppannaṃ  kukkuccaṃ  dhammato  vinodetuṃ  vā  2-
vinodāpetuṃ  3-4-  āpattiṃ  na  jānāti  āpattiyā  vuṭṭhānaṃ na
jānāti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo.
     {98.8}    Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  gilānaṃ  upaṭṭhātuṃ  vā
upaṭṭhāpetuṃ    vā    anabhiratiṃ   vūpakāsetuṃ   vā   vūpakāsāpetuṃ   vā
uppannaṃ    kukkuccaṃ    dhammato    vinodetuṃ    vā   vinodāpetuṃ   vā
āpattiṃ   jānāti   āpattiyā   vuṭṭhānaṃ  jānāti  imehi  kho  bhikkhave
pañcahaṅgehi        samannāgatena       bhikkhunā       upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.9}    Aparehipi    bhikkhave    pañcahaṅgehi    samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo   na   paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā
abhisamācārikāya  sikkhāya  sikkhāpetuṃ  ādibrahmacariyakāya  sikkhāya  vinetuṃ
abhidhamme  vinetuṃ  abhivinaye  vinetuṃ  uppannaṃ  diṭṭhigataṃ  dhammato  vivecetuṃ
imehi  kho  bhikkhave  pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
@Footnote: 1 Yu. Rā. uppannaṃ anabhiratiṃ .  Ma. anabhirataṃ .     2-4 Ma. vāsaddo natthi.
@3 Ma. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {98.10}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti   antevāsiṃ   vā   saddhivihāriṃ   vā   abhisamācārikāya
sikkhāya   sikkhāpetuṃ   ādibrahmacariyakāya   sikkhāya   vinetuṃ   abhidhamme
vinetuṃ   abhivinaye   vinetuṃ  uppannaṃ  diṭṭhigataṃ  dhammato  vivecetuṃ  imehi
kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.11}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na  upasampādetabbaṃ  na  nissayo  dātabbo  na sāmaṇero upaṭṭhāpetabbo
āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti  lahukaṃ  āpattiṃ  na  jānāti
garukaṃ  āpattiṃ  na  jānāti  ubhayāni  kho  panassa pātimokkhāni vitthārena
na   svāgatāni   honti  na  suvibhattāni  na  suppavattīni  na  suvinicchitāni
suttaso  1-  anubyañjanaso  imehi  kho bhikkhave pañcahaṅgehi samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo.
     {98.12}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
āpattiṃ    jānāti    anāpattiṃ    jānāti   lahukaṃ   āpattiṃ   jānāti
garukaṃ   āpattiṃ  jānāti  ubhayāni  kho  panassa  pātimokkhāni  vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
@Footnote: 1 Yu. suttato. ito paraṃ īdisameva.
Anubyañjanaso   imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {98.13}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo    āpattiṃ    na    jānāti   anāpattiṃ   na   jānāti
lahukaṃ   āpattiṃ   na   jānāti  garukaṃ  āpattiṃ  na  jānāti  ūnadasavasso
hoti    imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo.
     {98.14}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti   dasavasso   vā  hoti  atirekadasavasso  vā  imehi
kho   bhikkhave   pañcahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabboti.
             Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ.
     [99]  Chahi bhikkhave aṅgehi sanannāgatena bhikkhunā na upasampādetabbaṃ
na   nissayo   dātabbo   na  sāmaṇero  upaṭṭhāpetabbo  na  asekhena
sīlakkhandhena  samannāgato  hoti  na  asekhena  samādhikkhandhena samannāgato
hoti   na   asekhena   paññākkhandhena  samannāgato  hoti  na  asekhena
vimuttikkhandhena       samannāgato       hoti       na      asekhena
Vimuttiñāṇadassanakkhandhena   samannāgato   hoti   ūnadasavasso   1-  hoti
imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā na upasampādetabbaṃ
na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.1}  Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
nissayo   dātabbo   sāmaṇero  upaṭṭhāpetabbo  asekhena  sīlakkhandhena
samannāgato    hoti   asekhena   samādhikkhandhena   samānnāgato   hoti
asekhena   paññākkhandhena   samannāgato  hoti  asekhena  vimuttikkhandhena
samannāgato    hoti   asekhena   vimuttiñāṇadassanakkhandhena   samannāgato
hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi  kho  bhikkhave
chahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ  nissayo  dātabbo
sāmaṇero upaṭṭhāpetabbo.
     {99.2}  Aparehipi  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  na
upasampādetabbaṃ   na  nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo
attanā  na  asekhena  sīlakkhandhena  samannāgato  hoti  na  paraṃ  asekhe
sīlakkhandhe    samādapetā    attanā    na   asekhena   samādhikkhandhena
samannāgato    hoti   na   paraṃ   asekhe   samādhikkhandhe   samādapetā
attanā     na     asekhena    paññākkhandhena    samannāgato    hoti
na   paraṃ   asekhe    paññākkhandhe  samādapetā  attanā  na  asekhena
vimuttikkhandhena   samannāgato   hoti   na   paraṃ   asekhe  vimuttikkhandhe
samādapetā     attanā     na    asekhena    vimuttiñāṇadassanakkhandhena
samannāgato         hoti         na         paraṃ         asekhe
@Footnote: 1 Po. onadasavasso. ito paraṃ īdisameva.
Vimuttiñāṇadassanakkhandhe   samādapetā   ūnadasavasso   hoti   imehi  kho
bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā   na   upasampādetabbaṃ  na
nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.3}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe   samādapetā  attanā  asekhena  samādhikkhandhena  samannāgato
hoti   paraṃ   asekhe   samādhikkhandhe   samādapetā   attanā  asekhena
paññākkhandhena    samannāgato    hoti    paraṃ   asekhe   paññākkhandhe
samādapetā   attanā   asekhena   vimuttikkhandhena   samannāgato   hoti
paraṃ    asekhe    vimuttikkhandhe    samādapetā    attanā    asekhena
vimuttiñāṇadassanakkhandhena     samannāgato     hoti     paraṃ     asekhe
vimuttiñāṇadassanakkhandhe     samādapetā     dasavasso     vā     hoti
atirekadasavasso   vā   imehi   kho   bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā      upasampādetabbaṃ     nissayo     dātabbo     sāmaṇero
upaṭṭhāpetabbo.
     {99.4}   Aparehipi   bhikkhave   chahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo  assaddho  hoti  ahiriko  hoti  anottāpī  hoti kusīto
hoti  muṭṭhassati  hoti  ūnadasavasso  hoti  imehi  kho  bhikkhave chahaṅgehi
samannāgatena   bhikkhunā   na  upasampādetabbaṃ  na  nissayo  dātabbo  na
Sāmaṇero upaṭṭhāpetabbo.
     {99.5}    Chahi    bhikkhave    aṅgehi   samannagātena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
saddho   hoti   hirimā   hoti   ottāpī   hoti   āraddhaviriyo  hoti
upaṭṭhitassati   hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi
kho    bhikkhave    chahaṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.6}   Aparehipi   bhikkhave   chahaṅgehi  samannāgatena  bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo   adhisīle  sīlavipanno  hoti  ajjhācāre  ācāravipanno
hoti   atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto   hoti   duppañño
hoti   ūnadasavasso  hoti  imehi  kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo.
     {99.7}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
na   adhisīle   sīlavipanno   hoti  na  ajjhācāre  ācāravipanno  hoti
na    atidiṭṭhiyā    diṭṭhivipanno    hoti    bahussuto   hoti   paññavā
hoti   dasavasso  vā  hoti  atirekadasavasso  vā  imehi  kho  bhikkhave
chahaṅgehi     samannāgatena     bhikkhunā     upasampādetabbaṃ    nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.8}         Aparehipi         bhikkhave         chahaṅgehi
Samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na    sāmaṇero    upaṭṭhāpetabbo   na   paṭibalo   hoti   antevāsiṃ
vā    saddhivihāriṃ   vā   gilānaṃ   upaṭṭhātuṃ   vā   upaṭṭhāpetuṃ   vā
anabhiratiṃ    vūpakāsetuṃ    vā   vūpakāsāpetuṃ   vā   uppannaṃ   kukkuccaṃ
dhammato   vinodetuṃ   vā   vinodāpetuṃ   vā   āpattiṃ   na   jānāti
āpattiyā   vuṭṭhānaṃ   na   jānāti   ūnadasavasso   hoti   imehi  kho
bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā   na   upasampādetabbaṃ  na
nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.9}    Chahi    bhikkhave    aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  gilānaṃ  upaṭṭhātuṃ  vā
upaṭṭhāpetuṃ   vā  anabhiratiṃ  vūpakāsetuṃ  vā  vūpakāsāpetuṃ  vā  uppannaṃ
kukkuccaṃ   dhammato   vinodetuṃ   vā  vinodāpetuṃ  vā  āpattiṃ  jānāti
āpattiyā  vuṭṭhānaṃ  jānāti  dasavasso  vā  hoti  atirekadasavasso  vā
imehi   kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.10}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  upasampādetabbaṃ  na  nissayo  dātabbo  na sāmaṇero upaṭṭhāpetabbo
na   paṭibalo   hoti   antevāsiṃ  vā  saddhivihāriṃ  vā  abhisamācārikāya
sikkhāya   sikkhāpetuṃ   ādibrahmacariyakāya   sikkhāya   vinetuṃ   abhidhamme
Vinetuṃ    avivinaye    vinetuṃ   uppannaṃ   diṭṭhigataṃ   dhammato   vivecetuṃ
ūnadasavasso   hoti   imehi   kho   bhikkhave   chahaṅgehi   samannāgatena
bhikkhunā     na    upasampādetabbaṃ    na    nissayo    dātabbo    na
sāmaṇero upaṭṭhāpetabbo.
     {99.11}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo  hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  abhisamācārikāya sikkhāya
sikkhāpetuṃ    ādibrahmacariyakāya   sikkhāya   vinetuṃ   abhidhamme   vinetuṃ
abhivinaye  vinetuṃ  uppannaṃ  diṭṭhigataṃ  dhammato  vivecetuṃ dasavasso vā hoti
atirekadasavasso  vā  imehi  kho  bhikkhave chahaṅgehi samannāgatena bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo.
     {99.12}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  upasampādetabbaṃ  na  nissayo  dātabbo  na sāmaṇero upaṭṭhāpetabbo
āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti  lahukaṃ  āpattiṃ  na  jānāti
garukaṃ   āpattiṃ   na   jānāti   ubhayāni   kho   panassa   pātimokkhāni
vitthārena   na   svāgatāni   honti  na  suvibhattāni  na  suppavattīni  na
suvinicchitāni    suttaso    anubbayañjanaso   ūnadasavasso   hoti   imehi
kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  na  upasampādetabbaṃ
na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
     {99.13} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo
Dātabbo   sāmaṇero   upaṭṭhāpetabbo   āpattiṃ   jānāti   anāpattiṃ
jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ  āpattiṃ  jānāti  ubhayāni  kho
panassa    pātimokkhāni    vitthārena   svāgatāni   honti   suvibhattāni
suppavattīni   suvinicchitāni   suttaso   anubyañjanaso  dasavasso  vā  hoti
atirekadasavasso  vā  imehi  kho  bhikkhave chahaṅgehi samannāgatena bhikkhunā
upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabboti.
            (upasampādetabbachakkasoḷasavāraṃ niṭṭhitaṃ .)
     [100]   Tena   kho   pana   samayena  yo  so  aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva  titthāyatanaṃ  saṅkami  .  so  puna  1- paccāgantvā bhikkhū upasampadaṃ
yāci  .  bhagavato  etamatthaṃ ārocesuṃ. Yo so bhikkhave aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva   titthāyatanaṃ   saṅkanto   so  āgato  na  upasampādetabbo .
Yo   [2]-   bhikkhave   aññopi   aññatitthiyapubbo   imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ   ākaṅkhati   upasampadaṃ   tassa   cattāro   māse
parivāso   dātabbo   .   evañca   pana  bhikkhave  dātabbo  .  paṭhamaṃ
kesamassuṃ    ohārāpetvā    kāsāyāni    vatthāni   acchādāpetvā
ekaṃsaṃ       uttarāsaṅgaṃ       kārāpetvā      bhikkhūnaṃ      pāde
@Footnote: 1 Sī. ayaṃ pāṭho na hoti .      2 Po. Ma. so.
Vandāpetvā     ukkuṭikaṃ    nisīdāpetvā    añjaliṃ    paggaṇhāpetvā
evaṃ   vadehīti   vattabbo   buddhaṃ  saraṇaṃ  gacchāmi  dhammaṃ  saraṇaṃ  gacchāmi
saṅghaṃ    saraṇaṃ    gacchāmi   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi   dutiyampi
dhammaṃ    saraṇaṃ    gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   tatiyampi
buddhaṃ    saraṇaṃ    gacchāmi   tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi
saṅghaṃ   saraṇaṃ   gacchāmīti   .   tena  [1]-  bhikkhave  aññatitthiyapubbena
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhikkhūnaṃ   pāde
vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo
ahaṃ    bhante    itthannāmo    aññatitthiyapubbo    imasmiṃ   dhammavinaye
ākaṅkhāmi   upasampadaṃ   sohaṃ   bhante  saṅghaṃ  cattāro  māse  parivāsaṃ
yācāmīti   .   dutiyampi   yācitabbo  tatiyampi  yācitabbo  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {100.1}    suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo      imasmiṃ     dhammavinaye     ākaṅkhati     upasampadaṃ
so   saṅghaṃ   cattāro   māse   parivāsaṃ   yācati   .   yadi  saṅghassa
pattakallaṃ        saṅgho        itthannāmassa        aññatitthiyapubbassa
cattāro māse parivāsaṃ dadeyya. Esā ñatti.
     {100.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo   imasmiṃ  dhammavinaye  ākaṅkhati  upasampadaṃ  .  so  saṅghaṃ
cattāro  māse  parivāsaṃ  yācati. Saṅgho itthannāmassa aññatitthiyapubbassa
cattāro   māse  parivāsaṃ  deti  .  yassāyasmato  khamati  itthannāmassa
@Footnote: 1 Yu. kho.
Aññatitthiyapubbassa     cattāro    māse    parivāsassa    dānaṃ    so
tuṇhassa yassa nakkhamati so bhāseyya.
     {100.3}    Dinno   saṅghena   itthannāmassa   aññatitthiyapubbassa
cattāro  māse  parivāso  .  khamati  saṅghassa  tasmā  tuṇhī. Evametaṃ
dhārayāmīti  .  evaṃ  kho  bhikkhave  aññatitthiyapubbo  ārādhako  hoti.
Evaṃ anārādhako.
     {100.4}  Kathañca  bhikkhave  aññatitthiyapubbo  anārādhako  hoti.
Idha   bhikkhave   aññatitthiyapubbo   atikālena   gāmaṃ   pavisati   atidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.5}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  vesiyagocaro vā
hoti  vidhavagocaro  vā  hoti  thullakumārikagocaro  vā hoti paṇḍakagocaro
vā  hoti  bhikkhunīgocaro  vā  hoti  .  evaṃpi  bhikkhave aññatitthiyapubbo
anārādhako hoti.
     {100.6}   Puna   caparaṃ   bhikkhave   aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   1-   tattha  na  dakkho  hoti
na   analaso   na   tatrupāyāya   vīmaṃsāya   samannāgato  na  alaṃ  kātuṃ
na   alaṃ   saṃvidhātuṃ   .   evaṃ   bhikkhave  aññatitthiyapubbo  anārādhako
hoti.
     {100.7}   Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na  tibbacchando
hoti    uddese    paripucchāya   adhisīle   adhicitte   adhipaññāya  .
Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.8}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  yassa titthāyatanā
saṅkanto  hoti  tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa
@Footnote: 1 Ma. Yu. karaṇīyāni. ito paraṃ īdisameva.
Ādāyassa   avaṇṇe   bhaññamāne   kupito  hoti  anattamano  anabhiraddho
buddhassa    vā   dhammassa   vā   saṅghassa   vā   avaṇṇe   bhaññamāne
attamano   hoti   udaggo   abhiraddho   yassa   vā   pana  titthāyatanā
saṅkanto   hoti   tassa   satthuno  tassa  diṭṭhiyā  tassa  khantiyā  tassa
ruciyā    tassa    ādāyassa    vaṇṇe   bhaññamāne   attamano   hoti
udaggo   abhiraddho   buddhassa   vā  dhammassa  vā  saṅghassa  vā  vaṇṇe
bhaññamāne   kupito   hoti   anattamano   anabhiraddho   .  idaṃ  bhikkhave
saṅghātanikaṃ    aññatitthiyapubbassa    anārādhanīyasmiṃ    .    evaṃ    kho
bhikkhave   aññatitthiyapubbo   anārādhako   hoti   .  evaṃ  anārādhako
kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo.
     {100.9}  Kathañca  bhikkhave  aññatitthiyapubbo  ārādhako  hoti .
Idha   bhikkhave   aññatitthiyapubbo   nātikālena   gāmaṃ  pavisati  nātidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.10}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na vesiyagocaro
hoti  na  vidhavagocaro  hoti  na  thullakumārikagocaro hoti na paṇḍakagocaro
hoti   na   bhikkhunīgocaro   hoti   .  evaṃpi  bhikkhave  aññatitthiyapubbo
ārādhako hoti.
     {100.11}   Puna   caparaṃ   bhikkhave  aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  evaṃpi
bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.12}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo tibbacchando hoti
uddese  paripucchāya  adhisīle  adhicitte  adhipaññāya  .  evaṃpi  bhikkhave
aññatitthiyapubbo ārādhako hoti.
     {100.13}    Puna    caparaṃ    bhikkhave   aññatitthiyapubbo   yassa
titthāyatanā    saṅkanto    hoti    tassa    satthuno   tassa   diṭṭhiyā
tassa   khantiyā   tassa   ruciyā   tassa  ādāyassa  avaṇṇe  bhaññamāne
attamano   hoti   udaggo   abhiraddho   buddhassa   vā   dhammassa   vā
saṅghassa    vā    avaṇṇe    bhaññamāne    kupito   hoti   anattamano
anabhiraddho   yassa   vā   pana   titthāyatanā   saṅkanto   hoti   tassa
satthuno   tassa  diṭṭhiyā  tassa  khantiyā  tassa  ruciyā  tassa  ādāyassa
vaṇṇe   bhaññamāne   kupito   hoti   anattamano   anabhiraddho   buddhassa
vā   dhammassa   vā   saṅghassa  vā  vaṇṇe  bhaññamāne  attamano  hoti
udaggo   abhiraddho   .   idaṃ   bhikkhave   saṅghātanikaṃ  aññatitthiyapubbassa
ārādhanīyasmiṃ   .   evaṃ   kho   bhikkhave   aññatitthiyapubbo  ārādhako
hoti   .   evaṃ   ārādhako  kho   bhikkhave  aññatitthiyapubbo  āgato
upasampādetabbo.
     {100.14}   Sace   bhikkhave   aññatitthiyapubbo  naggo  āgacchati
upajjhāyamūlakaṃ    cīvaraṃ    pariyesitabbaṃ   sace   acchinnakeso   āgacchati
saṅgho   apaloketabbo   bhaṇḍukammāya   .   ye  te  bhikkhave  aggikā
jaṭilakā  te  āgatā  upasampādetabbā  na  tesaṃ  parivāso dātabbo.
Taṃ   kissa   hetu   .   kammavādino   ete  bhikkhave  kiriyavādino .
Sace     bhikkhave     jātiyā     sākiyo    aññatitthiyapubbako    1-
@Footnote: 1 Ma. Yu. -pubbo.
Āgacchati    so    āgato   upasampādetabbo   na   tassa   parivāso
dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti.
                    Aññatitthiyapubbakathā.
                     Sattamaṃ bhāṇavāraṃ.
     [101]  Tena  kho  pana  samayena  magadhesu pañca ābādhā ussannā
honti    kuṭṭhaṃ    gaṇḍo   kilāso   soso   apamāro   .   manussā
pañcahi   ābādhehi   phuṭṭhā   jīvakaṃ   komārabhaccaṃ   upasaṅkamitvā  evaṃ
vadenti  1-  sādhu  no  ācariya  tikicchāhīti. Ahaṃ khvayyā 2- bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca  buddhappamukho  ca  saṅgho  3-  nāhaṃ  sakkomi  tikicchitunti.
Sabbaṃ  sāpateyyañca  te  ācariya  hotu  mayañca  te  dāsā  sādhu  no
ācariya  tikicchāhīti  .  ahaṃ  khvayyā  4-  bahukicco  bahukaraṇīyo  rājā
ca   me   māgadho   seniyo   bimbisāro   upaṭṭhātabbo  itthāgārañca
buddhappamukho  ca  saṅgho  5-  nāhaṃ  sakkomi  tikicchitunti  .  athakho tesaṃ
manussānaṃ    etadahosi    ime   kho   samaṇā   sakyaputtiyā   sukhasīlā
sukhasamācārā    subhojanāni    bhuñjitvā    nīvātesu   sayanesu   sayanti
yannūna     mayaṃ     samaṇesu     sakyaputtiyesu    pabbajeyyāma    tattha
bhikkhū      ceva     upaṭṭhahissanti     jīvako     ca     komārabhacco
@Footnote: 1 Ma. Yu. vadanti .  2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo.
@Rā. ahaṃ ayyo. ito paraṃ īdisameva.
@3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.
Tikicchissatīti   .   athakho   te   manussā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te  bhikkhū  pabbājesuṃ  upasampādesuṃ  .  te  bhikkhū  ceva
upaṭṭhahiṃsu   jīvako   ca   komārabhacco   tikicchi   .   tena   kho  pana
samayena    bhikkhū    bahū    gilāne   bhikkhū   upaṭṭhahantā   yācanabahulā
viññattibahulā    viharanti   gilānabhattaṃ   detha   gilānupaṭṭhākabhattaṃ   detha
gilānabhesajjaṃ   dethāti   .  jīvakopi  komārabhacco  bahū  gilāne  bhikkhū
tikicchanto aññataraṃ rājakiccaṃ parihāpesi.
     {101.1}   Aññataropi   puriso  pañcahi  ābādhehi  phuṭṭho  jīvakaṃ
komārabhaccaṃ  upasaṅkamitvā  etadavoca  sādhu  maṃ  ācariya  tikicchāhīti .
Ahaṃ  khvayya  bahukicco  bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro
upaṭṭhātabbo   itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi
tikicchitunti   .   sabbaṃ   sāpateyyañca   te   ācariya   hotu   ahañca
te   dāso   sādhu  maṃ  ācariya  tikicchāhīti  .  ahaṃ  khvayya  bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi  tikicchitunti .
Athakho   tassa   purisassa   etadahosi   ime   kho  samaṇā  sakyaputtiyā
sukhasīlā    sukhasamācārā    subhojanāni   bhuñjitvā   nīvātesu   sayanesu
sayanti     yannūnāhaṃ    samaṇesu    sakyaputtiyesu    pabbajeyyaṃ    tattha
bhikkhū    ceva   upaṭṭhahissanti   jīvako   ca   komārabhacco   tikicchissati
sohaṃ       1-      arogo      vibbhamissāmīti      .      athakho
@Footnote: 1 Ma. somhi.
So   puriso   bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   taṃ   bhikkhū
pabbājesuṃ   upasampādesuṃ   .   taṃ   bhikkhū   ceva   upaṭṭhahiṃsu   jīvako
ca   komārabhacco   tikicchi   .  so  arogo  vibbhami  .  addasā  kho
jīvako    komārabhacco    taṃ    purisaṃ   vibbhantaṃ   disvāna   taṃ   purisaṃ
etadavoca   nanu   tvaṃ  ayya  1-  bhikkhūsu  pabbajito  ahosīti  .  evaṃ
ācariyāti  .  kissa  pana  tvaṃ  ayya  2-  evarūpaṃ  akāsīti  .  athakho
so   puriso   jīvakassa  komārabhaccassa  etamatthaṃ  ārocesi  .  jīvako
komārabhacco   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  bhadantā
pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti.
     {101.2}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   jīvako  komārabhacco  bhagavantaṃ  etadavoca  sādhu  bhante
ayyā   pañcahi  ābādhehi  phuṭṭhaṃ  na  pabbājeyyunti  .  athakho  bhagavā
jīvakaṃ   komārabhaccaṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi.
     {101.3}  Athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na  bhikkhave  pañcahi  ābādhehi  phuṭṭho  pabbājetabbo  yo  pabbājeyya
@Footnote: 1-2 sabbattha ayyoti dissati.
Āpatti dukkaṭassāti.
     [102]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   paccanto   kupito   hoti   .   athakho   rājā  māgadho
seniyo    bimbisāro   senānāyake   mahāmatte   āṇāpesi   gacchatha
bhaṇe   paccantaṃ   uccinathāti   .   evaṃ   devāti   kho  senānāyakā
mahāmattā   rañño   māgadhassa   seniyassa   bimbisārassa  paccassosuṃ .
Athakho     abhiññātānaṃ    abhiññātānaṃ    yodhānaṃ    etadahosi    mayaṃ
kho   yuddhābhinandino   gacchantā   pāpañca   kammaṃ   1-  karoma  bahuñca
apuññaṃ   pasavāma  kena  nu  kho  mayaṃ  upāyena  pāpā  ca  virameyyāma
kalyāṇañca kareyyāmāti.
     {102.1}   Athakho  tesaṃ  yodhānaṃ  etadahosi  ime  kho  samaṇā
sakyaputtiyā    dhammacārino    samacārino    brahmacārino   saccavādino
sīlavanto    kalyāṇadhammā   sace   kho   mayaṃ   samaṇesu   sakyaputtiyesu
pabbajeyyāma    evaṃ    mayaṃ    pāpā   ca   virameyyāma   kalyāṇañca
kareyyāmāti   .   athakho   te   yodhā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te   bhikkhū   pabbājesuṃ   upasampādesuṃ  .  senānāyakā
mahāmattā   rājabhaṭe   pucchiṃsu   kinnu   kho   bhaṇe   itthannāmo   ca
itthannāmo   ca  yodhā  na  dissantīti  .  itthannāmo  ca  itthannāmo
ca   sāmi   yodhā   bhikkhūsu   pabbajitāti   .  senānāyakā  mahāmattā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
rājabhaṭaṃ      pabbājessantīti      .     senānāyakā     mahāmattā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Athakho   rājā   māgadho   seniyo   bimbisāro  vohārike  mahāmatte
pucchi  yo  bhaṇe  rājabhaṭaṃ  pabbājeti  kiṃ  so  pasavatīti  .  upajjhāyassa
deva    sīsaṃ    chedetabbaṃ   anussāvakassa   1-   jivhā   uddharitabbā
gaṇassa    upaḍḍhaphāsukā    bhañjitabbāti   .   athakho   rājā   māgadho
seniyo    bimbisāro    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
rājā    māgadho   seniyo   bimbisāro   bhagavantaṃ   etadavoca   santi
bhante   rājāno   assaddhā   appasannā   te   appamattakenapi  bhikkhū
viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti.
     {102.2}  Athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā
kathāya  sandassesi  samādapesi  samuttejesi  sampahaṃsesi  .  athakho rājā
māgadho   seniyo   bimbisāro   bhagavatā   dhammiyā   kathāya  sandassito
samādapito     samuttejito     sampahaṃsito     uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi   .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi na bhikkhave
rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [103]   Tena   kho   pana  samayena  coro  aṅgulimālo  bhikkhūsu
pabbajito    hoti   .   manussā   passitvā   ubbijjantipi   uttasantipi
@Footnote: 1 Sī. anusāsakassa.
Palāyantipi    aññenapi   gacchanti   aññenapi   mukhaṃ   karonti   dvāraṃpi
thakenti    .    manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   samaṇā   sakyaputtiyā   dhajabaddhaṃ   1-  coraṃ  pabbājessantīti .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   dhajabaddho   coro   pabbājetabbo   yo   pabbājeyya
āpatti dukkaṭassāti.
     [104]   Tena   kho   pana  samayena  raññā  māgadhena  seniyena
bimbisārena   anuññātaṃ   hoti   ye   samaṇesu  sakyaputtiyesu  pabbajanti
na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu  brahmacariyaṃ
sammā   dukkhassa  antakiriyāyāti  .  tena  kho  pana  samayena  aññataro
puriso   corikaṃ  katvā  kārāya  baddho  hoti  .  so  kāraṃ  bhinditvā
palāyitvā   bhikkhūsu   pabbajito  hoti  .  manussā  passitvā  evamāhaṃsu
ayaṃ  so  kārabhedako  coro  handa  naṃ  nemāti . Ekacce evamāhaṃsu
māyyā   3-   evaṃ   avacuttha   anuññātaṃ  raññā  māgadhena  seniyena
bimbisārena    ye    samaṇesu    sakyaputtiyesu    pabbajanti   na   te
labbhā    kiñci    kātuṃ    svākkhāto    dhammo   carantu   brahmacariyaṃ
sammā     dukkhassa     antakiriyāyāti     .    manussā    ujjhāyanti
khīyanti     vipācenti     abhayūvarā     ime    samaṇā    sakyaputtiyā
@Footnote: 1 Ma. dhajabandhaṃ .    2 sabbattha māyyoti dissati.
Nayime    labbhā   kiñci   kātuṃ   kathaṃ   hi   nāma   kārabhedakaṃ   coraṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
kārabhedako    coro    pabbājetabbo    yo   pabbājeyya   āpatti
dukkaṭassāti.
     [105]  Tena  kho  pana  samayena  aññataro  puriso  corikaṃ katvā
palāyitvā   bhikkhūsu   pabbajito   hoti   .  so  ca  rañño  antepure
likhito    hoti   yattha   passitabbo   tattha   hantabboti   .   manussā
passitvā  evamāhaṃsu  ayaṃ  so  likhitako  coro  handa  naṃ  hanāmāti .
Ekacce    evamāhaṃsu   māyyā   evaṃ   avacuttha   anuññātaṃ   raññā
māgadhena    seniyena    bimbisārena    ye    samaṇesu   sakyaputtiyesu
pabbajanti   na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .  manussā  ujjhāyanti
khīyanti    vipācenti   abhayūvarā   ime   samaṇā   sakyaputtiyā   nayime
labbhā  kiñci  kātuṃ  kathaṃ  hi  nāma  [1]- likhitakaṃ coraṃ pabbājessantīti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo
yo pabbājeyya āpatti dukkaṭassāti.
     [106]   Tena   kho   pana  samayena  aññataro  puriso  kasāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   kasāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
@Footnote: 1 Ma. samaṇā sakyaputtiyā. ito paraṃ īdisaṭṭhāne evaṃ ñātabbaṃ.
Na     bhikkhave     kasāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [107]   Tena  kho  pana  samayena  aññataro  puriso  lakkhaṇāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  lakkhaṇāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    lakkhaṇāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [108]  Tena  kho pana samayena aññataro [1]- iṇāyiko palāyitvā
bhikkhūsu   pabbajito   hoti   .   dhaniyā  passitvā  evamāhaṃsu  ayaṃ  so
amhākaṃ  iṇāyiko  handa  naṃ  nemāti  .  ekacce  evamāhaṃsu  māyyā
evaṃ   avacuttha   anuññātaṃ   raññā   māgadhena   seniyena  bimbisārena
ye   samaṇesu   sakyaputtiyesu   pabbajanti   na  te  labbhā  kiñci  kātuṃ
svākkhāto  dhammo  carantu  brahmacariyaṃ  sammā  dukkhassa antakiriyāyāti.
Manussā    ujjhāyanti   khīyanti   vipācenti   abhayūvarā   ime   samaṇā
sakyaputtiyā   nayime   labbhā   kiñci   kātuṃ   kathaṃ   hi  nāma  iṇāyikaṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [109]   Tena   kho  pana  samayena  aññataro  dāso  palāyitvā
@Footnote: 1 Ma. Yu. puriso.
Bhikkhūsu   pabbajito   hoti   .  ayyikā  1-  passitvā  evamāhaṃsu  ayaṃ
so   amhākaṃ   dāso   handa   naṃ   nemāti  .  ekacce  evamāhaṃsu
māyyā    evaṃ    avacuttha   anuññātaṃ   raññā   māgadhena   seniyena
bimbisārena   ye   samaṇesu   sakyaputtiyesu   pabbajanti  na  te  labbhā
kiñci    kātuṃ    svākkhāto    dhammo    carantu   brahmacariyaṃ   sammā
dukkhassa   antakiriyāyāti   .   manussā   ujjhāyanti  khīyanti  vipācenti
abhayūvarā    ime    samaṇā    sakyaputtiyā    nayime    labbhā   kiñci
kātuṃ   kathaṃ   hi   nāma   dāsaṃ  pabbājessantīti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  dāso  pabbājetabbo  yo  pabbājeyya
āpatti dukkaṭassāti.
     [110]    Tena   kho   pana   samayena   aññataro   kammārabhaṇḍu
mātāpitūhi    saddhiṃ   bhaṇḍitvā   ārāmaṃ   gantvā   bhikkhūsu   pabbajito
hoti   .   athakho   tassa  kammārabhaṇḍussa  mātāpitaro  taṃ  kammārabhaṇḍuṃ
vicinantā   ārāmaṃ  gantvā  bhikkhū  pucchiṃsu  api  bhante  evarūpaṃ  dārakaṃ
passeyyāthāti    .   bhikkhū   ajānantāyeva   āhaṃsu   na   jānāmāti
apassantāyeva   āhaṃsu  na  passāmāti  .  athakho  tassa  kammārabhaṇḍussa
mātāpitaro     taṃ     kammārabhaṇḍuṃ     vicinantā    bhikkhūsu    pabbajitaṃ
disvā    ujjhāyanti    khīyanti   vipācenti   alajjino   ime   samaṇā
sakyaputtiyā    dussīlā    musāvādino    jānantāyeva    āhaṃsu    na
jānāmāti    passantāyeva    āhaṃsu   na   passāmāti   ayaṃ   dārako
@Footnote: 1 Ma. ayyakā.
Bhikkhūsu   pabbajitoti   .   assosuṃ   kho   bhikkhū   tassa  kammārabhaṇḍussa
mātāpitūnaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   athakho  te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  saṅghaṃ
apaloketuṃ bhaṇḍukammāyāti.
     [111]  Tena  kho  pana  samayena  rājagahe sattarasavaggiyā dārakā
sahāyakā   honti   upāli  dārako  tesaṃ  pāmokkho  hoti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   kena   nu   kho  upāyena  upāli
amhākaṃ   accayena   sukhañca   jīveyya   na  ca  kilameyyāti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   sace  kho  upāli  lekhaṃ  sikkheyya
evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca jīveyya na ca kilameyyāti.
Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace   kho  upāli  lekhaṃ
sikkhissati   aṅguliyo   dukkhā   bhavissanti   sace   kho   upāli   gaṇanaṃ
sikkheyya   evaṃ   kho   upāli  amhākaṃ  accayena  sukhañca  jīveyya  na
ca kilameyyāti.
     {111.1}   Athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli  gaṇanaṃ  sikkhissati  urassa  dukkho  bhavissati  sace  kho  upāli  rūpaṃ
sikkheyya  evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca  jīveyya  na  ca
kilameyyāti   .   athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli   rūpaṃ   sikkhissati   akkhīni  dukkhāni  bhavissanti  ime  kho  samaṇā
sakyaputtiyā  sukhasīlā  sukhasamācārā  subhojanāni bhuñjitvā nīvātesu sayanesu
Sayanti   sace   kho   upāli   samaṇesu  sakyaputtiyesu  pabbajeyya  evaṃ
kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti.
     {111.2}   Assosi   kho   upāli   dārako   mātāpitūnaṃ   imaṃ
kathāsallāpaṃ  .  athakho  upāli  dārako  yena  te  dārakā tenupasaṅkami
upasaṅkamitvā  te  dārake  etadavoca  etha  mayaṃ  ayyā  1-  samaṇesu
sakyaputtiyesu  pabbajissāmāti  .  sace  kho  tvaṃ  ayya  2-  pabbajissasi
evaṃ   mayampi   pabbajissāmāti   .   athakho  te  dārakā  ekamekassa
mātāpitaro    upasaṅkamitvā   etadavocuṃ   anujānātha   maṃ   agārasmā
anagāriyaṃ pabbajjāyāti.
     {111.3}  Athakho  tesaṃ  dārakānaṃ  mātāpitaro sabbepime dārakā
samānacchandā     kalyāṇādhippāyāti    anujāniṃsu    .    te    bhikkhū
upasaṅkamitvā    pabbajjaṃ    yāciṃsu    .    te    bhikkhū    pabbājesuṃ
upasampādesuṃ    .   te   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   rodanti
yāguṃ   detha   bhattaṃ   detha   khādanīyaṃ   dethāti   .  bhikkhū  evamāhaṃsu
āgametha  āvuso  yāva  [3]-  vibhāyati  sace  yāgu  bhavissati  pivissatha
sace     bhattaṃ    bhavissati    bhuñjissatha    sace    khādanīyaṃ    bhavissati
khādissatha   no   ce   bhavissati   yāgu   vā  bhattaṃ  vā  khādanīyaṃ  vā
piṇḍāya   caritvā   bhuñjissathāti   .   evampi  kho  te  bhikkhū  bhikkhūhi
vuccamānā   rodanteva  4-  yāguṃ  detha  bhattaṃ  detha  khādanīyaṃ  dethāti
senāsanaṃ   ūhadantipi   ummihantipi   .   assosi   kho  bhagavā  rattiyā
@Footnote: 1-2 sabbattha ayyoti dissati .    3 Ma. ratti .    4 Ma. rodantiyeva.
Paccūsasamayaṃ    paccuṭṭhāya    dārakasaddaṃ   sutvāna   āyasmantaṃ   ānandaṃ
āmantesi  kinnu  kho  so  ānanda  dārakasaddoti  .  athakho  āyasmā
ānando   bhagavato  etamatthaṃ  ārocesi  .  saccaṃ  kira  bhikkhave  bhikkhū
jānaṃ   ūnavīsativassaṃ   puggalaṃ   upasampādentīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  jānaṃ
ūnavīsativassaṃ     puggalaṃ    upasampādessanti    ūnavīsativasso    bhikkhave
puggalo    akkhamo    hoti    sītassa   uṇhassa   jighacchāya   pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ    vacanapathānaṃ
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   anadhivāsakajātiko  hoti  vīsativasso
ca   kho   bhikkhave   puggalo   khamo   hoti  sītassa  uṇhassa  jighacchāya
pipāsāya     ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ
vacanapathānaṃ    uppannānaṃ    sārīrikānaṃ    vedanānaṃ   dukkhānaṃ   tibbānaṃ
kharānaṃ   kaṭukānaṃ   asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko
hoti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā
bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   jānaṃ   ūnavīsativasso   puggalo   upasampādetabbo   yo
upasampādeyya yathādhammo kāretabboti.
     [112]   Tena  kho  pana  samayena  aññataraṃ  kulaṃ  ahivātakarogena
kālakataṃ   hoti   .  tassa  pitāputtakā  sesā  honti  .  te  bhikkhūsu
@Footnote: 1 Po. onavīsativassaṃ.
Pabbajitvā   ekato   va   piṇḍāya   caranti   .  athakho  so  dārako
pituno   bhikkhāya   dinnāya   upadhāvitvā   etadavoca   mayhampi   tāta
dehi    mayhampi    tāta   dehīti   .   manussā   ujjhāyanti   khīyanti
vipācenti     abrahmacārino    ime    samaṇā    sakyaputtiyā    ayaṃ
dārako   bhikkhuniyā   jātoti   .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ   .   na   bhikkhave   ūnapaṇṇarasavasso   dārako
pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [113]  Tena  kho  pana  samayena āyasmato ānandassa upaṭṭhākakulaṃ
saddhaṃ   pasannaṃ   ahivātakarogena   kālakataṃ  hoti  .  dve  ca  dārakā
sesā   honti   .   te  porāṇakena  āciṇṇakappena  bhikkhū  passitvā
upadhāvanti   .   bhikkhū   apasādenti   .   te  bhikkhūhi  apasādiyamānā
rodanti    .   athakho   āyasmato   ānandassa   etadahosi   bhagavatā
paññattaṃ      na      ūnapaṇṇarasavasso     dārako     pabbājetabboti
ime   ca   dārakā   ūnapaṇṇarasavassā   kena  nu  kho  upāyena  ime
dārakā   na   vinasseyyunti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ   ārocesi  .  ussahanti  pana  te  ānanda  dārakā  kāke
uḍḍepetunti   1-   .  ussahanti  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi anujānāmi
bhikkhave ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ 2- pabbājetunti.
@Footnote: 1 Ma. uḍḍāpetunti. Yu. uṭṭepetunti .   2 Yu. kākuṭṭepakaṃ.
     [114]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
dve   sāmaṇerā   honti   kaṇṭako  ca  mahako  ca  .  te  aññamaññaṃ
dūsesuṃ   .   bhikkhū   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma
sāmaṇerā   evarūpaṃ   anācāraṃ   ācarissantīti   .  bhagavato  etamatthaṃ
ārocesuṃ   .  na  bhikkhave  ekena  dve  sāmaṇerā  upaṭṭhāpetabbā
yo upaṭṭhāpeyya āpatti dukkaṭassāti.
     [115]  Tena  kho  pana  samayena  bhagavā  tattheva  rājagahe vassaṃ
vasi   tattha   hemantaṃ   tattha   gimhaṃ   .   manussā  ujjhāyanti  khīyanti
vipācenti    āhundarikā   samaṇānaṃ   sakyaputtiyānaṃ   disā   andhakārā
na   imesaṃ  disā  pakkhāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
gacchānanda   avāpuraṇaṃ   1-   ādāya   anupariveṇiyaṃ  bhikkhūnaṃ  ārocehi
icchātāvuso    bhagavā    dakkhiṇāgiriṃ   cārikaṃ   pakkamituṃ   yassāyasmato
attho   so   āgacchatūti   .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissutvā   2-  avāpuraṇaṃ  3-  ādāya  anupariveṇiyaṃ  bhikkhūnaṃ
ārocesi    icchatāvuso    bhagavā    dakkhiṇāgiriṃ    cārikaṃ    pakkamituṃ
yassāyasmato    attho    so    āgacchatūti    .   bhikkhū   evamāhaṃsu
bhagavatā   āvuso   ānanda   paññattaṃ   dasa   vassāni   nissāya  vatthuṃ
@Footnote: 1-3 apāpuraṇantipi pāṭho .    2 Ma. paṭissuṇitvā.
Dasavassena   nissayaṃ   dātuṃ   tattha   ca  no  gantabbaṃ  bhavissati  nissayo
ca   gahetabbo   bhavissati   ittaro   ca   vāso   bhavissati   puna   ca
paccāgantabbaṃ    bhavissati    puna    ca   nissayo   gahetabbo   bhavissati
sace   amhākaṃ   ācariyupajjhāyā   gamissanti   mayampi   gamissāma   no
ce    amhākaṃ    ācariyupajjhāyā   gamissanti   mayampi   na   gamissāma
lahucittakatā no āvuso ānanda paññāyissatīti.
     {115.1}   Athakho   bhagavā   ogaṇena   bhikkhusaṅghena  dakkhiṇāgiriṃ
cārikaṃ pakkāmi.
     {115.2}   Athakho   bhagavā   dakkhiṇāgirismiṃ  yathābhirantaṃ  viharitvā
punadeva   rājagahaṃ   paccāgacchi   .  athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   kinnu   kho   ānanda   tathāgato   ogaṇena   bhikkhusaṅghena
dakkhiṇāgiriṃ   cārikaṃ  pakkantoti  .  athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  byattena
bhikkhunā    paṭibalena    pañca    vassāni   nissāya   vatthuṃ   abyattena
yāvajīvaṃ.
     [116]   Pañcahi   bhikkhave   aṅgehi   samannāgatena  bhikkhunā  na
anissitena   vatthabbaṃ  1-  na  asekhena  sīlakkhandhena  samannāgato  hoti
na    asekhena    samādhikkhandhena   samannāgato   hoti   na   asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. sabbattha vaṭṭhabbaṃ.
Samannāgato   hoti   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā na anissitena vatthabbaṃ.
     {116.1}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena   samādhikkhandhena   samannāgato  hoti  asekhena  paññākkhandhena
samannāgato    hoti    asekhena   vimuttikkhandhena   samannāgato   hoti
asekhena   vimuttiñāṇadassanakkhandhena   samannāgato   hoti   imehi   kho
bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.2}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   assaddho   hoti   ahiriko  hoti
anottāpī   hoti   kusīto  hoti  muṭṭhassati  hoti  imehi  kho  bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {116.3}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   saddho   hoti   hirimā   hoti   ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati    hoti   imehi   kho   bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.4}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā  na  anissitena  vatthabbaṃ  adhisīle  sīlavipanno  hoti  ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño  hoti  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā na anissitena vatthabbaṃ.
     {116.5}     Pañcahi     bhikkhave     aṅgehi     samannāgatena
Bhikkhunā   anissitena   vatthabbaṃ   na   adhisīle   sīlavipanno   hoti   na
ajjhācāre    ācāravipanno    hoti    na   atidiṭṭhiyā   diṭṭhivipanno
hoti    bahussuto    hoti    paññavā   hoti   imehi   kho   bhikkhave
pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.6}    Aparehipi    bhikkhave    pañcahaṅgehi   samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na   jānāti   lahukaṃ   āpattiṃ  na  jānāti  garukaṃ  āpattiṃ  na  jānāti
ubhayāni   kho   panassa  pātimokkhāni  vitthārena  na  svāgatāni  honti
na   suvibhattāni   na  suppavattīni  na  suvinicchitāni  suttaso  anubyañjanaso
imehi    kho    bhikkhave    pañcahaṅgehi   samannāgatena   bhikkhunā   na
anissitena vatthabbaṃ.
     {116.7}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ   āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho   panassa
pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni  suppavattīni
suvinicchitāni   suttaso   anubyañjanaso  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {116.8}  Aparehipi  bhikkhave  pañcahaṅgehi  samannāgatena  bhikkhunā
na   anissitena   vatthabbaṃ   āpattiṃ  na  jānāti  anāpattiṃ  na  jānāti
lahukaṃ   āpattiṃ   na  jānāti  garukaṃ  āpattiṃ  na  jānāti  ūnapañcavasso
hoti   imehi   kho   bhikkhave   pañcahaṅgehi  samannāgatena  bhikkhunā  na
anissitena vatthabbaṃ.
     {116.9}   Pañcahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ   āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   pañcavasso   vā  hoti
atirekapañcavasso   vā  imehi  kho  bhikkhave  pañcahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     [117]   Chahi   bhikkhave   aṅgehi   samannāgatena   bhikkhunā   na
anissitena    vatthabbaṃ   na   asekhena   sīlakkhandhena   samannāgato   na
asekhena     samādhikkhandhena    samannāgato    hoti    na    asekhena
paññākkhandhena    samannāgato    hoti   na   asekhena   vimuttikkhandhena
samannāgato     hoti     na     asekhena     vimuttiñāṇadassanakkhandhena
samannāgato    hoti    ūnapañcavasso    hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.1}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena    vatthabbaṃ    asekhena    sīlakkhandhena   samannāgato   hoti
asekhena      samādhikkhandhena      samannāgato     hoti     asekhena
paññākkhandhena     samannāgato     hoti    asekhena    vimuttikkhandhena
samannāgato       hoti       asekhena       vimuttiñāṇadassanakkhandhena
samannāgato   hoti   pañcavasso   vā   hoti   atirekapañcavasso   vā
imehi   kho   bhikkhave   chahaṅgehi   samannāgatena   bhikkhunā  anissitena
vatthabbaṃ.
     {117.2}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na  anissitena  vatthabbaṃ  assaddho  hoti  ahiriko  hoti  anottāpī hoti
Kusīto  hoti  muṭṭhassati  hoti  ūnapañcavasso  hoti  imehi  kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.3}    Chahi    bhikkhave   aṅgehi   samannāgatena   bhikkhunā
anissitena   vatthabbaṃ   .   saddho  hoti  hirimā  hoti  ottāpī  hoti
āraddhaviriyo    hoti    upaṭṭhitassati   hoti   pañcavasso   vā   hoti
atirekapañcavasso   vā   imehi   kho  bhikkhave  chahaṅgehi  samannāgatena
bhikkhunā anissitena vatthabbaṃ.
     {117.4}   Aparehipi   bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā
na    anissitena   vatthabbaṃ   adhisīle   sīlavipanno   hoti   ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā   diṭṭhivipanno   hoti   appassuto
hoti   duppañño   hoti   ūnapañcavasso   hoti   imehi   kho  bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.5}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ   na  adhisīle  sīlavipanno  hoti  na  ajjhācāre  ācāravipanno
hoti   na   atidiṭṭhiyā   diṭṭhivipanno   hoti   bahussuto  hoti  paññavā
hoti  pañcavasso  vā  hoti  atirekapañcavasso  vā  imehi  kho bhikkhave
chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
     {117.6}     Aparehipi    bhikkhave    chahaṅgehi    samannāgatena
bhikkhunā   na   anissitena   vatthabbaṃ   āpattiṃ   na   jānāti  anāpattiṃ
na    jānāti    lahukaṃ   āpattiṃ   na   jānāti   garukaṃ   āpattiṃ   na
jānāti    ubhayāni    kho    panassa    pātimokkhāni   vitthārena   na
Svāgatāni   honti   na   suvibhattāni   na   suppavattīni  na  suvinicchitāni
suttaso   anubyañjanaso   ūnapañcavasso   hoti   imehi   kho   bhikkhave
chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
     {117.7}  Chahi  bhikkhave  aṅgehi  samannāgatena bhikkhunā anissitena
vatthabbaṃ    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ   āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso    anubyañjanaso    pañcavasso   vā   hoti   atirekapañcavasso
vā   imehi  kho  bhikkhave  chahaṅgehi  samannāgatena  bhikkhunā  anissitena
vatthabbanti.
                  Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.
     [118]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
kapilavatthu    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   kapilavatthu   tadavasari   .   tatra   sudaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .    athakho    bhagavā    pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   suddhodanassa   sakkassa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
rāhulamātā   devī  rāhulaṃ  kumāraṃ  1-  etadavoca  eso  te  rāhula
pitā   gacchassa   2-   dāyajjaṃ  yācāhīti  .  athakho  rāhulo  kumāro
@Footnote: 1 sabbattha rāhulakumāranti dissati .    2 gaccha assāti.
Yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato   purato  aṭṭhāsi
sukhā  te  samaṇa  chāyāti  .  athakho  bhagavā  uṭṭhāyāsanā  pakkāmi .
Athakho    rāhulo    kumāro    bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi
dāyajjaṃ  me  samaṇa  dehi  dāyajjaṃ  me  samaṇa  dehīti  .  athakho bhagavā
āyasmantaṃ    sārīputtaṃ   āmantesi   tenahi   tvaṃ   sārīputta   rāhulaṃ
kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti.
     {118.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  tīhi  saraṇagamanehi
sāmaṇerapabbajjaṃ    evañca    pana    bhikkhave    pabbājetabbo   paṭhamaṃ
kesamassuṃ   ohārāpetvā  kāsāyāni  vatthāni  acchādāpetvā  ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
nisīdāpetvā    añjaliṃ    paggaṇhāpetvā   evaṃ   vadehīti   vattabbo
buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ  saraṇaṃ  gacchāmi
dutiyampi    buddhaṃ    saraṇaṃ   gacchāmi   dutiyampi   dhammaṃ   saraṇaṃ   gacchāmi
dutiyampi    saṅghaṃ    saraṇaṃ   gacchāmi   tatiyampi   buddhaṃ   saraṇaṃ   gacchāmi
tatiyampi    dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ   saraṇaṃ   gacchāmīti
anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti.
     {118.2}  Athakho  āyasmā  sārīputto rāhulaṃ kumāraṃ pabbājesi.
Athakho   suddhodano   sakko   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.
Bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
suddhodano   sakko   bhagavantaṃ   etadavoca   ekāhaṃ   bhante   bhagavantaṃ
varaṃ   yācāmīti   .   atikkantavarā   kho  gotama  tathāgatāti  .  yañca
bhante   kappati   yañca  anavajjanti  .  taṃ  vadehi  gotamāti  .  bhagavati
me   bhante   pabbajite   anappakaṃ  dukkhaṃ  ahosi  tathā  nande  adhimattaṃ
rāhule   puttapemaṃ   bhante   chaviṃ   chindati  chaviṃ  chetvā  cammaṃ  chindati
cammaṃ   chetvā   maṃsaṃ   chindati   maṃsaṃ   chetvā   nhāruṃ  chindati  nhāruṃ
chetvā   aṭṭhiṃ   chindati   aṭṭhiṃ   chetvā   aṭṭhimiñjaṃ   āhacca  tiṭṭhati
sādhu     bhante     ayyā    ananuññātaṃ    mātāpitūhi    puttaṃ    na
pabbājeyyunti.
     {118.3}   Athakho   bhagavā   suddhodanaṃ   sakkaṃ   dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi  sampahaṃsesi  .  athakho  suddhodano
sakko   bhagavatā   dhammiyā   kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  ananuññāto  mātāpitūhi
putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     {118.4}   Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ  viharitvā
yena   sāvatthī   tena   cārikaṃ   pakkāmi  anupubbena  cārikaṃ  carimāno
yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
     [119]   Tena   kho   pana   samayena   āyasmato   sārīputtassa
upaṭṭhākakulaṃ    āyasmato    sārīputtassa    santike   dārakaṃ   pāhesi
imaṃ   dārakaṃ   thero   pabbājetūti  .  athakho  āyasmato  sārīputtassa
etadahosi    bhagavatā    paññattaṃ    na    ekena   dve   sāmaṇerā
upaṭṭhāpetabbāti   ayañca   me   rāhulo   sāmaṇero   kathaṃ   nu  kho
mayā    paṭipajjitabbanti    .    bhagavato    etamatthaṃ   ārocesi  .
Anujānāmi     bhikkhave    byattena    bhikkhunā    paṭibalena    ekena
dve   sāmaṇere   upaṭṭhāpetuṃ   yāvatake  vā  pana  ussahati  ovadituṃ
anusāsituṃ tāvatake upaṭṭhāpetunti.
     [120]   Athakho   sāmaṇerānaṃ  etadahosi  kati  nu  kho  amhākaṃ
sikkhāpadāni   kattha   ca   amhehi   sikkhitabbanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sāmaṇerānaṃ   dasa  sikkhāpadāni
tesu   ca   sāmaṇerehi   sikkhituṃ   pāṇātipātā  veramaṇī  adinnādānā
veramaṇī   abrahmacariyā   veramaṇī   musāvādā  veramaṇī  surāmerayamajja-
pamādaṭṭhānā   veramaṇī  vikālabhojanā  veramaṇī  naccagītavāditavisūkadassanā
veramaṇī        mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī
uccāsayanamahāsayanā      veramaṇī     jātarūparajatapaṭiggahaṇā     veramaṇī
anujānāmi   bhikkhave   sāmaṇerānaṃ  imāni  dasa  sikkhāpadāni  imesu  ca
sāmaṇerehi sikkhitunti.
     [121]   Tena   kho  pana  samayena  sāmaṇerā  bhikkhūsu  agāravā
Appatissā   asabhāgavuttikā   1-  viharanti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   sāmaṇerā  bhikkhūsu  agāravā  appatissā
asabhāgavuttikā   viharissantīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi     bhikkhave     pañcahaṅgehi    samannāgatassa    sāmaṇerassa
daṇḍakammaṃ    kātuṃ    bhikkhūnaṃ   alābhāya   parisakkati   bhikkhūnaṃ   anatthāya
parisakkati    bhikkhūnaṃ    anāvāsāya   2-   parisakkati   bhikkhū   akkosati
paribhāsati    bhikkhū    bhikkhūhi    bhedeti   anujānāmi   bhikkhave   imehi
pañcahaṅgehi    samannāgatassa    sāmaṇerassa    daṇḍakammaṃ   kātunti  .
Athakho   bhikkhūnaṃ   etadahosi   kiṃ   nu   kho   daṇḍakammaṃ  kātabbanti .
Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave āvaraṇaṃ kātunti.
     {121.1}  Tena  kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ
āvaraṇaṃ  karonti  .  sāmaṇerā  ārāmaṃ  pavisituṃ  alabhamānā  pakkamantipi
vibbhamantipi   titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na  bhikkhave  sabbo  saṅghārāmo  āvaraṇaṃ  kātabbo  yo kareyya āpatti
dukkaṭassa  anujānāmi  bhikkhave  yattha  vā  vasati  yattha vā paṭikkamati tattha
āvaraṇaṃ kātunti.
     {121.2}  Tena  kho  pana  samayena  bhikkhū  sāmaṇerānaṃ mukhadvārikaṃ
āhāraṃ    āvaraṇaṃ   karonti   .   manussā   yāgupānampi   saṅghabhattaṃpi
karontā    sāmaṇere   evaṃ   vadenti   3-   etha   bhante   yāguṃ
pivatha     etha     bhante     bhattaṃ     bhuñjathāti    .    sāmaṇerā
@Footnote: 1 Yu. Rā. asabhāgavuttino .    2 Ma. Yu. avāsāya .   3 Yu. vadanti.
Evaṃ   vadenti   nāvuso   labbhā  bhikkhūhi  āvaraṇaṃ  katanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhadantā  sāmaṇerānaṃ
mukhadvārikaṃ    āhāraṃ   āvaraṇaṃ   karissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  mukhadvāriko  āhāro  āvaraṇaṃ  kātabbo
yo kareyya āpatti dukkaṭassāti.
                   Daṇḍakammavatthu niṭṭhitaṃ.
     [122]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  upajjhāye
anāpucchā   sāmaṇerānaṃ   āvaraṇaṃ   karonti   .  upajjhāyā  gavesanti
kathaṃ   nu   kho  amhākaṃ  sāmaṇerā  na  dissantīti  .  bhikkhū  evamāhaṃsu
chabbaggiyehi    āvuso    bhikkhūhi    āvaraṇaṃ   katanti   .   upajjhāyā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
amhe   anāpucchā   amhākaṃ   sāmaṇerānaṃ   āvaraṇaṃ   karissantīti  .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  upajjhāye  anāpucchā
āvaraṇaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti.
     [123]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū therānaṃ bhikkhūnaṃ
sāmaṇere    apalāḷenti    therā    sāmaṃ   dantakaṭṭhampi   mukhodakampi
gaṇhantā   kilamanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
aññassa     parisā    apalāḷetabbā    yo    apalāḷeyya    āpatti
dukkaṭassāti.
     [124]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
Kaṇṭako   nāma   sāmaṇero   kaṇṭakiṃ   nāma   bhikkhuniṃ  dūsesi  .  bhikkhū
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  sāmaṇero  evarūpaṃ
anācāraṃ  ācarissatīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    dasahaṅgehi    samannāgataṃ   sāmaṇeraṃ   nāsetuṃ   pāṇātipātī
hoti    adinnādāyī    hoti    abrahmacārī   hoti   musāvādī   hoti
majjapāyī    hoti    buddhassa    avaṇṇaṃ    bhāsati    dhammassa    avaṇṇaṃ
bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   micchādiṭṭhiko   hoti   bhikkhunīdūsako
hoti     anujānāmi     bhikkhave    imehi    dasahaṅgehi    samannāgataṃ
sāmaṇeraṃ nāsetunti.
     [125]   Tena   kho   pana   samayena  aññataro  paṇḍako  bhikkhūsu
pabbajito   hoti   .   so   dahare  dahare  bhikkhū  upasaṅkamitvā  evaṃ
vadeti   etha   maṃ   āyasmanto   dūsethāti   .   bhikkhū   apasādenti
nassa   paṇḍaka   vinassa   paṇḍaka   ko   tayā  atthoti  .  so  bhikkhūhi
apasādito   mahante   mahante   moligalle   sāmaṇere   upasaṅkamitvā
evaṃ   vadeti   etha   maṃ   āyasmanto  1-  dūsethāti  .  sāmaṇerā
apasādenti   nassa   paṇḍaka   vinassa   paṇḍaka   ko  tayā  atthoti .
So   sāmaṇerehi   apasādito   hatthibhaṇḍe   assabhaṇḍe   upasaṅkamitvā
evaṃ   vadeti   etha  maṃ  āvuso  dūsethāti  .  hatthibhaṇḍā  assabhaṇḍā
dūsesuṃ      .      te      ujjhāyanti      khīyanti      vipācenti
@Footnote: 1 Ma. Yu. āvuso.
Paṇḍakā    ime   samaṇā   sakyaputtiyā   yepi   imesaṃ   na   paṇḍakā
tepi  [1]-  paṇḍake  dūsenti  evaṃ  ime  sabbe va abrahmacārinoti.
Assosuṃ   kho   bhikkhū   [2]-   hatthibhaṇḍānaṃ  assabhaṇḍānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   paṇḍako   bhikkhave  anupasampanano  na  upasampādetabbo
upasampanno nāsetabboti.
     [126]   Tena   kho   pana   samayena   aññataro  purāṇakulaputto
khīṇakolañño    sukhumālo   hoti   .   athakho   tassa   purāṇakulaputtassa
khīṇakolaññassa    etadahosi    ahaṃ    kho    sukhumālo    na   paṭibalo
anadhigataṃ   vā   bhogaṃ   adhigantuṃ   adhigataṃ  vā  bhogaṃ  dhātiṃ  kātuṃ  kena
nu  kho  ahaṃ  upāyena  sukhaṃ  3-  jīveyyaṃ  na  ca  kilameyyanti. Athakho
tassa    purāṇakulaputtassa    khīṇakolaññassa    etadahosi    ime    kho
samaṇā    sakyaputtiyā   sukhasīlā   sukhasamācārā   subhojanāni   bhuñjitvā
nīvātesu   sayanesu   sayanti   yannūnāhaṃ   sāmaṃ  pattacīvaraṃ  paṭiyādetvā
kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā  ārāmaṃ
gantvā   bhikkhūhi   saddhiṃ   saṃvaseyyanti   .  athakho  so  purāṇakulaputto
khīṇakolañño   sāmaṃ   pattacīvaraṃ   paṭiyādetvā   kesamassuṃ  ohāretvā
kāsāyāni  vatthāni  acchādetvā  ārāmaṃ  gantvā  bhikkhū  abhivādeti.
Bhikkhū   evamāhaṃsu   kativassosi   tvaṃ   āvusoti  .  kiṃ  etaṃ  āvuso
kativasso   nāmāti   .   ko   pana  te  āvuso  upajjhāyoti  .  kiṃ
@Footnote: 1 Ma. ime. Ma. tesaṃ .     3 Ma. Yu. sukhañca.
Etaṃ   āvuso   upajjhāyo   nāmāti   .   bhikkhū   āyasmantaṃ  upāliṃ
etadavocuṃ    iṅghāvuso    upāli    imaṃ   pabbajitaṃ   anuyuñjāhīti  .
Athakho    so    purāṇakulaputto    khīṇakolañño   āyasmatā   upālinā
anuyuñjiyamāno   etamatthaṃ   ārocesi   .   āyasmā   upāli  bhikkhūnaṃ
etamatthaṃ   ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ .
Theyyasaṃvāsako     bhikkhave     anupasampanno    na    upasampādetabbo
upasampanno    nāsetabbo    1-    .    titthiyapakkantako    bhikkhave
anupasampanno na upasampādetabbo upasampanno nāsetabboti.
     [127]   Tena  kho  pana  samayena  aññataro  nāgo  nāgayoniyā
aṭṭiyati   harāyati   jigucchati   .   athakho   tassa   nāgassa  etadahosi
kena   nu   kho   ahaṃ  upāyena  nāgayoniyā  ca  parimucceyyaṃ  khippañca
manussattaṃ    paṭilabheyyanti    .   athakho   tassa   nāgassa   etadahosi
ime   kho   samaṇā  sakyaputtiyā  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto    kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu
sakyaputtiyesu    pabbajeyyaṃ    evāhaṃ   nāgayoniyā   ca   parimucceyyaṃ
khippañca  manussattaṃ  paṭilabheyyanti  .  athakho  so  nāgo  māṇavakavaṇṇena
bhikkhū    upasaṅkamitvā    pabbajjaṃ   yāci   .   taṃ   bhikkhū   pabbājesuṃ
upasampādesuṃ   .   tena   kho   pana  samayena  so  nāgo  aññatarena
bhikkhunā   saddhiṃ   paccantime   vihāre   paṭivasati  .  athakho  so  bhikkhu
rattiyā   paccūsasamayaṃ   paccuṭṭhāya   ajjhokāse   caṅkamati   .   athakho
@Footnote: 1 Ma. itisaddo dissati.
So   nāgo   tassa   bhikkhuno   nikkhante  vissaṭṭho  niddaṃ  okkami .
Sabbo   vihāro   ahinā   puṇṇo   .   vātapānehi  bhogā  nikkhantā
honti   .  athakho  so  bhikkhu  vihāraṃ  pavisissāmīti  kavāṭaṃ  paṇāmento
addasa     sabbaṃ    vihāraṃ    ahinā    puṇṇaṃ    vātapānehi    bhoge
nikkhante   disvāna   bhīto   vissaramakāsi   .   bhikkhū   upadhāvitvā  taṃ
bhikkhuṃ    etadavocuṃ    kissa   tvaṃ   āvuso   vissaramakāsīti   .   ayaṃ
āvuso    sabbo    vihāro    ahinā   puṇṇo   vātapānehi   bhogā
nikkhantāti   .   athakho   so   nāgo   tena   saddena   paṭibujjhitvā
sake   āsane   nisīdi   .  bhikkhū  evamāhaṃsu  kosi  tvaṃ  āvusoti .
Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti.
     {127.1}  Athakho  so  nāgo  bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   taṃ   nāgaṃ   etadavoca  tumhe
khvattha   1-  nāgā  aviruḷhidhammā  imasmiṃ  dhammavinaye  gaccha  tvaṃ  nāga
tattheva    cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   uposathaṃ
upavasa   evaṃ   tvaṃ   nāgayoniyā   ca  parimuccissasi  khippañca  manussattaṃ
paṭilabhissasīti   .   athakho   so   nāgo   aviruḷhidhammo  kirāhaṃ  imasmiṃ
dhammavinayeti   dukkhī   dummano   assūni   pavattayamāno   vissaraṃ  karitvā
pakkāmi   .   athakho   bhagavā   bhikkhū   āmantesi   dveme   bhikkhave
paccayā    nāgassa   sabhāvapātukammāya   yadā   ca   sajātiyā   methunaṃ
@Footnote: 1 Ma. khottha.
Dhammaṃ   paṭisevati   yadā   ca   vissaṭṭho   niddaṃ   okkamati  ime  kho
bhikkhave   dve   paccayā   nāgassa  sabhāvapātukammāya  .  tiracchānagato
bhikkhave     anupasampanno     na     upasampādetabbo     upasampanno
nāsetabboti.
     [128]   Tena   kho   pana  samayena  aññataro  māṇavako  mātaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti.
     {128.1}   Athakho   so  māṇavako  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci   .   bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  pubbepi  kho  āvuso
upāli    nāgo    māṇavakavaṇṇena    bhikkhūsu    pabbajito    iṅghāvuso
upāli    imaṃ    māṇavakaṃ   anuyuñjāhīti   .   athakho   so   māṇavako
āyasmatā    upālinā    anuyuñjiyamāno    etamatthaṃ   ārocesi  .
Āyasmā   upāli   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   mātughātako   bhikkhave   anupasampanno   na
upasampādetabbo upasampanno nāsetabboti.
     [129]   Tena   kho   pana   samayena  aññataro  māṇavako  pitaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti  .  athakho
so    māṇavako    bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   bhikkhū
āyasmantaṃ   upāliṃ   etadavocuṃ   pubbepi  kho  āvuso  upāli  nāgo
māṇavakavaṇṇena     bhikkhūsu     pabbajito    iṅghāvuso    upāli    imaṃ
māṇavakaṃ    anuyuñjāhīti    .    athakho    so   māṇavako   āyasmatā
upālinā   anuyuñjiyamāno   etamatthaṃ   ārocesi  .  āyasmā  upāli
bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Pitughātako     bhikkhave     anupasampanno     na     anupasampādetabbo
upasampanno nāsetabboti.
     [130]   Tena   kho   pana   samayena  sambahulā  bhikkhū  sāketā
sāvatthiṃ    addhānamaggapaṭipannā    honti    .   antarāmagge   corā
nikkhamitvā   ekacce   bhikkhū   acchindiṃsu   ekacce   bhikkhū   haniṃsu .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   ekacce   core   aggahesuṃ  .
Ekacce   corā   palāyiṃsu   .   ye   te   palāyiṃsu   te   bhikkhūsu
pabbajiṃsu   .   ye   te   gahitā   te  vadhāya  onīyanti  .  addasaṃsu
kho    te   pabbajitā   te   core   vadhāya   onīyamāne   disvāna
evamāhaṃsu   sādhu   kho  mayaṃ  palāyimhā  sacajja  1-  mayaṃ  gayheyyāma
mayampi   evameva   haññeyyāmāti   .   bhikkhū   evamāhaṃsu   kiṃ   pana
tumhe   āvuso  akatthāti  .  athakho  te  pabbajitā  bhikkhūnaṃ  etamatthaṃ
ārocesuṃ   .   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .  arahanto
ete    bhikkhave    bhikkhū    arahantaghātako    bhikkhave   anupasampanno
na upasampādetabbo upasampanno nāsetabboti.
     [131]   Tena  kho  pana  samayena  sambahulā  bhikkhuniyo  sāketā
sāvatthiṃ    addhānamaggapaṭipannā    honti    .   antarāmagge   corā
nikkhamitvā    ekaccā    bhikkhuniyo    acchindiṃsu   ekaccā   bhikkhuniyo
dūsesuṃ  .  sāvatthiyā  rājabhaṭā  nikkhamitvā  ekacce core aggahesuṃ.
Ekacce  corā  palāyiṃsu  .  ye  te  palāyiṃsu  te  bhikkhūsu pabbajiṃsu.
Ye   te  gahitā  te  vadhāya  onīyanti  .  addasaṃsu  kho  te  [2]-
pabbajitā   te   core  vadhāya  onīyamāne  disvāna  evamāhaṃsu  sādhu
kho   mayaṃ   palāyimhā   sacajja   mayaṃ   gayheyyāma   mayampi  evameva
haññeyyāmāti    .   bhikkhū   evamāhaṃsu   kiṃ   pana   tumhe   āvuso
akatthāti   .   athakho  te  pabbajitā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū     bhagavato     etamatthaṃ     ārocesuṃ     .     bhikkhunīdūsako
@Footnote: 1 Ma. Yu. sacā ca. ito paraṃ īdisameva .    2 Ma. palāyitvā.
Bhikkhave     anupasampanno     na     upasampādetabbo     upasampanno
nāsetabbo  .  saṅghabhedako  bhikkhave  anupasampanno  na upasampādetabbo
upasampanno   nāsetabbo   .   lohituppādako   bhikkhave  anupasampanno
na upasampādetabbo upasampanno nāsetabboti.
     [132]   Tena   kho   pana   samayena  aññataro  ubhatobyañjanako
bhikkhūsu   pabbajito   hoti   .   so  karotipi  kārāpetipi  .  bhagavato
etamatthaṃ    ārocesuṃ   .   ubhatobyañjanako   bhikkhave   anupasampanno
na upasampādetabbo upasampanno nāsetabboti.
     [133]  Tena  kho  pana samayena bhikkhū anupajjhāyakaṃ upasampādenti.
Bhagavato    etamatthaṃ    ārocesuṃ    .   na   bhikkhave   anupajjhāyako
upasampādetabbo    yo    upasampādeyya   āpatti   dukkaṭassāti  .
Tena  kho  pana  samayena  bhikkhū  saṅghena  upajjhāyena  upasampādenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave  saṅghena  upajjhāyena
upasampādetabbo    yo    upasampādeyya   āpatti   dukkaṭassāti  .
Tena   kho  pana  samayena  bhikkhū  gaṇena  upajjhāyena  upasampādenti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave  gaṇena  upajjhāyena
upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti.
     {133.1}   Tena   kho   pana   samayena   bhikkhū  paṇḍakupajjhāyena
upasampādenti .pe. Theyyasaṃvāsakupajjhāyena
upasampādenti    .    titthiyapakkantakupajjhāyena    upasampādenti   .
Tiracchānagatupajjhāyena     upasampādenti     .     mātughātakupajjhāyena
upasampādenti     .     pitughātakupajjhāyena     upasampādenti    .
Arahantaghātakupajjhāyena     upasampādenti     .    bhikkhunīdūsakupajjhāyena
upasampādenti     .     saṅghabhedakupajjhāyena     upasampādenti   .
Lohituppādakupajjhāyena    upasampādenti    .   ubhatobyañjanakupajjhāyena
upasampādenti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave
paṇḍakupajjhāyena     upasampādetabbo     na     theyyasaṃvāsakupajjhāyena
upasampādetabbo     na    titthiyapakkantakupajjhāyena    upasampādetabbo
na   tiracchānagatupajjhāyena   upasampādetabbo   na   mātughātakupajjhāyena
upasampādetabbo      na      pitughātakupajjhāyena     upasampādetabbo
na   arahantaghātakupajjhāyena   upasampādetabbo   na  bhikkhunīdūsakupajjhāyena
upasampādetabbo    na    saṅghabhedakupajjhāyena    upasampādetabbo   na
lohituppādakupajjhayena    upasampādetabbo   na   ubhatobyañjanakupajjhāyena
upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti.
     [134]   Tena  kho  pana  samayena  bhikkhū  apattakaṃ  upasampādenti
hatthesu   piṇḍāya   caranti   .  manussā  ujjhāyanti  khīyanti  vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
apattako     upasampādetabbo     yo     upasampādeyya     āpatti
dukkaṭassāti    .    tena    kho    pana    samayena   bhikkhū   acīvarakaṃ
Upasampādenti   .   naggā   piṇḍāya   caranti  .  manussā  ujjhāyanti
khīyanti    vipācenti   seyyathāpi   titthiyāti   .   bhagavato   etamatthaṃ
ārocesuṃ    .    na    bhikkhave   acīvarako   upasampādetabbo   yo
upasampādeyya āpatti dukkaṭassāti.
     {134.1}  Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti.
Naggā   hatthesu   piṇḍāya   caranti   .   manussā   ujjhāyanti  khīyanti
vipācenti   seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   apattacīvarako   upasampādetabbo   yo   upasampādeyya
āpatti dukkaṭassāti.
     {134.2}   Tena   kho  pana  samayena  bhikkhū  yācitakena  pattena
upasampādenti    .    upasampanne    pattaṃ   paṭiharanti   .   hatthesu
piṇḍāya    caranti    .    manussā    ujjhāyanti   khīyanti   vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena     pattena     upasampādetabbo     yo    upasampādeyya
āpatti dukkaṭassāti.
     {134.3}   Tena   kho  pana  samayena  bhikkhū  yācitakena  cīvarena
upasampādenti    .    upasampanne    cīvaraṃ    paṭiharanti   .   naggā
piṇḍāya    caranti    .    manussā    ujjhāyanti   khīyanti   vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena     cīvarena     upasampādetabbo     yo    upasampādeyya
āpatti dukkaṭassāti.
     {134.4}  Tena  kho  pana  samayena  bhikkhū  yācitakena pattacīvarena
upasampādenti    .   upasampanne   pattacīvaraṃ   paṭiharanti   .   naggā
Hatthesu   piṇḍāya   caranti   .  manussā  ujjhāyanti  khīyanti  vipācenti
seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
yācitakena    pattacīvarena    upasampādetabbo    yo    upasampādeyya
āpatti dukkaṭassāti.
              Naupasampādetabbakavīsativāraṃ niṭṭhitaṃ.
     [135]   Tena  kho  pana  samayena  bhikkhū  hatthacchinnaṃ  pabbājenti
.pe.   pādacchinnaṃ   pabbājenti   .   hatthapādacchinnaṃ  pabbājenti .
Kaṇṇacchinnaṃ   pabbājenti  .  nāsacchinnaṃ  pabbājenti  .  kaṇṇanāsacchinnaṃ
pabbājenti  .  aṅgulicchinnaṃ  pabbājenti  .  aḷacchinnaṃ  pabbājenti .
Kaṇḍaracchinnaṃ    pabbājenti    .   phaṇahatthakaṃ   pabbājenti   .   khujjaṃ
pabbājenti  .  vāmanaṃ  pabbājenti  .  galagaṇḍikaṃ  1-  pabbājenti .
Lakkhaṇāhataṃ    pabbājenti    .    kasāhataṃ   pabbājenti   .   likhitakaṃ
pabbājenti   .   sīpadiṃ   pabbājenti   .   pāparogiṃ  pabbājenti .
Parisadūsakaṃ  2-  pabbājenti  .  kāṇaṃ  pabbājenti . Kuṇiṃ pabbājenti.
Khañjaṃ    pabbājenti    .    pakkhahataṃ   pabbājenti   .   chinniriyāpathaṃ
pabbājenti   .   jarādubbalaṃ   pabbājenti   .  andhaṃ  pabbājenti .
Mūgaṃ   pabbājenti   .  badhiraṃ  pabbājenti  .  andhamūgaṃ  pabbājenti .
Andhabadhiraṃ   pabbājenti   .   mūgabadhiraṃ   pabbājenti   .   andhamūgabadhiraṃ
pabbājenti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave hatthacchinno
@Footnote: 1 Sī. Ma. Yu. galagaṇḍiṃ .      2 aṭṭhakathā. parisadūsanaṃ.
Pabbājetabbo   na   pādacchinno   pabbājetabbo   na  hatthapādacchinno
pabbājetabbo    na    kaṇṇacchinno   pabbājetabbo   na   nāsacchinno
pabbājetabbo   na   kaṇṇanāsacchinno   pabbājetabbo  na  aṅgulicchinno
pabbājetabbo    na    aḷacchinno   pabbājetabbo   na   kaṇḍaracchinno
pabbājetabbo  na  phaṇahatthako  pabbājetabbo  na  khujjo  pabbājetabbo
na  vāmano  pabbājetabbo  na  galagaṇḍiko  pabbājetabbo na lakkhaṇāhato
pabbājetabbo  na  kasāhato  pabbājetabbo  na  likhitako  pabbājetabbo
na   sīpadī   pabbājetabbo  na  pāparogī  pabbājetabbo  na  parisadūsako
pabbājetabbo   na   kāṇo   pabbājetabbo   na   kuṇī  pabbājetabbo
na  khañjo  pabbājetabbo  na  pakkhahato  pabbājetabbo  na chinniriyāpatho
pabbājetabbo  na  jarādubbalo  pabbājetabbo  na  andho pabbājetabbo
na   mūgo   pabbājetabbo   na   badhiro   pabbājetabbo  na  andhamūgo
pabbājetabbo    na    andhabadhiro    pabbājetabbo    na    mūgabadhiro
pabbājetabbo   na   andhamūgabadhiro   pabbājetabbo   yo   pabbājeyya
āpatti dukkaṭassāti.
               Napabbājetabbadvattiṃsavāraṃ niṭṭhitaṃ.
                Dāyajjabhāṇavāraṃ niṭṭhitaṃ navamaṃ.
     [136]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  alajjīnaṃ
Nissayaṃ   denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
alajjīnaṃ   nissayo   dātabbo   yo   dadeyya  āpatti  dukkaṭassāti .
Tena   kho   pana   samayena   bhikkhū  alajjīnaṃ  nissāya  vasanti  .  tepi
nacirasseva    alajjino    honti   pāpabhikkhū   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na   bhikkhave  alajjīnaṃ  nissāya  vatthabbaṃ  yo  vaseyya
āpatti    dukkaṭassāti    .    athakho   bhikkhūnaṃ   etadahosi   bhagavatā
paññattaṃ    na   alajjīnaṃ   nissayo   dātabbo   na   alajjīnaṃ   nissāya
vatthabbanti   kathaṃ   nu   kho   mayaṃ   jāneyyāma   lajjiṃ   vā   alajjiṃ
vāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmīti.
     [137]   Tena   kho   pana   samayena  aññataro  bhikkhu  kosalesu
janapadesu    addhānamaggapaṭipanno   hoti   .   athakho   tassa   bhikkhuno
etadahosi     bhagavatā     paññattaṃ     na    anissitena    vatthabbanti
ahañcamhi   nissayakaraṇīyo   addhānamaggapaṭipanno   kathaṃ   nu   kho   mayā
paṭipajjitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave     addhānamaggapaṭipannena     bhikkhunā    nissayaṃ    alabhamānena
anissitena vatthunti.
     [138]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .
Tattha  eko  bhikkhu  gilāno  hoti  .  athakho  tassa  gilānassa  bhikkhuno
@Footnote: 1 Ma. pāpakā bhikkhū.
Etadahosi     bhagavatā     paññattaṃ     na    anissitena    vatthabbanti
ahañcamhi  nissayakaraṇīyo  gilāno  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato     etamatthaṃ     ārocesuṃ     .     anujānāmi    bhikkhave
gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti.
     {138.1}  Athakho  tassa gilānupaṭṭhākassa bhikkhuno etadahosi bhagavatā
paññattaṃ    na    anissitena    vatthabbanti    ahañcamhi    nissayakaraṇīyo
ayañca   bhikkhu   gilāno   kathaṃ   nu   kho   mayā   paṭipajjitabbanti  .
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  gilānupaṭṭhākena
bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthunti.
     {138.2}  Tena  kho  pana samayena aññataro bhikkhu araññe viharati.
Tassa  ca  tasmiṃ  senāsane  phāsu  hoti. Athakho tassa bhikkhuno etadahosi
bhagavatā   paññattaṃ   na   anissitena  vatthabbanti  ahañcamhi  nissayakaraṇīyo
araññe  viharāmi  mayhañca  imasmiṃ  senāsane  phāsu  hoti  kathaṃ  nu  kho
mayā   paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    āraññakena   bhikkhunā   phāsuvihāraṃ   sallakkhentena   nissayaṃ
alabhamānena    anissitena    vatthuṃ    yadā    paṭirūpo    nissayadāyako
āgacchissati tassa nissāya vasissāmīti.
     [139]   Tena   kho   pana   samayena   āyasmato  mahākassapassa
upasampadāpekkho   hoti   .  athakho  āyasmā  mahākassapo  āyasmato
ānandassa    santike    dūtaṃ    pāhesi    āgacchatu   ānando   imaṃ
Anussāvessatīti  1-  .  āyasmā  ānando  evamāha  nāhaṃ  ussahāmi
therassa  nāmaṃ  gahetuṃ  garu  me theroti. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave gottenapi anussāvetunti.
     [140]  Tena  kho  pana  samayena  āyasmato  mahākassapassa  dve
upasampadāpekkhā   honti  .  te  vivadanti  ahaṃ  paṭhamaṃ  upasampajjissāmi
ahaṃ   paṭhamaṃ   upasampajjissāmīti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  dve  ekānussāvane  kātunti  .  tena  kho  pana
samayena    sambahulānaṃ   therānaṃ   upasampadāpekkhā   honti   .   te
vivadanti   ahaṃ   paṭhamaṃ  upasampajjissāmi  ahaṃ  paṭhamaṃ  upasampajjissāmīti .
Therā  evamāhaṃsu  handa mayaṃ āvuso sabbe va ekānussāvane karomāti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  dve  tayo
ekānussāvane   kātuṃ   tañca   kho   ekena  upajjhāyena  na  tveva
nānupajjhāyenāti.
     [141]  Tena  kho  pana  samayena  āyasmā kumārakassapo gabbhavīso
upasampanno   hoti   .   athakho  āyasmato  kumārakassapassa  etadahosi
bhagavatā    paññattaṃ    na   ūnavīsativasso   puggalo   upasampādetabboti
ahañcamhi     gabbhavīso     upasampanno    upasampanno    nu    khomhi
na   nu   kho   upasampannoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  yaṃ
bhikkhave    mātu    kucchismiṃ   paṭhamaṃ   cittaṃ   uppannaṃ   paṭhamaṃ   viññāṇaṃ
@Footnote: 1 Sī. Ma. anusāvessatūti.
Pātubhūtaṃ   tadupādāya   sāvassa   jāti   anujānāmi   bhikkhave   gabbhavīsaṃ
upasampādetunti.
     [142]  Tena  kho pana samayena [1]- upasampannā dissanti kuṭṭhikāpi
gaṇḍikāpi   kilāsikāpi   sosikāpi   apamārikāpi   .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   upasampādentena   terasa  2-
antarāyike   dhamme   pucchituṃ   .   evañca   pana  bhikkhave  pucchitabbo
santi    te   evarūpā   ābādhā   kuṭṭhaṃ   gaṇḍo   kilāso   soso
apamāro    manussosi   purisosi   bhujissosi   anaṇosi   nasi   rājabhaṭo
anuññātosi       mātāpitūhi      paripuṇṇavīsativassosi      paripuṇṇante
pattacīvaraṃ kinnāmosi 3- konāmo 4- te upajjhāyoti.
     {142.1}  Tena  kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe
antarāyike   dhamme   pucchanti   .  upasampadāpekkhā  vitthāyanti  maṅkū
honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
     {142.2}    Anujānāmi   bhikkhave   paṭhamaṃ   anusāsitvā   pacchā
antarāyike   dhamme   pucchitunti  .  tattheva  saṅghamajjhe  anusāsanti .
Upasampadāpekkhā   tatheva   vitthāyanti   maṅkū   honti   na   sakkonti
vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
     {142.3}     Anujānāmi    bhikkhave    ekamantaṃ    anusāsitvā
saṅghamajjhe    antarāyike    dhamme    pucchituṃ    .    evañca    pana
bhikkhave   anusāsitabbo   .   paṭhamaṃ   upajjhaṃ  gāhāpetabbo  .  upajjhaṃ
@Footnote: 1 Po. bhikkhū. 2 Yu. tassa. 3 Ma. Yu. kiṃnāmo so. 4 ko nāmāti amhākaṃ ruci.
Gāhāpetvā   pattacīvaraṃ   ācikkhitabbaṃ   ayante   patto  ayaṃ  saṅghāṭi
ayaṃ  uttarāsaṅgo  ayaṃ  antaravāsako  gaccha  amumhi okāse tiṭṭhāhīti.
Bālā     abyattā     anusāsanti     duranusiṭṭhā    upasampadāpekkhā
vitthāyanti   maṅkū   honti   na   sakkonti   vissajjetuṃ   .   bhagavato
etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bālena  abyattena  anusāsitabbo
yo anusāseyya āpatti dukkaṭassa.
     {142.4}   Anujānāmi   bhikkhave   byattena   bhikkhunā  paṭibalena
anusāsitunti    .    asammatā    anusāsanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  na  bhikkhave  asammatena  anusāsitabbo  yo  anusāseyya
āpatti dukkaṭassa.
     {142.5}   Anujānāmi  bhikkhave  sammatena  anusāsituṃ  .  evañca
pana   bhikkhave   sammannitabbo   .   attanā   va  attānaṃ  sammannitabbaṃ
parena   vā   paro   sammannitabbo   .   kathañca  attanā  va  attānaṃ
sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {142.6}  suṇātu  me  bhante  saṅgho  itthannāmo  itthannāmassa
āyasmato  upasampadāpekkho  .  yadi  saṅghassa  pattakallaṃ  ahaṃ itthannāmaṃ
anusāseyyanti   .  evaṃ  attanā  va  attānaṃ  sammannitabbaṃ  .  kathañca
parena   paro   sammannitabbo   .  byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {142.7} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato
upasampadāpekkho   1-  yadi  saṅghassa  pattakallaṃ  itthannāmo  itthannāmaṃ
@Footnote: 1 upasampadāpekhoti vā pāṭho.
Anusāseyyāti  .  evaṃ  parena  paro  sammannitabbo  .  tena sammatena
bhikkhunā     upasampadāpekkho     upasaṅkamitvā    evamassa    vacanīyo
suṇasi    itthannāma   ayante   saccakālo   bhūtakālo   yaṃ   jātaṃ   taṃ
saṅghamajjhe    pucchante    santaṃ    atthīti    vattabbaṃ   asantaṃ   natthīti
vattabbaṃ    mā   kho   vitthāsi   mā   kho   maṅku   ahosi   evantaṃ
pucchissanti    santi    te    evarūpā    ābādhā    kuṭṭhaṃ    gaṇḍo
kilāso   soso   apamāro   manussosi   purisosi   bhujissosi   anaṇosi
nasi     rājabhaṭo     anuññātosi     mātāpitūhi    paripuṇṇavīsativassosi
paripuṇṇante   pattacīvaraṃ   kinnāmosi   konāmo   te   upajjhāyoti .
Ekato āgacchanti 1-. Na [2]- ekato āgantabbaṃ.
     {142.8}   Anusāsakena  paṭhamataraṃ  āgantvā  saṅgho  ñāpetabbo
suṇātu   me   bhante   saṅgho   itthannāmo   itthannāmassa  āyasmato
upasampadāpekkho   .  anusiṭṭho  so  mayā  .  yadi  saṅghassa  pattakallaṃ
itthannāmo  āgaccheyyāti . Āgacchāhīti vattabbo. Ekaṃsaṃ uttarāsaṅgaṃ
kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ   nisīdāpetvā
añjaliṃ    paggaṇhāpetvā    upasampadaṃ    yācāpetabbo    saṅghambhante
upasampadaṃ   yācāmi  ullumpatu  maṃ  bhante  saṅgho  anukampaṃ  upādāya .
Dutiyampi   bhante  saṅghaṃ  upasampadaṃ  yācāmi  ullumpatu  maṃ  bhante  saṅgho
anukampaṃ  upādāya  .  tatiyampi  bhante  saṅghaṃ  upasampadaṃ yācāmi ullumpatu
@Footnote: 1 idaṃ pāṭhadvayaṃ antarā pakkhittaṃ viya khāyati .  2 Ma. bhikkhave.
Maṃ   bhante   saṅgho   anukampaṃ   upādāyāti   .   byattena   bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {142.9}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo itthannāmassa
āyasmato  upasampadāpekkho  .  yadi  saṅghassa  pattakallaṃ  ahaṃ itthannāmaṃ
antarāyike  dhamme  puccheyyanti  .  suṇasi  itthannāma ayante saccakālo
bhūtakālo   yaṃ  jātaṃ  taṃ  pucchāmi  santaṃ  atthīti  vattabbaṃ  asantaṃ  natthīti
vattabbaṃ   santi  te  evarūpā  ābādhā  kuṭṭhaṃ  gaṇḍo  kilāso  soso
apamāro    manussosi   purisosi   bhujissosi   anaṇosi   nasi   rājabhaṭo
anuññātosi       mātāpitūhi      paripuṇṇavīsativassosi      paripuṇṇante
pattacīvaraṃ    kinnāmosi   konāmo   te   upajjhāyoti   .   byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {142.10}   suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati    itthannāmena    upajjhāyena   .   yadi
saṅghassa      pattakallaṃ      saṅgho      itthannāmaṃ     upasampādeyya
itthannāmena upajjhāyena. Esā ñatti.
     {142.11}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati   itthannāmena   upajjhāyena   .   saṅgho
itthannāmaṃ upasampādeti itthannāmena
Upajjhāyena    .    yassāyasmato    khamati   itthannāmassa   upasampadā
itthannāmena    upajjhāyena    so    tuṇhassa   yassa   nakkhamati   so
bhāseyya. Dutiyampi etamatthaṃ vadāmi.
     {142.12}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa       āyasmato       upasampadāpekkho       parisuddho
antarāyikehi   dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .   itthannāmo
saṅghaṃ    upasampadaṃ    yācati   itthannāmena   upajjhāyena   .   saṅgho
itthannāmaṃ      upasampādeti     itthannāmena     upajjhāyena    .
Yassāyasmato     khamati     itthannāmassa    upasampadā    itthannāmena
upajjhāyena   so   tuṇhassa  yassa  nakkhamati  so  bhāseyya  .  tatiyampi
etamatthaṃ vadāmi.
     {142.13}   Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
itthannāmassa   āyasmato   upasampadāpekkho   parisuddho   antarāyikehi
dhammehi   .   paripuṇṇassa   pattacīvaraṃ   .  itthannāmo  saṅghaṃ  upasampadaṃ
yācati   itthannāmena  upajjhāyena  .  saṅgho  itthannāmaṃ  upasampādeti
itthannāmena    upajjhāyena   .   yassāyasmato   khamati   itthannāmassa
upasampadā   itthannāmena   upajjhāyena   so   tuṇhassa  yassa  nakkhamati
so bhāseyya.
     {142.14}   Upasampanno   saṅghena   itthannāmo   itthannāmena
upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                   Upasampadākammaṃ niṭṭhitaṃ.
     [143]   Tāvadeva   chāyā   metabbā   utuppamāṇaṃ  ācikkhitabbaṃ
Divasabhāgo   ācikkhitabbo   saṅgīti   ācikkhitabbā   cattāro   nissayā
ācikkhitabbā     piṇḍiyālopabhojanaṃ     nissāya     pabbajjā     tattha
te    yāvajīvaṃ    ussāho    karaṇīyo   .   atirekalābho   saṅghabhattaṃ
uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ.
     {143.1}   Paṃsukūlacīvaraṃ   nissāya   pabbajjā  tattha  te  yāvajīvaṃ
ussāho   karaṇīyo  .  atirekalābho  khomaṃ  kappāsikaṃ  koseyyaṃ  kambalaṃ
sāṇaṃ   bhaṅgaṃ   .   rukkhamūlasenāsanaṃ   nissāya   pabbajjā   tattha   te
yāvajīvaṃ   ussāho   karaṇīyo   .   atirekalābho   vihāro  aḍḍhayogo
pāsādo    hammiyaṃ    guhā   .   pūtimuttabhesajjaṃ   nissāya   pabbajjā
tattha   te   yāvajīvaṃ   ussāho   karaṇīyo   .   atirekalābho   sappi
navanītaṃ telaṃ madhu phāṇitanti.
                 Cattāro nissayā niṭṭhitā.
     [144]    Tena   kho   pana   samayena   bhikkhū   aññataraṃ   bhikkhuṃ
upasampādetvā   ekakaṃ  ohāya  pakkamiṃsu  .  so  pacchā  ekako  va
āgacchanto    antarāmagge    purāṇadutiyikāya    samāgacchi    .   sā
evamāha   kindāni   pabbajitosīti   .  āma  pabbajitomhīti  .  dullabho
kho   pabbajitānaṃ   methuno   dhammo  ehi  methunaṃ  dhammaṃ  paṭisevāti .
So  tassā  methunaṃ  dhammaṃ  paṭisevitvā  pacchā  1-  cirena  agamāsi .
Bhikkhū   evamāhaṃsu   kissa  tvaṃ  āvuso  evaṃ  ciraṃ  akāsīti  .  athakho
so   [2]-  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .    2 Ma. Yu. bhikkhu.
Ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upasampādetvā    dutiyaṃ   dātuṃ   cattāri   ca   akaraṇīyāni   ācikkhituṃ
upasampannena   bhikkhunā   methuno   dhammo   na  paṭisevitabbo  antamaso
tiracchānagatāyapi   .   yo   bhikkhu   methunaṃ   dhammaṃ  paṭisevati  assamaṇo
hoti   asakyaputtiyo   .  seyyathāpi  nāma  puriso  sīsacchinno  abhabbo
tena   sarīrabandhanena   jīvituṃ  evameva  bhikkhu  methunaṃ  dhammaṃ  paṭisevitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.1}   Upasampannena   bhikkhunā   adinnaṃ   theyyasaṅkhātaṃ   na
ādātabbaṃ   antamaso   tiṇasalākaṃ   upādāya  .  yo  bhikkhu  pādaṃ  vā
pādārahaṃ    vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyati
assamaṇo   hoti   asakyaputtiyo   .   seyyathāpi   nāma   paṇḍupalāso
bandhanā   pamutto   abhabbo   haritattāya   evameva   bhikkhu  pādaṃ  vā
pādārahaṃ   vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ  ādiyitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.2}  Upasampannena  bhikkhunā  sañcicca  pāṇo  jīvitā  na 1-
voropetabbo    antamaso   kunthakipillikaṃ   upādāya   .   yo   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropeti   antamaso   gabbhapātanaṃ
upādāya    assamaṇo    hoti   asakyaputtiyo   .   seyyathāpi   nāma
puthusilā    dvedhā    bhinnā   appaṭisandhikā   hoti   evameva   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropetvā    assamaṇo    hoti
@Footnote: 1 Yu. no.
Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.3}    Upasampannena    bhikkhunā    uttarimanussadhammo    na
ullapitabbo    antamaso    suññāgāre   abhiramāmīti   .   yo   bhikkhu
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
jhānaṃ  vā  vimokkhaṃ  vā  samādhiṃ  vā  samāpattiṃ  vā  maggaṃ  vā phalaṃ vā
assamaṇo    hoti    asakyaputtiyo    .    seyyathāpi   nāma   tālo
matthakacchinno   abhabbo   puna   viruḷhiyā   evameva   bhikkhu   pāpiccho
icchāpakato      asantaṃ      abhūtaṃ     uttarimanussadhammaṃ     ullapitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti.
                Cattāri akaraṇīyāni niṭṭhitāni.
     [145]   Tena   kho   pana  samayena  aññataro  bhikkhu  āpattiyā
adassane   ukkhittako   vibbhami   .   so   puna   paccāgantvā   bhikkhū
upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.
     {145.1}   Idha   pana   bhikkhave   bhikkhu   āpattiyā   adassane
ukkhittako   vibbhamati   .   so   puna   paccāgantvā   bhikkhū  upasampadaṃ
yācati   .   so   evamassa   vacanīyo   passissasi   taṃ  āpattinti .
Sacāhaṃ    passissāmīti    pabbājetabbo    sacāhaṃ    na    passissāmīti
na    pabbājetabbo    .    pabbājetvā   vattabbo   passissasi   taṃ
āpattinti    .    sacāhaṃ    passissāmīti    upasampādetabbo   sacāhaṃ
na     passissāmīti    na    upasampādetabbo    .    upasampādetvā
vattabbo      passissasi      taṃ      āpattinti      .      sacāhaṃ
Passissāmīti  osāretabbo  sacāhaṃ  na  passissāmīti  na osāretabbo.
Osāretvā  vattabbo  passasi  taṃ  1- āpattinti. Sace passati iccetaṃ
kusalaṃ   no   ce   passati   labbhamānāya   sāmaggiyā  puna  ukkhipitabbo
alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.
     {145.2}   Idha   pana   bhikkhave   bhikkhu  āpattiyā  appaṭikamme
ukkhittako   vibbhamati   .   so   puna   paccāgantvā   bhikkhū  upasampadaṃ
yācati   .   so   evamassa   vacanīyo   paṭikarissasi  taṃ  āpattinti .
Sacāhaṃ    paṭikarissāmīti    pabbājetabbo    sacāhaṃ   na   paṭikarissāmīti
na    pabbājetabbo    .   pabbājetvā   vattabbo   paṭikarissasi   taṃ
āpattinti    .    sacāhaṃ    paṭikarissāmīti   upasampādetabbo   sacāhaṃ
na    paṭikarissāmīti    na    upasampādetabbo    .    upasampādetvā
vattabbo    paṭikarissasi    taṃ   āpattinti   .   sacāhaṃ   paṭikarissāmīti
osāretabbo    sacāhaṃ   na   paṭikarissāmīti   na   osāretabbo  .
Osāretvā   vattabbo   paṭikarohi  taṃ  āpattinti  .  sace  paṭikaroti
iccetaṃ   kusalaṃ   no   ce   paṭikaroti   labbhamānāya   sāmaggiyā  puna
ukkhipitabbo     alabbhamānāya     sāmaggiyā     anāpatti    sambhoge
saṃvāse.
     {145.3}  Idha  pana  bhikkhave bhikkhu pāpikāya diṭṭhiyā appaṭinissagge
ukkhittako     vibbhamati     .    so    puna    paccāgantvā    bhikkhū
upasampadaṃ    yācati    .    so   evamassa   vacanīyo   paṭinissajjissasi
@Footnote: 1 Sī. passetaṃ.
Taṃ   pāpikaṃ   diṭṭhinti   .   sacāhaṃ   paṭinissajjissāmīti   pabbājetabbo
sacāhaṃ   na   paṭinissajjissāmīti   na   pabbājetabbo   .  pabbājetvā
vattabbo    paṭinissajjissasi    taṃ    pāpikaṃ    diṭṭhinti    .    sacāhaṃ
paṭinissajjissāmīti    upasampādetabbo    sacāhaṃ   na   paṭinissajjissāmīti
na   upasampādetabbo   .   upasampādetvā   vattabbo  paṭinissajjissasi
taṃ   pāpikaṃ   diṭṭhinti   .   sacāhaṃ   paṭinissajjissāmīti   osāretabbo
sacāhaṃ   na   paṭinissajjissāmīti   na   osāretabbo   .  osāretvā
vattabbo  paṭinissajjāhi  taṃ  1-  pāpikaṃ  diṭṭhinti  .  sace  paṭinissajjati
iccetaṃ   kusalaṃ   no   ce   paṭinissajjati  labbhamānāya  sāmaggiyā  puna
ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti.
                    Mahākhandhako paṭhamo.
     [146] Vinayamhi mahatthesu               pesalānaṃ sukhāvahe
                 niggahānañca 2- pāpicche  lajjīnaṃ paggahesu ca
                 sāsanādhāraṇe ceva             sabbaññujinagocare
                 anaññavisaye kheme             supaññatte asaṃsaye
                 khandhake vinaye ceva               parivāre ca mātike
                 yathātthakārī 3- kusalo         paṭipajjati yoniso.
                 Yo gavaṃ na vijānāti              na so rakkhati gogaṇaṃ
@Footnote: 1 Sī. paṭinissajetaṃ .    2 niggahānanti niggahakaraṇesūti vimativinodanī.
@Yu. niggahe ca pāpicchānaṃ .    3 Yu. yathatthakārī.
                 Evaṃ sīlaṃ ajānanto             kiṃ so rakkheyya saṃvaraṃ.
                 Pamuṭṭhamhi ca suttante        abhidhamme ca tāvade
                 vinaye avinaṭṭhamhi              puna tiṭṭhati sāsanaṃ.
                 Tasmā saṅgāhanāhetu 1-    uddānaṃ anupubbaso
                 pavakkhāmi yathāñāṇaṃ 2-     suṇātha 3- mama bhāsato.
                 Vatthu nidānaṃ āpatti 4-      nayā peyyālameva ca
                 dukkarantaṃ asesetuṃ              nayato taṃ 5- vijānathāti.
                 Bodhi rājāyatanañca 6-        ajapālo sahampati
                 brahmāḷāro uddako ca 7-  bhikkhu ca upako isi.
                 Koṇḍañño bhaddiyo vappo 8- mahānāmo ca assaji
                 yaso cattāri paññāla 9-     sabbe pesesi so disā
                 vatthu 10- mārehi tiṃsā ca      uruvelantayo jaṭī
                 agyāgāraṃ mahārājā           sakko brahmā ca kevalā 11-
                 paṃsukūlaṃ pokkharaṇī                 silā ca kakudho silā
@Footnote: 1 Ma. ...hetuṃ .     2 Sī. Ma. yathāñāyaṃ .    3 Sī. suṇotha.
@4 Sī. vatthuṃ nidānaṃ āpattiṃ. 5 Sī. naṃ .    6 Sī. bodhi rājāyatanaṃ.
@Yu. bodhi ca rājāyatanaṃ .   7 Sī. brahmā āḷāro
@uddo ca. Yu. brahmā āḷāro uddako. 8 Ma. Yu. Rā. koṇḍañño
@vappo bhaddiyo .   9 Sī. yaso cattārapaññāsa. Ma. Yu. yaso cattāro
@paññāsaṃ. 10 Ma. Yu. Rā. vatthuṃ .   11 Sī. Ma. Rā. kevalo.
                 Jambu ambo ca āmaṇḍo 1-      pāripupphañca 2- āhari
                 phāliyantu ujjalantu           vijjhāyantu ca kassapa
                 nimujjanti mukhī megho           gayā laṭṭhī ca māgadho
                 upatisso kolito ca            abhiññātā ca pabbajuṃ 3-
                 dunnivatthā paṇāmanā        kiso lūkho ca brāhmaṇo
                 anācāraṃ ācarati                udaraṃ māṇavo gaṇo
                 vassaṃ bālehi pakkanto       dasa vassāni nissayo
                 na vattanti paṇāmetuṃ          bālā passiddhi pañca cha
                 yo so añño ca naggo ca    acchinnaṃ jaṭi sākiyo
                 magadhesu pañca ābādhā       bhaṭo coro aṅguli 4-
                 māgadho ca anuññāsi         kārā likhi kasāhato
                 lakkhaṇā iṇadāso 5- ca     bhaṇḍuko upali 6- ahi
                 saddhaṃ kulaṃ kaṇṭako ca           āhundrikameva ca
                 vatthusmiṃ dārako sikkhā        viharanti ca kinnukho
                 sabbaṃ mukhaṃ upajjhāye          apalāḷanakaṇṭako.
                 Paṇḍako theyyapakkanto     ahi ca mātari pitā
                 arahantabhikkhunībhedā           ruhirena ca byañjanaṃ
                 anupajjhāyasaṅghena             gaṇapaṇḍakapattako
@Footnote: 1 Ma. āmalo. Yu. āmalako .   2 Yu. pārichattapupphaṃ. 3 Ma. Yu. Rā. pabbajjaṃ.
@4 Sī. eko rājā aṅguli. Ma. eko rājā ca aṅguli. Yu. Rā. eko coro
@ca aṅguli .  5 Ma. iṇā dāso ca .   6 Yu. upāli.
                 Acīvaraṃ tadubhayaṃ                    yācitenapi ye tayo
                 hatthā pādā hatthapādā    kaṇṇā nāsā tadūbhayaṃ
                 aṅguli aḷakaṇḍaraṃ               phaṇaṃ khujjañca vāmanaṃ
                 galagaṇḍī 1- lakkhaṇā ca 2-  kasā likhitasīpadī
                 pāpaparisadūsī ca 3-              kāṇakuṇī 4- tatheva ca
                 khañjapakkhahatañceva 5-       sañchinnairiyāpathaṃ 6-
                 jarāndhamūgabadhiraṃ                  andhamūgañca yaṃ tahiṃ
                 andhabadhiraṃ yaṃ vuttaṃ               mūgabadhirameva ca
                 andhamūgabadhirañca               alajjīnañca nissayaṃ
                 vatthabbañca tathāddhānaṃ 7- yācamānena pekkhanā
                 āgacchatu 8- vivādenti      ekupajjhena 9- kassapo
                 dissanti upasampannā       ābādhehi ca pīḷitā
                 ananusiṭṭhā vitthanti           tattheva anusāsanā
                 saṅghepica atho bālo 10-   asammato 11- ca ekato
                 ullumpatupasampadā            nissayo ekato tayoti
                 imasmiṃ khandhake vatthu            ekasataṃ dvāsattati.
                 Mahākhandhake uddānaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. galagaṇḍi .  2 Ma. ceva .  3 Yu. Rā. pāpaparisadūsañca.
@4 Yu. kāṇakuṇiṃ. 5 Sī. khañjaṃ pakkhahataṃ yaṃ hi .  6 Ma. Yu. sacchinna....
@7 Sī. kathāddhānaṃ. Yu. kataddhānaṃ .    8 Ma. Yu. āgacchantaṃ.
@9 Ma. Yu. ekupajjhāyena .   10 Ma. bālā. 11 Ma. asammatā.
                      Uposathakkhandhakaṃ
     [147]  Tena  kho  pana  samayena  buddho  bhagavā  rājagahe viharati
gijjhakūṭe    pabbate    .   tena   kho   pana   samayena   aññatitthiyā
paribbājakā   cātuddase   paṇṇarase  aṭṭhamiyā  ca  pakkhassa  sannipatitvā
dhammaṃ   bhāsanti   .   te  manussā  upasaṅkamanti  dhammassavanāya  .  te
labhanti   aññatitthiyesu   paribbājakesu   pemaṃ   labhanti   pasādaṃ   labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    .   athakho   rañño   māgadhassa
seniyassa    bimbisārassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso
parivitakko    udapādi    etarahi    kho    aññatitthiyā    paribbājakā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   dhammaṃ
bhāsanti    te    manussā   upasaṅkamanti   dhammassavanāya   te   labhanti
aññatitthiyesu     paribbājakesu     pemaṃ    labhanti    pasādaṃ    labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    yannūna    ayyāpi    cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti.
     {147.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro    bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa
paṭisallīnassa    evaṃ    cetaso   parivitakko   udapādi   etarahi   kho
aññatitthiyā     paribbājakā     cātuddase     paṇṇarase     aṭṭhamiyā
ca       pakkhassa      sannipatitvā      dhammaṃ      bhāsanti      te
Manussā    upasaṅkamanti    dhammassavanāya    te   labhanti   aññatitthiyesu
paribbājakesu     pemaṃ     labhanti     pasādaṃ    labhanti    aññatitthiyā
paribbājakā   pakkhaṃ   yannūna   ayyāpi   cātuddase  paṇṇarase  aṭṭhamiyā
ca    pakkhassa    sannipateyyunti   sādhu   bhante   ayyāpi   cātuddase
paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipateyyunti  .  athakho  bhagavā
rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  dhammiyā  kathāya  sandassesi samādapesi
samuttejesi  sampahaṃsesi  .  athakho  rājā  māgadho  seniyo  bimbisāro
bhagavatā    dhammiyā    kathāya    sandassito    samādapito   samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū   āmantesi   anujānāmi   bhikkhave   cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti.
     [148]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  anuññātaṃ  1-
cātuddase   paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitunti  .  te
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdanti    .   te   manussā   upasaṅkamanti   dhammassavanāya   .   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdissanti   seyyathāpi   mūgasūkarā   nanu   nāma   sannipatitehi   dhammo
bhāsitabboti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. anuññātā.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti.
     [149]   Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko    udapādi    yannūnāhaṃ   yāni   mayā   bhikkhūnaṃ   paññattāni
sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ   so  nesaṃ
bhavissati   uposathakammanti   .   athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū    āmantesi    idha   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   yannūnāhaṃ   yāni  mayā  bhikkhūnaṃ
paññattāni   sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ
so   nesaṃ   bhavissati   uposathakammanti   anujānāmi  bhikkhave  pātimokkhaṃ
uddisituṃ   .   evañca  pana  bhikkhave  uddisitabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {149.1}     suṇātu    me    bhante    saṅgho    1-    yadi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti
@pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi
@vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ
@pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na
@uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati.
@ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
Saṅghassa   pattakallaṃ  saṅgho  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya .
Kiṃ   saṅghassa   pubbakiccaṃ   .   pārisuddhiṃ   āyasmanto   ārocetha .
Pātimokkhaṃ   uddisissāmi   .   taṃ   sabbe   va  santā  sādhukaṃ  suṇoma
manasikaroma   .   yassa   siyā   āpatti   so   āvikareyya  asantiyā
āpattiyā    tuṇhībhavitabbaṃ    .    tuṇhībhāvena    kho    panāyasmante
parisuddhāti vedissāmi.
     {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1-
evarūpāya   parisāya   yāvatatiyaṃ   anussāvitaṃ  hoti  .  yo  pana  bhikkhu
yāvatatiyaṃ    anussāviyamāne   saramāno   santiṃ   āpattiṃ   nāvikareyya
sampajānamusāvādassa   hoti   .   sampajānamusāvādo  kho  panāyasmanto
antarāyiko   dhammo   vutto   bhagavatā   tasmā   saramānena   bhikkhunā
āpannena   visuddhāpekkhena  santī  āpatti  āvikātabbā  .  āvikatā
hissa phāsu hotīti.
     [150]  Pātimokkhanti  ādimetaṃ  mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ
tena   vuccati  pātimokkhanti  .  āyasmantoti  piyavacanametaṃ  garuvacanametaṃ
sagāravasappatissādhivacanametaṃ      āyasmantoti      .     uddisissāmīti
ācikkhissāmi   desessāmi   paññāpessāmi   paṭṭhapessāmi   vivarissāmi
@Footnote: 1 Ma. Yu. evameva.
Vibhajissāmi    uttānīkarissāmi    pakāsessāmi   .   tanti   pātimokkhaṃ
vuccati  .  sabbe  va  santāti  yāvatikā  tassā  parisāya therā ca navā
ca  majjhimā  ca  ete  vuccanti  sabbe  va  santāti . Sādhukaṃ suṇomāti
aṭṭhikatvā   manasikatvā   sabbaṃ  cetasā  samannāharāma  .  manasikaromāti
ekaggacittā    avikkhittacittā   avisāhaṭacittā   nisāmema   .   yassa
siyā   āpattīti   therassa   vā   navassa  vā  majjhimassa  vā  pañcannaṃ
vā     āpattikkhandhānaṃ     aññatarā     āpatti     sattannaṃ    vā
āpattikkhandhānaṃ    aññatarā    āpatti    .    so    āvikareyyāti
so   deseyya   so   vivareyya   so  uttānīkareyya  so  pakāseyya
saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
     {150.1}   Asantī  nāma  āpatti  anajjhāpanno  1-  vā  hoti
āpajjitvā   vā   vuṭṭhito   2-  .  tuṇhībhavitabbanti  adhivāsetabbaṃ  na
byāharitabbaṃ  3-  .  parisuddhāti  vedissāmīti  jānissāmi  dhāressāmi.
Yathā  kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho
byākareyya  evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma
@Footnote: 1 Ma. Yu. anajjhāpannā .   2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā
@hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti
@āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti
@vuttaṃ .  3 Yu. na vyāhātabbaṃ.
Parisā   bhikkhuparisā   vuccati   .   yāvatatiyaṃ   anussāvitaṃ  hotīti  sakiṃpi
anussāvitaṃ   hoti   dutiyampi   anussāvitaṃ   hoti   tatiyampi   anussāvitaṃ
hoti   .   saramānoti   jānamāno   sañjānamāno   .   santī   nāma
āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-.
     {150.2}  Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya
na   pakāseyya   saṅghamajjhe   vā  gaṇamajjhe  vā  ekapuggale  vā .
Sampajānamusāvādassa   hotīti   sampajānamusāvādo   3-   kiṃ   hoti .
Dukkaṭaṃ  hoti  .  antarāyiko  dhammo vutto bhagavatāti kissa antarāyiko.
Paṭhamassa     jhānassa    adhigamāya    antarāyiko    dutiyassa    jhānassa
adhigamāya    antarāyiko    tatiyassa   jhānassa   adhigamāya   antarāyiko
catutthassa    jhānassa    adhigamāya    antarāyiko   jhānānaṃ   vimokkhānaṃ
samādhīnaṃ    samāpattīnaṃ   nekkhammānaṃ   nissaraṇānaṃ   pavivekānaṃ   kusalānaṃ
dhammānaṃ    adhigamāya    antarāyiko    .    tasmāti    taṃkāraṇā  .
Saramānenāti    jānamānena    sañjānamānena   .   visuddhāpekkhenāti
vuṭṭhātukāmena   visujjhitukāmena   .   santī  nāma  āpatti  ajjhāpanno
vā  hoti  āpajjitvā  vā  avuṭṭhito  .  āvikātabbāti  āvikātabbā
saṅghamajjhe   vā   gaṇamajjhe  vā  ekapuggale  vā  .  āvikatā  hissa
phāsu   hotīti  kissa  phāsu  hoti  .  paṭhamassa  jhānassa  adhigamāya  phāsu
hoti     dutiyassa    jhānassa    adhigamāya    phāsu    hoti    tatiyassa
@Footnote: 1 Ma. Yu. ajjhāpannā .   2 avuṭṭhitā .    3 Ma. sampajānamsāvāde.
Jhānassa    adhigamāya    phāsu    hoti   catutthassa   jhānassa   adhigamāya
phāsu   hoti   jhānānaṃ   vimokkhānaṃ   samādhīnaṃ   samāpattīnaṃ  nekkhammānaṃ
nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.
     [151]  Tena  kho  pana  samayena  bhikkhū  bhagavatā pātimokkhuddeso
anuññātoti   devasikaṃ   pātimokkhaṃ   uddisanti   .   bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   devasikaṃ   pātimokkhaṃ   uddisitabbaṃ  yo
uddiseyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   uposathe
pātimokkhaṃ   uddisitunti   .   tena   kho  pana  samayena  bhikkhū  bhagavatā
uposathe     pātimokkhuddeso     anuññātoti     pakkhassa    tikkhattuṃ
pātimokkhaṃ     uddisanti     cātuddase    paṇṇarase    aṭṭhamiyā    ca
pakkhassa   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  pakkhassa
tikkhattuṃ     pātimokkhaṃ     uddisitabbaṃ    yo    uddiseyya    āpatti
dukkaṭassa   .   anujānāmi   bhikkhave   sakiṃ   pakkhassa   cātuddase  vā
paṇṇarase vā pātimokkhaṃ uddisitunti.
     [152]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  yathāparisāya
pātimokkhaṃ   uddisanti   sakāya   sakāya  parisāya  .  bhagavato  etamatthaṃ
ārocesuṃ    .   na   bhikkhave   yathāparisāya   pātimokkhaṃ   uddisitabbaṃ
sakāya   sakāya   parisāya   yo   uddiseyya   āpatti   dukkaṭassa  .
Anujānāmi   bhikkhave   samaggānaṃ   uposathakammanti   .   athakho   bhikkhūnaṃ
etadahosi      bhagavatā      paññattaṃ     samaggānaṃ     uposathakammanti
Kittāvatā   nu   kho   sāmaggī   hoti   yāvatā   ekāvāso  udāhu
sabbā   paṭhavīti   1-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti.
     [153]  Tena  kho  pana  samayena  āyasmā  mahākappino rājagahe
viharati   maddakucchismiṃ   migadāye   .   athakho  āyasmato  mahākappinassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
gaccheyyaṃ  vāhaṃ  uposathaṃ  na  vā  gaccheyyaṃ  gaccheyyaṃ  vā  saṅghakammaṃ na
vā   gaccheyyaṃ   athakhvāhaṃ   visuddho   paramāya   visuddhiyāti  .  athakho
bhagavā    āyasmato    mahākappinassa    cetasā   cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito     maddakucchismiṃ     migadāye    āyasmato    mahākappinassa
pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane.
     {153.1}   Āyasmāpi   kho  mahākappino  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  mahākappinaṃ
bhagavā  etadavoca  nanu  te  kappina  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko  udapādi  gaccheyyaṃ  vāhaṃ  uposathaṃ  na vā gaccheyyaṃ  gaccheyyaṃ
vā  saṅghakammaṃ  na  vā  gaccheyyaṃ athakhvāhaṃ visuddho paramāya  visuddhiyāti.
Evaṃ   bhante    .   tumhe   ce  brāhmaṇā  uposathaṃ  na  sakkarissatha
@Footnote: 1 Sī. puthuvīti.
Na   garukarissatha   na  mānessatha  na  pūjessatha  atha  ko  carahi  uposathaṃ
sakkarissati   garukarissati   mānessati   pūjessati   gaccha   tvaṃ  brāhmaṇa
uposathaṃ  mā  no  agamāsi  gacchevaṃ  1-  saṅghakammaṃ  mā no agamāsīti.
Evaṃ   bhanteti   kho   āyasmā   mahākappino  bhagavato  paccassosi .
Athakho   bhagavā   āyasmantaṃ   mahākappinaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā   seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   maddakucchismiṃ   migadāye   āyasmato   mahākappinassa   pamukhe
antarahito gijjhakūṭe pabbate pāturahosi.
     [154]  Athakho  bhikkhūnaṃ  etadahosi  bhagavatā  paññattaṃ  ettāvatā
sāmaggī   yāvatā   ekāvāsoti   .  kittāvatā  nu  kho  ekāvāso
hotīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  sīmaṃ
sammannituṃ    .    evañca   pana   bhikkhave   sammannitabbā   .   paṭhamaṃ
nimittā     kittetabbā     pabbatanimittaṃ     pāsāṇanimittaṃ    vananimittaṃ
rukkhanimittaṃ  magganimittaṃ  vammikanimittaṃ  nadīnimittaṃ  udakanimittaṃ nimitte
kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {154.1}  suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā   yadi   saṅghassa   pattakallaṃ   saṅgho   etehi   nimittehi  sīmaṃ
sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti.
@Footnote: 1 ma gaccha tavaṃ.
     {154.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho
etehi  nimittehi  sīmaṃ  sammannati  samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato
khamati  etehi  nimittehi  sīmāya  sammati  1- samānasaṃvāsāya ekuposathāya
so   tuṇhassa  yassa  nakkhamati  so  bhāseyya  .  sammatā  [2]-  sīmā
saṅghena   3-   etehi  nimittehi  samānasaṃvāsā  ekuposathā  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [155]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  bhagavatā
sīmāsammati      anuññātāti     atimahatiyo     sīmāyo     sammannanti
catuyojanikāpi    pañcayojanikāpi    chayojanikāpi    .    bhikkhū   uposathaṃ
āgacchantā   uddissamānepi   pātimokkhe   āgacchanti   uddiṭṭhamattepi
āgacchanti   antarāpi   parivasanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na  bhikkhave  atimahatī  sīmā  sammannitabbā  catuyojanikā  vā pañcayojanikā
vā  chayojanikā  vā  yo  sammanneyya  āpatti  dukkaṭassa . Anujānāmi
bhikkhave tiyojanaparamaṃ sīmaṃ sammannitunti.
     [156]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū nadīpārasīmaṃ 4-
sammannanti    .    uposathaṃ   āgacchantā   bhikkhūpi   vuyhanti   pattāpi
@Footnote: 1 sabbattha sammutīti dissati .   2 Po. sā .   3 sammatā saṅghena sīmāti
@pāṭho yuttataro bhaveyya padato kattu niccaṃ ṭhapitattā upasampanno saṅghena
@itthannāmoti ca sammato saṅghena itthannāmo vihāro uposathāgāranti ca
@nidassanaṃ .  4 Sī. Yu. nadīpāraṃ siṃmaṃ.
Vuyhanti   cīvarānipi   vuyhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    nadīpārasīmā    sammannitabbā    yo   sammanneyya   āpatti
dukkaṭassa   .   anujānāmi   bhikkhave   yatthassa  dhuvanāvā  vā  dhuvasetu
vā evarūpaṃ nadīpārasīmaṃ sammannitunti.
     [157]   Tena  kho  pana  samayena  bhikkhū  anupariveṇiyaṃ  pātimokkhaṃ
uddisanti   asaṅketena   .   āgantukā   bhikkhū   na   jānanti   kattha
vā  1-  ajja  uposatho  kariyissatīti  .  bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   anupariveṇiyaṃ   pātimokkhaṃ   uddisitabbaṃ   asaṅketena  yo
uddiseyya   āpatti   dukkaṭassa   .  anujānāmi  bhikkhave  uposathāgāraṃ
sammannitvā  uposathaṃ  kātuṃ  yaṃ  saṅgho  ākaṅkhati  vihāraṃ  vā  aḍḍhayogaṃ
vā  pāsādaṃ  vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave sammannitabbaṃ.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {157.1}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti.
     {157.2}  Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  vihāraṃ
uposathāgāraṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
vihārassa    uposathāgārassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo vihāro uposathāgāraṃ.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 ayaṃ saddo atireko viya khāyati.
     [158]   Tena   kho   pana  samayena  aññatarasmiṃ  āvāse  dve
uposathāgārāni   sammatāni   honti   .   bhikkhū   ubhayattha   sannipatanti
idha   uposatho   kariyissati   idha   uposatho   kariyissatīti   .  bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   ekasmiṃ   āvāse   dve
uposathāgārāni  sammannitabbāni  yo  sammanneyya  āpatti  dukkaṭassa .
Anujānāmi   bhikkhave   ekaṃ   samūhanitvā   ekattha   uposathaṃ  kātuṃ .
Evañca   pana   bhikkhave   samūhantabbaṃ   .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {158.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti.
     {158.2}   Suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ
uposathāgāraṃ    samūhanati    .    yassāyasmato    khamati   itthannāmassa
uposathāgārassa     samugghāto     so    tuṇhassa    yassa    nakkhamati
so   bhāseyya  .  samūhataṃ  saṅghena  itthannāmaṃ  uposathāgāraṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [159]  Tena  kho  pana  samayena  aññatarasmiṃ  āvāse  atikhuddakaṃ
uposathāgāraṃ   sammataṃ  hoti  .  tadahuposathe  mahābhikkhusaṅgho  sannipatito
hoti   .   bhikkhū   asammatāya  bhūmiyā  nisinnā  pātimokkhaṃ  assosuṃ .
Athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   paññattaṃ   uposathāgāraṃ
sammannitvā    uposatho    kātabboti   mayañcamha   asammatāya   bhūmiyā
nisinnā   pātimokkhaṃ   assumhā  1-  kato  nu  kho  amhākaṃ  uposatho
@Footnote: 1 Yu. assosumhā.
Akato  nu  khoti  .  bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā bhikkhave
bhūmiyā   nisinno   1-  asammatāya  vā  yato  pātimokkhaṃ  suṇāti  kato
vassa   uposatho   tenahi   bhikkhave  saṅgho  yāvamahantaṃ  uposathamukhaṃ  2-
ākaṅkhati   tāvamahantaṃ   uposathamukhaṃ  sammannatu  .  evañca  pana  bhikkhave
sammannitabbaṃ   .   paṭhamaṃ   nimittā   kittetabbā   nimitte   kittetvā
byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {159.1}  suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā   yadi  saṅghassa  pattakallaṃ  saṅgho  etehi  nimittehi  uposathamukhaṃ
sammanneyya. Esā ñatti.
     {159.2}  Suṇātu  me  bhante  saṅgho  yāvatā  samantā  nimittā
kittitā    saṅgho    etehi    nimittehi   uposathamukhaṃ   sammannati  .
Yassāyasmato   khamati   etehi   nimittehi   uposathamukhassa   sammati  so
tuṇhassa   yassa   nakkhamati   so  bhāseyya  .  sammataṃ  saṅghena  etehi
nimittehi   uposathamukhaṃ   .   khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     [160]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
navakā   bhikkhū   paṭhamataraṃ   sannipatitvā   na   tāva  therā  āgacchantīti
pakkamiṃsu   .   uposatho   vikālo   3-  ahosi  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   tadahuposathe   therehi   bhikkhūhi
paṭhamataraṃ sannipatitunti
@Footnote: 1 Ma. Yu. nisinnā .  2 sabbattha pamukhaṃ .   3 Ma. Yu. vikāle.
     [161]   Tena  kho  pana  samayena  rājagahe  sambahulā  āvāsā
samānasīmā   honti   .   tattha   bhikkhū   vivadanti   amhākaṃ   āvāse
uposatho  kariyatu  1-  amhākaṃ  āvāse  uposatho  kariyatūti . Bhagavato
etamatthaṃ   ārocesuṃ   .   idha   pana   bhikkhave   sambahulā  āvāsā
samānasīmā    honti    tattha    bhikkhū    vivadanti   amhākaṃ   āvāse
uposatho    kariyatu    amhākaṃ   āvāse   uposatho   kariyatūti   tehi
bhikkhave   bhikkhūhi   sabbeheva  ekajjhaṃ  sannipatitvā  uposatho  kātabbo
yattha   vā   pana   thero   bhikkhu  viharati  tattha  sannipatitvā  uposatho
kātabbo   na   tveva   vaggena   saṅghena   uposatho   kātabbo  yo
kareyya āpatti dukkaṭassāti.
     [162]  Tena  kho  pana  samayena āyasmā mahākassapo andhakavindā
rājagahaṃ    uposathaṃ   āgacchanto   antarāmagge   nadiṃ   taranto   manaṃ
vuḷho   ahosi   cīvarānissa   allāni  .  bhikkhū  āyasmantaṃ  mahākassapaṃ
etadavocuṃ   kissa  te  āvuso  cīvarāni  allānīti  .  idhāhaṃ  āvuso
andhakavindā     rājagahaṃ     uposathaṃ     āgacchanto     antarāmagge
nadiṃ   taranto   manamhi   2-  vuḷho  tena  me  cīvarāni  allānīti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  yā  sā  bhikkhave  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ   sammannatu   .   evañca   pana   bhikkhave  sammannitabbā .
@Footnote: 1 Yu. kariyatūti .   2 manaṃ amhīti padacchedo.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.1}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti.
     {162.2}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ    sammannati   .   yassāyasmato   khamati   etissā   sīmāya
ticīvarena   avippavāsassa   1-   sammati   so   tuṇhassa  yassa  nakkhamati
so  bhāseyya  .  sammatā  sā  sīmā  saṅghena ticīvarena avippavāso 2-
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {162.3}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  ticīvarena
avippavāsasammati   anuññātāti   antaraghare   cīvarāni  3-  nikkhipanti .
Tāni   cīvarāni   nassantipi   dayhantipi   undurehipi   khajjanti  .  bhikkhū
duccolā  honti  lūkhacīvarā  .  bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso
duccolā   lūkhacīvarāti   .   idha   mayaṃ   āvuso   bhagavatā   ticīvarena
avippavāsasammati        anuññātāti        antaraghare        cīvarāni
@Footnote: 1 sabbattha ticīvarena avippavāsāyāti dissati .   2 sabbattha ticīvarena avippavāsāti
@dissati. vikatikammametaṃ na visesanaṃ tasmā ticīvarena avippavāsassāti ca ticīvarena
@avippavāsoti ca yuttataraṃ sammato saṅghena itthannāmo vihāro uposathāgāranti hettha
@nidassanaṃ .     3 ticīvarānītipi pāṭho.
Nikkhipimhā   tāni   cīvarāni   naṭṭhānipi  daḍḍhānipi  undurehipi  khāyitāni
tena   mayaṃ  duccolā  lūkhacīvarāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Yā   sā   bhikkhave  saṅghena  sīmā  sammatā  samānasaṃvāsā  ekuposathā
saṅgho   taṃ   sīmaṃ   ticīvarena   avippavāsaṃ  sammannatu  ṭhapetvā  gāmañca
gāmūpacārañca   .   evañca   pana  bhikkhave  sammannitabbā  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.4}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho    taṃ    sīmaṃ    ticīvarena   avippavāsaṃ   sammanneyya   ṭhapetvā
gāmañca gāmūpacārañca. Esā ñatti.
     {162.5}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā   ekuposathā   saṅgho   taṃ    sīmaṃ   ticīvarena
avippavāsaṃ     sammannati    ṭhapetvā    gāmañca    gāmūpacārañca   .
Yassāyasmato    khamati    etissā    sīmāya   ticīvarena   avippavāsassa
sammati    ṭhapetvā    gāmañca    gāmūpacārañca   so   tuṇhassa   yassa
nakkhamati  so  bhāseyya  .  sammatā  sā  sīmā  saṅghena  1-  ticīvarena
avippavāso   ṭhapetvā   gāmañca   gāmūpacārañca   .   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [163]  Sīmaṃ  bhikkhave  sammannantena  paṭhamaṃ  samānasaṃvāsā sīmā 2-
@Footnote: 1 sammatā sā saṅghena sīmā ticīvarena avippavāso .    2 samānasaṃvāsasīmātipi pāṭho.
@paṭhamaṃ sīmā sammannitabbā.
Sammannitabbā    pacchā    ticīvarena    avippavāso   sammannitabbo  .
Sīmaṃ   bhikkhave   samūhanantena   paṭhamaṃ  ticīvarena  avippavāso  samūhantabbo
pacchā  samānasaṃvāsā  sīmā  1-  samūhantabbā  .  evañca  pana  bhikkhave
ticīvarena   avippavāso   samūhantabbo   .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {163.1}  suṇātu  me  bhante  saṅgho  yo  so saṅghena ticīvarena
avippavāso   sammato   yadi   saṅghassa   pattakallaṃ  saṅgho  taṃ  ticīvarena
avippavāsaṃ  samūhaneyya  .  esā  ñatti  .  suṇātu  me  bhante  saṅgho
yo  so  saṅghena  ticīvarena  avippavāso  sammato  saṅgho  taṃ  ticīvarena
avippavāsaṃ   samūhanati   2-   .  yassāyasmato  khamati  etassa  ticīvarena
avippavāsassa  samugghāto  so  tuṇhassa  yassa  nakkhamati  so  bhāseyya.
Samūhato  so  saṅghena  ticīvarena  avippavāso  .  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {163.2} Evañca pana bhikkhave samānasaṃvāsā 3- sīmā samūhantabbā.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {163.3}  suṇātu  me  bhante saṅgho yā sā saṅghena sīmā sammatā
samānasaṃvāsā   ekuposathā   yadi   saṅghassa   pattakallaṃ  saṅgho  taṃ  sīmaṃ
samūhaneyya [4]-. Esā ñatti.
     {163.4}   Suṇātu   me   bhante   saṅgho   yā   sā  saṅghena
sīmā       sammatā       samānasaṃvāsā      ekuposathā      saṅgho
@Footnote: 1 pacchā sīmā samūhantabbā .  2 sī samūhanti .  3 Yu. Rā. ayaṃ pāṭho na dissati.
@4 Ma. samānasaṃvāsaṃ ekuposathaṃ.
Taṃ   sīmaṃ   samūhanati   [1]-   .  yassāyasmato  khamati  etissā  sīmāya
samānasaṃvāsāya    ekuposathāya    samugghāto    so    tuṇhassa   yassa
nakkhamati   so  bhāseyya  .  samūhatā  sā  sīmā  saṅghena  samānasaṃvāsā
ekuposathā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 2-.
     [164]   Asammatāya   bhikkhave  sīmāya  aṭṭhapitāya  yaṃ  gāmaṃ  vā
nigamaṃ   vā   upanissāya   viharati   yā   tassa  gāmassa  vā  gāmasīmā
@Footnote: 1 Ma. samānasaṃvāsaṃ ekuposathaṃ .   2 sabbapotthakesu īdisāyevāyaṃ kammavācā āgatā.
@sā pana ūnā vā atirekā vā khāyati. tattha hi samānasaṃvāsā ekuposathāti padadvayaṃ
@sace sīmāti padassa visesanaṃ saṅgho taṃ sīmaṃ samūhaneyyāti ca saṅgho taṃ sīmaṃ
@samūhanatīti ca vacanesu ūnaṃ siyā yadi pana sammatāti pade vikatikammaṃ yassāyasmato ...
@samugghātoti ca samūhatā sā ... ekuposathāti ca vacanesu atirekaṃ siyā. vicāretvā
@gahetabbaṃ. amhākampanāyaṃ khanti suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā. yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ
@samūhaneyya. esā ñatti. suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ samūhanati. yassāyasmato khamati
@etissā sīmāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. samūhatā
@sā saṅghena sīmā. khamati saṅghassa tasmā tuṇhī. evametaṃ dhārayāmīti.
Nigamassa   vā   nigamasīmā   ayaṃ   tattha   samānasaṃvāsā  ekuposathā .
Agāmake   ce   bhikkhave   araññe   samantā  sattabbhantarā  ayaṃ  tattha
samānasaṃvāsā   ekuposathā   .   sabbā   bhikkhave  nadī  asīmā  sabbo
samuddo   asīmo   sabbo   jātassaro  asīmo  .  nadiyā  vā  bhikkhave
samudde    vā   jātassare   vā   yaṃ   majjhimassa   purisassa   samantā
udakukkhepā ayaṃ tattha samānasaṃvāsā ekuposathāti.
     [165]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sīmāya  sīmaṃ
sambhindanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   yesaṃ  bhikkhave
sīmā   paṭhamaṃ   sammatā   tesaṃ   taṃ   kammaṃ   dhammikaṃ   akuppaṃ  ṭhānārahaṃ
yesaṃ   bhikkhave   sīmā   pacchā   sammatā   tesaṃ   taṃ   kammaṃ  adhammikaṃ
kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   sīmāya   sīmā   sambhinditabbā  yo
sambhindeyya āpatti dukkaṭassāti.
     {165.1}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  sīmāya
sīmaṃ  ajjhottharanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  yesaṃ  bhikkhave
sīmā   paṭhamaṃ   sammatā  tesaṃ  taṃ  kammaṃ  dhammikaṃ  akuppaṃ  ṭhānārahaṃ  yesaṃ
bhikkhave   pacchā   sīmā   sammatā   tesaṃ   taṃ   kammaṃ   adhammikaṃ  kuppaṃ
aṭṭhānārahaṃ    na    bhikkhave    sīmāya   sīmā   ajjhottharitabbā   yo
ajjhotthareyya    āpatti    dukkaṭassa    anujānāmi    bhikkhave    sīmaṃ
sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti.
     [166]  Athakho  bhikkhūnaṃ  etadahosi  kati  nu  kho uposathoti 1-.
@Footnote: 1 Ma. Yu. uposathāti.
Bhagavato    etamatthaṃ    ārocesuṃ   .   dveme   bhikkhave   uposathā
cātuddasiko ca paṇṇarasiko ca ime kho bhikkhave dve uposathāti.
     {166.1}  Athakho  bhikkhūnaṃ  etadahosi kati nu kho uposathakammānīti.
Bhagavato   etamatthaṃ  ārocesuṃ  .  cattārīmāni  bhikkhave  uposathakammāni
adhammena   vaggaṃ   uposathakammaṃ   adhammena  samaggaṃ  uposathakammaṃ  dhammena
vaggaṃ uposathakammaṃ dhammena samaggaṃ uposathakammaṃ 1-.
     {166.2}  Tatra  bhikkhave  yadidaṃ  2- adhammena vaggaṃ uposathakammaṃ na
bhikkhave  evarūpaṃ  uposathakammaṃ  kātabbaṃ  na  ca  mayā evarūpaṃ uposathakammaṃ
anuññātaṃ   .   tatra   bhikkhave   yadidaṃ   adhammena  samaggaṃ  uposathakammaṃ
na   bhikkhave   evarūpaṃ   uposathakammaṃ   kātabbaṃ   na  ca  mayā  evarūpaṃ
uposathakammaṃ anuññātaṃ.
     {166.3}   Tatra  bhikkhave  yadidaṃ  dhammena  vaggaṃ  uposathakammaṃ  na
bhikkhave    evarūpaṃ   uposathakammaṃ   kātabbaṃ   na   ca   mayā   evarūpaṃ
uposathakammaṃ    anuññātaṃ    .    tatra    bhikkhave    yadidaṃ    dhammena
samaggaṃ    uposathakammaṃ    evarūpaṃ    bhikkhave    uposathakammaṃ    kātabbaṃ
evarūpaṃ    mayā    uposathakammaṃ    anuññātaṃ   .   tasmātiha   bhikkhave
evarūpaṃ     uposathakammaṃ     karissāma    yadidaṃ    dhammena    samagganti
evañhi vo bhikkhave sikkhitabbanti.
     [167]  Athakho  bhikkhūnaṃ  etadahosi kati nu kho pātimokkhuddesāti.
Bhagavato      etamatthaṃ     ārocesuṃ     .     pañcime     bhikkhave
pātimokkhuddesā    nidānaṃ   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ
@Footnote: 1 Ma. Yu. uposathakammanti .   2 Yu. sabbattha yamidaṃ.
Ayaṃ    paṭhamo    pātimokkhuddeso   .   nidānaṃ   uddisitvā   cattāri
pārājikāni   uddisitvā   avasesaṃ   sutena   sāvetabbaṃ   ayaṃ   dutiyo
pātimokkhuddeso    .    nidānaṃ    uddisitvā   cattāri   pārājikāni
uddisitvā  terasa  saṅghādisese  uddisitvā  avasesaṃ  sutena  sāvetabbaṃ
ayaṃ    tatiyo    pātimokkhuddeso   .   nidānaṃ   uddisitvā   cattāri
pārājikāni  uddisitvā  terasa  saṅghādisese  uddisitvā  dve  aniyate
uddisitvā  avasesaṃ  sutena  sāvetabbaṃ  ayaṃ  catuttho pātimokkhuddeso.
Vitthāreneva pañcamo. Ime kho bhikkhave pañca pātimokkhuddesāti.
     {167.1}   Tena   kho  pana  samayena  bhikkhū  bhagavatā  saṅkhittena
pātimokkhuddeso    anuññātoti    sabbakālaṃ    saṅkhittena   pātimokkhaṃ
uddisanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  saṅkhittena
pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassāti.
     {167.2}  Tena  kho  pana  samayena  kosalesu janapadesu aññatarasmiṃ
āvāse   tadahuposathe   sañcarabhayaṃ   1-   ahosi   .  bhikkhū  nāsakkhiṃsu
vitthārena   pātimokkhaṃ   uddisituṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    sati    antarāye    saṅkhittena    pātimokkhaṃ
uddisitunti.
     {167.3}     Tena     kho     pana     samayena    chabbaggiyā
@Footnote: 1 Ma. Yu. Rā. savarabhayaṃ .   Sī. sabhayakaṃ .  saṃcarabhayanti aṭṭavīmanussabhayanti
@tabbaṇṇanā. saṃcarabhayanti vanacarakabhayaṃ tenāha aṭṭavīmanussabhayanti taṭṭīkā ca
@vimativinodanī ca.
Bhikkhū    asatipi    antarāye   saṅkhittena   pātimokkhaṃ   uddisanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave   asati  antarāye
saṅkhittena    pātimokkhaṃ    uddisitabbaṃ    yo    uddiseyya    āpatti
dukkaṭassa    .    anujānāmi   bhikkhave   sati   antarāye   saṅkhittena
pātimokkhaṃ  uddisituṃ  .  tatrime  antarāyā  rājantarāyo  corantarāyo
agyantarāyo      udakantarāyo     manussantarāyo     amanussantarāyo
vāḷantarāyo    siriṃsapantarāyo   jīvitantarāyo   brahmacariyantarāyo  .
Anujānāmi   bhikkhave   evarūpesu   antarāyesu   saṅkhittena  pātimokkhaṃ
uddisituṃ asati antarāye vitthārenāti.
     [168]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   dhammaṃ   bhāsanti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Na    bhikkhave    saṅghamajjhe    anajjhiṭṭhena   dhammo   bhāsitabbo   yo
bhāseyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   therena
bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitunti.
     [169]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
asammatā   vinayaṃ   pucchanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   saṅghamajjhe   asammatena   vinayo   pucchitabbo   yo  puccheyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatena
vinayaṃ   pucchituṃ   .   evañca   pana  bhikkhave  sammannitabbo  .  attanā
va   1-   attānaṃ   sammannitabbaṃ   parena  vā  paro  sammannitabbo .
@Footnote: 1 Ma. vā. ito paraṃ idīsameva.
Kathañca   attanā   va   attānaṃ   sammannitabbaṃ   .   byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {169.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
ahaṃ   itthannāmaṃ   vinayaṃ   puccheyyanti   .  evaṃ  attanā  va  attānaṃ
sammannitabbaṃ.
     {169.2}   Kathañca   parena   paro   sammannitabbo  .  byattena
bhikkhunā   paṭibalena   saṅgho   ñāpetabbo   suṇātu  me  bhante  saṅgho
yadi   saṅghassa  pattakallaṃ  itthannāmo  itthannāmaṃ  vinayaṃ  puccheyyāti .
Evaṃ parena paro sammannitabboti.
     {169.3}  Tena  kho  pana samayena pesalā bhikkhū saṅghamajjhe sammatā
vinayaṃ   pucchanti  .  chabbaggiyā  bhikkhū  labhanti  āghātaṃ  labhanti  appaccayaṃ
vadhena  tajjenti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave
saṅghamajjhe   sammatenapi   parisaṃ   oloketvā   puggalaṃ  tulayitvā  vinayaṃ
pucchitunti.
     {169.4}  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
asammatā   vinayaṃ  vissajjenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave  saṅghamajjhe  asammatena  vinayo  vissajjetabbo  yo  vissajjeyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatena
vinayaṃ   vissajjetuṃ   .   evañca   pana  bhikkhave  sammannitabbo  1- .
Attanā   va  attānaṃ  sammannitabbaṃ  parena  vā  paro  sammannitabbo .
Kathañca   attanā   va   attānaṃ   sammannitabbaṃ   .   byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {169.5}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
@Footnote: 1 Ma. sammannitabbaṃ.
Ahaṃ   itthannāmena   vinayaṃ   puṭṭho   vissajjeyyanti  .  evaṃ  attanā
va   attānaṃ   sammannitabbaṃ   .  kathañca  parena  paro  sammannitabbo .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {169.6}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
itthannāmo   itthannāmena   vinayaṃ   puṭṭho   vissajjeyyāti   .  evaṃ
parena  paro  sammannitabboti  .  tena  kho  pana  samayena  pesalā bhikkhū
saṅghamajjhe   sammatā   vinayaṃ   vissajjenti  .  chabbaggiyā  bhikkhū  labhanti
āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   saṅghamajjhe   sammatenapi   parisaṃ
oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetunti.
     [170]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  anokāsakataṃ
bhikkhuṃ   āpattiyā   codenti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    anokāsakato   bhikkhu   āpattiyā   codetabbo   yo
codeyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   okāsaṃ
kārāpetvā    āpattiyā    codetuṃ    karotu    āyasmā   okāsaṃ
ahantaṃ vattukāmoti.
     {170.1}   Tena   kho  pana  samayena  pesalā  bhikkhū  chabbaggiye
bhikkhū   okāsaṃ   kārāpetvā   āpattiyā   codenti   .  chabbaggiyā
bhikkhū    labhanti   āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  katepi  okāse
puggalaṃ tulayitvā āpattiyā codetunti.
     {170.2} Tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū
okāsaṃ  kārāpentīti  paṭikacceva  suddhānaṃ  bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ
akāraṇe  okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave
suddhānaṃ    bhikkhūnaṃ    anāpattikānaṃ    avatthusmiṃ    akāraṇe   okāso
kārāpetabbo   yo   kārāpeyya   āpatti   dukkaṭassa  .  anujānāmi
bhikkhave puggalaṃ tulayitvā okāsaṃ kārāpetunti 1-.
     [171]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
adhammakammaṃ    karonti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na
bhikkhave   saṅghamajjhe   2-   adhammakammaṃ  kātabbaṃ  yo  kareyya  āpatti
dukkaṭassāti    .   karontiyeva   adhammakammaṃ   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave adhammakamme kayiramāne paṭikkositunti.
     {171.1}   Tena  kho  pana  samayena  pesalā  bhikkhū  chabbaggiyehi
bhikkhūhi   adhammakamme   kayiramāne   paṭikkosanti   .   chabbaggiyā  bhikkhū
labhanti   āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti   .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  diṭṭhiṃpi  āvikātunti .
Tesaṃyeva   santike   diṭṭhiṃ   āvikaronti   .  chabbaggiyā  bhikkhū  labhanti
āghātaṃ   labhanti   appaccayaṃ   vadhena   tajjenti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   catūhi  pañcahi  paṭikkosituṃ  dvīhi
tīhi diṭṭhiṃ āvikātuṃ ekena adhiṭṭhātuṃ na me taṃ khamatīti.
     [172]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
@Footnote: 1 Ma. kātunti .   2 Ma. ayaṃ pāṭho natthi.
Pātimokkhaṃ   uddisamānā   sañcicca  na  sāventi  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  pātimokkhuddesakena  sañcicca  na  sāvetabbaṃ
yo   na   sāveyya  āpatti  dukkaṭassāti  .  tena  kho  pana  samayena
āyasmā   udāyi   saṅghassa   pātimokkhuddesako  hoti  kākassarako .
Athakho     āyasmato    udāyissa    etadahosi    bhagavatā    paññattaṃ
pātimokkhuddesakena      sāvetabbanti      ahañcamhi      kākassarako
kathaṃ    nu    kho    mayā    paṭipajjitabbanti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   pātimokkhuddesakena   vāyamituṃ
kathaṃ sāveyyanti vāyamantassa anāpattīti.
     [173]  Tena  kho  pana  samayena  devadatto  sagahaṭṭhāya  parisāya
pātimokkhaṃ   uddisati  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
sagahaṭṭhāya    parisāya    pātimokkhaṃ    uddisitabbaṃ    yo    uddiseyya
āpatti dukkaṭassāti.
     [174]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   pātimokkhaṃ  uddisanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   saṅghamajjhe   anajjhiṭṭhena   pātimokkhaṃ   uddisitabbaṃ   yo
uddiseyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave  therādhikaṃ  1-
pātimokkhanti.
@Footnote: 1 Sī. therādheyyaṃ. therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho.
@therādheyyantipi pāṭhoti tabbaṇṇanā.
             Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ ekādasamaṃ 1-
     [175]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
codanāvatthu   2-   tena  cārikaṃ  pakkāmi  anupubbena  cārikaṃ  caramāno
yena   codanāvatthu   tadavasari   .  tena  kho  pana  samayena  aññatarasmiṃ
āvāse  sambahulā  bhikkhū  viharanti  .  tattha  thero  bhikkhu  bālo hoti
abyatto  .  so  na  jānāti  uposathaṃ  vā  uposathakammaṃ vā pātimokkhaṃ
vā  pātimokkhuddesaṃ  vā  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   therādhikaṃ   pātimokkhanti   ayañca   amhākaṃ   thero   bālo
abyatto   na   jānāti   uposathaṃ   vā   uposathakammaṃ  vā  pātimokkhaṃ
vā   pātimokkhuddesaṃ   vā   kathaṃ  nu  kho  amhehi  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  yo  tattha  bhikkhu
byatto paṭibalo tassādheyyaṃ pātimokkhanti.
     [176]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā   bhikkhū   viharanti   bālā   abyattā   .   te  na  jānanti
uposathaṃ   vā   uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ
vā  .  te  theraṃ  ajjhesiṃsu  uddisatu  bhante  thero  pātimokkhanti .
So  evamāha  na  me  āvuso  vattatīti  .  dutiyaṃ  theraṃ  3- ajjhesiṃsu
@Footnote: 1 Ma. Yu. aññatitthiyabhāṇavāraṃ niṭṭhitaṃ .   Sī. aññatitthiyabhāṇavāraṃ ekādasamaṃ.
@2 codanāvatthu nāma ekaṃ nagaranti taṭṭīkā .   3 Ma. Yu. dutiyatheraṃ.
Uddisatu   bhante   thero   pātimokkhanti   .  sopi  evamāha  na  me
āvuso   vattatīti   .   tatiyaṃ   theraṃ   1-  ajjhesiṃsu  uddisatu  bhante
thero  pātimokkhanti  .  sopi   evamāha  na  me  āvuso  vattatīti.
Eteneva    upāyena   yāvasaṅghanavakaṃ   ajjhesiṃsu   uddisatu   āyasmā
pātimokkhanti   .   sopi   evamāha   na   me   bhante   vattatīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {176.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  bhikkhū  viharanti  bālā  abyattā  .  te  na  jānanti uposathaṃ
vā  uposathakammaṃ  vā  pātimokkhaṃ  vā  pātimokkhuddesaṃ  vā. Te theraṃ
ajjhesanti  uddisatu  bhante  thero  pātimokkhanti  .  so  evaṃ  vadeti
na   me  āvuso  vattatīti  .  dutiyaṃ  theraṃ  ajjhesanti  uddisatu  bhante
thero  pātimokkhanti  .  sopi  evaṃ  vadeti  na  me āvuso vattatīti.
Tatiyaṃ   theraṃ   ajjhesanti   uddisatu   bhante   thero  pātimokkhanti .
Sopi  evaṃ  vadeti  na  me  āvuso  vattatīti  .  eteneva  upāyena
yāvasaṅghanavakaṃ    ajjhesanti    uddisatu    āyasmā   pātimokkhanti  .
Sopi  evaṃ  vadeti  na  me  bhante  vattatīti  .  tehi  bhikkhave  bhikkhūhi
eko   bhikkhu   sāmantā   āvāsā   sajjukaṃ   pāhetabbo  gacchāvuso
saṅkhittena     vā    vitthārena    vā    pātimokkhaṃ    pariyāpuṇitvā
āgacchāti.
     {176.2}  Athakho  bhikkhūnaṃ etadahosi ko 2- nu kho pāhetabboti.
@Footnote: 1 Ma. Yu. tatiyatharaṃ .    2 Ma. Yu. kena nukho.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  therena  bhikkhunā
navakaṃ   bhikkhuṃ   āṇāpetunti   .   therena   āṇattā  navā  bhikkhū  na
gacchanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  therena
āṇattena   agilānena   na   gantabbaṃ   yo   na   gaccheyya   āpatti
dukkaṭassāti.
     [177]   Athakho   bhagavā   codanāvatthusmiṃ   yathābhirantaṃ  viharitvā
punadeva   rājagahaṃ   paccāgacchi   .   tena  kho  pana  samayena  manussā
bhikkhū   piṇḍāya   carante   pucchanti   katimī  1-  bhante  pakkhassāti .
Bhikkhū   evamāhaṃsu   na   kho   mayaṃ   āvuso   jānāmāti  .  manussā
ujjhāyanti     khīyanti     vipācenti     pakkhagaṇanamattampime     samaṇā
sakyaputtiyā    na    jānanti    kimpanime    aññaṃ    kiñci    kalyāṇaṃ
jānissantīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
pakkhagaṇanaṃ   uggahetunti   .   athakho   bhikkhūnaṃ   etadahosi   kena   nu
kho   pakkhagaṇanā   uggahetabbāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetunti.
     {177.1}  Tena  kho  pana  samayena  manussā bhikkhū piṇḍāya carante
pucchanti   kīvatikā   bhante   bhikkhūti   .   bhikkhū   evamāhaṃsu   na  kho
mayaṃ   āvuso   jānāmāti   .  manussā  ujjhāyanti  khīyanti  vipācenti
aññamaññampime   samaṇā   sakyaputtiyā   na   jānanti   kimpanime   aññaṃ
@Footnote: 1 Sī. katamī.
Kiñci   kalyāṇaṃ   jānissantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   bhikkhū   gaṇetunti   .  athakho  bhikkhūnaṃ  etadahosi
kadā  nu  kho  bhikkhū  gaṇetabbāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  tadahuposathe  nāmamattena  1-   vā  gaṇetuṃ  salākaṃ
vā gahetunti 2-.
     [178]  Tena  kho  pana  samayena  bhikkhū  ajānantā  ajjuposathoti
dūraṃ   gāmaṃ  piṇḍāya  gacchanti  3-  .  te  uddissamānepi  pātimokkhe
āgacchanti  uddiṭṭhamattepi  āgacchanti  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi  bhikkhave  ārocetuṃ  ajjuposathoti . Athakho bhikkhūnaṃ etadahosi
kena  nu  kho ārocetabboti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave  therena  bhikkhunā  kālavato ārocetunti. Tena kho pana samayena
aññataro  thero  kālavato  nassari  4-. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi  bhikkhave  bhattakālepi  ārocetunti  .  bhattakālepi nassari.
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  yaṃ  kālaṃ  sarati
taṃ kālaṃ ārocetunti.
     [179]  Tena  kho  pana  samayena aññatarasmiṃ āvāse uposathāgāraṃ
uklāpaṃ   hoti   .   āgantukā   bhikkhū  ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Ma. nāmaggena .  Yu. gaṇamaggena Sī. nāmattena .   2 gāhetuntipi pāṭho.
@3 Ma. Yu. caranti .   4 Ma. Yu. nassarati.
Kathaṃ   hi   nāma   bhikkhū   uposathāgāraṃ  na  sammajjissantīti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave uposathāgāraṃ sammajjitunti.
Athakho  bhikkhūnaṃ  etadahosi  kena  nu  kho  uposathāgāraṃ sammajjitabbanti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave therena bhikkhunā navaṃ
bhikkhuṃ  āṇāpetunti  .  therena  āṇattā  navā  bhikkhū  na sammajjanti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave therena āṇattena agilānena
na sammajjitabbaṃ yo na sammajjeyya āpatti dukkaṭassāti.
     {179.1}  Tena  kho  pana samayena uposathāgāre āsanaṃ appaññattaṃ
hoti  .  bhikkhū  chamāyaṃ  nisīdanti . Gattānipi cīvarānipi paṃsukitāni honti.
Bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi bhikkhave uposathāgāre āsanaṃ
paññāpetunti  .  athakho  bhikkhūnaṃ  etadahosi  kena  nu kho uposathāgāre
āsanaṃ  paññāpetabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave  therena  bhikkhunā  navaṃ  bhikkhuṃ  āṇāpetunti . Therena āṇattā
navā  bhikkhū  āsanaṃ  1-  na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ.
Na  bhikkhave  therena  āṇattena  agilānena  āsanaṃ  1- na paññāpetabbaṃ
yo na paññāpeyya āpatti dukkaṭassāti.
     {179.2}  Tena  kho  pana samayena uposathāgāre padīpo na hoti.
Bhikkhu    andhakāre    kāyampi    cīvarampi    akkamanti    .   bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi    bhikkhave   uposathāgāre
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Padīpaṃ  kātunti  .  athakho  bhikkhūnaṃ  etadahosi  kena nu kho uposathāgāre
padīpo   kātabboti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  therena  bhikkhunā  navaṃ  bhikkhuṃ  āṇāpetunti . Therena āṇattā
navā  bhikkhū  na  padīpenti  .  bhagavato  etamatthaṃ ārocesuṃ. Na bhikkhave
therena   āṇattena   agilānena  nappadīpetabbo  1-  yo  nappadīpeyya
āpatti dukkaṭassāti 2-.
     [180]  Tena  kho  pana  samayena  sambahulā  bhikkhū bālā abyattā
@Footnote: 1 nappadīpetabbaṃ .  2 ito paraṃ pānīyaparibhojanīyupaṭṭhapanavatthu Ma. Yu. potthakesu
@evaṃ dissati tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva
@pānīyaṃ upaṭṭhāpenti na paribhojanīyaṃ upaṭṭhāpenti. āgantukā bhikkhū ujjhāyanti
@khīyanti vipācenti kathaṃ hi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti na
@paribhojanīyaṃ upaṭṭhāpessantīti. bhagavato etamatthaṃ ārocesuṃ. anujānāmi
@bhikkhave pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti. athakho bhikkhūnaṃ etadahosi kena
@nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbanti. bhagavato etamatthaṃ ārocesuṃ.
@anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti. therena āṇattā navā
@bhikkhū na upaṭṭhāpenti. bhagavato etamatthaṃ ārocesuṃ. na bhikkhave therena āṇattena
@agilānena na upaṭṭhāpetabbaṃ yo na upaṭṭhāpeyya āpatti dukkaṭassāti.
Disaṅgamikā   ācariyupajjhāye   na  1-  āpucchiṃsu  .  bhagavato  etamatthaṃ
ārocesuṃ.
     {180.1}   Idha  pana  bhikkhave  sambahulā  bhikkhū  bālā  abyattā
disaṅgamikā   ācariyupajjhāye  na  1-  āpucchanti  .  te  2-  bhikkhave
ācariyupajjhāyehi   pucchitabbā  kahaṃ  gamissatha  kena  saddhiṃ  gamissathāti .
Te  ce  bhikkhave  bālā  abyattā  aññe  bāle  abyatte apadiseyyuṃ
na    bhikkhave    ācariyupajjhāyehi    anujānitabbā   anujāneyyuṃ   ce
āpatti  dukkaṭassa  .  te  ce  3- bhikkhave bālā abyattā ananuññātā
ācariyupajjhāyehi gaccheyyuñce 4- āpatti dukkaṭassa.
     {180.2}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse sambahulā bhikkhū
viharanti  bālā  abyattā  .  te  na  jānanti  uposathaṃ vā uposathakammaṃ
vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tattha  añño  bhikkhu
āgacchati   bahussuto   āgatāgamo   dhammadharo   vinayadharo   mātikādharo
paṇḍito   byatto   medhāvī   lajjī   kukkuccako  sikkhākāmo  .  tehi
bhikkhave  bhikkhūhi  so  bhikkhu  saṅgahetabbo  anuggahetabbo  upalāpetabbo
upaṭṭhāpetabbo     cuṇṇena     mattikāya    dantakaṭṭhena    mukhodakena
no    ce    saṅgaṇheyyuṃ   anuggaṇheyyuṃ   upalāpeyyuṃ   upaṭṭhāpeyyuṃ
cuṇṇena mattikāya dantakaṭṭhena mukhodakena āpatti dukkaṭassa.
     {180.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
@Footnote: 1 Ma. nasaddo natthi .    2 sabbattha tehīti dissati .   3 Ma. ca.
@4 Yu. gaccheyyuṃ. Sī. gaccheyyuñceva.
Bhikkhū   viharanti   bālā   abyattā  .  te  na  jānanti  uposathaṃ  vā
uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tehi
bhikkhave   bhikkhūhi  eko  bhikkhu  sāmantā  āvāsā  sajjukaṃ  pāhetabbo
gacchāvuso   saṅkhittena   vā  vitthārena  vā  pātimokkhaṃ  pariyāpuṇitvā
āgacchāti   .   evañcetaṃ   labhetha   iccetaṃ  kusalaṃ  no  ce  labhetha
tehi   bhikkhave   bhikkhūhi   sabbeheva   yattha   jānanti   uposathaṃ   vā
uposathakammaṃ   vā  pātimokkhaṃ  vā  pātimokkhuddesaṃ  vā  so  āvāso
gantabbo no ce gaccheyyuṃ āpatti dukkaṭassa.
     {180.4}   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  sambahulā
bhikkhū  vassaṃ  vasanti  bālā  abyattā  .  te  na  jānanti  uposathaṃ vā
uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tehi
bhikkhave   bhikkhūhi  eko  bhikkhu  sāmantā  āvāsā  sajjukaṃ  pāhetabbo
gacchāvuso   saṅkhittena   vā  vitthārena  vā  pātimokkhaṃ  pariyāpuṇitvā
āgacchāti  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce labhetha eko
bhikkhu  sattāhakālikaṃ  pāhetabbo  gacchāvuso  saṅkhittena  vā  vitthārena
vā   pātimokkhaṃ   pariyāpuṇitvā   āgacchāti   .   evañcetaṃ   labhetha
iccetaṃ  kusalaṃ  no  ce  labhetha  na  bhikkhave  tehi bhikkhūhi tasmiṃ āvāse
vassaṃ vasitabbaṃ vaseyyuṃ ce āpatti dukkaṭassāti.
     [181]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   uposathaṃ   karissatīti  .  evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ
Etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena  bhikkhunā  pārisuddhiṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā   .   tena   gilānena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisidītvā  añjaliṃ  paggahetvā
evamassa   vacanīyo  pārisuddhiṃ  dammi  pārisuddhiṃ  me  hara  pārisuddhiṃ  me
ārocehīti   .   kāyena   viññāpeti   vācāya   viññāpeti  kāyena
vācāya  viññāpeti  dinnā  hoti  pārisuddhi  .  na  kāyena  viññāpeti
na   vācāya   viññāpeti   na  kāyena  vācāya  viññāpeti  na  dinnā
hoti  pārisuddhi  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
so  bhikkhave  gilāno  bhikkhu  mañcena  vā  pīṭhena  vā  saṅghamajjhe  1-
ānetvā uposatho kātabbo.
     {181.1}   Sace   bhikkhave  gilānupaṭṭhākānaṃ  bhikkhūnaṃ  evaṃ  hoti
sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma  ābādho  vā  abhivaḍḍhissati
kālakiriyā  vā  bhavissatīti  na  bhikkhave  gilāno [2]- ṭhānā cāvetabbo
saṅghena   tattha   gantvā   uposatho  kātabbo  .  na  tveva  vaggena
saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassa.
     {181.2}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
tattheva   pakkamati   aññassa   dātabbā   pārisuddhi  .  pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā tattheva vibbhamati kālaṃ karoti sāmaṇero
paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti  antimavatthuṃ  ajjhāpannako
@Footnote: 1 Po. saṅghamajjhaṃ .   2 Ma. bhikkhu.
Paṭijānāti     ummattako     paṭijānāti     khittacitto     paṭijānāti
vedanaṭṭo   paṭijānāti   āpattiyā   adassane   ukkhittako  paṭijānāti
āpattiyā   appaṭikamme   ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā
appaṭinissagge     ukkhittako     paṭijānāti     paṇḍako    paṭijānāti
theyyasaṃvāsako   paṭijānāti   titthiyapakkantako   paṭijānāti  tiracchānagato
paṭijānāti     mātughātako     paṭijānāti     pitughātako    paṭijānāti
arahantaghātako    paṭijānāti    bhikkhunīdūsako    paṭijānāti   saṅghabhedako
paṭijānāti       lohituppādako       paṭijānāti      ubhatobyañjanako
paṭijānāti aññassa dātabbā pārisuddhi.
     {181.3}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
antarāmagge  pakkamati  .  anāhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā  antarāmagge  vibbhamati  kālaṃ  karoti
.pe.   ubhatobyañjanako   paṭijānāti   anāhaṭā   hoti   pārisuddhi .
Pārisuddhihārako    ce   bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto
pakkamati   āhaṭā   hoti   pārisuddhi  .  pārisuddhihārako  ce  bhikkhave
dinnāya   pārisuddhiyā   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako  paṭijānāti  āhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce   bhikkhave  dinnāya  pārisuddhiyā  saṅghappatto  sutto  na  āroceti
pamatto   na   āroceti   samāpanno   na   āroceti  āhaṭā  hoti
pārisuddhi   .   pārisuddhihārakassa   anāpatti   .  pārisuddhihārako  ce
Bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto   sañcicca  na  āroceti
āhaṭā hoti pārisuddhi pārisuddhihārakassa āpatti dukkaṭassāti.
     [182]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   kammaṃ   karissatīti   .   evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā   chandaṃ   dātuṃ  .  evañca  pana  bhikkhave
dātabbo   .   tena   gilānena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
evamassa  vacanīyo  chandaṃ  dammi  chandaṃ  me  hara  chandaṃ me ārocehīti.
Kāyena   viññāpeti   vācāya  viññāpeti  kāyena  vācāya  viññāpeti
dinno  hoti  chando  .  na  kāyena  viññāpeti  na  vācāya viññāpeti
na kāyena vācāya viññāpeti na dinno hoti chando.
     {182.1} Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave
gilāno   bhikkhu   mañcena  vā  pīṭhena  va  saṅghamajjhe  ānetvā  kammaṃ
kātabbaṃ  sace  bhikkhave  gilānupaṭṭhākānaṃ  bhikkhūnaṃ  evaṃ  hoti  sace  kho
mayaṃ    gilānaṃ    ṭhānā    cāvessāma   ābādho   vā   abhivaḍḍhissati
kālakiriyā  vā  bhavissatīti  na  bhikkhave  gilāno [1]- ṭhānā cāvetabbo
saṅghena   tattha   gantvā   kammaṃ  kātabbaṃ  na  tveva  vaggena  saṅghena
kammaṃ kātabbaṃ kareyya ce āpatti dukkaṭassāti 2-.
@Footnote: 1 Ma. bhikkhu .   2 Ma. itisaddo natthi.
     {182.2} Chandahārako ce bhikkhave dinne chande tattheva pakkamati aññassa
dātabbo  chando . Chandahārako ce bhikkhave dinne chande tattheva vibbhamati
kālaṃ   karoti   sāmaṇero   paṭijānāti  sikkhaṃ  paccakkhātako  paṭijānāti
antimavatthuṃ     ajjhāpannako     paṭijānāti    ummattako    paṭijānāti
khittacitto     paṭijānāti     vedanaṭṭo     paṭijānāti     āpattiyā
adassane   ukkhittako   paṭijānāti   āpattiyā  appaṭikamme  ukkhittako
paṭijānāti     pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhittako
paṭijānāti     paṇḍako     paṭijānāti     theyyasaṃvāsako    paṭijānāti
titthiyapakkantako    paṭijānāti   tiracchānagato   paṭijānāti   mātughātako
paṭijānāti     pitughātako    paṭijānāti    arahantaghātako    paṭijānāti
bhikkhunīdūsako    paṭijānāti    saṅghabhedako    paṭijānāti   lohituppādako
paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbo chando.
     {182.3}  Chandahārako  ce  bhikkhave  dinne  chande antarāmagge
pakkamati   anāhaṭo  hoti  chando  .  chandahārako  ce  bhikkhave  dinne
chande   antarāmagge   vibbhamati   kālaṃ  karoti  .pe.  ubhatobyañjanako
paṭijānāti  anāhaṭo  hoti chando. Chandahārako ce bhikkhave dinne chande
saṅghappatto  pakkamati  āhaṭo  hoti  chando  .  chandahārako ce bhikkhave
dinne  chande  saṅghappatto  vibbhamati  kālaṃ  karoti .pe. Ubhatobyañjanako
paṭijānāti   āhaṭo   hoti   chando   .   chandahārako   ce  bhikkhave
Dinne   chande   saṅghappatto   sutto   na   āroceti   pamatto   na
āroceti   samāpanno   na   āroceti   āhaṭo   hoti   chando .
Chandahārakassa    anāpatti    .   chandahārako   ce   bhikkhave   dinne
chande   saṅghappatto  sañcicca  na  āroceti  āhaṭo  hoti  chando .
Chandahārakassa     āpatti     dukkaṭassa    .    anujānāmi    bhikkhave
tadahuposathe    pārisuddhiṃ    dentena   chandaṃpi   dātuṃ   santi   saṅghassa
karaṇīyanti.
     [183]   Tena   kho   pana  samayena  aññataraṃ  bhikkhuṃ  tadahuposathe
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahuposathe   ñātakā   gaṇhanti   .   te   ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā   bhikkhūhi
evamassu    vacanīyā   iṅgha   tumhe   āyasmanto   muhuttaṃ   ekamantaṃ
hotha yāvāyaṃ bhikkhu pārisuddhiṃ detīti.
     {183.1}  Evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce labhetha te
ñātakā   bhikkhūhi   evamassu   vacanīyā   iṅgha  tumhe  āyasmanto  imaṃ
bhikkhuṃ  muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho  uposathaṃ  karotīti. Evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho  kātabbo  kareyya  ce  āpatti  dukkaṭassa . Idha pana bhikkhave
bhikkhu   tadahuposathe   rājāno   gaṇhanti  .pe.  corā  gaṇhanti  ...
Dhuttā   gaṇhanti  ...  bhikkhupaccatthikā  gaṇhanti  .  te  bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi    evamassu    vacanīyā    iṅgha   tumhe   āyasmanto   muhuttaṃ
ekamantaṃ   hotha   yāvāyaṃ   bhikkhu   pārisuddhiṃ   detīti   .  evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanato   imaṃ  bhikkhuṃ
muhuttaṃ   nissīmaṃ   netha   yāva  saṅgho  uposathaṃ  karotīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho kātabbo kareyya ce āpatti dukkaṭassāti.
     [184]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
atthi    saṅghassa    karaṇīyanti    .   evaṃ   vutte   aññataro   bhikkhu
bhagavantaṃ   etadavoca   atthi   bhante   gaggo   nāma  bhikkhu  ummattako
so  anāgatoti  .  dveme  bhikkhave  ummattakā  atthi  bhikkhu ummattako
saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati  atthi  neva
sarati    āgacchatipi   uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ
napi   āgacchati   atthi   neva   āgacchati   .   tatra  bhikkhave  yvāyaṃ
ummattako   saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati
āgacchatipi     uposathaṃ     napi    āgacchati    āgacchatipi    saṅghakammaṃ
Napi    āgacchati   .   anujānāmi   bhikkhave   evarūpassa   ummattakassa
ummattakasammatiṃ    dātuṃ   .   evañca   pana   bhikkhave   dātabbā  .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {184.1}   suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Yadi    saṅghassa    pattakallaṃ   saṅgho   gaggassa   bhikkhuno   ummattakassa
ummattakasammatiṃ   dadeyya   sareyya   vā   gaggo   bhikkhu   uposathaṃ  na
vā  sareyya  sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya vā
uposathaṃ   na   vā   āgaccheyya   āgaccheyya  vā  saṅghakammaṃ  na  vā
āgaccheyya   saṅgho   saha   vā  gaggena  vinā  vā  gaggena  uposathaṃ
kareyya saṅghakammaṃ kareyya. Esā ñatti.
     {184.2}   Suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Saṅgho    gaggassa    bhikkhuno    ummattakassa    ummattakasammatiṃ    deti
sareyya   vā   gaggo   bhikkhu  uposathaṃ  na  vā  sareyya  sareyya  vā
saṅghakammaṃ   na   vā   sareyya   āgaccheyya   vā   uposathaṃ   na  vā
āgaccheyya    āgaccheyya    vā   saṅghakammaṃ   na   vā   āgaccheyya
saṅgho   saha   vā   gaggena   vinā   vā   gaggena  uposathaṃ  karissati
saṅghakammaṃ      karissati     .     yassāyasmato     khamati     gaggassa
Bhikkhuno    ummattakassa    ummattakasammatiyā    dānaṃ    sareyya    vā
gaggo   bhikkhu   uposathaṃ   na  vā  sareyya  sareyya  vā  saṅghakammaṃ  na
vā    sareyya   āgaccheyya   vā   uposathaṃ   na   vā   āgaccheyya
āgaccheyya   vā   saṅghakammaṃ   na   vā  āgaccheyya  saṅgho  saha  vā
gaggena   vinā   vā   gaggena   uposathaṃ   karissati  saṅghakammaṃ  karissati
so tuṇhassa yassa nakkhamati so bhāseyya.
     {184.3}    Dinnā   saṅghena   gaggassa   bhikkhuno   ummattakassa
ummattakasammati   sareyya   vā  gaggo  bhikkhu  uposathaṃ  na  vā  sareyya
sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya  vā  uposathaṃ  na
vā   āgaccheyya   āgaccheyya   vā   saṅghakammaṃ  na  vā  āgaccheyya
saṅgho  saha  vā  gaggena  vinā  vā  gaggena  uposathaṃ karissati saṅghakammaṃ
karissati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [185]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
cattāro    bhikkhū   viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi
bhagavatā   paññattaṃ   uposatho   kātabboti   mayañcamha   1-   cattāro
janā   kathaṃ   nu   kho   amhehi   uposatho   kātabboti   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   catunnaṃ   pātimokkhaṃ
uddisitunti    .   tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe   tayo  bhikkhū  viharanti  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā    anuññātaṃ    catunnaṃ   pātimokkhaṃ   uddisituṃ   mayañcamha   1-
@Footnote: 1 Ma. Yu. mayañcamhā. sabbattha īdisameva.
Tayo   janā   kathaṃ  nu  kho  amhehi  uposatho  kātabboti  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  tiṇṇannaṃ  aññamaññaṃ  1-
pārisuddhiuposathaṃ   kātuṃ   .   evañca   pana   bhikkhave   kātabbo  .
Byattena    bhikkhunā    paṭibalena    te   bhikkhū   ñāpetabbā   suṇantu
me      āyasmantā     ajjuposatho     paṇṇaraso     yadāyasmantānaṃ
pattakallaṃ mayaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kareyyāmāti.
     {185.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ  paggahetvā  te  bhikkhū  evamassu  vacanīyā  parisuddho
ahaṃ  āvuso  parisuddhoti  maṃ  dhāretha  parisuddho  ahaṃ  āvuso parisuddhoti
maṃ  dhāretha  parisuddho  ahaṃ  āvuso  parisuddhoti  maṃ dhārethāti. Navakena
bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   te   bhikkhū   evamassu   vacanīyā   parisuddho  ahaṃ  bhante
parisuddhoti   maṃ  dhāretha  parisuddho  ahaṃ  bhante  parisuddhoti  maṃ  dhāretha
parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
     {185.2}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe   dve  bhikkhū  viharanti  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā     anuññātaṃ     catunnaṃ     pātimokkhaṃ    uddisituṃ    tiṇṇannaṃ
aññamaññaṃ    1-    pārisuddhiuposathaṃ    kātuṃ   mayañcamha   dve   janā
kathaṃ   nu   kho   amhehi   uposatho  kātabboti  .  bhagavato  etamatthaṃ
ārocesuṃ    .    anujānāmi    bhikkhave    dvinnaṃ    pārisuddhiuposathaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Kātuṃ   .   evañca   pana   bhikkhave   kātabbo   .  therena  bhikkhunā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
navo   bhikkhu   evamassa   vacanīyo   parisuddho  ahaṃ  āvuso  parisuddhoti
maṃ    dhārehi    parisuddho   ahaṃ   āvuso   parisuddhoti   maṃ   dhārehi
parisuddho    ahaṃ   āvuso   parisuddhoti   maṃ   dhārehīti   .   navakena
bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    thero    bhikkhu    evamassa   vacanīyo   parisuddho   ahaṃ
bhante   parisuddhoti   maṃ   dhāretha   parisuddho   ahaṃ  bhante  parisuddhoti
maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
     {185.3}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe  eko  bhikkhu  viharati  .  athakho  tassa  bhikkhuno  etadahosi
bhagavatā     anuññātaṃ     catunnaṃ     pātimokkhaṃ    uddisituṃ    tiṇṇannaṃ
aññamaññaṃ     pārisuddhiuposathaṃ     kātuṃ     dvinnaṃ     pārisuddhiuposathaṃ
kātuṃ   ahañcamhi  ekako  kathaṃ  nu  kho  mayā  uposatho  kātabboti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   idha   pana   bhikkhave  aññatarasmiṃ
āvāse  tadahuposathe  eko  bhikkhu  viharati  .  tena  bhikkhave  bhikkhunā
yattha   bhikkhū   paṭikkamanti  upaṭṭhānasālāya  vā  maṇḍape  vā  rukkhamūle
vā   so   deso  sammajjitvā  1-  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpetvā
@Footnote: 1 so deso sammajjitvāti taṃ desaṃ sammajjitvā. upayogatthe paccattanti
@tabbaṇṇanā.
Āsanaṃ   paññāpetvā   padīpaṃ   katvā   nisīditabbaṃ   .   sace   aññe
bhikkhū  āgacchanti  tehi  saddhiṃ  uposatho  kātabbo  no  ce  āgacchanti
ajja   me   uposathoti   adhiṭṭhātabbo  no  ce  adhiṭṭhaheyya  āpatti
dukkaṭassa  .  tatra  bhikkhave  yattha  cattāro  bhikkhū  viharanti  na ekassa
pārisuddhiṃ    āharitvā   tīhi   pātimokkhaṃ   uddisitabbaṃ   uddiseyyuñce
āpatti   dukkaṭassa   .  tatra  bhikkhave  yattha  tayo  bhikkhū  viharanti  na
ekassa    pārisuddhiṃ   āharitvā   dvīhi   pārisuddhiuposatho   kātabbo
kareyyuñce   āpatti   dukkaṭassa  .  tatra  bhikkhave  yattha  dve  bhikkhū
viharanti   na   ekassa   pārisuddhiṃ   āharitvā   ekena  adhiṭṭhātabbo
adhiṭṭhaheyya ce āpatti dukkaṭassāti.
     [186]   Tena   kho  pana  samayena  aññataro  bhikkhu  tadahuposathe
āpattiṃ   āpanno   hoti   .   athakho   tassa   bhikkhuno   etadahosi
bhagavatā     paññattaṃ     na     sāpattikena    uposatho    kātabboti
ahañcamhi   āpattiṃ   āpanno   kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave  bhikkhu  tadahuposathe
āpattiṃ   āpanno   hoti   .   tena   bhikkhave  bhikkhunā  ekaṃ  bhikkhuṃ
upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso   itthannāmaṃ
āpattiṃ   āpanno   taṃ   paṭidesemīti  .  tena  vattabbo  passasīti .
Āma   passāmīti  .  āyatiṃ  saṃvareyyāsīti  .  idha  pana  bhikkhave  bhikkhu
tadahuposathe   āpattiyā   vematiko   hoti  .  tena  bhikkhave  bhikkhunā
ekaṃ   bhikkhuṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso
itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko   bhavissāmi
tadā    taṃ    āpattiṃ    paṭikarissāmīti   vatvā   uposatho   kātabbo
pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā   uposathassa  antarāyo
kātabboti.
     [187]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū sabhāgaṃ āpattiṃ
desenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  sabhāgā
āpatti    desetabbā    yo   deseyya   āpatti   dukkaṭassāti  .
Tena    kho    pana    samayena   chabbaggiyā   bhikkhū   sabhāgaṃ   āpattiṃ
paṭiggaṇhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  sabhāgā
āpatti      paṭiggahetabbā      yo      paṭiggaṇheyya      āpatti
dukkaṭassāti.
     [188]   Tena   kho  pana  samayena  aññataro  bhikkhu  pātimokkhe
uddissamāne   āpattiṃ   sarati   .   athakho  tassa  bhikkhuno  etadahosi
bhagavatā     paññattaṃ     na     sāpattikena    uposatho    kātabboti
ahañcamhi   āpattiṃ   āpanno   kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave  bhikkhu  pātimokkhe
Uddissamāne  āpattiṃ  sarati  .  tena  bhikkhave  bhikkhunā  sāmanto  1-
bhikkhu    evamassa    vacanīyo    ahaṃ    āvuso   itthannāmaṃ   āpattiṃ
āpanno    ito    vuṭṭhahitvā   taṃ   āpattiṃ   paṭikarissāmīti   vatvā
uposatho    kātabbo   pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā
uposathassa    antarāyo   kātabbo   .   idha   pana   bhikkhave   bhikkhu
pātimokkhe   uddissamāne   āpattiyā   vematiko   hoti   .   tena
bhikkhave  bhikkhunā  sāmanto  1-  bhikkhu  evamassa  vacanīyo  ahaṃ  āvuso
itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko   bhavissāmi
tadā    taṃ    āpattiṃ    paṭikarissāmīti   vatvā   uposatho   kātabbo
pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā   uposathassa  antarāyo
kātabboti.
     [189]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe  sabbo  saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  athakho
tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   paññattaṃ   na   sabhāgā  āpatti
desetabbā     na    sabhāgā    āpatti    paṭiggahetabbāti    ayañca
sabbo   saṅgho   sabhāgaṃ   āpattiṃ   āpanno   kathaṃ   nu  kho  amhehi
paṭipajjitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   idha   pana
bhikkhave   aññatarasmiṃ   āvāse   tadahuposathe   sabbo   saṅgho  sabhāgaṃ
āpattiṃ   āpanno   hoti   .   tehi   bhikkhave  bhikkhūhi  eko  bhikkhu
sāmantā   āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ   āpattiṃ
@Footnote: 1 Yu. sāmantā.
Paṭikaritvā  āgaccha  mayante  santike  [1]-  āpattiṃ  paṭikarissāmāti.
Evañcetaṃ    labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.1}  suṇātu  me  bhante  saṅgho  ayaṃ  sabbo  saṅgho sabhāgaṃ
āpattiṃ   āpanno   yadā   aññaṃ   bhikkhuṃ   suddhaṃ  anāpattikaṃ  passissati
tadā   tassa   santike   taṃ   āpattiṃ   paṭikarissatīti   vatvā  uposatho
kātabbo   pātimokkhaṃ   uddisitabbaṃ   na   tveva  tappaccayā  uposathassa
antarāyo kātabbo.
     {189.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sabbo   saṅgho   sabhāgāya   āpattiyā   vematiko  hoti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.3} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya
     āpattiyā  vematiko  yadā  nibbematiko  bhavissati  tadā taṃ āpattiṃ
paṭikarissatīti   vatvā   uposatho   kātabbo   pātimokkhaṃ  uddisitabbaṃ  na
tveva tappaccayā uposathassa antarāyo kātabbo.
     {189.4}   Idha   pana  bhikkhave  aññatarasmiṃ  āvāse  vassūpagato
saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  tehi  bhikkhave bhikkhūhi eko
bhikkhu    sāmantā    āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ
āpattiṃ    paṭikaritvā    āgaccha    mayante    santike   taṃ   āpattiṃ
paṭikarissāmāti   .   evañcetaṃ   labheyya   iccetaṃ   kusalaṃ   no  ce
labhetha    eko    bhikkhu    sattāhakālikaṃ    pāhetabbo    gacchāvuso
taṃ      āpattiṃ      paṭikaritvā     āgaccha     mayante     santike
@Footnote: 1 Ma. taṃ.
Taṃ āpattiṃ paṭikarissāmāti.
     [190]   Tena   kho  pana  samayena  aññatarasmiṃ  āvāse  sabbo
saṅgho   sabhāgaṃ   āpattiṃ  āpanno  hoti  .  so  na  jānāti  tassā
āpattiyā  nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   byatto
medhāvī   lajjī   kukkuccako   sikkhākāmo   .  tamenaṃ  aññataro  bhikkhu
yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  etadavoca
yo   nu   kho   āvuso  evañcevañca  karoti  kiṃ  nāma  so  āpattiṃ
āpajjatīti   .   so   evamāha   yo   kho   āvuso   evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.1}  So  evamāha  na  kho  ahaṃ  āvuso  eko  va  imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So  evamāha  kinte  āvuso  karissati  paro  āpanno  vā anāpanno
vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti  .  athakho  so
bhikkhu   tassa   bhikkhuno   vacanena   taṃ   āpattiṃ  paṭikaritvā  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca  yo  kira
āvuso   evañcevañca   karoti   imaṃ   nāma   so  āpattiṃ  āpajjati
imaṃ    nāma    tumhe   āvuso   āpattiṃ   āpannā   paṭikarotha   taṃ
āpattinti    .   athakho   te   bhikkhū   na   icchiṃsu   tassa   bhikkhuno
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Vacanena   taṃ   āpattiṃ   paṭikātuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   sabbo   saṅgho   sabhāgaṃ
āpattiṃ   āpanno   hoti   .   so   na  jānāti  tassā  āpattiyā
nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   byatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   tamenaṃ   aññataro   bhikkhu   yena   so
bhikkhu    tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   evaṃ   vadeti   yo
nu   kho   āvuso   evañcevañca   karoti   kiṃ   nāma   so  āpattiṃ
āpajjatīti   .   so   evaṃ   vadeti  yo  kho  āvuso  evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.2}  So  evaṃ  vadeti  na  kho  ahaṃ  āvuso eko va imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So   evaṃ   vadeti   kinte   āvuso   karissati  paro  āpanno  vā
anāpanno   vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti .
So  ce  bhikkhave  bhikkhu  tassa  bhikkhuno  vacanena  taṃ  āpattiṃ paṭikaritvā
yena   te   bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū  evaṃ  vadeti
yo   kira   āvuso   evañcevañca   karoti   imaṃ  nāma  so  āpattiṃ
āpajjati   imaṃ   nāma   tumhe   āvuso  āpattiṃ  āpannā  paṭikarotha
taṃ  āpattinti  .  te  ce  bhikkhave  bhikkhū  tassa  bhikkhuno  vacanena  taṃ
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Āpattiṃ   paṭikareyyuṃ   iccetaṃ   kusalaṃ   no   ce  paṭikareyyuṃ  na  te
bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti.
                 Codanāvatthubhāṇavāraṃ niṭṭhitaṃ.
     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.
Vinayasaññino    vaggā    samaggasaññino   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddissamāne   pātimokkhe  athaññe  āvāsikā
bhikkhū    āgacchanti    samasamā    .    uddiṭṭhaṃ    suuddiṭṭhaṃ   avasesaṃ
sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.3}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.4}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.5}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
Dhammasaññino    vinayasaññino   vaggā   samaggasaññino   uposathaṃ   karonti
pātimokkhaṃ   uddisanti   .   tehi   uddiṭṭhamatte  pātimokkhe  athaññe
āvāsikā    bhikkhū    āgacchanti    samasamā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.6}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
anāpatti.
     {191.7}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya   parisāya  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
anāpatti.
     {191.8}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
Vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya     parisāya    athaññe    āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.9}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.10}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ anāpatti.
     {191.11}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.12}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
                  Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.
     [192]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   dhammasaññino   vinayasaññino   vaggā   samaggasaññino   1-  uposathaṃ
@Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.
Karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa     .pe.     athaññe     āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {192.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti   samasamā
.pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike  pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
     {192.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
Avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya   parisāya  .pe.
Sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.   thokatarā    .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ   santike   pārisuddhi   ārocetabbā   .   uddesakānaṃ  āpatti
dukkaṭassa.
            Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ.
     [193]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   kappati   nu   kho  amhākaṃ  uposatho  kātuṃ  na  nu  kho  kappatīti
vematikā  uposathaṃ  karonti  pātimokkhaṃ  uddisanti  .  tehi uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {193.1}     Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahuposathe      sambahulā      āvāsikā      bhikkhū      sannipatanti
cattāro   vā   atirekā  vā  .  te  jānanti  atthaññe  āvāsikā
@Footnote: 1 Ma. vaggāvaggasaññino .... Yu. vaggāvaggasaññi ....
Bhikkhū   anāgatāti   .   te  kappati  nu  kho  amhākaṃ  uposatho  kātuṃ
na    nu    kho   kappatīti   vematikā   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddiṭṭhamatte   pātimokkhe   .pe.  avuṭṭhitāya
parisāya    .pe.   ekaccāya   vuṭṭhitāya   parisāya   .pe.   sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
                  Vematikapaṇṇarasakaṃ niṭṭhitaṃ.
     [194]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
kappateva    amhākaṃ    uposatho   kātuṃ   na   amhākaṃ   na   kappatīti
kukkuccapakatā    uposathaṃ   karonti   pātimokkhaṃ   uddisanti   .   tehi
uddissamāne    pātimokkhe   athaññe   āvāsikā   bhikkhū   āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.    thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
avasesaṃ   sotabbaṃ   .   uddesakānaṃ   āpatti  dukkaṭassa  .  idha  pana
Bhikkhave    aññatarasmiṃ   āvāse   tadahuposathe   sambahulā   āvāsikā
bhikkhū   sannipatanti   cattāro   vā   atirekā   vā  .  te  jānanti
atthaññe   āvāsikā   bhikkhū   anāgatāti   .  te  kappateva  amhākaṃ
uposatho   kātuṃ   na   amhākaṃ   na   kappatīti   kukkuccapakatā  uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
.pe.   avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya  parisāya
.pe.    sabbāya    vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ
uddisitabbaṃ    .   uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe
āvāsikā   bhikkhū   āgacchanti   samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
āpatti dukkaṭassa.
                 Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.
     [195]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te  nassantete  1-  vinassantete  ko  tehi  atthoti bhedapurekkhārā
uposathaṃ    karonti   pātimokkhaṃ   uddisanti   .   tehi   uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
@Footnote: 1 nassantu eteti padacchedo.
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  usuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti thullaccayassa.
     {195.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
nassantete  vinassantete  ko  tehi  atthoti  bhedapurekkhārā  uposathaṃ
karonti  pātimokkhaṃ  uddisanti  .  tehi  uddiṭṭhamatte pātimokkhe .pe.
Avuṭṭhitāya  parisāya  .pe.  ekaccāya  vuṭṭhitāya  parisāya .pe. Sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.
                Kedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ.
                    Pañcavīsatitikaṃ niṭṭhitaṃ.
     [196]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   na   jānanti   aññe   āvāsikā   bhikkhū   antosīmaṃ
Okkamantīti   .pe.   te   na   jānanti   aññe   āvāsikā   bhikkhū
antosīmaṃ   okkantāti   .pe.   te   na  passanti  aññe  āvāsike
bhikkhū    antosīmaṃ   okkamante   .pe.   te   na   passanti   aññe
āvāsike   bhikkhū   antosīmaṃ   okkante   .pe.   te   na   suṇanti
aññe   āvāsikā   bhikkhū   antosīmaṃ   okkamantīti   .pe.   te  na
suṇanti    aññe   āvāsikā   bhikkhū   antosīmaṃ   okkantāti   .pe.
Āvāsikena   āvāsikā   ...   ekasatapañcasattatitikanayato  āvāsikena
āgantukā     āgantukena    āvāsikā    āgantukena    āgantukāti
peyyālamukhena satta tikasatāni honti.
     [197]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .  sace  āgantukā  bahutarā
honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ  cātuddaso  .  sace  āvāsikā  bahutarā honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {197.2}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  pāṭipado
hoti   āgantukānaṃ   paṇṇaraso   .   sace  āvāsikā  bahutarā  honti
Āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   uposatho   kātabbo   .   sace   samasamā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   uposatho   kātabbo   .  sace  āgantukā  bahutarā
honti   āvāsikehi   āgantukānaṃ   sāmaggī   vā   dātabbā   nissīmaṃ
vā gantabbaṃ.
     {197.3}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso
hoti   āgantukānaṃ   pāṭipado   .   sace  āvāsikā  bahutarā  honti
āgantukehi    āvāsikānaṃ    sāmaggī   vā   dātabbā   nissīmaṃ   vā
gantabbaṃ   .   sace  samasamā  honti  āgantukehi  āvāsikānaṃ  sāmaggī
vā   dātabbā   nissīmaṃ   vā   gantabbaṃ  .  sace  āgantukā  bahutarā
honti    āgantukehi    āvāsikānaṃ    nākāmā   dātabbā   sāmaggī
āvāsikehi nissīmaṃ gantvā uposatho kātabbo.
     [198]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
supaññattaṃ   mañcapīṭhaṃ   bhisibimbohanaṃ   pānīyaṃ   paribhojanīyaṃ   supaṭṭhitaṃ   1-
pariveṇaṃ    susammaṭṭhaṃ   passitvā   vematikā   honti   atthi   nu   kho
āvāsikā  bhikkhū  natthi  nu  khoti  .  te vematikā na vicinanti avicinitvā
uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti
vicinitvā   na   passanti   apassitvā   uposathaṃ   karonti  anāpatti .
Te     vematikā     vicinanti     vicinitvā     passanti     passitvā
@Footnote: 1 Ma. sūpaṭṭhitaṃ.
Ekato   uposathaṃ   karonti   anāpatti   .   te   vematikā  vicinanti
vicinitvā   passanti   passitvā   pāṭekkaṃ   uposathaṃ   karonti  āpatti
dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
nassantete    vinassantete    ko   tehi   atthoti   bhedapurekkhārā
uposathaṃ karonti āpatti thullaccayassa.
     {198.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū suṇanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
caṅkamantānaṃ   padasaddaṃ   sajjhāyasaddaṃ   ukkāsitasaddaṃ   khipitasaddaṃ   sutvā
vematikā  honti  atthi  nu  kho  āvāsikā  bhikkhū  natthi  nu khoti. Te
vematikā  na  vicinanti  avicinitvā  uposathaṃ  karonti  āpatti dukkaṭassa.
Te   vematikā   vicinanti   vicinitvā   na  passanti  apassitvā  uposathaṃ
karonti   anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā   ekato   uposathaṃ   karonti   anāpatti   .  te  vematikā
vicinanti   vicinitvā   passanti   passitvā   pāṭekkaṃ   uposathaṃ  karonti
āpatti   dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā  nassantete  vinassantete  ko  tehi  atthoti bhedapurekkhārā
uposathaṃ karonti āpatti thullaccayassa.
     {198.2}  Idha  pana  bhikkhave  āvāsikā bhikkhū passanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
aññātakaṃ   pattaṃ   aññātakaṃ   cīvaraṃ   aññātakaṃ   nisīdanaṃ  pādānaṃ  dhotaṃ
udakanissekaṃ
Passitvā   vematikā   honti   atthi   nu  kho  āgantukā  bhikkhū  natthi
nu   khoti  .  te  vematikā  na  vicinanti  avicinitvā  uposathaṃ  karonti
āpatti   dukkaṭassa   .  te  vematikā  vicinanti  vicinitvā  na  passanti
apassitvā   uposathaṃ   karonti   anāpatti   .  te  vematikā  vicinanti
vicinitvā   passanti   passitvā  ekato  uposathaṃ  karonti  anāpatti .
Te    vematikā   vicinanti   vicinitvā   passanti   passitvā   pāṭekkaṃ
uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti
vicinitvā    passanti    passitvā    nassantete    vinassantete   ko
tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa.
     {198.3}  Idha  pana  bhikkhave  āvāsikā  bhikkhū suṇanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
āgacchantānaṃ      padasaddaṃ      upāhanāpappoṭhanasaddaṃ     ukkāsitasaddaṃ
khipitasaddaṃ   sutvā   vematikā   honti  atthi  nu  kho  āgantukā  bhikkhū
natthi   nu   khoti   .  te  vematikā  na  vicinanti  avicinitvā  uposathaṃ
karonti   āpatti   dukkaṭassa   .   te   vematikā  vicinanti  vicinitvā
na    passanti    apassitvā   uposathaṃ   karonti   anāpatti   .   te
vematikā   vicinanti   vicinitvā   passanti   passitvā   ekato  uposathaṃ
karonti   anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā   pāṭekkaṃ   uposathaṃ   karonti   āpatti   dukkaṭassa  .  te
vematikā    vicinanti    vicinitvā    passanti    passitvā   nassantete
Vinassantete   ko   tehi   atthoti  bhedapurekkhārā  uposathaṃ  karonti
āpatti thullaccayassa.
     [199]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti  āvāsike
bhikkhū      nānāsaṃvāsake      te     samānasaṃvāsakadiṭṭhiṃ     paṭilabhanti
samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
uposathaṃ   karonti   anāpatti   .  te  pucchanti  pucchitvā  nābhivitaranti
anabhivitaritvā    ekato   uposathaṃ   karonti   āpatti   dukkaṭassa  .
Te    pucchanti    pucchitvā    nābhivitaranti    anabhivitaritvā   pāṭekkaṃ
uposathaṃ karonti anāpatti.
     {199.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū passanti āvāsike
bhikkhū      samānasaṃvāsake      te     nānāsaṃvāsakadiṭṭhiṃ     paṭilabhanti
nānāsaṃvāsakadiṭṭhiṃ      paṭilabhitvā      na      pucchanti     apucchitvā
ekato   uposathaṃ   karonti   āpatti   dukkaṭassa   .   te   pucchanti
pucchitvā    abhivitaranti    abhivitaritvā    pāṭekkaṃ   uposathaṃ   karonti
āpatti    dukkaṭassa    .    te    pucchanti    pucchitvā   abhivitaranti
abhivitaritvā ekato uposathaṃ karonti anāpatti.
     {199.2}    Idha   pana   bhikkhave   āvāsikā   bhikkhū   passanti
āgantuke      bhikkhū     nānāsaṃvāsake     te     samānasaṃvāsakadiṭṭhiṃ
paṭilabhanti    samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā   na   pucchanti   apucchitvā
ekato   uposathaṃ   karonti   anāpatti   .   te   pucchanti  pucchitvā
nābhivitaranti      anabhivitaritvā      ekato      uposathaṃ     karonti
āpatti      dukkaṭassa      .      te      pucchanti      pucchitvā
Nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti.
     {199.3}  Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū
samānasaṃvāsake    te   nānāsaṃvāsakadiṭṭhiṃ   paṭilabhanti   nānāsaṃvāsakadiṭṭhiṃ
paṭilabhitvā   na  pucchanti  apucchitvā  ekato  uposathaṃ  karonti  āpatti
dukkaṭassa    .    te   pucchanti   pucchitvā   abhivitaranti   abhivitaritvā
pāṭekkaṃ   uposathaṃ   karonti   āpatti   dukkaṭassa   .   te  pucchanti
pucchitvā      abhivitaranti      abhivitaritvā      ekato      uposathaṃ
karonti anāpatti.
     [200]   Na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā  abhikkhuko
āvāso   gantabbo   aññatra   saṅghena   aññatra   antarāyā  .  na
bhikkhave    tadahuposathe    sabhikkhukā   āvāsā   abhikkhuko   anāvāso
gantabbo   aññatra   saṅghena   aññatra   antarāyā   .   na  bhikkhave
tadahuposathe   sabhikkhukā   āvāsā  abhikkhuko  āvāso  vā  anāvāso
vā   gantabbo   aññatra  saṅghena  aññatra  antarāyā  .  na  bhikkhave
tadahuposathe   sabhikkhukā  anāvāsā  abhikkhuko  āvāso  ...  abhikkhuko
anāvāso   ...   abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
aññatra   saṅghena   aññatra   antarāyā   .  na  bhikkhave  tadahuposathe
sabhikkhukā   āvāsā   vā   anāvāsā  vā  abhikkhuko  āvāso  ...
Abhikkhuko   anāvāso   ...  abhikkhuko  āvāso  vā  anāvāso  vā
gantabbo   aññatra   saṅghena   aññatra   antarāyā   .   na  bhikkhave
Tadahuposathe    sabhikkhukā    āvāsā   sabhikkhuko   āvāso   gantabbo
yatthassu     bhikkhū     nānāsaṃvāsakā    aññatra    saṅghena    aññatra
antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā  sabhikkhuko
anāvāso    gantabbo    yatthassu    bhikkhū    nānāsaṃvāsakā   aññatra
saṅghena   aññatra   antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā
āvāsā   sabhikkhuko  āvāso  vā  anāvāso  vā  gantabbo  yatthassu
bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {200.1}  Na  bhikkhave  tadahuposathe  sabhikkhukā anāvāsā sabhikkhuko
āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā
gantabbo     yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra    saṅghena
aññatra   antarāyā   .  na  bhikkhave  tadahuposathe  sabhikkhukā  āvāsā
vā  anāvāsā  vā  sabhikkhuko  āvāso  ... Sabhikkhuko anāvāso ...
Sabhikkhuko   āvāso   vā   anāvāso   vā  gantabbo  yatthassu  bhikkhū
nānāsaṃvāsakā   aññatra   saṅghena   aññatra  antarāyā   .  gantabbo
bhikkhave    tadahuposathe    sabhikkhukā    āvāsā   sabhikkhuko   āvāso
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahuposathe   sabhikkhukā   āvāsā
sabhikkhuko   anāvāso   ...  sabhikkhuko  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahuposathe   sabhikkhukā  anāvāsā
Sabhikkhuko  āvāso  ...  sabhikkhuko  anāvāso  ... Sabhikkhuko āvāso
vā   anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ   jaññā
sakkomi    ajjeva    gantunti   .   gantabbo   bhikkhave   tadahuposathe
sabhikkhukā   āvāsā   vā   anāvāsā  vā  sabhikkhuko  āvāso  ...
Sabhikkhuko   anāvāso   ...  sabhikkhuko  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti.
     [201]    Na    bhikkhave   bhikkhuniyā   nisinnaparisāya   pātimokkhaṃ
uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa   .   na   bhikkhave
sikkhamānāya  ...  na  sāmaṇerassa  ... Na sāmaṇeriyā 1- ... Na sikkhaṃ
paccakkhātakassa   ...   na   antimavatthuṃ   ajjhāpannakassa   nisinnaparisāya
pātimokkhaṃ   uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa  .  na
āpattiyā     adassane     ukkhittakassa    nisinnaparisāya    pātimokkhaṃ
uddisitabbaṃ   yo  uddiseyya  yathādhammo  kāretabbo  .  na  āpattiyā
appaṭikkamme   ukkhittakassa   nisinnaparisāya  ...  na  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhittakassa    nisinnaparisāya   pātimokkhaṃ   uddisitabbaṃ
yo  uddiseyya  yathādhammo  kāretabbo  .  na  paṇḍakassa  nisinnaparisāya
pātimokkhaṃ   uddisitabbaṃ   yo   uddiseyya   āpatti   dukkaṭassa  .  na
theyyasaṃvāsakassa   ...   na  titthiyapakkantakassa  ...  na  tiracchānagatassa
@Footnote: 1 sāmaṇerāyātipi pāṭho.
...  Na  mātughātakassa  ... Na pitughātakassa ... Na arahantaghātakassa ...
Na  bhikkhunīdūsakassa  ...  na  saṅghabhedakassa  ...  na lohituppādakassa ...
Na    ubhatobyañjanakassa    nisinnaparisāya   pātimokkhaṃ   uddisitabbaṃ   yo
uddiseyya āpatti dukkaṭassa.
     [202]  Na  bhikkhave  pārivāsikapārisuddhidānena  uposatho kātabbo
aññatra avuṭṭhitāya parisāya.
     [203]  Na  ca  bhikkhave  anuposathe  uposatho  kātabbo  aññatra
saṅghasāmaggiyāti.
               Uposathakkhandhakaṃ niṭṭhitaṃ. Tatiyaṃ bhāṇavāraṃ.
                   Imamhi khandhake vatthu chaasīti.
                          Tassuddānaṃ
     [204] Titthiyā bimbisāro ca      sannipatitu 1- tuṇhikā
                  dhammaṃ raho pātimokkhaṃ      devasikaṃ tadā sakiṃ
                  yathā parisāya samaggaṃ       sāmaggī maddakucchi ca
                  sīmā mahatī nadiyā           anu dve khuddakāni ca
                  navā rājagahe ceva           sīmā avippavāsanā
                  sammanne paṭhamaṃ sīmaṃ         pacchā sīmaṃ samūhane
                  asammatā gāmasīmā        nadiyā samudde sare
                  udakukkhepo bhindanti      tathevajjhottharanti ca
@Footnote: 1 Sī. sannipatituṃ. Yu. sannipatanti.
                  Kati kammāni uddeso      sañcarā 1- asatīpi ca
                  dhammaṃ vinayaṃ tajjenti        puna vinayatajjanā
                  codanā kate okāse       adhammapaṭikkosanā
                  catupañcaparāāvi            sañciccāpica 2- vāyame
                  sagahaṭṭhā anajjhiṭṭhā     codanamhi na jānati
                  sambahulā na jānanti      sajjukaṃ na ca gacchare
                  katimī kīvatikā dūre           ārocetuñca nassari
                  uklāpaṃ āsanaṃ dīpo 3-  disā añño bahussuto
                  sajjukaṃ vassuposatho          suddhikammañca ñātakā
                  gaggo catutayo dveko       āpatti sabhāgā sari
                  sabbo saṅgho vematiko      na jānanti bahussuto
                  bahū samasamā thokā          parisāvuṭṭhitāya ca 4-
                  ekaccā vuṭṭhitā sabbā   jānanti ca vimatikā 5-
                  kappate vāti kukkuccā     jānaṃ passaṃ suṇanti ca
                  āvāsikena āgantukā 6-      cātupaṇṇaraso puna
                  pāṭipado paṇṇaraso        liṅgasaṃvāsakā ubho
                  pārivāsānuposatho          aññatra saṅghasamaggiyā 7-
                  ete vibhattā uddānā  vatthuvibhūtakāraṇāti.
@Footnote: 1 Sī. Ma. Yu. savarā. Rā. saṃvarā .  2 Ma. Yu. Rā. sañciccacepi
@vāyame. 3 Yu. padīpo. 4 Ma. parisāavuṭṭhitāya ca. Yu. parisāya
@avuṭṭhitāya ca .   5 Ma. Yu. vematikā. 6 Ma. Yu. āgantu.
@7 Ma. Yu. saṅghasāmaggiyā.
                     Vassūpanāyikakkhandhakaṃ
     [205]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ vassāvāso
appaññatto   hoti   .  tedha  1-  bhikkhū  hemantampi  gimhampi  vassampi
cārikaṃ   caranti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi    nāma    samaṇā    sakyaputtiyā    hemantampi   gimhampi   vassampi
cārikaṃ    carissanti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ
viheṭhentā    bahū   khuddake   pāṇe   saṅghātaṃ   āpādentā   ime
hi   nāma   aññatitthiyā   paribbājakā   2-  durakkhātadhammā  vassāvāsaṃ
alliyissanti   saṅkāsayissanti  3-  ime  hi  nāma  sakuntakā  rukkhaggesu
kulāvakāni   karitvā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti   ime
pana    samaṇā    sakyaputtiyā   hemantampi   gimhampi   vassampi   cārikaṃ
caranti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ  viheṭhentā
bahū   khuddake   pāṇe  saṅghātaṃ  āpādentāti  .  assosuṃ  kho  bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi bhikkhave vassaṃ upagantunti.
@Footnote: 1 idhasaddo nipātamattoti tabbaṇṇanā .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. saṅkasāyissanti. Yu. Rā. saṅkāpayissanti.
     [206]   Athakho   bhikkhūnaṃ   etadahosi   kadā   nu   kho   vassaṃ
upagantabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave   vassāne   vassaṃ   upagantunti   .  athakho  bhikkhūnaṃ  etadahosi
kati   nu   kho   vassūpanāyikāti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Dvemā   bhikkhave   vassūpanāyikā  purimikā  pacchimikā  1-  aparajjugatāya
āsāḷhiyā     purimikā     upagantabbā     māsagatāya    āsāḷhiyā
pacchimikā upagantabbā imā kho bhikkhave dve vassūpanāyikāti.
     [207]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū vassaṃ upagantvā
antarāvassaṃ   cārikaṃ   caranti   .   manussā  tatheva  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  hemantampi  gimhampi
vassampi   cārikaṃ   carissanti   haritāni   tiṇāni  sammaddantā  ekindriyaṃ
jīvaṃ  viheṭhentā  bahū  khuddake  pāṇe saṅghātaṃ āpādentā ime hi nāma
aññatitthiyā   durakkhātadhammā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti
ime   hi   nāma  sakuntakā  rukkhaggesu  kulāvakāni  karitvā  vassāvāsaṃ
alliyissanti    saṅkāsayissanti    ime    pana    samaṇā    sakyaputtiyā
hemantampi    gimhampi    vassampi    cārikaṃ   caranti   haritāni   tiṇāni
sammaddantā    ekindriyaṃ   jīvaṃ   viheṭhentā   bahū   khuddake   pāṇe
saṅghātaṃ   āpādentāti   .   assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
@Footnote: 1 Ma. Yu. pacchimikāti.
Bhikkhū   vassaṃ   upagantvā   antarāvassaṃ   cārikaṃ  carissantīti  .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   vassaṃ   upagantvā   purimaṃ  vā  temāsaṃ  pacchimaṃ  vā  temāsaṃ
avasitvā     cārikā     pakkamitabbā    yo    pakkameyya    āpatti
dukkaṭassāti.
     [208]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  na  icchanti
vassaṃ   upagantuṃ   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
vassaṃ   na   upagantabbaṃ   yo  na  upagaccheyya  āpatti  dukkaṭassāti .
Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  tadahuvassūpanāyikāya  vassaṃ
anupagantukāmā   sañcicca   āvāsaṃ   atikkamanti   .  bhagavato  etamatthaṃ
ārocesuṃ   .   na  bhikkhave  tadahuvassūpanāyikāya  vassaṃ  anupagantukāmena
sañcicca    āvāso    atikkamitabbo    yo    atikkameyya    āpatti
dukkaṭassāti.
     [209]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
vassaṃ   ukkaḍḍhitukāmo  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  yadi  panayyā  1-
āgame    juṇhe    vassaṃ    upagaccheyyunti   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave rājūnaṃ anuvattitunti.
     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.
Sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  kosalesu
janapadesu   udenena   upāsakena   saṅghaṃ   uddissa  vihāro  kārāpito
hoti   .  so  bhikkhūnaṃ  santike  dūtaṃ  pāheti  1-  āgacchantu  bhadantā
icchāmi   dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti .
Bhikkhū   evamāhaṃsu   bhagavatā   āvuso   paññattaṃ   na  vassaṃ  upagantvā
purimaṃ    vā    temāsaṃ   pacchimaṃ   vā   temāsaṃ   avasitvā   cārikā
pakkamitabbāti   āgametu   udeno  upāsako  yāva  bhikkhū  vassaṃ  vasanti
vassaṃ   vutthā   gamissanti   sace   panassa   accāyikaṃ   karaṇīyaṃ  tattheva
āvāsikānaṃ    bhikkhūnaṃ   santike   vihāraṃ   patiṭṭhāpetūti   .   udeno
upāsako   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  bhadantā  mayā
pahite   na  āgacchissanti  ahaṃ  hi  dāyako  kārako  saṅghupaṭṭhākoti .
Assosuṃ   kho   bhikkhū   udenassa   upāsakassa   ujjhāyantassa  khīyantassa
vipācentassa.
     {210.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ   nidāne  [2]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi    bhikkhave   sattannaṃ   sattāhakaraṇīyena   pahite   gantuṃ   na
tveva    appahite    bhikkhussa    bhikkhuniyā   sikkhamānāya   sāmaṇerassa
sāmaṇeriyā    upāsakassa    upāsikāya   anujānāmi   bhikkhave   imesaṃ
sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
@Footnote: 1 Ma. Yu. pāhesi .   2 Ma. etasmiṃ pakaraṇe.
     {210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito
hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu  bhadantā
icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti  .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.3}  Idha  pana  bhikkhave  upāsakena  saṅghaṃ uddissa aḍḍhayogo
kārāpito  hoti  .pe.  pāsādo  kārāpito  hoti. Hammiyaṃ kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Jantāgharaṃ   kārāpitaṃ   hoti   .   jantāgharasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.4}   Idha   pana   bhikkhave   upāsakena   sambahule   bhikkhū
uddissa    .pe.    ekaṃ    bhikkhuṃ    uddissa    vihāro   kārāpito
hoti   .   aḍḍhayogo   kārāpito   hoti   .   pāsādo  kārāpito
Hoti   .   hammiyaṃ   kārāpitaṃ   hoti   .  guhā  kārāpitā  hoti .
Pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito hoti. Upaṭṭhānasālā
kārāpitā   hoti   .   aggisālā   kārāpitā   hoti   .  kappiyakuṭī
kārāpitā  hoti  .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito
hoti   .   caṅkamanasālā   kārāpitā   hoti  .  udapāno  kārāpito
hoti   .   udapānasālā   kārāpitā   hoti   .  jantāgharaṃ  kārāpitaṃ
hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī  kārāpitā
hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   so   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu   bhadantā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.5}   Idha   pana   bhikkhave  upāsakena  bhikkhunīsaṅghaṃ  uddissa
sambahulā    bhikkhuniyo    uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā
sikkhamānāyo     uddissa    ekaṃ    sikkhamānaṃ    uddissa    sambahule
sāmaṇere     uddissa     ekaṃ     sāmaṇeraṃ    uddissa    sambahulā
sāmaṇeriyo     uddissa     ekaṃ     sāmaṇeriṃ    uddissa    vihāro
kārāpito   hoti   .   aḍḍhayogo   kārāpito   hoti   .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā    kārāpitā    hoti    .    aggisālā    kārāpitā
Hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā hoti 1-.
Caṅkamo   kārāpito   hoti   .   caṅkamanasālā   kārāpitā  hoti .
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.6}   Idha   pana   bhikkhave   upāsakena   attano  atthāya
nivesanaṃ   kārāpitaṃ   hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito
kārāpito   hoti   .  aṭṭo  kārāpito  hoti  .  māḷo  kārāpito
hoti   .   āpaṇo   kārāpito   hoti   .   āpaṇasālā  kārāpitā
hoti   .   pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ  hoti .
Guhā   kārāpitā   hoti   .   pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā   hoti  .  rasavatī  kārāpitā  hoti  .  vaccakuṭī  kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno  kārāpito  hoti  .  udapānasālā kārāpitā hoti. Jantāgharaṃ
kārāpitaṃ   hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī
kārāpitā  hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo kārāpito
@Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.
Hoti   .   ārāmavatthuṃ   kārāpitaṃ   hoti  .  puttassa  vā  vāreyyaṃ
hoti   dhītuyā   vā   vāreyyaṃ   hoti   gilāno  vā  hoti  abhiññātaṃ
vā   suttantaṃ   bhaṇati   .   so   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya
āgacchantu     bhadantā     imaṃ    suttantaṃ    pariyāpuṇissanti    purāyaṃ
suttanto   na   1-   palujjatīti   .  aññataraṃ  vā  panassa  kiccaṃ  hoti
karaṇīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu
bhadantā    icchāmi    dānañca    dātuṃ    dhammañca   sotuṃ   bhikkhū   ca
passitunti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  pahite  na  tveva
appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.7}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ  uddissa  vihāro
kārāpito  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.8}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ uddissa aḍḍhayogo
kārāpito   hoti  .  pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti   .   caṅkamo   kārāpito   hoti   .  caṅkamanasālā  kārāpitā
hoti     .    udapāno    kārāpito    hoti    .    udapānasālā
@Footnote: 1 Ma. Yu. nasaddo natthi.
Kārāpitā   hoti   .   jantāgharaṃ   kārāpitaṃ  hoti  .  jantāgharasālā
kārāpitā    hoti   .   pokkharaṇī   kārāpitā   hoti   .   maṇḍapo
kārāpito   hoti   .   ārāmo   kārāpito   hoti  .  ārāmavatthuṃ
kārāpitaṃ  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.9}  Idha  pana  bhikkhave  upāsikāya  sambahule  bhikkhū uddissa
.pe.   ekaṃ   bhikkhuṃ  uddissa  bhikkhunīsaṅghaṃ  uddissa  sambahulā  bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ     uddissa     sambahulā    sāmaṇeriyo    uddissa    ekaṃ
sāmaṇeriṃ    uddissa   .pe.   attano   atthāya   nivesanaṃ   kārāpitaṃ
hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito  kārāpito  hoti .
Aṭṭo   kārāpito   hoti   .   māḷo  kārāpito  hoti  .  āpaṇo
kārāpito   hoti   .   āpaṇasālā   kārāpitā   hoti  .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā   kārāpitā   hoti  .  aggisālā  kārāpitā  hoti .
Rasavatī   kārāpitā   hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo
kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti. Udapāno kārāpito
Hoti  .  udapānasālā  kārāpitā  hoti . Pokkharaṇī kārāpitā hoti.
Maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti. Ārāmavatthuṃ
kārāpitaṃ  hoti  .  puttassa  vā  vāreyyaṃ  hoti  dhītuyā  vā vāreyyaṃ
hoti   gilānā  vā  hoti  abhiññātaṃ  vā  suttantaṃ  bhaṇati  .  sā  ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu   ayyā   imaṃ  suttantaṃ
pariyāpuṇissanti   purāyaṃ   suttanto   na   1-   palujjatīti   .  aññataraṃ
vā  panassā  kiccaṃ  hoti  karaṇīyaṃ  vā  .  sā  ce  bhikkhūnaṃ santike dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.10}  Idha  pana  bhikkhave  bhikkhunā  saṅghaṃ  uddissa  bhikkhuniyā
saṅghaṃ    uddissa    sikkhamānāya   saṅghaṃ   uddissa   sāmaṇerena   saṅghaṃ
uddissa    sāmaṇeriyā    saṅghaṃ   uddissa   sambahule   bhikkhū   uddissa
ekaṃ    bhikkhuṃ    uddissa   bhikkhunīsaṅghaṃ   uddissa   sambahulā   bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ   uddissa   sambahulā   sāmaṇeriyo   uddissa  ekaṃ  sāmaṇeriṃ
uddissa   .pe.   attano   atthāya   vihāro   kārāpito   hoti .
Aḍḍhayogo   kārāpito   hoti   .   pāsādo   kārāpito   hoti .
Hammiyaṃ  kārāpitaṃ  hoti  .  guhā  kārāpitā  hoti . Pariveṇaṃ kārāpitaṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti   .   koṭṭhako   kārāpito  hoti  .  upaṭṭhānasālā  kārāpitā
hoti   .   aggisālā   kārāpitā   hoti   .   kappiyakuṭī  kārāpitā
hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito  hoti .
Caṅkamanasālā   kārāpitā   hoti   .   udapāno  kārāpito  hoti .
Udapānasālā   kārāpitā   hoti   .   pokkharaṇī  kārāpitā  hoti .
Maṇḍapo    kārāpito   hoti   .   ārāmo   kārāpito   hoti  .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   sā   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.
     [211]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
So   bhikkhūnaṃ   santike   dūtaṃ   pāhesi   ahaṃ   hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ   sattāhakaraṇīyena
appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo.
     {211.1}  Idha  pana  bhikkhave  bhikkhu gilāno hoti. So ce bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu  bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
Pageva    pahite    gilānabhattaṃ   vā   pariyesissāmi   gilānupaṭṭhākabhattaṃ
vā    pariyesissāmi    gilānabhesajjaṃ   vā   pariyesissāmi   pucchissāmi
vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.2}  Idha  pana  bhikkhave  bhikkhussa  anabhirati  uppannā hoti.
So   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  anabhirati  me  uppannā
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   appahitepi   pageva   pahite   anabhiratiṃ  vūpakāsessāmi
vā   vūpakāsāpessāmi   vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ
sannivaṭṭo    kātabbo   .   idha   pana   bhikkhave   bhikkhussa   kukkuccaṃ
uppannaṃ   hoti   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ
me    uppannaṃ   āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
kukkuccaṃ   vinodessāmi   vā   vinodāpessāmi   vā   dhammakathaṃ  vāssa
karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.3}  Idha  pana  bhikkhave  bhikkhussa  diṭṭhigataṃ  uppannaṃ  hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ  sannivaṭṭo  kātabbo .
Idha   pana  bhikkhave  bhikkhu  garudhammaṃ  ajjhāpanno  hoti  parivāsāraho .
So    ce    bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   garudhammaṃ
ajjhāpanno    parivāsāraho    āgacchantu    bhikkhū    icchāmi   bhikkhūnaṃ
āgatanti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  appahitepi  pageva
pahite   parivāsadānaṃ   ussukkaṃ   karissāmi   vā   anussāvessāmi  vā
gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.4}  Idha  pana  bhikkhave  bhikkhu  mūlāya paṭikassanāraho hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ  karissāmi  vā  anussāvessāmi  vā  gaṇapūrako  vā  bhavissāmīti
sattāhaṃ sannivaṭṭo kātabbo.
     {211.5}  Idha  pana  bhikkhave  bhikkhu  mānattāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  mānattāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva   pahite   mānattadānaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.6}  Idha  pana  bhikkhave  bhikkhu  abbhānāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  abbhānāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    abbhānaṃ    ussukkaṃ   karissāmi   vā
@Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.7}   Idha  pana  bhikkhave  bhikkhussa  saṅgho  kammaṃ  kattukāmo
hoti   tajjanīyaṃ  vā  niyassaṃ  1-  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    bhikkhū    icchāmi    bhikkhūnaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  vā
pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.8}   Kataṃ  vā  panassa  hoti  saṅghena  kammaṃ  tajjanīyaṃ  vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā  ukkhepanīyaṃ  vā .
So   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    kinti    nu   kho
sammāvatteyya    lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho   taṃ
kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.9}  Idha  pana  bhikkhave  bhikkhunī  gilānā  hoti  .  sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  2-  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
@Footnote: 1 Yu. Rā. nissayaṃ .    2 Ma. hisaddo natthi.
Vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.10}  Idha  pana  bhikkhave  bhikkhuniyā anabhirati uppannā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya anabhirati me uppannā āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  anabhiratiṃ  vūpakāsessāmi  vā vūpakāsāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.11}  Idha  pana  bhikkhave  bhikkhuniyā  kukkuccaṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  kukkuccaṃ  vinodessāmi vā vinodāpessāmi vā
dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.12}  Idha  pana  bhikkhave  bhikkhuniyā  diṭṭhigataṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  garudhammaṃ  ajjhāpannā
Mānattārahā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.14}  Idha  pana  bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  mūlāya paṭikassanārahā
āgacchantu   ayyā   icchāmi   ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.15}   Idha   pana  bhikkhave  bhikkhunī  abbhānārahā  hoti .
Sā   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  abbhānārahā
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi    pageva    pahite   abbhānaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.16}  Idha  pana  bhikkhave  bhikkhuniyā  saṅgho  kammaṃ kattukāmo
hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    ayyā   icchāmi   ayyānaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  1-
vā      pariṇāmeyyāti     sattāhaṃ     sannivaṭṭo    kātabbo   .
Kataṃ     vā     panassā     hoti     saṅghena     kammaṃ     tajjanīyaṃ
@Footnote: 1 Po. lahutāya.
Vā   niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā .
Sā   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi   pageva   pahite   kinti   nu
kho   sammāvatteyya   lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho
taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.17}  Idha  pana  bhikkhave  sikkhamānā  gilānā  hoti . Sā
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.18}   Idha   pana  bhikkhave  sikkhamānāya  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sikkhā  kupitā  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya sikkhā
me   kupitā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
sikkhāsamādānaṃ      ussukkaṃ     karissāmīti     sattāhaṃ     sannivaṭṭo
kātabbo.
     {211.19}  Idha  pana  bhikkhave sikkhamānā upasampajjitukāmā hoti.
Sā  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu
Ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.20}  Idha  pana  bhikkhave  sāmaṇero  gilāno  hoti . So
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ      vā     pariyesissāmi     gilānabhesajjaṃ     vā
pariyesissāmi    pucchissāmi    vā    upaṭṭhahissāmi    vāti    sattāhaṃ
sannivaṭṭo kātabbo.
     {211.21}   Idha   pana  bhikkhave  sāmaṇerassa  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sāmaṇero  vassaṃ  pucchitukāmo  hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya   ahaṃ   hi   vassaṃ   pucchitukāmo   āgacchantu   bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
pageva    pahite    pucchissāmi    vā   ācikkhissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.22}  Idha  pana  bhikkhave sāmaṇero upasampajjitukāmo hoti.
So  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu
bhikkhū  icchāmi  bhikkhūnaṃ  āgatanti   .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.23}  Idha  pana  bhikkhave  sāmaṇerī  gilānā hoti. Sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  ahaṃ  hi  gilānā  āgacchantu  ayyā
icchāmi   ayyānaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.24}  Idha  pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti.
Kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti  .  sāmaṇerī  vassaṃ
pucchitukāmā  hoti  .  sikkhaṃ  samādayitukāmā  hoti  .  sā  ce  bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   sikkhaṃ  samādayitukāmā  āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva   pahite   .   sikkhāsamādānaṃ   ussukkaṃ  karissāmīti
sattāhaṃ sannivaṭṭo kātabboti.
     [212]  Tena  kho  pana  samayena aññatarassa bhikkhuno mātā gilānā
hoti  .  sā  puttassa  santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi
puttassa   āgatanti   .   athakho   tassa   bhikkhuno  etadahosi  bhagavatā
paññattaṃ    sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva
appahite      pañcannaṃ      sattāhakaraṇīyena      appahitepi     gantuṃ
pageva   pahite   ayañca   me   mātā   gilānā   sā  ca  anupāsikā
@Footnote: 1 Po. Ma. Yu. agacchatu me putto.
Kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi    bhikkhave    sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   mātuyā   ca   pitussa   ca   anujānāmi   bhikkhave  imesaṃ
sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ   pageva  pahite  sattāhaṃ
sannivaṭṭo kātabbo.
     {212.1}  Idha  pana  bhikkhave  bhikkhussa  mātā  gilānā  hoti .
Sā   ce  puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilānā  āgacchatu
me    putto   icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {212.2}  Idha  pana  bhikkhave bhikkhussa pitā gilāno hoti. So ce
puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu  me putto
icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {212.3}  Idha  pana  bhikkhave  bhikkhussa  bhātā  gilāno  hoti .
So    ce   bhātuno   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   gilāno
āgacchatu   me   bhātā   icchāmi   bhātuno   āgatanti   .   gantabbaṃ
Bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo   kātabbo   .   idha  pana  bhikkhave  bhikkhussa  bhaginī  gilānā
hoti  .  sā  ce  bhikkhussa  1-  santike  dūtaṃ  pahiṇeyya ahaṃ hi gilānā
āgacchatu  me  bhātā  icchāmi  bhātuno  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo.
     {212.4}  Idha  pana  bhikkhave  bhikkhussa  ñātako  gilāno  hoti.
So   ce  bhikkhussa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu
bhadanto    icchāmi    bhadantassa    āgatanti    .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo  .  idha  pana  bhikkhave  bhikkhussa  2-  bhatiko  gilāno  hoti.
So   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchantu
bhikkhū   3-   icchāmi   bhikkhūnaṃ   4-   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabboti.
     [213]  Tena  kho pana samayena saṅghassa mahāvihāro 5- udriyati 6-
aññatarena   upāsakena   araññe   bhaṇḍaṃ   chedāpitaṃ   hoti   .   so
bhikkhūnaṃ  santike  dūtaṃ  pāhesi  sace  bhadantā  taṃ  bhaṇḍaṃ  avahāpeyyuṃ 7-
dajjāhaṃ   taṃ  bhaṇḍanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave saṅghakaraṇīyena gantuṃ sattāhaṃ sannivaṭṭo kātabboti.
@Footnote: 1 Po. Ma. bhātuno .  2 Ma. Yu. bhikkhugatiko .  3 Ma. bhadantā. 4 Ma. bhadantānaṃ.
@5 Ma. Yu. vihāro. 6 Po. Ma. undriyati. 7 Po. Ma. āvahāpeyyuṃ. Yu.
@avahareyyuṃ.
               Vassāvāsabhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ 1-
     [214]  Tena  kho  pana  samayena kosalesu janapadesu 2- aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   vāḷehi  ubbāḷhā  honti  .  gaṇhiṃsupi
paripātiṃsupi   .   bhagavato   etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave
vassūpagatā  bhikkhū  vāḷehi  ubbāḷhā  honti  gaṇhantipi  paripātentipi.
Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.1}  Idha  pana  bhikkhave  vassūpagatā bhikkhū siriṃsapehi ubbāḷhā
honti  .  ḍaṃsantipi  paripātentipi  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.2}  Idha  pana  bhikkhave  vassūpagatā  bhikkhū corehi ubbāḷhā
honti  .  vilumpantipi  ākoṭentipi . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.3}  Idha  pana  bhikkhave  vassūpagatā bhikkhū pisācehi ubbāḷhā
honti  .  āvisantipi  harantipi  3- . Eseva antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {214.4}  Idha  pana  bhikkhave  vassūpagatānaṃ  bhikkhūnaṃ  gāmo agginā
daḍḍho  hoti  .  bhikkhū  piṇḍakena  4-  kilamanti  .  eseva antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.5}  Idha  pana  bhikkhave  vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā
daḍḍhaṃ   hoti   .  bhikkhū  senāsanena  kilamanti  .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.6}   Idha   pana   bhikkhave   vassūpagatānaṃ   bhikkhūnaṃ   gāmo
@Footnote: 1 Po. vassāvāsikabhāṇavāro niṭṭhito .  Ma. vassāvāsabhāṇavāro niṭṭhito.
@Yu. vassāvāsabhāṇavāraṃ niṭṭhitaṃ. Sī. vassāvāsabhāṇavāraṃ paṭhamaṃ. 2 Ma. sabbattha janapade.
@3 Ma. hanantipi. 4 Po. piṇḍena.
Udakena   vuḷho   hoti   .   bhikkhū   piṇḍakena   kilamanti  .  eseva
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {214.7}   Idha   pana   bhikkhave   vassūpagatānaṃ  bhikkhūnaṃ  senāsanaṃ
udakena   vuḷhaṃ   hoti   .   bhikkhū   senāsanena  kilamanti  .  eseva
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassāti.
     [215]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse vassūpagatānaṃ
bhikkhūnaṃ  gāmo  corehi  vuṭṭhāsi  1-  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi    bhikkhave    yena   gāmo   tena   gantunti   .   gāmo
dvedhā   bhijjittha   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   yena   gāmā  bahutarā  tena  gantunti  .  bahutarā  assaddhā
honti   appasannā   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave yena saddhā pasannā tena gantunti.
     [216]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse   vassūpagatā   bhikkhū   na   labhiṃsu   lūkhassa   vā  paṇītassa  vā
bhojanassa   yāvadatthaṃ   pāripūriṃ   .   bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave  vassūpagatā  bhikkhū  na  labhanti  lūkhassa  vā  paṇītassa
vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  .  eseva  antarāyoti pakkamitabbaṃ.
Anāpatti vassacchedassa.
     {216.1}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā    paṇītassa    vā    bhojanassa   yāvadatthaṃ   pāripūriṃ   na   labhanti
sappāyāni    bhojanāni    .   eseva   antarāyoti   pakkamitabbaṃ  .
@Footnote: 1 Po. vuṭṭhāpito hoti. 2 Ma. ayaṃ pāṭho natthi.
Anāpatti vassacchedassa.
     {216.2}   Idha   pana  bhikkhave  vassūpagatā  bhikkhū  labhanti  lūkhassa
vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ  pāripūriṃ  labhanti  sappāyāni
bhojanāni   na   labhanti  sappāyāni  bhesajjāni  .  eseva  antarāyoti
pakkamitabbaṃ    .   anāpatti   vassacchedassa   .   idha   pana   bhikkhave
vassūpagatā    bhikkhū   labhanti   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ   pāripūriṃ   labhanti   sappāyāni   bhojanāni  labhanti  sappāyāni
bhesajjāni   na   labhanti   paṭirūpaṃ   upaṭṭhākaṃ   .  eseva  antarāyoti
pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.3}   Idha   pana  bhikkhave  vassūpagataṃ  bhikkhuṃ  itthī  nimanteti
ehi  bhante  hiraññaṃ  vā  te  demi  suvaṇṇaṃ  vā  te  demi khettaṃ vā
te  demi  vatthuṃ  vā  te  demi  gāvuṃ  vā te demi gāviṃ vā te demi
dāsaṃ  vā  te  demi  dāsiṃ  vā  te demi dhītaraṃ vā te demi bhariyatthāya
ahaṃ  vā  te  bhariyā  homi  aññaṃ  vā  te  bhariyaṃ ānemīti. Tatra ce
bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ  vuttaṃ  bhagavatā  siyāpi  me
brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.4}  Idha  pana  bhikkhave  vassūpagataṃ bhikkhuṃ vesī nimanteti .pe.
Thullakumārī   nimanteti  paṇḍako  nimanteti  ñātakā  nimantenti  rājāno
nimantenti   corā  nimantenti  dhuttā  nimantenti  ehi  bhante  hiraññaṃ
vā  te  dema  suvaṇṇaṃ  vā  te  dema khettaṃ vā te dema vatthuṃ vā te
Dema  gāvuṃ  vā  te  dema  gāviṃ  vā  te  dema  dāsaṃ  vā te dema
dāsiṃ   vā   te   dema   dhītaraṃ   vā   te   dema  bhariyatthāya  aññaṃ
vā   te   bhariyaṃ   ānemāti   .   tatra   ce  bhikkhuno  evaṃ  hoti
lahuparivattaṃ   kho   cittaṃ   vuttaṃ   bhagavatā   siyāpi   me  brahmacariyassa
antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.5}   Idha   pana  bhikkhave  vassūpagato  bhikkhu  assāmikaṃ  nidhiṃ
passati  .  tatra  ce  bhikkhuno  evaṃ  hoti  lahuparivattaṃ  kho  cittaṃ vuttaṃ
bhagavatā    siyāpi   me   brahmacariyassa   antarāyoti   pakkamitabbaṃ  .
Anāpatti vassacchedassa.
     {216.6}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  passati  sambahule
bhikkhū   saṅghabhedāya   parakkamante   .  tatra  ce  bhikkhuno  evaṃ  hoti
garuko    kho   saṅghabhedo   vutto   bhagavatā   mā   mayi   sammukhībhūte
saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.7}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  sambahulā
kira  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce  bhikkhuno  evaṃ hoti
garuko   kho   saṅghabhedo  vutto  bhagavatā  mā  mayi  sammukhībhūte  saṅgho
bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.8}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulā  bhikkhū  saṅghabhedāya  parakkamantīti  .  tatra  ce
bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
Karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.9}   Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhū   saṅghabhedāya  parakkamantīti  .  tatra
ce  bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na mittā apica ye tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo   rucitthāti   karissanti   me   1-  vacanaṃ  sussūsissanti  sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.10}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira  āvāse  sambahulehi  bhikkhūhi  saṅgho  bhinnoti  .  tatra ce bhikkhuno
evaṃ  hoti  te  kho  me  bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso
saṅghabhedo   vutto   bhagavatā   mā  āyasmantānaṃ  saṅghabhedo  rucitthāti
karissanti   me   vacanaṃ  sussūsissanti  sotaṃ  odahissantīti  pakkamitabbaṃ .
Anāpatti vassacchedassa.
     {216.11}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulehi   bhikkhūhi   saṅgho   bhinnoti  .  tatra  ce
bhikkhuno  evaṃ  hoti  te  kho  me  bhikkhū  na  mittā  apica  ye  tesaṃ
mittā   te   me   mittā  tyāhaṃ  vakkhāmi  te  vuttā  te  vakkhanti
garuko   kho   āvuso   saṅghabhedo  vutto  bhagavatā  mā  āyasmantānaṃ
saṅghabhedo    rucitthāti    karissanti    me   2-   vacanaṃ   sussūsissanti
@Footnote: 1-2 Ma. tesaṃ.
Sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.12}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā  mā  bhaginīnaṃ
saṅghabhedo    rucitthāti    karissanti   me   vacanaṃ   sussūsissanti   sotaṃ
odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.13}  Idha  pana  bhikkhave  vassūpagato  bhikkhu  suṇāti  amukasmiṃ
kira   āvāse   sambahulā   bhikkhuniyo   saṅghabhedāya   parakkamantīti  .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo na mittā apica
yā   tāsaṃ   mittā  tā  me  mittā  tāhaṃ  vakkhāmi  tā  vuttā  tā
vakkhanti   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti  me  1-  vacanaṃ  sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.14}    Idha   pana   bhikkhave   vassūpagato   bhikkhu   suṇāti
amukasmiṃ   kira   āvāse   sambahulāhi   bhikkhunīhi   saṅgho   bhinnoti .
Tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo  mittā  tāhaṃ
vakkhāmi   garuko   kho   bhaginiyo   saṅghabhedo   vutto   bhagavatā   mā
bhaginīnaṃ    saṅghabhedo   rucitthāti   karissanti   me   vacanaṃ   sussūsissanti
sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa.
     {216.15}       Idha       pana      bhikkhave      vassūpagato
@Footnote: 1 Ma. tāsaṃ.
Bhikkhu   suṇāti   amukasmiṃ   kira   āvāse   sambahulāhi  bhikkhunīhi  saṅgho
bhinnoti   .  tatra  ce  bhikkhuno  evaṃ  hoti  tā  kho  me  bhikkhuniyo
na  mittā  apica  yā  tāsaṃ  mittā  tā  me  mittā  tāhaṃ vakkhāmi tā
vuttā   tā  vakkhanti  garuko  kho  bhaginiyo  saṅghabhedo  vutto  bhagavatā
mā    bhaginīnaṃ   saṅghabhedo   rucitthāti   karissanti   me   1-   vacanaṃ
sussūsissanti     sotaṃ    odahissantīti    pakkamitabbaṃ    .    anāpatti
vassacchedassa 2-.
     [217]   Tena   kho  pana  samayena  aññataro  bhikkhu  vaje  vassaṃ
upagantukāmo   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   vaje   vassaṃ   upagantunti   .   vajo   vuṭṭhāsi  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   yena   vajo  tena
gantunti   .   tena   kho   pana   samayena  aññataro  bhikkhu  upakaṭṭhāya
vassūpanāyikāya   satthena   gantukāmo   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  satthe  vassaṃ  upagantunti  .  tena
kho    pana    samayena   aññataro   bhikkhu   upakaṭṭhāya   vassūpanāyikāya
nāvāya   gantukāmo   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi bhikkhave nāvāya vassaṃ upagantunti.
     [218]  Tena  kho  pana  samayena  aññataro  bhikkhu rukkhasusire vassaṃ
upagacchati   .   manussā   ujjhāyanti   khīyanti   vipācenti   seyyathāpi
pisācillikāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
@Footnote: 1 Ma. tāsaṃ .   2 Ma. vassacchedassāti.
Rukkhasusire     vassaṃ     upagantabbaṃ     yo    upagaccheyya    āpatti
dukkaṭassāti   .   tena   kho   pana  samayena  bhikkhū  rukkhaviṭabhiyā  vassaṃ
upagacchanti   .   manussā   ujjhāyanti   khīyanti   vipācenti  seyyathāpi
migaluddakāti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave rukkhaviṭabhiyā
vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti.
     [219]   Tena   kho   pana   samayena   bhikkhū  ajjhokāse  vassaṃ
upagacchanti  .  deve  vassante  rukkhamūlaṃpi  nimbakosaṃpi  1- upadhāvanti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   na   bhikkhave  ajjhokāse  vassaṃ
upagantabbaṃ    yo    upagaccheyya    āpatti   dukkaṭassāti   .   tena
kho  pana  samayena  bhikkhū  asenāsanikā 2- vassaṃ upagacchanti sītenapi [3]-
uṇhenapi   kilamanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
asenāsanikena    vassaṃ    upagantabbaṃ    yo    upagaccheyya    āpatti
dukkaṭassāti   .   tena   kho   pana   samayena  bhikkhū  chavakuṭikāya  vassaṃ
upagacchanti   .   manussā   ujjhāyanti   khīyanti   vipācenti  seyyathāpi
chavadāhakāti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave chavakuṭikāya
vassaṃ    upagantabbaṃ    yo    upagaccheyya   āpatti   dukkaṭassāti  .
Tena   kho   pana  samayena  bhikkhū  chatte  vassaṃ  upagacchanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gopālakāti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   chatte   vassaṃ   upagantabbaṃ
yo   upagaccheyya   āpatti   dukkaṭassāti  .  tena  kho  pana  samayena
@Footnote: 1 Ma. nibbakosaṃpi .  2 Yu. asenāsanakā .  3 Ma. Yu. kilamanti.
Bhikkhū   cāṭiyā   vassaṃ   upagacchanti   .   manussā   ujjhāyanti  khīyanti
vipācenti   seyyathāpi  titthiyāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   cāṭiyā   vassaṃ   upagantabbaṃ   yo  upagaccheyya  āpatti
dukkaṭassāti.
     [220]  Tena  kho  pana  samayena  sāvatthiyā saṅghena [1]- katikā
katā    hoti    antarāvassaṃ    na    pabbājetabbanti   .   visākhāya
migāramātuyā    nattā    bhikkhū    upasaṅkamitvā   pabbajjaṃ   yāci  .
Bhikkhū    evamāhaṃsu   saṅghena   kho   āvuso   [2]-   katikā   katā
antarāvassaṃ     na    pabbājetabbanti    āgamehi    āvuso    yāva
bhikkhū    vassaṃ   vasanti   vassaṃ   vutthā   pabbājessantīti   .   athakho
te    bhikkhū    vassaṃ    vutthā    visākhāya    migāramātuyā   nattāraṃ
etadavocuṃ    ehīdāni    āvuso    pabbajāhīti   .   so   evamāha
sacāhaṃ     bhante     pabbajito    assaṃ    abhirameyyāmahaṃ    nadānāhaṃ
bhante     pabbajissāmīti     .    visākhā    migāramātā    ujjhāyati
khīyati   vipāceti   kathaṃ   hi   nāma   ayyā   evarūpaṃ  katikaṃ  karissanti
antarāvassaṃ   na   pabbājetabbanti  kaṃ  kālaṃ  dhammo  na  caritabboti .
Assosuṃ     kho    bhikkhū    visākhāya    migāramātuyā    ujjhāyantiyā
khīyantiyā   vipācentiyā   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  evarūpā  katikā  kātabbā  antarāvassaṃ
na pabbājetabbanti yo kareyya āpatti dukkaṭassāti.
     [221]  Tena  kho  pana  samayena āyasmatā upanandena sakyaputtena
@Footnote: 1-2 Ma. evarūpā.
Rañño     pasenadissa    kosalassa    vassāvāso    paṭissuto    hoti
purimikāya   .   so  taṃ  āvāsaṃ  gacchanto  addasa  antarāmagge  dve
āvāse   bahucīvarake   .   tassa   etadahosi  yannūnāhaṃ  imesu  dvīsu
āvāsesu   vassaṃ   vaseyyaṃ   evaṃ   me  bahuṃ  cīvaraṃ  uppajjissatīti .
So   tesu   dvīsu  āvāsesu  vassaṃ  vasi  .  rājā  pasenadi  kosalo
ujjhāyati    khīyati    vipāceti    kathaṃ   hi   nāma   ayyo   upanando
sakyaputto    amhākaṃ    vassāvāsaṃ   paṭissuṇitvā   visaṃvādessati   nanu
bhagavatā   anekapariyāyena   musāvādo   garahito   musāvādā   veramaṇī
pasatthāti.
     {221.1}   Assosuṃ   kho   bhikkhū   rañño  pasenadissa  kosalassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
te    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
upanando    sakyaputto    rañño    pasenadissa   kolasassa   vassāvāsaṃ
paṭissuṇitvā   visaṃvādessati   nanu   bhagavatā  anekapariyāyena  musāvādo
garahito   musāvādā  veramaṇī  pasatthāti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ ārocesuṃ.
     {221.2}    Athakho    bhagavā    etasmiṃ    nidāne   bhikkhusaṅghaṃ
sannipātāpetvā     āyasmanataṃ     upanandaṃ     sakyaputtaṃ     paṭipucchi
saccaṃ   kira   tvaṃ   upananda   rañño   pasenadissa  kosalassa  vassāvāsaṃ
paṭissuṇitvā   visaṃvādesīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ  moghapurisa  rañño  pasenadissa  kosalassa
vassāvāsaṃ    paṭissuṇitvā    visaṃvādessasi    nanu    mayā    moghapurisa
Anekapariyāyena   musāvādo   garahito   musāvādā   veramaṇī   pasatthā
netaṃ    moghapurisa   appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   idha   pana  bhikkhave  bhikkhunā
vassāvāso   paṭissuto  hoti  purimikāya  .  so  taṃ  āvāsaṃ  gacchanto
passati  antarāmagge  dve  āvāse  bahucīvarake  .  tassa  evaṃ  hoti
yannūnāhaṃ   imesu   dvīsu   āvāsesu   vassaṃ  vaseyyaṃ  evaṃ  me  bahuṃ
cīvaraṃ   uppajjissatīti   .  so  tesu  dvīsu  āvāsesu  vassaṃ  vasati .
Tassa    bhikkhave    bhikkhuno   purimikā   ca   na   paññāyati   paṭissave
ca āpatti dukkaṭassa.
     {221.3}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
akaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca  na
paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.4}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
sakaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca  na
paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.5}     Idha    pana    bhikkhave    bhikkhunā    vassāvāso
paṭissuto      hoti     purimikāya     .     so     taṃ     āvāsaṃ
Gacchanto   bahiddhā  uposathaṃ  karoti  pāṭipade  vihāraṃ  upeti  senāsanaṃ
paññāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   pariveṇaṃ   sammajjati .
So    dvīhatīhaṃ    vasitvā   akaraṇīyo   pakkamati   .   tassa   bhikkhave
bhikkhuno    purimikā    ca    na    paññāyati   paṭissave   ca   āpatti
dukkaṭassa.
     {221.6}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   dvīhatīhaṃ
vasitvā   sakaraṇīyo   pakkamati   .   tassa   bhikkhave   bhikkhuno  purimikā
ca na paññāyati paṭissave ca āpatti dukkaṭassa.
     {221.7}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   purimikāya   .   so   taṃ   āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   davīhatīhaṃ
vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ   sattāhaṃ  bahiddhā
vītināmeti   .   tassa   bhikkhave   bhikkhuno   purimikā  ca  na  paññāyati
paṭissave ca āpatti dukkaṭassa.
     {221.8}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    purimikāya   .pe.   so   dvīhatīhaṃ   vasitvā   sattāhakaraṇīyena
pakkamati   .   so   taṃ   sattāhaṃ   anto  sannivaṭṭaṃ  karoti  .  tassa
bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti.
     {221.9}  Idha  pana  bhikkhave  bhikkhunā  vassāvāso paṭissuto hoti
purimikāya  .  so  taṃ  āvāsaṃ  gacchanto bahiddhā uposathaṃ karoti pāṭipade
vihāraṃ   upeti   senāsanaṃ   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpeti
pariveṇaṃ    sammajjati    .    so    sattāhaṃ   anāgatāya   pavāraṇāya
sakaraṇīyo   pakkamati   .   āgaccheyya   vā   so   bhikkhave  bhikkhu  taṃ
āvāsaṃ   na   vā   āgaccheyya   .  tassa  bhikkhave  bhikkhuno  purimikā
ca paññāyati paṭissave ca anāpatti.
     {221.10}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
purimikāya   .   so   taṃ   āvāsaṃ  gantvā  uposathaṃ  karoti  pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .    so   tadaheva   akaraṇīyo
pakkamati   .   tassa   bhikkhave   bhikkhuno   purimikā   ca   na  paññāyati
paṭissave ca āpatti dukkaṭassa.
     {221.11}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti  purimikāya  .  so  taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .    so   tadaheva   sakaraṇīyo
pakkamati    .pe.    so    dvīhatīhaṃ    vasitvā    akaraṇīyo   pakkamati
.pe.    so   dvīhatīhaṃ   vasitvā   sakaraṇīyo   pakkamati   .pe.   so
dvīhatīhaṃ     vasitvā    sattāhakaraṇīyena    pakkamati    .    so    taṃ
sattāhaṃ    bahiddhā     vītināmeti    .    tassa    bhikkhave   bhikkhuno
purimikā   ca   na   paññāyati   paṭissave   ca   āpatti   dukkaṭassa .
.pe.   So   dvīhatīhaṃ   vasitvā   sattāhakaraṇīyena   pakkamati   .  so
taṃ   sattāhaṃ   anto   sannivaṭṭaṃ   karoti   .  tassa  bhikkhave  bhikkhuno
purimikā ca paññāyati paṭissave ca anāpatti.
     {221.12}   Idha   pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti  purimikāya  .  so  taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti pāṭipade
vihāraṃ     upeti     senāsanaṃ     paññāpeti    pānīyaṃ    paribhojanīyaṃ
upaṭṭhāpeti    pariveṇaṃ    sammajjati    .   so   sattāhaṃ   anāgatāya
pavāraṇāya   sakaraṇīyo   pakkamati   .   āgaccheyya   vā  so  bhikkhave
bhikkhu   taṃ   āvāsaṃ   na  vā  āgaccheyya  .  tassa  bhikkhave  bhikkhuno
purimikā ca paññāyati paṭissave ca anāpatti.
     [222]  Idha  pana  bhikkhave  bhikkhunā  vassāvāso  paṭissuto  hoti
pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ  karoti
pāṭipade   vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ  paribhojanīyaṃ
gupaṭṭhāpeti  pariveṇaṃ  sammajjati  .  so  tadaheva  akaraṇīyo  pakkamati .
Tassa    bhikkhave   bhikkhuno   pacchimikā   ca   na   paññāyati   paṭissave
ca āpatti dukkaṭassa.
     {222.1}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   tadaheva
sakaraṇīyo    pakkamati    .pe.    so    dvīhatīhaṃ   vasitvā   akaraṇīyo
Pakkamati   .pe.   so   dvīhatīhaṃ   vasitvā   sakaraṇīyo  pakkamati  .pe.
So    dvīhatīhaṃ    vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ
sattāhaṃ   bahiddhā   vītināmeti   .   tassa  bhikkhave  bhikkhuno  pacchimikā
ca na paññāyati paṭissave ca āpatti dukkaṭassa.
     {222.2}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti   pacchimikāya   .   so   taṃ  āvāsaṃ  gacchanto  bahiddhā  uposathaṃ
karoti    pāṭipade    vihāraṃ   upeti   senāsanaṃ   paññāpeti   pānīyaṃ
paribhojanīyaṃ    upaṭṭhāpeti    pariveṇaṃ    sammajjati   .   so   dvīhatīhaṃ
vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ   sattāhaṃ   anto
sannivaṭṭaṃ    karoti    .    tassa   bhikkhave   bhikkhuno   pacchimikā   ca
paññāyati paṭissave ca anāpatti.
     {222.3}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    pacchimikāya    .pe.    so   sattāhaṃ   anāgatāya   komudiyā
cātumāsiniyā    sakaraṇīyo    pakkamati    .    āgaccheyya   vā   so
bhikkhave   bhikkhu   taṃ   āvāsaṃ  na  vā  āgaccheyya  .  tassa  bhikkhave
bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti.
     {222.4}  Idha  pana  bhikkhave  bhikkhunā  vassāvāso paṭissuto hoti
pacchimikāya   .   so   taṃ  āvāsaṃ  gantvā  uposathaṃ  karoti  pāṭipade
vihāraṃ   upeti   senāsanaṃ   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhāpeti
pariveṇaṃ   sammajjati   .   so   tadaheva   akaraṇīyo   pakkamati   .pe.
So   tadaheva   sakaraṇīyo   pakkamati   .pe.   so   dvīhatīhaṃ   vasitvā
akaraṇīyo    pakkamati    .pe.    so    dvīhatīhaṃ   vasitvā   sakaraṇīyo
Pakkamati   .pe.   so   dvīhatīhaṃ  vasitvā  sattāhakaraṇīyena  pakkamati .
So   taṃ   sattāhaṃ   bahiddhā   vītināmeti   .  tassa  bhikkhave  bhikkhuno
pacchimikā   ca   na   paññāyati  paṭissave  ca  āpatti  dukkaṭassa  .pe.
So    dvīhatīhaṃ    vasitvā   sattāhakaraṇīyena   pakkamati   .   so   taṃ
sattāhaṃ    anto   sannivaṭṭaṃ   karoti   .   tassa   bhikkhave   bhikkhuno
pacchimikā ca paññāyati paṭissave ca anāpatti.
     {222.5}   Idha   pana   bhikkhave  bhikkhunā  vassāvāso  paṭissuto
hoti    pacchimikāya    .pe.    so   sattāhaṃ   anāgatāya   komudiyā
cātumāsiniyā    sakaraṇīyo    pakkamati    .    āgaccheyya   vā   so
bhikkhave   bhikkhu   taṃ   āvāsaṃ  na  vā  āgaccheyya  .  tassa  bhikkhave
bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpattīti.
                          Vassūpanāyikakkhandhakaṃ tatiyaṃ.
                                        -------
                                   Tassuddānaṃ.
     [223] Upagantuṃ kadā ceva            kati antaravassa 1- ca
                  na icchanti ca sañcicca     ukkaḍḍhituṃ upāsako
                  gilāno mātā ca pitā     bhātā ca atha ñātako
                  bhikkhubhatiko 2- vihāro     vāḷā cāpi siriṃsapā 3-
                  corā 4- ceva pisācāpi    daḍḍhā 5- tadubhayena ca
                  vuḷhodakena vuṭṭhāsi        bahutarā ca dāyakā
@Footnote: 1 Ma. Yu. antarā vassa ca. 2 Ma. bhikkhugatiko. 3 Ma. sarīsapā. 4 Ma. coro
@ceva pisācā ca. Yu. corā ceva pisācā ca .  5 Yu. daḍḍho.
                  Lūkhappaṇītasappāya-          bhesajjupaṭṭhakena ca
                  itthī vesī kumārī ca            paṇḍako ñātakena ca
                  rājā corā dhuttā nidhi       bhedā 1- aṭṭhavidhena ca
                  vajā 2- satthā ca nāvā ca  susire viṭabhāya ca
                  ajjhokāse vassāvāso     asenāsanakena ca
                  chavakuṭikā chatte ca             cāṭiyā ca upenti te
                  katikā paṭissuṇitvā          bahiddhā ca uposathā
                  purimikā pacchimikā              yathāñāyena yojaye
                  akaraṇīyo 3- pakkamati        sakaraṇīyo 4- tatheva ca
                  dvīhatīhā ca puna [5]-         sattāhakaraṇīyena ca
                  sattāhanāgatā ceva          āgaccheyya eyya 6- vā
                  vatthuddāne antarikā        tantimaggaṃ nisāmayeti.
                        Imamhi khandhake vatthu 7- dvepaṇṇāsa.
                                            -------------
@Footnote: 1 Ma. bhedaaṭṭhavidhena ca. 2 Ma. vajasatthā .  3 Ma. akaraṇiṃ. 4 Ma. sakaraṇiṃ.
@5 Ma. ca. .  6 Ma. Yu. na eyya vā .  7 Ma. vatthūni ....
                        Pavāraṇākkhandhakaṃ
     [224]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
sandiṭṭhā   sambhattā   bhikkhū   kosalesu  janapadesu  aññatarasmiṃ  āvāse
vassaṃ   upagacchiṃsu   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   kena  nu
kho    mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ
vassaṃ   vaseyyāma   na   ca  piṇḍakena  kilameyyāmāti  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi   sace   kho   mayaṃ   aññamaññaṃ  neva  ālapeyyāma
na   sallapeyyāma   yo   paṭhamaṃ   gāmato   piṇḍāya   paṭikkameyya  so
āsanaṃ    paññāpeyya   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipeyya
avakkārapātiṃ     dhovitvā     upaṭṭhāpeyya     pānīyaṃ     paribhojanīyaṃ
upaṭṭhāpeyya   yo   pacchā   gāmato   piṇḍāya   paṭikkameyya   sacassa
bhuttāvaseso   sace   ākaṅkheyya   bhuñjeyya   no   ce  ākaṅkheyya
apaharite    vā   chaḍḍeyya   appāṇake   vā   udake   opilāpeyya
so   āsanaṃ   uddhareyya   pādodakaṃ   pādapīṭhaṃ  pādakathalikaṃ  paṭisāmeyya
avakkārapātiṃ   dhovitvā   paṭisāmeyya   pānīyaṃ  paribhojanīyaṃ  paṭisāmeyya
bhattaggaṃ   sammajjeyya   yo   passeyya   pānīyaghaṭaṃ   vā  paribhojanīyaghaṭaṃ
vā   vaccaghaṭaṃ   vā   rittaṃ   tucchaṃ   so   upaṭṭhāpeyya  sacassa  hoti
avisayhaṃ     hatthavikārena     dutiyaṃ     āmantetvā    hatthavilaṅghakena
upaṭṭhāpeyya   na   tveva  tappaccayā  vācaṃ  bhindeyya  evaṃ  kho  mayaṃ
Samaggā   sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca
piṇḍakena kilameyyāmāti.
     {224.1}   Athakho   te   bhikkhū   aññamaññaṃ   neva  ālapiṃsu  na
sallapiṃsu    yo    paṭhamaṃ   gāmato   piṇḍāya   paṭikkamati   so   āsanaṃ
paññāpeti      pādodakaṃ      pādapīṭhaṃ      pādakathalikaṃ     upanikkhipati
avakkārapātiṃ      dhovitvā     upaṭṭhāpeti     pānīyaṃ     paribhojanīyaṃ
upaṭṭhāpeti    yo    pacchā    gāmato    piṇḍāya   paṭikkamati   sace
hoti   bhuttāvaseso   sace   ākaṅkhati   bhuñjati   no   ce  ākaṅkhati
apaharite    vā    chaḍḍeti    appāṇake   vā   udake   opilāpeti
so    āsanaṃ   uddharati   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmeti
avakkārapātiṃ      dhovitvā      paṭisāmeti     pānīyaṃ     paribhojanīyaṃ
paṭisāmeti    bhattaggaṃ    sammajjati    yo    passati    pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ   tucchaṃ   so   upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena     upaṭṭhāpeti     na    tveva    tappaccayā    vācaṃ
bhindati.
     [225]    Āciṇṇaṃ    kho    panetaṃ    vassaṃ   vutthānaṃ   bhikkhūnaṃ
bhagavantaṃ    dassanāya    upasaṅkamituṃ    .   athakho   te   bhikkhū   vassaṃ
vutthā    temāsaccayena    senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena    sāvatthī    tena    pakkamiṃsu    anupubbena    yena    sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Āciṇṇaṃ kho panetaṃ
Buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   samaggā   ca   mayaṃ   bhante  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ vasimhā na ca piṇḍakena kilamimhāti.
     {225.1}    Jānantāpi    tathāgatā   pucchanti   jānantāpi   na
pucchanti    kālaṃ    viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti
atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto   tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū
paṭipucchanti    dhammaṃ    vā    desessāma   sāvakānaṃ   vā   sikkhāpadaṃ
paññāpessāmāti.
     {225.2}  Athakho  bhagavā  te  bhikkhū etadavoca yathākathaṃ pana tumhe
bhikkhave   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha  na
ca piṇḍakena kilamitthāti.
     {225.3}  Idha  mayaṃ  bhante  sambahulā  sandiṭṭhā  sambhattā  bhikkhū
kosalesu   janapadesu   aññatarasmiṃ   āvāse   vassaṃ  upagacchimhā  tesaṃ
no  bhante  amhākaṃ  etadahosi  kena  nu  kho  mayaṃ  upāyena  samaggā
sammodamānā   avivadamānā   phāsukaṃ  vassaṃ  vaseyyāma  na  ca  piṇḍakena
kilameyyāmāti   tesaṃ   no   bhante   amhākaṃ   etadahosi  sace  kho
mayaṃ   aññamaññaṃ   neva   ālapeyyāma   na   sallapeyyāma   yo  paṭhamaṃ
gāmato   piṇḍāya   paṭikkameyya   so   āsanaṃ   paññāpeyya  pādodakaṃ
Pādapīṭhaṃ     pādakathalikaṃ     upanikkhipeyya     avakkārapātiṃ    dhovitvā
upaṭṭhāpeyya   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeyya  yo  pacchā  gāmato
piṇḍāya    paṭikkameyya    sacassa    bhuttāvaseso   sace   ākaṅkheyya
bhuñjeyya   no   ce  ākaṅkheyya  apaharite  vā  chaḍḍeyya  appāṇake
vā   udake   opilāpeyya  so  āsanaṃ  uddhareyya  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ     paṭisāmeyya    avakkārapātiṃ    dhovitvā    paṭisāmeyya
pānīyaṃ   paribhojanīyaṃ   paṭisāmeyya   bhattaggaṃ  sammajjeyya  yo  passeyya
pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā  rittaṃ  tucchaṃ  so
upaṭṭhāpeyya     sacassa     hoti    avisayhaṃ    hatthavikārena    dutiyaṃ
āmantetvā   hatthavilaṅghakena   upaṭṭhāpeyya   na   tveva   tappaccayā
vācaṃ   bhindeyya   evaṃ   kho  mayaṃ  samaggā  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vaseyyāma   na   ca   piṇḍakena  kilameyyāmāti  athakho
mayaṃ    bhante    aññamaññaṃ   neva   ālapimhā   na   sallapimhā   yo
paṭhamaṃ    gāmato    piṇḍāya    paṭikkamati    so    āsanaṃ   paññāpeti
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipati   avakkārapātiṃ   dhovitvā
upaṭṭhāpeti   pānīyaṃ   paribhojanīyaṃ   upaṭṭhāpeti   yo   pacchā  gāmato
piṇḍāya    paṭikkamati    sace   hoti   bhuttāvaseso   sace   ākaṅkhati
bhuñjati   no   ce   ākaṅkhati   apaharite   vā   chaḍḍeti   appāṇake
vā   udake   opilāpeti   so   āsanaṃ   uddharati  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   paṭisāmeti   avakkārapātiṃ   dhovitvā   paṭisāmeti   pānīyaṃ
Paribhojanīyaṃ   paṭisāmeti   bhattaggaṃ   sammajjati   yo   passati   pānīyaghaṭaṃ
vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ  vā  rittaṃ  tucchaṃ  so  upaṭṭhāpeti
sacassa     hoti     avisayhaṃ    hatthavikārena    dutiyaṃ    āmantetvā
hatthavilaṅghakena   upaṭṭhāpeti  na  tveva  tappaccayā  vācaṃ  bhindati  evaṃ
kho   mayaṃ   bhante   samaggā   sammodamānā  avivadamānā  phāsukaṃ  vassaṃ
vasimhā na ca piṇḍakena kilamimhāti.
     [226]   Athakho   bhagavā   bhikkhū  āmantesi  aphāsuññeva  kirame
bhikkhave   moghapurisā   vutthā   samānā   phāsumha   vutthāti  paṭijānanti
pasusaṃvāsaññeva   kirame   bhikkhave   moghapurisā  vutthā  samānā  phāsumha
vutthāti   paṭijānanti   eḷakasaṃvāsaññeva   kirame   bhikkhave   moghapurisā
vutthā    samānā    phāsumha   vutthāti   paṭijānanti   pamattasaṃvāsaññeva
kirame    bhikkhave    moghapurisā   vutthā   samānā   phāsumha   vutthāti
paṭijānanti   kathaṃ   hi  nāmime  1-  bhikkhave  moghapurisā  mūgabbattaṃ  2-
titthiyasamādānaṃ    samādiyissanti    netaṃ    bhikkhave   appasannānaṃ   vā
pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ katvā bhikkhū āmantesi na bhikkhave
mūgabbattaṃ    titthiyasamādānaṃ   samādiyitabbaṃ   yo   samādiyeyya   āpatti
dukkaṭassa   .  anujānāmi  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  tīhi  ṭhānehi
pavāretuṃ  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā . Sā vo bhavissati
aññamaññānulomatā   āpattivuṭṭhānatā   vinayapurekkhāratā   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena  bhikkhunā  paṭibalena  saṅgho
@Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.
Ñāpetabbo    suṇātu    me   bhante   saṅgho   ajja   pavāraṇā  .
Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {226.1}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   āvuso
pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu maṃ āyasmanto
anukampaṃ    upādāya    passanto    paṭikarissāmi    dutiyampi    āvuso
saṅghaṃ   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya  vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   tatiyampi
āvuso   saṅghaṃ   pavāremi   diṭṭhena  vā  sutena  vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {226.2}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   saṅghaṃ   bhante
pavāremi   diṭṭhena   vā   sutena   vā   parisaṅkāya   vā  vadantu  maṃ
āyasmanto    anukampaṃ    upādāya   passanto   paṭikarissāmi   dutiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya vā vadantu
maṃ   āyasmanto   anukampaṃ   upādāya   passanto  paṭikarissāmi  tatiyampi
bhante  saṅghaṃ  pavāremi  diṭṭhena  vā  sutena vā parisaṅkāya vā vadantu maṃ
āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     [227]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū theresu bhikkhūsu
ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchanti  .  ye  te
Bhikkhū    appicchā    te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    chabbaggiyā    bhikkhū    theresu    bhikkhūsu   ukkuṭikaṃ   nisinnesu
pavārayamānesu   āsanesu   acchissantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhū  theresu
bhikkhūsu   ukkuṭikaṃ   nisinnesu   pavārayamānesu   āsanesu   acchantīti .
Saccaṃ bhagavāti.
     {227.1}   Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā    theresu    bhikkhūsu    ukkuṭikaṃ   nisinnesu   pavārayamānesu
āsanesu   acchissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
theresu    bhikkhūsu    ukkuṭikaṃ    nisinnesu    pavārayamānesu   āsanesu
acchitabbaṃ   yo   accheyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
sabbeheva  ukkuṭikaṃ  nisinnehi  pavāretunti  .  tena  kho  pana  samayena
aññataro   thero   jarādubbalo  yāva  sabbe  pavārenti  1-  ukkuṭikaṃ
nisinno   2-   āgamayamāno   mucchito   papati   .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   tadanantarā   ukkuṭikaṃ   nisīdituṃ
yāva pavāreti pavāretvā āsane nisīditunti.
     [228]   Athakho  bhikkhūnaṃ  etadahosi  kati  nu  kho  pavāraṇāti .
Bhagavato    etamatthaṃ    ārocesuṃ   .   dvemā   bhikkhave   pavāraṇā
cātuddasikā  [3]-  paṇṇarasikā  ca  imā  kho bhikkhave dve pavāraṇāti.
@Footnote: 1 Sī. Ma. Yu. pavārentīti .  2 Rā. tāva ukkuṭikaṃ nisinno. 3 Po. Ma. ca.
Athakho   bhikkhūnaṃ   etadahosi   kati   nu  kho  pavāraṇākammānīti  1- .
Bhagavato  etamatthaṃ  ārocesuṃ . Cattārīmāni bhikkhave pavāraṇākammāni 2-
adhammena    vaggaṃ    pavāraṇākammaṃ    adhammena   samaggaṃ   pavāraṇākammaṃ
dhammena    vaggaṃ   pavāraṇākammaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  .
Tatra   bhikkhave   yadidaṃ   adhammena   vaggaṃ   pavāraṇākammaṃ   na  bhikkhave
evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ   na  ca  mayā  evarūpaṃ  pavāraṇākammaṃ
anuññātaṃ.
     {228.1}   Tatra  bhikkhave  yadidaṃ  adhammena  samaggaṃ  pavāraṇākammaṃ
na   bhikkhave   evarūpaṃ   pavāraṇākammaṃ   kātabbaṃ  na  ca  mayā  evarūpaṃ
pavāraṇākammaṃ   anuññātaṃ   .   tatra   bhikkhave   yadidaṃ   dhammena  vaggaṃ
pavāraṇākammaṃ   na   ca   3-   bhikkhave  evarūpaṃ  pavāraṇākammaṃ  kātabbaṃ
na   ca   mayā   evarūpaṃ   pavāraṇākammaṃ   anuññātaṃ  .  tatra  bhikkhave
yadidaṃ   dhammena   samaggaṃ   pavāraṇākammaṃ  evarūpaṃ  bhikkhave  pavāraṇākammaṃ
kātabbaṃ   evarūpaṃ   4-   mayā   pavāraṇākammaṃ  anuññātaṃ  .  tasmātiha
bhikkhave   evarūpaṃ   pavāraṇākammaṃ   karissāma   yadidaṃ  dhammena  samagganti
evaṃ hi vo bhikkhave sikkhitabbanti.
     [229]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   pavāressatīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā  pavāraṇaṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā     .     tena     gilānena     bhikkhunā    ekaṃ    bhikkhuṃ
@Footnote: 1 Ma. Yu. pavāraṇakammānīti. 2 Ma. Yu. sabbattha pavāraṇakammāni-kammaṃ.
@3 Ma. casaddo natthi. 4 Ma. evarūpañca.
Upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā   evamassa   vacanīyo   pavāraṇaṃ   dammi   pavāraṇaṃ
me   hara   [1]-   mamatthāya  pavārehīti  kāyena  viññāpeti  vācāya
viññāpeti   kāyena   vācāya   viññāpeti  dinnā  hoti  pavāraṇā .
Na   kāyena   viññāpeti  na  vācāya  viññāpeti  na  kāyena  vācāya
viññāpeti   na  dinnā  hoti  pavāraṇā  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  so  bhikkhave  gilāno  bhikkhu  mañcena vā pīṭhena
vā  saṅghamajjhe  ānetvā  pavāretabbaṃ . Sace bhikkhave gilānupaṭṭhākānaṃ
bhikkhūnaṃ   evaṃ   2-  hoti  sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma
ābādho   vā  abhivaḍḍhissati  kālakiriyā  vā  bhavissatīti  .  na  bhikkhave
gilāno  [3]-  ṭhānā  cāvetabbo  saṅghena  tattha  gantvā pavāretabbaṃ
na   tveva    vaggena   saṅghena  pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {229.1}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
tattheva   pakkamati   aññassa   dātabbā   pavāraṇā  .  pavāraṇāhārako
ce  bhikkhave  dinnāya  pavāraṇāya  tattheva  vibbhamati  .pe.  kālaṃ karoti
sāmaṇero   paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti   antimavatthuṃ
ajjhāpannako     paṭijānāti     ummattako    paṭijānāti    khittacitto
paṭijānāti   vedanaṭṭo   paṭijānāti   āpattiyā   adassane  ukkhittako
paṭijānāti     āpattiyā     appaṭikamme     ukkhittako    paṭijānāti
pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhittako     paṭijānāti
@Footnote: 1 Po. Ma. pavāraṇaṃ me ārocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.
Paṇḍako    paṭijānāti    theyyasaṃvāsako    paṭijānāti   titthiyapakkantako
paṭijānāti     tiracchānagato    paṭijānāti    mātughātako    paṭijānāti
pitughātako    paṭijānāti    arahantaghātako    paṭijānāti    bhikkhunīdūsako
paṭijānāti    saṅghabhedako    paṭijānāti    lohituppādako    paṭijānāti
ubhatobyañjanako paṭijānāti aññassa dātabbā pavāraṇā.
     {229.2}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
antarāmagge   pakkamati   anāhaṭā  hoti  pavāraṇā  .  pavāraṇāhārako
ce    bhikkhave   dinnāya   pavāraṇāya   antarāmagge   vibbhamati   kālaṃ
karoti  .pe.  ubhatobyañjanako  paṭijānāti  anāhaṭā  hoti  pavāraṇā.
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pakkamati   āhaṭā   hoti   pavāraṇā  .  pavāraṇāhārako  ce  bhikkhave
dinnāya    pavāraṇāya   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako paṭijānāti āhaṭā hoti pavāraṇā.
     {229.3}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
saṅghappatto    sutto    na    āroceti   āhaṭā   hoti   pavāraṇā
pavāraṇāhārakassa    anāpatti    .    pavāraṇāhārako   ce   bhikkhave
dinnāya    pavāraṇāya    saṅghappatto    samāpanno    na    āroceti
āhaṭā     hoti     pavāraṇā    pavāraṇāhārakassa    anāpatti   .
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pamatto   na   āroceti   āhaṭā   hoti  pavāraṇā  pavāraṇāhārakassa
anāpatti.
     {229.4} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto
sañcicca  na  āroceti  āhaṭā  hoti pavāraṇā pavāraṇāhārakassa āpatti
dukkaṭassa  .  anujānāmi  bhikkhave tadahupavāraṇāya pavāraṇaṃ dentena chandampi
dātuṃ santi saṅghassa karaṇīyanti.
     [230]   Tena  kho  pana  samayena  aññataraṃ  bhakkhuṃ  tadahupavāraṇāya
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahupavāraṇāya   ñātakā   gaṇhanti   .  te  ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   pavāretīti   .   evañcetaṃ  labhetha
iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā  bhikkhūhi  evamassu
vacanīyā   iṅgha   tumhe   āyasmanto  muhuttaṃ  ekamantaṃ  hotha  yāvāyaṃ
bhikkhu    pavāraṇaṃ    detīti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ
no   ce   labhetha   te   ñātakā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe   āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho
pavāretīti   .   evañcetaṃ   labhetha   iccetaṃ  kusalaṃ  no  ce  labhetha
na   tveva   vaggena   saṅghena   pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {230.1}   Idha   pana   bhikkhave  bhikkhuṃ  tadahupavāraṇāya  rājāno
gaṇhanti     corā     gaṇhanti    dhuttā    gaṇhanti    bhikkhupaccatthikā
gaṇhanti   .   te   bhikkhupaccatthikā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe    āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu
Pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha  te
bhikkhupaccatthikā   bhikkhūhi   evamassu   vacanīyā  iṅgha  tumhe  āyasmanto
muhuttaṃ   ekamantaṃ  hotha  yāvāyaṃ  bhikkhu  pavāraṇaṃ  detīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no  ce  labhetha  te  bhikkhupaccatthikā  bhikkhūhi
evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ   bhikkhuṃ  muhuttaṃ
nissīmaṃ   netha  yāva  saṅgho  pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  na  tveva vaggena saṅghena pavāretabbaṃ pavāreyya
ce āpatti dukkaṭassāti.
     [231]  Tena  kho  pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya
pañca   bhikkhū   viharanti   .   athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   saṅghena   pavāretabbanti   mayañcamha   pañca   janā   kathaṃ  nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  pañcannaṃ  saṅghena  1-  pavāretunti  .  tena  kho
pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya  cattāro  bhikkhū
viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā  anuññātaṃ
pañcannaṃ   saṅghena   pavāretuṃ   mayañcamha  cattāro  janā  kathaṃ  nu  kho
amhehi    pavāretabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   catunnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te  bhikkhū
ñāpetabbā
     {231.1}    suṇantu   me   āyasmanto   ajja   pavāraṇā  .
@Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.2}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso   āyasmante   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadantu  maṃ  āyasmanto  anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmanto   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.3}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā   ahaṃ   bhante   āyasmante   pavāremi   diṭṭhena  vā  sutena
vā   parisaṅkāya   vā   vadantu   maṃ   āyasmanto   anukampaṃ  upādāya
passanto    paṭikarissāmi    dutiyampi    bhante   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ     upādāya    passanto    paṭikarissāmi    tatiyampi    bhante
āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.4}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya     tayo     bhikkhū    viharanti    .    athakho    tesaṃ
Bhikkhūnaṃ   etadahosi   bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena  pavāretuṃ
catunnaṃ    aññamaññaṃ    pavāretuṃ    mayañcamha   tayo   janā   kathaṃ   nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    tiṇṇannaṃ   aññamaññaṃ   pavāretuṃ   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te
bhikkhū ñāpetabbā
     {231.5}    suṇantu   me   āyasmantā   ajja   pavāraṇā  .
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.6}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso  āyasmante  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmantā
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.7}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā    ahaṃ    bhante    āyasmante    pavāremi    diṭṭhena   vā
sutena     vā     parisaṅkāya     vā    vadantu    maṃ    āyasmantā
anukampaṃ     upādāya    passanto    paṭikarissāmi    dutiyampi    bhante
Āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
tatiyampi   bhante   āyasmante   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto paṭikarissāmīti.
     {231.8}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   dve   bhikkhū  viharanti  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena   pavāretuṃ   catunnaṃ   aññamaññaṃ
pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ   pavāretuṃ   mayañcamha   dve   janā
kathaṃ  nu  kho  amhehi  pavāretabbanti  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dvinnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave  pavāretabbaṃ  .  therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
ukkuṭikaṃ   nisīditvā  añjaliṃ  paggahetvā  navo  bhikkhu  evamassa  vacanīyo
ahaṃ  āvuso  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmantaṃ   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi    tatiyampi    āvuso    āyasmantaṃ    pavāremi   diṭṭhena
vā   sutena   vā   parisaṅkāya   vā   vadatu   maṃ   āyasmā  anukampaṃ
upādāya passanto paṭikarissāmīti.
     {231.9}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
Nisīditvā    añjaliṃ   paggahetvā   thero   bhikkhu   evamassa   vacanīyo
ahaṃ  bhante  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā   sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi   tatiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā
sutena   vā   parisaṅkāya   vā  vadatu  maṃ  āyasmā  anukampaṃ  upādāya
passanto paṭikarissāmīti.
     {231.10}   Tena   kho   pana   samayena   aññatarasmiṃ  āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   athakho   tassa   bhikkhuno
etadahosi     bhagavatā    anuññātaṃ    pañcannaṃ    saṅghena    pavāretuṃ
catunnaṃ     aññamaññaṃ     pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ    pavāretuṃ
dvinnaṃ    aññamaññaṃ    pavāretuṃ   ahañcamhi   ekako   kathaṃ   nu   kho
mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {231.11}    Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   tena   bhikkhave  bhikkhunā
yattha    bhikkhū    paṭikkamanti    upaṭṭhānasālāya    vā   maṇḍape   vā
rukkhamūle    vā    so    deso    sammajjitvā   pānīyaṃ   paribhojanīyaṃ
upaṭṭhāpetvā   āsanaṃ   paññāpetvā   padīpaṃ   katvā   nisīditabbaṃ  .
Sace   aññe   bhikkhū   āgacchanti   tehi  saddhiṃ  pavāretabbaṃ  no  ce
āgacchanti    ajja    me    pavāraṇāti    adhiṭṭhātabbaṃ    no    ce
adhiṭṭhaheyya    āpatti    dukkaṭassa    .    tatra    bhikkhave    yattha
Pañca    bhikkhū    viharanti   na   ekassa   pavāraṇaṃ   āharitvā   catūhi
saṅghena    pavāretabbaṃ    pavāreyyuṃ    ce   āpatti   dukkaṭassa  .
Tatra   bhikkhave   yattha   cattāro  bhikkhū  viharanti  na  ekassa  pavāraṇaṃ
āharitvā   tīhi   aññamaññaṃ   pavāretabbaṃ   pavāreyyuṃ   ce   āpatti
dukkaṭassa   .   tatra  bhikkhave  yattha  tayo  bhikkhū  viharanti  na  ekassa
pavāraṇaṃ    āharitvā    dvīhi    aññamaññaṃ    pavāretabbaṃ   pavāreyyuṃ
ce   āpatti   dukkaṭassa   .   tatra   bhikkhave   yattha   dve   bhikkhū
viharanti    na   ekassa   pavāraṇaṃ   āharitvā   ekena   adhiṭṭhātabbaṃ
adhiṭṭhaheyya ce āpatti dukkaṭassāti.
     [232]  Tena  kho  pana  samayena  aññataro  bhikkhu  tadahupavāraṇāya
āpattiṃ   āpanno   hoti   .   athakho   tassa   bhikkhuno   etadahosi
bhagavatā    paññattaṃ    na    sāpattikena    pavāretabbanti    ahañcamhi
āpattiṃ   āpanno   kathaṃ   nu   kho  mayā  paṭipajjitabbanti  .  bhagavato
etamatthaṃ ārocesuṃ.
     {232.1}    Idha    pana    bhikkhave    tadahupavāraṇāya   āpattiṃ
āpanno   hoti  .  tena  bhikkhave  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
evamassa    vacanīyo   ahaṃ   āvuso   itthannāmaṃ   āpattiṃ   āpanno
taṃ   paṭidesemīti   .  tena  vattabbo  passasīti  .  āma  passāmīti .
Āyatiṃ saṃvareyyāsīti.
     {232.2}   Idha   pana  bhikkhave  bhikkhu  tadahupavāraṇāya  āpattiyā
vematiko    hoti    .    tena    bhikkhave    bhikkhunā   ekaṃ   bhikkhuṃ
Upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  āvuso  itthannāmāya
āpattiyā     vematiko     yadā    nibbematiko    bhavissāmi    tadā
taṃ    āpattiṃ   paṭikarissāmīti   vatvā   pavāretabbaṃ   .   na   tveva
tappaccayā pavāraṇāya antarāyo kātabboti.
     {232.3}  Tena  kho  pana  samayena  aññataro  bhikkhu pavārayamāno
āpattiṃ   sarati  .  athakho  tassa  bhikkhuno  etadahosi  bhagavatā  paññattaṃ
na   sāpattikena   pavāretabbanti   ahañcamhi   āpattiṃ   āpanno  kathaṃ
nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {232.4}  Idha  pana  bhikkhave  bhikkhu  pavārayamāno āpattiṃ sarati.
Tena  bhikkhave  bhikkhunā  sāmanto  bhikkhu  evamassa  vacanīyo  ahaṃ āvuso
itthannāmaṃ    āpattiṃ    āpanno    ito   vuṭṭhahitvā   taṃ   āpattiṃ
paṭikarissāmīti  vatvā  pavāretabbaṃ  .  na  tveva  tappaccayā  pavāraṇāya
antarāyo kātabbo.
     {232.5}  Idha  pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko
hoti  .  tena  bhikkhave  bhikkhunā  sāmanto  bhikkhu  evamassa vacanīyo ahaṃ
āvuso    itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko
bhavissāmi   tadā   taṃ   āpattiṃ   paṭikarissāmīti  vatvā  pavāretabbaṃ .
Na   tveva   tappaccayā   pavāraṇāya   antarāyo  kātabboti  .  tena
kho    pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya   sabbo
saṅgho    sabhāgaṃ    āpattiṃ    āpanno    hoti   .   athakho   tesaṃ
Bhikkhūnaṃ    etadahosi    bhagavatā    paññattaṃ    na    sabhāgā   āpatti
desetabbā     na    sabhāgā    āpatti    paṭiggahetabbāti    ayañca
sabbo   saṅgho   sabhāgaṃ   āpattiṃ   āpanno   kathaṃ   nu  kho  amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {232.6}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sabbo  saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  tehi bhikkhave bhikkhūhi
eko   bhikkhu   samantā   āvāsā  sajjukaṃ  pāhetabbo  gacchāvuso  taṃ
āpattiṃ    paṭikaritvā    āgaccha   mayaṃ   te   santike   taṃ   āpattiṃ
paṭikarissāmāti   .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {232.7}  suṇātu  me  bhante  saṅgho  ayaṃ  sabbo  saṅgho sabhāgaṃ
āpattiṃ   āpanno   yadā   aññaṃ   bhikkhuṃ   suddhaṃ  anāpattikaṃ  passissati
tadā   tassa  santike  taṃ  āpattiṃ  paṭikarissatīti  patvā  pavāretabbaṃ .
Na tveva tappaccayā pavāraṇāya antarāyo kātabbo.
     {232.8}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sabbo  saṅgho  sabhāgāya  āpattiyā  vematiko  hoti  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {232.9}  suṇātu  me  bhante  saṅgho  ayaṃ sabbo saṅgho sabhāgāya
āpattiyā   vematiko   yadā   nibbematiko  bhavissati  tadā  taṃ  āpattiṃ
paṭikarissatīti   vatvā  pavāretabbaṃ  .  na  tveva  tappaccayā  pavāraṇāya
antarāyo kātabboti.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [233]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya    sambahulā    āvāsikā    bhikkhū    sannipatiṃsu    pañca
vā   atirekā   vā   .  te  na  jāniṃsu  atthaññe  āvāsikā  bhikkhū
anāgatāti   .   te   dhammasaññino   vinayasaññino  vaggā  samaggasaññino
pavāresuṃ   .  tehi  pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchiṃsu
bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {233.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.2}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā  āvāsikā  bhikkhū  sannipatanti  pañca  vā  atirekā  vā. Te
na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te dhammasaññino
vinayasaññino   vaggā   samaggasaññino  pavārenti  .  tehi  pavāriyamāne
athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .  pavāritā suppavāritā
avasesehi pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.3}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā      āvāsikā      bhikkhū     sannipatanti     pañca     vā
Atirekā   vā   .   te   na   jānanti   atthaññe  āvāsikā  bhikkhū
anāgatāti   .   te   dhammasaññino   vinayasaññino  vaggā  samaggasaññino
pavārenti    .    tehi   pavāriyamāne   athaññe   āvāsikā   bhikkhū
āgacchanti  thokatarā  .  pavāritā  suppavāritā  avasesehi  pavāretabbaṃ
pavāritānaṃ anāpatti.
     {233.4}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā  āvāsikā  bhikkhū  sannipatanti  pañca  vā  atirekā  vā. Te
na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te dhammasaññino
vinayasaññino   vaggā   samaggasaññino  pavārenti  .  tehi  pavāritamatte
athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā  .  tehi  bhikkhave bhikkhūhi
puna   pavāretabbaṃ   pavāritānaṃ   anāpatti   .pe.  athaññe  āvāsikā
bhikkhū    āgacchanti   samasamā  .  pavāritā  suppavāritā  tesaṃ  santike
pavāretabbaṃ   pavāritānaṃ   anāpatti   .pe.  athaññe  āvāsikā  bhikkhū
āgacchanti  thokatarā  .  pavāritā  suppavāritā tesaṃ santike pavāretabbaṃ
pavāritānaṃ anāpatti.
     {233.5}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāritamatte   avuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū
āgacchanti   bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna  pavāretabbaṃ
Pavāritānaṃ   anāpatti   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā    .pe.    thokatarā    .    pavāritā   suppavāritā   tesaṃ
santike pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.6}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāritamatte  ekaccāya  vuṭṭhitāya  parisāya  athaññe  āvāsikā
bhikkhū   āgacchanti  bahutarā  .  tehi  bhikkhave  bhikkhūhi  puna  pavāretabbaṃ
pavāritānaṃ   anāpatti   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .  pavāritā  suppavāritā  tesaṃ  santike
pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.7}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāritamatte   sabbāya   vuṭṭhitāya  parisāya  athaññe  āvāsikā
bhikkhū   āgacchanti  bahutarā  .  tehi  bhikkhave  bhikkhūhi  puna  pavāretabbaṃ
pavāritānaṃ   anāpatti   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .  pavāritā  suppavāritā  tesaṃ  santike
pavāretabbaṃ pavāritānaṃ anāpatti.
                  Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.
     [234]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi    bhikkhave    bhikkhūhi    puna   pavāretabbaṃ   pavāritānaṃ   āpatti
dukkaṭassa  .pe.  athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .pe.
Thokatarā    .    pavāritā    suppavāritā    avasesehi   pavāretabbaṃ
pavāritānaṃ āpatti dukkaṭassa.
     {234.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā  āvāsikā  bhikkhū  sannipatanti  pañca  vā  atirekā  vā. Te
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
vinayasaññino   vaggā   samaggasaññino  pavārenti  .  tehi  pavāritamatte
.pe.   avuṭṭhitāya   parisāya   ekaccāya   vuṭṭhitāya  parisāya  sabbāya
vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū   āgacchanti  bahutarā
.pe.  samasamā  .pe.  thokatarā  .  pavāritā suppavāritā tesaṃ santike
pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
               Vaggāsamaggasaññipaṇṇarasakaṃ niṭṭhitaṃ.
     [235]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
Sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   jānanti   atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te  kappati
nu  kho  amhākaṃ  pavāretuṃ  na  nu  kho  kappatīti  vematikā pavārenti.
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi    bhikkhave    bhikkhūhi    puna   pavāretabbaṃ   pavāritānaṃ   āpatti
dukkaṭassa  .pe.  athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .pe.
Thokatarā    .    pavāritā    suppavāritā    avasesehi   pavāretabbaṃ
pavāritānaṃ āpatti dukkaṭassa.
     {235.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te  kappati nu
kho  amhākaṃ  pavāretuṃ  na  nu  kho  kappatīti vematikā pavārenti. Tehi
pavāritamatte    .pe.    avuṭṭhitāya   parisāya   ekaccāya   vuṭṭhitāya
parisāya    sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .pe.   samasamā  .pe.  thokatarā  .  pavāritā
suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
                  Vematikapaṇṇarasakaṃ niṭṭhitaṃ.
     [236]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
Kappateva   amhākaṃ   pavāretuṃ  namhākaṃ  1-  na  kappatīti  kukkuccapakatā
pavārenti  .  tehi  pavāriyamāne  athaññe  āvāsikā  bhikkhū āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna   pavāretabbaṃ  pavāritānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.   thokatarā   .   pavāritā   suppavāritā   avasesehi
pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
     {236.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te  kappateva
amhākaṃ   pavāretuṃ   namhākaṃ  na  kappatīti  kukkuccapakatā  pavārenti .
Tehi   pavāritamatte   .pe.  avuṭṭhitāya  parisāya  ekaccāya  vuṭṭhitāya
parisāya    sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .pe.   samasamā  .pe.  thokatarā  .  pavāritā
suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
                 Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.
     [237]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
nassantete    vinassantete    ko   tehi   atthoti   bhedapurekkhārā
pavārenti  .  tehi  pavāriyamāne  athaññe  āvāsikā  bhikkhū āgacchanti
@Footnote: 1 Po. Ma. nāmhākaṃ. evamupari.
Bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna   pavāretabbaṃ  pavāritānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .   pavāritā   suppavāritā   avasesehi
pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa.
     {237.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
nassantete    vinassantete    ko   tehi   atthoti   bhedapurekkhārā
pavārenti    .   tehi   pavāritamatte   .pe.   avuṭṭhitāya   parisāya
ekaccāya     vuṭṭhitāya    parisāya    sabbāya    vuṭṭhitāya    parisāya
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi   puna   pavāretabbaṃ   pavāritānaṃ   āpatti   thullaccayassa  .pe.
Athaññe   āvāsikā   bhikkhū   āgacchanti  samasamā  .pe.  thokatarā .
Pavāritā    suppavāritā    tesaṃ    santike   pavāretabbaṃ   pavāritānaṃ
āpatti thullaccayassa.
                Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ.
     [238]   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   1-  na  jānanti  aññe  āvāsikā  bhikkhū  antosīmaṃ  okkamantīti
.pe.   te   2-   na   jānanti   aññe  āvāsikā  bhikkhū  antosīmaṃ
okkantāti   .pe.   te   3-  na  passanti  aññe  āvāsike  bhikkhū
@Footnote:1-2-3 Yu. te jānanti.
Antosīmaṃ   okkamante   .pe.   te   na  passanti  aññe  āvāsike
bhikkhū    antosīmaṃ    okkante    .pe.   te   na   suṇanti   aññe
āvāsikā   bhikkhū   antosīmaṃ   okkamantīti   .pe.   te   na  suṇanti
aññe   āvāsikā   bhikkhū   antosīmaṃ   okkantāti   .   āvāsikena
āvāsikā     ekasatapañcasattatitikanayato     āvāsikena     āgantukā
āgantukena   āvāsikā   āgantukena   āgantukā  1-  peyyālamukhena
satta tikasatāni honti.
     [239]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ  paṇṇaraso  .  sace  āvāsikā  bahutarā  honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ    cātuddaso    .   sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi    āvāsikānaṃ    anuvattitabbaṃ    .    sace    āgantukā
bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.2}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  pāṭipado hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   pavāretabbaṃ   .  sace  samasamā  honti  āvāsikehi
Āgantukānaṃ    nākāmā    dātabbā    sāmaggī   āgantukehi   nissīmaṃ
gantvā  pavāretabbaṃ  .  sace  āgantukā  bahutarā  honti  āvāsikehi
āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ.
     {239.3}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso
hoti   āgantukānaṃ   pāṭipado   .   sace  āvāsikā  bahutarā  honti
āgantukehi    āvāsikānaṃ    sāmaggī   vā   dātabbā   nissīmaṃ   vā
gantabbaṃ    .    sace    samasamā   honti   āgantukehi   āvāsikānaṃ
sāmaggī   vā   dātabbā   nissīmaṃ   vā  gantabbaṃ  .  sace  āgantukā
bahutarā    honti    āgantukehi    āvāsikānaṃ   nākāmā   dātabbā
sāmaggī āvāsikehi nissīmaṃ gantvā pavāretabbaṃ.
     [240]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
supaññattaṃ    mañcapīṭhaṃ    bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ
pariveṇaṃ   susammaṭṭhaṃ   .   passitvā   vematikā   honti  atthi  nu  kho
āvāsikā  bhikkhū  natthi  nu  khoti  .  te vematikā na vicinanti avicinitvā
pavārenti    āpatti    dukkaṭassa   .pe.   te   vematikā   vicinanti
vicinitvā   na   passanti   apassitvā   pavārenti   anāpatti   .  te
vematikā   vicinanti   vicinitvā   passanti  passitvā  ekato  pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ        pavārenti        āpatti       dukkaṭassa      .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.1}    Idha    pana   bhikkhave   āgantukā   bhikkhū   suṇanti
āvāsikānaṃ    bhikkhūnaṃ    āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ
āvāsikuddesaṃ    caṅkamantānaṃ    padasaddaṃ    sajjhāyasaddaṃ   ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āvāsikā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti    apassitvā    pavārenti    anāpatti   .   te   vematikā
vicinanti     vicinitvā    passanti    passitvā    ekato    pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .  te  vematikā  vicinanti
vicinitvā    passanti    passitvā    nassantete    vinassantete   ko
tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa.
     {240.2}  Idha  pana  bhikkhave  āvāsikā bhikkhū passanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
aññātakaṃ    pattaṃ    aññātakaṃ    cīvaraṃ    aññātakaṃ   nisīdanaṃ   pādānaṃ
dhotaṃ    udakanissekaṃ    .    passitvā    vematikā    honti    atthi
nu   kho   āgantukā   bhikkhū   natthi   nu   khoti   .   te  vematikā
na   vicinanti   avicinitvā   pavārenti   āpatti  dukkaṭassa  .pe.  te
Vematikā   vicinanti   vicinitvā   na   passanti   apassitvā   pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
ekato   pavārenti   anāpatti   .  te  vematikā  vicinanti  vicinitvā
passanti    passitvā   pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.3}  Idha  pana  bhikkhave  āvāsikā  bhikkhū suṇanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
āgacchantānaṃ      padasaddaṃ      upāhanāppoṭhanasaddaṃ      ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āgantukā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti   apassitvā   pavārenti  anāpatti  .  te  vematikā  vicinanti
vicinitvā   passanti   passitvā   ekato  pavārenti  anāpatti  .  te
vematikā   vicinanti   vicinitvā  passanti  passitvā  pāṭekkaṃ  pavārenti
āpatti   dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā  nassantete  vinassantete  ko  tehi  atthoti bhedapurekkhārā
pavārenti āpatti thullaccayassa.
     [241]  Idha  pana  bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū
nānāsaṃvāsake   .   te  samānasaṃvāsakadiṭṭhiṃ  paṭilabhanti  samānasaṃvāsakadiṭṭhiṃ
Paṭilabhitvā   na   pucchanti   apucchitvā   ekato   pavārenti  anāpatti
.pe.   te   pucchanti   pucchitvā   nābhivitaranti  anabhivitaritvā  ekato
pavārenti    āpatti    dukkaṭassa    .    te    pucchanti   pucchitvā
nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti.
     {241.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū passanti āvāsike
bhikkhū     samānasaṃvāsake    .    te    nānāsaṃvāsakadiṭṭhiṃ    paṭilabhanti
nānāsaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
pavārenti    āpatti    dukkaṭassa   .pe.   te   pucchanti   pucchitvā
abhivitaranti   abhivitaritvā   pāṭekkaṃ   pavārenti  āpatti  dukkaṭassa .
Te   pucchanti   pucchitvā   abhivitaranti  abhivitaritvā  ekato  pavārenti
anāpatti   .   te   pucchanti   pucchitvā   nābhivitaranti   anabhivitaritvā
pāṭekkaṃ pavārenti anāpatti.
     {241.2}  Idha  pana  bhikkhave  āvāsikā  bhikkhū passanti āgantuke
bhikkhū     nānāsaṃvāsake    .    te    samānasaṃvāsakadiṭṭhiṃ    paṭilabhanti
samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
pavārenti   anāpatti   .pe.   te   pucchanti   pucchitvā  nābhivitaranti
anabhivitaritvā   ekato  pavārenti  āpatti  dukkaṭassa  .  te  pucchanti
pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti.
     {241.3}    Idha   pana   bhikkhave   āvāsikā   bhikkhū   passanti
āgantuke    bhikkhū    samānasaṃvāsake    .    te    nānāsaṃvāsakadiṭṭhiṃ
paṭilabhanti      nānāsaṃvāsakadiṭṭhiṃ      paṭilabhitvā      na      pucchanti
Apucchitvā    ekato   pavārenti   āpatti   dukkaṭassa   .pe.   te
pucchanti    pucchitvā   abhivitaranti   abhivitaritvā   pāṭekkaṃ   pavārenti
āpatti    dukkaṭassa    .    te    pucchanti    pucchitvā   abhivitaranti
abhivitaritvā ekato pavārenti anāpatti.
     [242]  Na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā abhikkhuko
āvāso   gantabbo   aññatra   saṅghena   aññatra   antarāyā  .  na
bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā   abhikkhuko   anāvāso
gantabbo aññatra saṅghena aññatra antarāyā.
     {242.1}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    āvāso    gantabbo    aññatra    saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    anāvāso    gantabbo    aññatra   saṅghena
aññatra antarāyā.
     {242.2}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā  anāvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā
vā   anāvāsā   vā  abhikkhuko  āvāso  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā
anāvāsā  vā  abhikkhuko  anāvāso  gantabbo  aññatra saṅghena aññatra
Antarāyā.
     {242.3}   Na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā  vā
anāvāsā   vā   abhikkhuko   āvāso  vā  anāvāso  vā  gantabbo
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   āvāsā   sabhikkhuko   āvāso   gantabbo   yatthassu  bhikkhū
nānāsaṃvāsakā   aññatra   saṅghena  aññatra  antarāyā  .  na  bhikkhave
tadahupavāraṇāya   sabhikkhukā   āvāsā   sabhikkhuko   anāvāso  gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {242.4}  Na  bhikkhave  tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko
āvāso  vā  anāvāso  vā  gantabbo  yatthassu  bhikkhū  nānāsaṃvāsakā
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   anāvāsā   sabhikkhuko   āvāso  .pe.  anāvāso  .pe.
Āvāso  vā  anāvāso  vā  gantabbo  yatthassu  bhikkhū  nānāsaṃvāsakā
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   āvāsā   vā  anāvāsā  vā  sabhikkhuko  āvāso  .pe.
Anāvāso   .pe.   āvāso  vā  anāvāso  vā  gantabbo  yatthassu
bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {242.5}  Gantabbo  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā
sabhikkhuko  āvāso  .pe.  anāvāso  .pe.  āvāso  vā anāvāso
vā  yatthassu  bhikkhū  samānasaṃvāsakā  yaṃ  jaññā sakkomi ajjeva gantunti.
Gantabbo   bhikkhave   tadahupavāraṇāya   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso   .pe.   anāvāso   .pe.  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahupavāraṇāya  sabhikkhukā  āvāsā
vā   anāvāsā   vā   sabhikkhuko  āvāso  .pe.  anāvāso  .pe.
Āvāso    vā    anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā
yaṃ jaññā sakkomi ajjeva gantunti.
     [243]   Na   bhikkhave  bhikkhuniyā  nisinnaparisāya  pavāretabbaṃ  yo
pavāreyya   āpatti   dukkaṭassa   .   na   bhikkhave   sikkhamānāya   na
sāmaṇerassa    na    sāmaṇeriyā    na    sikkhaṃ    paccakkhātakassa   na
antimavatthuṃ   ajjhāpannakassa   nisinnaparisāya  pavāretabbaṃ  yo  pavāreyya
āpatti    dukkaṭassa    .    na    bhikkhave    āpattiyā    adassane
ukkhittakassa   nisinnaparisāya   pavāretabbaṃ   yo   pavāreyya  yathādhammo
kāretabbo    .    na    āpattiyā   appaṭikamme   ukkhittakassa   na
pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhittakassa    nisinnaparisāya
pavāretabbaṃ    yo    pavāreyya    yathādhammo   kāretabbo   .   na
paṇḍakassa    nisinnaparisāya    pavāretabbaṃ    yo   pavāreyya   āpatti
dukkaṭassa    .    na    theyyasaṃvāsakassa    na   titthiyapakkantakassa   na
tiracchānagatassa   na   mātughātakassa  na  pitughātakassa  na  arahantaghātakassa
na     bhikkhunīdūsakassa     na     saṅghabhedakassa    na    lohituppādakassa
Na      ubhatobyañjanakassa      nisinnaparisāya      pavāretabbaṃ     yo
pavāreyya  āpatti  dukkaṭassa  .  na  bhikkhave  pārivāsikapavāraṇādānena
pavāretabbaṃ     aññatra     avuṭṭhitāya     parisāya    .    na    ca
bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyāti.
                   Dutiyabhāṇavāraṃ niṭṭhitaṃ.
     [244]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse    tadahupavāraṇāya   sañcarabhayaṃ   ahosi   .   bhikkhū   nāsakkhiṃsu
tevācikaṃ   pavāretuṃ   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dvevācikaṃ   pavāretunti   .  bāḷhataraṃ  sañcarabhayaṃ  ahosi .
Bhikkhū  nāsakkhiṃsu  dvevācikaṃ  pavāretuṃ  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   ekavācikaṃ   pavāretunti  .  bāḷhataraṃ  sañcarabhayaṃ
ahosi  .  bhikkhū  nāsakkhiṃsu  ekavācikaṃ  pavāretuṃ  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave samānavassikaṃ pavāretunti.
     {244.1}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   manussehi   dānaṃ   dentehi  yebhuyyena  ratti  khepitā
hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi  imehi  manussehi  dānaṃ
dentehi  yebhuyyena  ratti  khepitā  sace  saṅgho  tevācikaṃ pavāressati
appavārito   va   saṅgho   bhavissati   athāyaṃ   ratti   vibhāyissati   kathaṃ
nu   kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   tadahupavāraṇāya  manussehi
Dānaṃ  dentehi  yebhuyyena  ratti  khepitā hoti. Tatra ce [1]- bhikkhūnaṃ
evaṃ   hoti   manussehi   dānaṃ   dentehi   yebhuyyena  ratti  khepitā
sace   saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati
athāyaṃ   ratti   vibhāyissatīti   .   byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {244.2}  suṇātu  me  bhante  saṅgho  manussehi  dānaṃ  dentehi
yebhuyyena   ratti   khepitā   .   sace  saṅgho  tevācikaṃ  pavāressati
appavārito   va   saṅgho   bhavissati   athāyaṃ  ratti  vibhāyissati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    dvevācikaṃ   ekavācikaṃ   samānavassikaṃ
pavāreyyāti.
     {244.3}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
bhikkhūhi    dhammaṃ    bhaṇantehi    suttantikehi    suttantaṃ    saṅgāyantehi
vinayadharehi    vinayaṃ   vinicchinantehi   dhammakathikehi   dhammaṃ   sākacchantehi
bhikkhūhi    kalahaṃ   karontehi   yebhuyyena   ratti   khepitā   hoti  .
Tatra  ce  [2]-  bhikkhūnaṃ  evaṃ  hoti  bhikkhūhi kalahaṃ karontehi yebhuyyena
ratti   khepitā   sace   saṅgho  tevācikaṃ  pavāressati  appavārito  va
saṅgho    bhavissati    athāyaṃ    ratti    vibhāyissatīti    .    byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.4}   suṇātu   me   bhante   saṅgho  [3]-  bhikkhūhi  kalahaṃ
karontehi   yebhuyyena   ratti   khepitā   .   sace  saṅgho  tevācikaṃ
pavāressati    appavārito    va    saṅgho    bhavissati   athāyaṃ   ratti
vibhāyissati    .    yadi    saṅghassa    pattakallaṃ    saṅgho   dvevācikaṃ
ekavācikaṃ samānavassikaṃ pavāreyyāti.
@Footnote: 1 Po. Ma. bhikkhave. 2 Po. bhikkhave. ito paraṃ īdisameva. 3 Po. imehi.
     {244.5}  Tena  kho  pana  samayena  kosalesu janapadesu aññatarasmiṃ
āvāse  tadahupavāraṇāya  mahābhikkhusaṅgho  sannipatito  hoti  .  parittañca
anovassikaṃ  hoti  mahā  ca  megho  uggato  hoti . Athakho tesaṃ bhikkhūnaṃ
etadahosi   ayaṃ   kho  mahābhikkhusaṅgho  sannipatito  parittañca  anovassikaṃ
mahā   ca   megho   uggato   sace   saṅgho   tevācikaṃ   pavāressati
appavārito   va   saṅgho  bhavissati  athāyaṃ  megho  pavassissati  kathaṃ   nu
kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  . Idha
pana   bhikkhave   aññatarasmiṃ   āvāse   tadahupavāraṇāya   mahābhikkhusaṅgho
sannipatito   hoti   .   parittañca   anovassikaṃ  hoti  mahā  ca  megho
uggato  hoti  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti ayaṃ kho mahābhikkhusaṅgho
sannipatito   parittañca   anovassikaṃ   mahā   ca   megho  uggato  sace
saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ
megho pavassissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.6}  suṇātu me bhante saṅgho ayaṃ mahābhikkhusaṅgho sannipatito.
Parittañca  anovassikaṃ  mahā  ca  megho  uggato . Sace saṅgho tevācikaṃ
pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ megho pavassissati.
Yadi   saṅghassa   pattakallaṃ   saṅgho   dvevācikaṃ  ekavācikaṃ  samānavassikaṃ
pavāreyyāti.
     {244.7}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
rājantarāyo  hoti  .pe.  corantarāyo  hoti . Agyantarāyo hoti.
Udakantarāyo   hoti   .   manussantarāyo   hoti   .  amanussantarāyo
hoti    .    vāḷantarāyo    hoti   .   siriṃsapantarāyo   hoti  .
Jīvitantarāyo  hoti  .  brahmacariyantarāyo  hoti  .  tatra  ce  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   brahmacariyantarāyo   sace  saṅgho  tevācikaṃ
pavāressati  appavārito  va  saṅgho  bhavissati  athāyaṃ  brahmacariyantarāyo
bhavissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {244.8}   suṇātu   me  bhante  saṅgho  ayaṃ  brahmacariyantarāyo
sace   saṅgho   tevācikaṃ  pavāressati  appavārito  va  saṅgho  bhavissati
athāyaṃ    brahmacariyantarāyo   bhavissati   .   yadi   saṅghassa   pattakallaṃ
saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti.
     [245]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  sāpattikā
pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave sāpattikena
pavāretabbaṃ    yo   pavāreyya   āpatti   dukkaṭassa   .   anujānāmi
bhikkhave   yo   sāpattiko   pavāreti   tassa   okāsaṃ   kārāpetvā
āpattiyā   codetunti   .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
okāsaṃ   kārāpiyamānā   na   icchanti   okāsaṃ   kātuṃ   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  okāsaṃ  akarontassa
pavāraṇaṃ   ṭhapetuṃ  1-  evañca  pana  bhikkhave  ṭhapetabbā  tadahupavāraṇāya
cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale  sammukhībhūte  saṅghamajjhe
udāharitabbaṃ    suṇātu    me   bhante   saṅgho   itthannāmo   puggalo
@Footnote: 1 Po. ṭhapetunti.
Sāpattiko   pavāreti   tassa   pavāraṇaṃ   ṭhapemi   na  tasmiṃ  sammukhībhūte
pavāretabbanti  .  ṭhapitā  hoti  pavāraṇāti  .  tena  kho  pana samayena
chabbaggiyā    bhikkhū    puramhākaṃ   pesalā   bhikkhū   pavāraṇaṃ   ṭhapentīti
paṭikacceva    suddhānaṃ    bhikkhūnaṃ    anāpattikānaṃ   avatthusmiṃ   akāraṇe
pavāraṇaṃ    ṭhapenti    pavāritānampi   pavāraṇaṃ   ṭhapenti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na  bhikkhave  suddhānaṃ  bhikkhūnaṃ  anāpattikānaṃ
avatthusmiṃ   akāraṇe   pavāraṇā   ṭhapetabbā   yo   ṭhapeyya   āpatti
dukkaṭassa   .  na  ca  1-  bhikkhave  pavāritānampi  pavāraṇā  ṭhapetabbā
yo ṭhapeyya āpatti dukkaṭassa.
     [246]   Evaṃ   kho   bhikkhave   ṭhapitā   hoti  pavāraṇā  evaṃ
aṭṭhapitā  .  kathañca  bhikkhave  aṭṭhapitā  hoti  pavāraṇā . Tevācikāya
ce   bhikkhave   pavāraṇāya   bhāsitāya   lapitāya   pariyositāya  pavāraṇaṃ
ṭhapeti    aṭṭhapitā    hoti   pavāraṇā   dvevācikāya   ce   bhikkhave
ekavācikāya   ce   bhikkhave   samānavassikāya  ce  bhikkhave  pavāraṇāya
bhāsitāya   lapitāya   pariyositāya   pavāraṇaṃ   ṭhapeti   aṭṭhapitā   hoti
pavāraṇā. Evaṃ kho bhikkhave aṭṭhapitā hoti pavāraṇā.
     {246.1}  Kathañca  bhikkhave  ṭhapitā  hoti  pavāraṇā. Tevācikāya
ce   bhikkhave   pavāraṇāya   bhāsitāya   lapitāya  apariyositāya  pavāraṇaṃ
ṭhapeti  ṭhapitā  hoti  pavāraṇā . Dvevācikāya ce bhikkhave ekavācikāya
ce  bhikkhave  samānavassikāya  ce  bhikkhave  pavāraṇāya  bhāsitāya lapitāya
@Footnote: 1 Ma. Yu. casaddo natthi.
Apariyositāya   pavāraṇaṃ   ṭhapeti   ṭhapitā   hoti   pavāraṇā   .  evaṃ
kho bhikkhave ṭhapitā hoti pavāraṇā.
     [247]  Idha  pana  bhikkhave  tadahupavāraṇāya  bhikkhu  bhikkhussa pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
aparisuddhakāyasamācāro       aparisuddhavacīsamācāro      aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti
omadditvā saṅghena pavāretabbaṃ.
     {247.1}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā          parisuddhakāyasamācāro         aparisuddhavacīsamācāro
aparisuddhaājīvo    bālo    abyatto    na   paṭibalo   anuyuñjiyamāno
anuyogaṃ   dātunti   .  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ
mā vivādanti omadditvā saṅghena pavāretabbaṃ.
     {247.2}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā   parisuddhakāyasamācāro   parisuddhavacīsamācāro   aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā
saṅghena pavāretabbaṃ.
     {247.3}   Idha   pana  bhikkhave  tadahupavāraṇāya  bhikkhussa  pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
Parisuddhakāyasamācāro    parisuddhavacīsamācāro    parisuddhaājīvo    bālo
abyatto   na  paṭibalo  anuyuñjiyamāno  anuyogaṃ  dātunti  .  alaṃ  bhikkhu
mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā saṅghena
pavāretabbaṃ.
     {247.4}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā    parisuddhakāyasamācāro   parisuddhavacīsamācāro   parisuddhaājīvo
paṇḍito    byatto    medhāvī    paṭibalo    anuyuñjiyamāno    anuyogaṃ
dātunti  .  so  evamassa  vacanīyo  yaṃ  kho  tvaṃ āvuso imassa bhikkhuno
pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]-
ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]-
ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti.
     {247.5}  So  evamassa  vacanīyo  jānāti  panāyasmā  sīlavipattiṃ
jānāti   ācāravipattiṃ   jānāti   diṭṭhivipattinti   .   so  ce  evaṃ
vadeyya   jānāmi   kho  ahaṃ  āvuso  sīlavipattiṃ  jānāmi  ācāravipattiṃ
jānāmi   diṭṭhivipattinti   .   so  evamassa  vacanīyo  katamā  panāvuso
sīlavipatti   katamā   ācāravipatti   katamā   diṭṭhivipattīti   .  so  ce
evaṃ    vadeyya   cattāri   pārājikāni   terasa   saṅghādisesā   ayaṃ
sīlavipatti       thullaccayaṃ      pācittiyaṃ      pāṭidesanīyaṃ      dukkaṭaṃ
dubbhāsitaṃ      ayaṃ      ācāravipatti     micchādiṭṭhi     antaggāhikā
diṭṭhi    ayaṃ   diṭṭhivipattīti   .   so   evamassa   vacanīyo   yaṃ   kho
@Footnote:1-2-3 Ma. vā .  4 Ma. evamupari.
Tvaṃ   āvuso   imassa   bhikkhuno   pavāraṇaṃ   ṭhapesi   diṭṭhena   ṭhapesi
sutena   ṭhapesi   parisaṅkāya   ṭhapesīti   .   so   ce  evaṃ  vadeyya
diṭṭhena   vā  ṭhapemi  sutena  vā  ṭhapemi  parisaṅkāya  vā  ṭhapemīti .
So   evamassa   vacanīyo   yaṃ   kho   tvaṃ   āvuso   imassa  bhikkhuno
diṭṭhena   pavāraṇaṃ   ṭhapesi   kinte   diṭṭhaṃ   kinti   te   diṭṭhaṃ  kadā
te    diṭṭhaṃ   kattha   te   diṭṭhaṃ   pārājikaṃ   ajjhāpajjanto   diṭṭho
saṅghādisesaṃ   ajjhāpajjanto   diṭṭho   thullaccayaṃ  pācittiyaṃ  pāṭidesanīyaṃ
dukkaṭaṃ     dubbhāsitaṃ    ajjhāpajjanto    diṭṭho    kattha    ca    tvaṃ
ahosi   kattha   cāyaṃ   bhikkhu   ahosi  kiñci  1-  tvaṃ  karosi  kiñcāyaṃ
bhikkhu karotīti.
     {247.6}  So  ce  evaṃ  vadeyya  na  kho  ahaṃ  āvuso imassa
bhikkhuno   diṭṭhena   pavāraṇaṃ  ṭhapemi  apica  sutena  pavāraṇaṃ  ṭhapemīti .
So   evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso  imassa  bhikkhuno  sutena
pavāraṇaṃ   ṭhapesi   kinte   sutaṃ  kinti  te  sutaṃ  kadā  te  sutaṃ  kattha
te   sutaṃ   pārājikaṃ   ajjhāpannoti   sutaṃ   saṅghādisesaṃ  ajjhāpannoti
sutaṃ     thullaccayaṃ     pācittiyaṃ     pāṭidesanīyaṃ    dukkaṭaṃ    dubbhāsitaṃ
ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā   sutaṃ   sikkhamānāya
sutaṃ    sāmaṇerassa    sutaṃ    sāmaṇeriyā    sutaṃ    upāsakassa    sutaṃ
upāsikāya    sutaṃ    rājūnaṃ    sutaṃ   rājamahāmattānaṃ   sutaṃ   titthiyānaṃ
sutaṃ   titthiyasāvakānaṃ  sutanti  .  so  ce  evaṃ  vadeyya  na  kho  ahaṃ
āvuso        imassa        bhikkhuno        sutena        pavāraṇaṃ
@Footnote: 1 Po. Ma. Yu. kiñca.
Ṭhapemi   apica  parisaṅkāya  pavāraṇaṃ  ṭhapemīti  .  so  evamassa  vacanīyo
yaṃ   kho  tvaṃ  āvuso  imassa  bhikkhuno  parisaṅkāya  pavāraṇaṃ  ṭhapesi  kiṃ
parisaṅkasi   kinti   parisaṅkasi  kadā  parisaṅkasi  kattha  parisaṅkasi  pārājikaṃ
ajjhāpannoti     parisaṅkasi    saṅghādisesaṃ    ajjhāpannoti    parisaṅkasi
thullaccayaṃ    pācittiyaṃ   pāṭidesanīyaṃ   dukkaṭaṃ   dubbhāsitaṃ   ajjhāpannoti
parisaṅkasi   bhikkhussa   sutvā   parisaṅkasi   bhikkhuniyā   sutvā   parisaṅkasi
sikkhamānāya    sutvā    parisaṅkasi    sāmaṇerassa    sutvā   parisaṅkasi
sāmaṇeriyā    sutvā    parisaṅkasi    upāsakassa    sutvā    parisaṅkasi
upāsikāya     sutvā     parisaṅkasi     rājūnaṃ     sutvā    parisaṅkasi
rājamahāmattānaṃ    sutvā    parisaṅkasi    titthiyānaṃ   sutvā   parisaṅkasi
titthiyasāvakānaṃ sutvā parisaṅkasīti.
     {247.7}  So  ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno
parisaṅkāya  pavāraṇaṃ  ṭhapemi  apica  ahampi  1-  na  jānāmi kenapāhaṃ 2-
imassa  bhikkhuno  pavāraṇaṃ  ṭhapemīti  .  so  ce  bhikkhave  codako  bhikkhu
anuyogena   viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   na   ārādheti  ananuvādo
cudito  bhikkhūti  alaṃ  vacanāya  .  so ce bhikkhave codako bhikkhu anuyogena
viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   ārādheti   sānuvādo   cudito  bhikkhūti
alaṃ  vacanāya  .  so  ce  bhikkhave  codako  bhikkhu amūlakena pārājikena
anuddhaṃsitaṃ  paṭijānāti  saṅghādisesaṃ  āropetvā  saṅghena  pavāretabbaṃ.
@Footnote: 1 Sī. Ma. Yu. ahaṃ .  2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ.
@Sī. Ma. Yu. kena panāhaṃ.
So   ce   bhikkhave  codako  bhikkhu  amūlakena  saṅghādisesena  anuddhaṃsitaṃ
paṭijānāti   yathādhammaṃ   kārāpetvā   saṅghena   pavāretabbaṃ   .  so
ce   bhikkhave   codako   bhikkhu   amūlakena   thullaccayena   pācittiyena
pāṭidesanīyena     dukkaṭena     dubbhāsitena    anuddhaṃsitaṃ    paṭijānāti
yathādhammaṃ  kārāpetvā  saṅghena  pavāretabbaṃ  .  so ce bhikkhave cudito
bhikkhu    pārājikaṃ    ajjhāpannoti    paṭijānāti   nāsetvā   saṅghena
pavāretabbaṃ    .   so   ce   bhikkhave   cudito   bhikkhu   saṅghādisesaṃ
ajjhāpannoti     paṭijānāti    saṅghādisesaṃ    āropetvā    saṅghena
pavāretabbaṃ   .   so  ce  bhikkhave  cudito  bhikkhu  thullaccayaṃ  pācittiyaṃ
pāṭidesanīyaṃ      dukkaṭaṃ     dubbhāsitaṃ     ajjhāpannoti     paṭijānāti
yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.
     [248]   Idha   pana   bhikkhave   bhikkhu   tadahupavāraṇāya  thullaccayaṃ
ajjhāpanno    hoti   .   ekacce   bhikkhū   thullaccayadiṭṭhino   honti
ekacce  bhikkhū  saṅghādisesadiṭṭhino  honti  .  ye  te  bhikkhave  bhikkhū
thullaccayadiṭṭhino   tehi   so   bhikkhave   bhikkhu   ekamantaṃ   apanetvā
yathādhammaṃ   kārāpetvā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  yaṃ
kho    so   āvuso   bhikkhu   āpattiṃ   āpanno   sāssa   yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {248.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno
hoti   .   ekacce   bhikkhū   thullaccayadiṭṭhino  honti  ekacce  bhikkhū
Pācittiyadiṭṭhino    honti   ekacce   bhikkhū   thullaccayadiṭṭhino   honti
ekacce    bhikkhū    pāṭidesanīyadiṭṭhino    honti    ekacce    bhikkhū
thullaccayadiṭṭhino    honti    ekacce    bhikkhū   dukkaṭadiṭṭhino   honti
ekacce     bhikkhū     thullaccayadiṭṭhino    honti    ekacce    bhikkhū
dubbhāsitadiṭṭhino   honti   .  ye  te  bhikkhave  bhikkhū  thullaccayadiṭṭhino
tehi  so  bhikkhave  bhikkhu  ekamantaṃ  apanetvā  yathādhammaṃ  kārāpetvā
saṅghaṃ   upasaṅkamitvā   evamassa   vacanīyo  yaṃ  kho  so  āvuso  bhikkhu
āpattiṃ   āpanno   sāssa  yathādhammaṃ  paṭikatā  yadi  saṅghassa  pattakallaṃ
saṅgho pavāreyyāti.
     {248.2}   Idha   pana   bhikkhave  bhikkhu  tadahupavāraṇāya  pācittiyaṃ
ajjhāpanno     hoti    pāṭidesanīyaṃ    ajjhāpanno    hoti    dukkaṭaṃ
ajjhāpanno    hoti    dubbhāsitaṃ   ajjhāpanno   hoti   .   ekacce
bhikkhū   dubbhāsitadiṭṭhino   honti   ekacce   bhikkhū   saṅghādisesadiṭṭhino
honti  .  ye  te  bhikkhave  bhikkhū  dubbhāsitadiṭṭhino  tehi  so bhikkhave
bhikkhu     ekamantaṃ    apanetvā    yathādhammaṃ    kārāpetvā    saṅghaṃ
upasaṅkamitvā   evamassa  vacanīyo  yaṃ  kho  so  āvuso  bhikkhu  āpattiṃ
āpanno    sāssa    yathādhammaṃ    paṭikatā   yadi   saṅghassa   pattakallaṃ
saṅgho pavāreyyāti.
     {248.3}   Idha   pana   bhikkhave  bhikkhu  tadahupavāraṇāya  dubbhāsitaṃ
ajjhāpanno    hoti   .   ekacce   bhikkhū   dubbhāsitadiṭṭhino   honti
ekacce     bhikkhū     thullaccayadiṭṭhino    honti    ekacce    bhikkhū
dubbhāsitadiṭṭhino     honti     ekacce     bhikkhū     pācittiyadiṭṭhino
Honti   ekacce   bhikkhū   dubbhāsitadiṭṭhino   honti   ekacce   bhikkhū
pāṭidesanīyadiṭṭhino     honti     ekacce    bhikkhū    dubbhāsitadiṭṭhino
honti   ekacce   bhikkhū   dukkaṭadiṭṭhino  honti  .  ye  te  bhikkhave
bhikkhū   dubbhāsitadiṭṭhino  tehi  so  bhikkhave  bhikkhu  ekamantaṃ  apanetvā
yathādhammaṃ   kārāpetvā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  yaṃ
kho    so   āvuso   bhikkhu   āpattiṃ   āpanno   sāssa   yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     [249]   Idha   pana   bhikkhave   bhikkhu  tadahupavāraṇāya  saṅghamajjhe
udāhareyya    suṇātu   me   bhante   saṅgho   idaṃ   vatthuṃ   paññāyati
na    puggalo    yadi   saṅghassa   pattakallaṃ   vatthuṃ   ṭhapetvā   saṅgho
pavāreyyāti   .   so   evamassa   vacanīyo   bhagavatā   kho  āvuso
visuddhānaṃ   pavāraṇā   paññattā   sace   vatthuṃ   paññāyati  na  puggalo
idāneva naṃ vadehīti.
     {249.1}   Idha   pana  bhikkhave  bhikkhu  tadahupavāraṇāya  saṅghamajjhe
udāhareyya   suṇātu   me   bhante  saṅgho  ayaṃ  puggalo  paññāyati  na
vatthuṃ  yadi  saṅghassa  pattakallaṃ  puggalaṃ  ṭhapetvā  saṅgho  pavāreyyāti.
So   evamassa   vacanīyo   bhagavatā   kho  āvuso  samaggānaṃ  pavāraṇā
paññattā sace puggalo paññāyati na vatthuṃ idāneva naṃ vadehīti.
     {249.2}     Idha    pana    bhikkhave    bhikkhu    tadahupavāraṇāya
saṅghamajjhe    udāhareyya    suṇātu    me    bhante    saṅgho    idaṃ
vatthuñca     puggalo    ca    paññāyati    yadi    saṅghassa    pattakallaṃ
Vatthuñca   puggalañca   ṭhapetvā  saṅgho  pavāreyyāti  .  so  evamassa
vacanīyo   bhagavatā   kho   āvuso   visuddhānañca  samaggānañca  pavāraṇā
paññattā    sace   vatthuñca   puggalo   ca   paññāyati   idāneva   naṃ
vadehīti   .   pubbe  ce  bhikkhave  pavāraṇāya  vatthuṃ  paññāyati  pacchā
puggalo   kallaṃ   vacanāya  .  pubbe  ce  bhikkhave  pavāraṇāya  puggalo
paññāyati   pacchā   vatthuṃ   kallaṃ   vacanāya   .   pubbe  ce  bhikkhave
pavāraṇāya    vatthuñca    puggalo    ca    paññāyati    tañce   katāya
pavāraṇāya ukkoṭeti ukkoṭanakaṃ pācittiyanti.
     [250]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ   samantā   aññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā  vivādakārakā
bhassakārakā    saṅghe   adhikaraṇakārakā   vassaṃ   upagacchiṃsu   mayaṃ   tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
     {250.1}  Assosuṃ  kho  te  bhikkhū  amhākaṃ  kira  samantā aññe
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   vassaṃ   upagatā   mayaṃ   tesaṃ   bhikkhūnaṃ   vassaṃ  vutthānaṃ
pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.
     {250.2}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  sāmantā
aññe      bhikkhū      bhaṇḍanakārakā     kalahakārakā     vivādakārakā
Bhassakārakā   saṅghe   adhikaraṇakārakā   vassaṃ   upagacchanti   mayaṃ   tesaṃ
bhikkhūnaṃ  vassaṃ  vutthānaṃ  pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  .  anujānāmi
bhikkhave   tehi   bhikkhūhi  dve  tayo  uposathe  cātuddasike  kātuṃ  kathaṃ
mayaṃ  tehi  bhikkhūhi  paṭhamataraṃ  pavāreyyāmāti  .  te  ce  bhikkhave bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   [1]-  āvāsaṃ  āgacchanti  tehi  bhikkhave  āvāsikehi
bhikkhūhi   lahuṃ   lahuṃ   sannipatitvā   pavāretabbaṃ   pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso  yathā  āyasmanto  2-  maññanti  tathā
karontūti.
     {250.3}   Te   ce  bhikkhave  bhikkhū  bhaṇḍanakārakā  kalahakārakā
vivādakārakā    bhassakārakā    saṅghe   adhikaraṇakārakā   asaṃvihitā   taṃ
āvāsaṃ    āgacchanti   tehi   bhikkhave   āvāsikehi   bhikkhūhi   āsanaṃ
paññāpetabbaṃ     pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ    upanikkhipitabbaṃ
paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   pānīyena  pucchitabbā  3- .
Tesaṃ  vikkhitvā  nissīmaṃ  gantvā  pavāretabbaṃ  .  pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso   yathā   āyasmanto   maññanti   tathā
karontūti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha
āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.4}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  kāḷe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
@Footnote: 1 Ma. taṃ .  2 Ma. Yu. āyasmantā. evamupari .  3 Ma. paripucchitabbā.
Kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
te  bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva  no  pavārethāti.
Te   evamassu   vacanīyā   anissarā   kho   tumhe   āvuso  amhākaṃ
pavāraṇāya   na  tāva  mayaṃ  pavāressāmāti  1-  .  te  ce  bhikkhave
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā  taṃ  kāḷaṃ  anuvaseyyuṃ  āvāsikena [2]- bhikkhunā byattena
paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.5}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  juṇhe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva no pavārethāti 3-. Te
evamassu   vacanīyā  anissarā  kho  tumhe  āvuso  amhākaṃ  pavāraṇāya
na  tāva  mayaṃ  pavāressāmāti  4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  tampi
juṇhaṃ   anuvaseyyuṃ   tehi   bhikkhave  bhikkhūhi  sabbeheva  āgame  juṇhe
komudiyā   cātumāsiniyā   akāmā  pavāretabbaṃ  .  tehi  ce  bhikkhave
bhikkhūhi    pavāriyamāne   gilāno   agilānassa   pavāraṇaṃ   ṭhapeti   so
evamassa   vacanīyo  āyasmā  kho  gilāno  gilāno  ca  ananuyogakkhamo
vutto   bhagavatā   āgamehi   āvuso   yāva   arogo  hosi  arogo
@Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti.
@4 Ma. pavāreyyāmāti.
Ākaṅkhamāno    codessasīti    .    evañca    vuccamāno    codeti
anādariye   pācittiyaṃ   .   tehi   ce  bhikkhave  bhikkhūhi  pavāriyamāne
agilāno   gilānassa  pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  ayaṃ  kho
āvuso   bhikkhu   gilāno   gilāno  ca  ananuyogakkhamo  vutto  bhagavatā
āgamehi   āvuso  yāvāyaṃ  bhikkhu  arogo  hoti  arogaṃ  ākaṅkhamāno
codessasīti  .  evañce  vuccamāno  codeti  anādariye  pācittiyaṃ .
Tehi   ce   bhikkhave  bhikkhūhi  pavāriyamāne  gilāno  gilānassa  pavāraṇaṃ
ṭhapeti   so   evamassa   vacanīyo   āyasmantā  kho  gilānā  gilāno
ca    ananuyogakkhamo    vutto    bhagavatā   āgamehi   āvuso   yāva
arogā  hotha  arogo  arogaṃ  ākaṅkhamāno  codessasīti  .  evañce
vuccamāno   codeti   anādariye   pācittiyaṃ   .   tehi  ce  bhikkhave
bhikkhūhi   pavāriyamāne   agilāno  agilānassa  pavāraṇaṃ  ṭhapeti  .  ubho
saṅghena   samanuyuñjitvā  samanuggāhitvā  yathādhammaṃ  kārāpetvā  saṅghena
pavāretabbanti.
     [251]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ    samaggānaṃ    sammodamānānaṃ   avivadamānānaṃ   viharataṃ   aññataro
phāsuvihāro   adhigato   hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi
amhākaṃ    kho    samaggānaṃ    sammodamānānaṃ    avivadamānānaṃ   viharataṃ
aññataro   phāsuvihāro   adhigato   sace   mayaṃ   idāni   pavāressāma
Siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ   evaṃ  mayaṃ  imamhā
phāsuvihārā    paribāhirā    bhavissāma    kathaṃ    nu    kho    amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {251.1}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  hoti  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ kho samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato   sace   mayaṃ   idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāmāti   .   anujānāmi   bhikkhave   tehi   bhikkhūhi  pavāraṇāsaṅgahaṃ
kātuṃ   .   evañca   pana   bhikkhave  kātabbo  .  sabbeheva  ekajjhaṃ
sannipatitabbaṃ     .    sannipatitvā    byattena    bhikkhunā    paṭibalena
saṅgho ñāpetabbo
     {251.2}   suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  .  sace  mayaṃ  idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāma    .    yadi    saṅghassa   pattakallaṃ   saṅgho   pavāraṇāsaṅgahaṃ
kareyya  idāni  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya  āgame [1]-
komudiyā cātumāsiniyā pavāreyya. Esā ñatti.
     {251.3}   Suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ avivadamānānaṃ
@Footnote: 1 Ma. juṇhe. evamupari.
Viharataṃ    aññataro   phāsuvihāro   adhigato   .   sace   mayaṃ   idāni
pavāressāma   siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ  evaṃ
mayaṃ    imamhā    phāsuvihārā    paribāhirā    bhavissāma   .   saṅgho
pavāraṇāsaṅgahaṃ    karoti    idāni    uposathaṃ    karissati    pātimokkhaṃ
uddisissati    āgame    komudiyā    cātumāsiniyā    pavāressati  .
Yassāyasmato    khamati    pavāraṇāsaṅgahassa    karaṇaṃ    idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati so tuṇhassa yassa nakkhamati so bhāseyya.
     {251.4}   Kato   saṅghena   pavāraṇāsaṅgaho   idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {251.5}  Tehi  ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro
bhikkhu  evaṃ  vadeyya  icchāmahaṃ  āvuso  janapadacārikaṃ  pakkamituṃ  atthi me
janapade  karaṇīyanti  .  so  evamassa  vacanīyo  sādhu āvuso pavāretvā
gacchāhīti  .  so  ce  bhikkhave  bhikkhu  pavārayamāno  aññatarassa bhikkhuno
pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  anissaro  kho  me tvaṃ āvuso
pavāraṇāya   na   tāvāhaṃ   pavāressāmīti   .   tassa   ce   bhikkhave
bhikkhuno   pavārayamānassa   aññataro   bhikkhu   tassa   bhikkhuno   pavāraṇaṃ
ṭhapeti    ubho    saṅghena    samanuyuñjitvā   samanuggāhitvā   yathādhammaṃ
kārāpetabbā   .   so   ce   bhikkhave   bhikkhu   janapade  taṃ  karaṇīyaṃ
Tīretvā    punadeva    antokomudiyā    cātumāsiniyā    taṃ   āvāsaṃ
āgacchati    tehi    ce   bhikkhave   bhikkhūhi   pavāriyamāne   aññataro
bhikkhu    tassa   bhikkhuno   pavāraṇaṃ   ṭhapeti   so   evamassa   vacanīyo
anissaro   kho   me   tvaṃ   āvuso  pavāraṇāya  pavārito  ahanti .
Tehi   ce   bhikkhave   bhikkhūhi   pavāriyamāne   so   bhikkhu  aññatarassa
bhikkhuno    pavāraṇaṃ    ṭhapeti    .    ubho    saṅghena   samanuyuñjitvā
samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.
                         Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ.
                         Imamhi khandhake vatthu chacattāḷīsa.
                                              -------
                                           Tassuddānaṃ
     [252] Vassaṃ vutthā kosalesu            āgamma 1- satthu dassanaṃ
               aphāsupasusaṃvāsaṃ                   aññamaññānulomatā 2-
               pavārentāsane 3- dve ca    kammagilānañātakā 4-
               rājā corā ca dhuttā ca         bhikkhupaccatthikā 5- tathā
               pañca catutayo dveko           āpanno vematī sarī
               sabbo saṅgho vematiko          bahusamā 6- ca thokikā
               āvāsikā catuddassā 7-    liṅgasaṃvāsakā ubho
@Footnote: 1 Ma. Yu. agamuṃ. 2 Sī. aññamaññānulomitā. 3 Ma. pavārentā paṇāmañca.
@Yu. pavārentā paṇā dve ca .  4 Ma. Yu. kammaṃ gilānañātakā. 5 Yu. bhikkhū
@paccatthikā tathā. 6 Ma. Yu. bahū samā .... 7 Ma. catuddasa. Yu. catuddasā.
               Gantabbaṃ na nisinnāya           chandadāne pavāraṇā 1-
               sañcarehi 2- khepitā megho     antarā ca pavāraṇā
               na karonti 3- puramhākaṃ         aṭṭhapitā ca bhikkhuno
               kimhi cāti 4- katamañca         diṭṭhena sutasaṅkāya
               codako cuditako ca                 thullavatthu 5- ca bhaṇḍanaṃ
               pavāraṇassa saṅgaho 6-         anissaro pavārayeti.
                                        ---------------
@Footnote: 1 Yu. chandadānapavāraṇā .  2 Sī. Ma. Yu. savarehi .  3 Ma. na icchanti.
@4 Ma. Yu. kimhi vāti. 5 Ma. Yu. thullaccayavatthu ....
@6 Ma. Yu. pavāraṇāsaṅgaho ca.


             The Pali Tipitaka in Roman Character Volume 4 page 1-362. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=0&items=253              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=0&items=253&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=0&items=253              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=0&items=253              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=0              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :