ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page1.

Vinayapiṭake mahāvaggassa paṭhamo bhāgo ---------- namo tassa bhagavato arahato sammāsambuddhassa. Mahākhandhakaṃ [1] Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . athakho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī . Athakho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {1.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā

--------------------------------------------------------------------------------------------- page2.

Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {1.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti. [2] Athakho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {2.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho

--------------------------------------------------------------------------------------------- page3.

Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {2.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedīti. [3] Athakho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {3.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā

--------------------------------------------------------------------------------------------- page4.

Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {3.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa vidhūpayaṃ tiṭṭhati mārasenaṃ suriyova 1- obhāsayamantalikkhanti. Bodhikathā niṭṭhitā 2-. [4] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami upasaṅkamitvā ajapālanigrodharukkhamūle 3- sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Athakho aññataro huṃhukajātiko 4- brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ @Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati. @3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira @diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā @huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page5.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca kittāvatā nu kho bho gotama brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti. {4.1} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yo brāhmaṇo bāhitapāpadhammo nīhuṃhuko 1- nikkasāvo yatatto vedantagū vūsitabrahmacariyo dhammena so 2- brahmavādaṃ vadeyya yassussadā natthi kuhiñci loketi. Ajapālanigrodhakathā niṭṭhitā 3-. [5] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena mahāakālamegho udapādi . Sattāhavaddalikā sītavātaduddinī . athakho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā @Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo. @3 Sī. idaṃ pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page6.

Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi mā bhagavantaṃ sītaṃ mā bhagavantaṃ uṇhaṃ mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassoti 1-. Athakho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatabalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge vinīveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi añjaliko bhagavantaṃ namassamāno. Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukho viveko tuṭṭhassa sutadhammassa passato abyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saññamo sukhā virāgatā loke kāmānaṃ samatikkamo asmimānassa yo vinayo etaṃ ve paramaṃ sukhanti. Mucalindakathā niṭṭhitā 2-. [6] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ tenupasaṅkami upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena tapussabhallikā 3- vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti . athakho tapussabhallikānaṃ @Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.

--------------------------------------------------------------------------------------------- page7.

Vāṇijānaṃ ñātisālohitā devatā tapussabhallike vāṇije etadavoca ayaṃ mārisā bhagavā rājāyatanamūle viharati paṭhamābhisambuddho gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca paṭimānetha taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti . athakho tapussabhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tapussabhallikā vāṇijā bhagavantaṃ etadavocuṃ paṭiggaṇhātu no bhante bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. {6.1} Athakho bhagavato etadahosi na kho tathāgatā hatthesu paṭiggaṇhanti kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti . athakho cattāro mahārājā 1- bhagavato cetasā cetoparivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ idha bhante bhagavā paṭiggaṇhātu manthañca madhupiṇḍikañcāti . paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca paṭiggahetvā ca paribhuñji . Athakho tapussabhallikā vāṇijā 2- bhagavantaṃ etadavocuṃ ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca upāsake no bhagavā @Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva . 2 Ma. Yu. Rā. ito paraṃ @bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.

--------------------------------------------------------------------------------------------- page8.

Dhāretu ajjatagge pāṇupete saraṇaṃ gateti . te ca 1- loke paṭhamaṃ upāsakā ahesuṃ dvevācikā. Rājāyatanakathā niṭṭhitā 2-. [7] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṅkami 3- . Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati . athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigato kho mayāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo idaṃpi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mamassa kilamatho sā mamassa vihesāti . apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā @Footnote: 1 Yu. te va . 2 Sī. idaṃ pāṭhadvayaṃ na dissati . 3 ito paraṃ yebhuyyena @upasaṅkamitvāti pāṭho dissati. so atirekoti daṭṭhabbo.

--------------------------------------------------------------------------------------------- page9.

Kicchena me adhigataṃ halandāni pakāsituṃ. Rāgadosaparetehi nāyaṃ dhammo susambudho. Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti tamokkhandhena āvuṭāti. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya. [8] Athakho brahmuno sahampatissa 1- bhagavato cetasā cetoparivitakkamaññāya etadahosi nassati vata bho loko vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti . athakho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva 2- brahmaloke antarahito bhagavato purato pāturahosi. {8.1} Athakho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ 3- paṭhaviyaṃ 4- nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ desetu sugato dhammaṃ santi 5- sattā apparajakkhajātikā 6- assavanatā dhammassa @Footnote: 1 sahappatītipi tassa nāmaṃ . 2 Sī. evamevaṃ . 3 Yu. dakkhiṇañjānumaṇḍalaṃ. @4 Rā. bhūmiyaṃ. Sī. puthuviyaṃ . 5 santīdhātipi pāṭho . 6 Sī. apparajakkhajātiyā.

--------------------------------------------------------------------------------------------- page10.

Parihāyanti bhavissanti dhammassa aññātāroti. {8.2} Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito. Apāpuretaṃ amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ. Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvatiṇṇaṃ janataṃ apetasoko avekkhassu 1- jātijarābhibhūtaṃ. Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke. Desassu 2- bhagavā dhammaṃ aññātāro bhavissantīti 3-. @Footnote: 1 apekkhassūtipi pāṭho . 2 yebhuyyena desetūti pāṭho dissati . 3 Yu. Rā. @tikkhattuṃ ajjhesanā katā. tesu hi evaṃ dissati evaṃ vutte bhagavā brahmānaṃ @sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa @vihesāti apissu maṃ brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe me @assutapubbā ... āvuṭāti itiha me brahme paṭisañcikkhato appossukkatāya @cittaṃ namati no dhammadesanāyāti. dutiyampikho brahmā sahampati bhagavantaṃ etadavoca @desetu bhante

--------------------------------------------------------------------------------------------- page11.

[9] Athakho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante. {9.1} Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti 2- anupalittāni udakena evameva 3- bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante @Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ @etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho @brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro @bhavissantīti. @1 Ma. ...dassāvine. ito paraṃ īdisameva . 2 Ma. ṭhitāni . 3 Ma. evamevaṃ.

--------------------------------------------------------------------------------------------- page12.

Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi apārutā te 1- amatassa dvārā ye sotavanto pamuñcantu saddhaṃ. Vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. Athakho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Brahmayācanakathā niṭṭhitā 2- [10] Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti . Athakho devatā 3- antarahitā bhagavato ārocesi sattāhakālakato bhante āḷāro kālāmoti . bhagavatopi kho ñāṇaṃ udapādi sattāhakālakato āḷāro kālāmoti . athakho @Footnote: 1 Ma. Yu. tesaṃ . 2 Sī. idaṃ pāṭhadvayaṃ na dissati . 3 Ma. Yu. antarahitā @devatā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page13.

Bhagavato etadahosi mahājāniyo kho āḷāro kālāmo sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti . athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti. {10.1} Athakho bhagavato etadahosi ayaṃ kho uddako rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti . athakho devatā antarahitā bhagavato ārocesi abhidosakālakato bhante uddako rāmaputtoti . bhagavatopi kho ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti. {10.2} Athakho bhagavato etadahosi mahājāniyo kho uddako rāmaputto sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti. Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi bahūpakārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti . Athakho bhagavato etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantīti . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ

--------------------------------------------------------------------------------------------- page14.

Viharante isipatane migadāye . athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. [11] Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ disvāna bhagavantaṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti . evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. Na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo. Ahañhi arahā loke ahaṃ satthā anuttaro ekomhi sammāsambuddho sītibhūtosmi nibbuto. Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ andhabhūtasmiṃ lokasmiṃ ahaññiṃ 1- amatadundubhinti. Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajinoti. Mādisā ve jinā honti ye pattā āsavakkhayaṃ. @Footnote: 1 Yu. ahañhi.

--------------------------------------------------------------------------------------------- page15.

Jitā me pāpakā dhammā tasmāhamupaka jinoti. Evaṃ vutte upako ājīvako huveyyāvusoti 1- vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi. [12] Athakho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkami . Addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ dūrato va āgacchantaṃ disvāna aññamaññaṃ [2]- saṇṭhapesuṃ ayaṃ āvuso samaṇo gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya so neva abhivādetabbo na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ apica kho āsanaṃ ṭhapetabbaṃ sace [3]- ākaṅkhissati nisīdissatīti. {12.1} Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati tathā tathā te 4- pañcavaggiyā bhikkhū [5]- sakāya katikāya [6]- asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ [7]- pādapīṭhaṃ [8]- pādakathalikaṃ upanikkhipi . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā pāde pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena ca samudācaranti . evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca mā bhikkhave tathāgataṃ nāmena ca āvusovādena @Footnote: 1 Sī. huveyya āvusoti. Ma. Yu. hupeyya āvusoti. Rā. hupeyyāvusoti. @2 Ma. katikaṃ . 3 Ma. so . 4 Ma. ayaṃ saddo na dissati . 5 Po. na @sakkonti saṇṭhātuṃ. Ma. nāsakkhiṃsu. 6 Ma. saññātuṃ . 7-8 Ma. eko.

--------------------------------------------------------------------------------------------- page16.

Ca samudācarittha 1- arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ 2- paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama cariyāya 3- tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ [4]- etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammaṃ alamariyañāṇadassanavisesanti. {12.2} Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca na bhikkhave tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti @Footnote: 1 Ma. Yu. samudācaratha . 2 ito paraṃ sabbapotthakesu tathāsaddo dissati. so pana @yasmā yathānusiṭṭhanti padaṃ paṭipajjamānāti pade kiriyāvisesanaṃ hoti tasmā @atirekoti daṭṭhabbo. tena taṃ vajjetvā sodhitaṃ . 3 Sī. Ma. iriyāya. @4 Po. āvuso.

--------------------------------------------------------------------------------------------- page17.

Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ .pe. dutiyampi kho bhagavā pañcavaggiye bhikkhū etadavoca .pe. tatiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama cariyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammaṃ alamariyañāṇadassanavisesanti. {12.3} Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca abhijānātha me no tumhe bhikkhave ito pubbe [1]- bhāsitametanti 2-. Nohetaṃ bhante 3- . arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ paṭijjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ . athakho pañcavaggiyā bhikkhū bhagavantaṃ sussūsiṃsu sotaṃ odahiṃsu aññāya 4- cittaṃ upaṭṭhāpesuṃ. [13] Athakho bhagavā pañcavaggiye bhikkhū āmantesi dveme @Footnote: 1 Po. Ma. Yu. evarūpaṃ . 2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti. @3 Po. Ma. Yu. itisaddo dissati . 4 Po. Ma. Yu. aññā.

--------------------------------------------------------------------------------------------- page18.

Bhikkhave antā pabbajitena na sevitabbā 1- . yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito ete te 2- bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {13.1} Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [14] Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā byādhīpi 3- dukkhā maraṇampi dukkhaṃ appiyehi @Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā @pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo. @2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ @anuvattitvā sodhitoti daṭṭhabbo . 3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge @dukkhasaccaniddesapāliyaṃ na āgataṃ teneva

--------------------------------------------------------------------------------------------- page19.

Sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ kho pana bhikkhave dukkhasamudayo 1- ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā . idaṃ kho pana bhikkhave dukkhanirodho 2- ariyasaccaṃ yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo . idaṃ kho pana bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. [15] Idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā @Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ. @dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane @aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne @sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge dukkhasaccaniddese āgataṃ idha @pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha @dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana @dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā @sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page20.

Udapādi āloko udapādi . taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave .pe. pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.1} Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave .pe. Pahīnanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.2} Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave .pe. Sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {15.3} Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave .pe. bhāvitanti me bhikkhave pubbe ananussutesu dhammesu

--------------------------------------------------------------------------------------------- page21.

Cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [16] Yāvakīvañca me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca kho me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3- @Footnote: 1 Ma. Yu. Rā. abhisambuddhoti . 2 amhākaṃ potthakaṃ ṭhapetvā sabbattha @cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti @idha adhippetā paññāvimuttipi idha gahitā . 3 ito paraṃ idamavoca bhagavā @attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ. @aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati. @tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante @vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca @avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.

--------------------------------------------------------------------------------------------- page22.

{16.1} Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [17] Pavattite ca 1- bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ etambhagavatā 2- bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ. Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ .pe. yāmā devā ... Tusitā devā ... Nimmānaratī devā ... paranimmitavasavattī devā ... brahmakāyikā devā saddamanussāvesuṃ . etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. {17.1} Itiha tena khaṇena [3]- tena muhuttena yāva brahmalokā saddo abbhuggacchi . ayañca dasasahassī lokadhātu saṅkampi sampakampi @Footnote: 1 Sī. Ma. ca pana . 2 Sī. Yu. evaṃ bhagavatā . 3 Ma. Yu. Rā. tena layena.

--------------------------------------------------------------------------------------------- page23.

Sampavedhi . appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma 1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍaññoti . Itihidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva 4- nāmaṃ ahosi. [18] Athakho āyasmā aññākoṇḍañño 5- diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . ehi bhikkhūti bhagavā avoca svākkhāto dhammo cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tassa āyasmato upasampadā ahosi. [19] Athakho bhagavā tadavasese bhikkhū dhammiyā kathāya ovadi anusāsi . athakho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā @Footnote: 1 Po. atikkammeva . 2 yebhuyyena itisaddo pakkhitto. so samāpanno @daṭṭhabbo . 3 Ma. Yu. Rā. imaṃ udānaṃ . 4-5 Ma. aññāsikoṇḍaññotveva. @Yu. Rā. aññātakoṇḍañño.

--------------------------------------------------------------------------------------------- page24.

Satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi . athakho bhagavā tadavasese bhikkhū nīhārabhatto [1]- dhammiyā kathāya ovadi anusāsi . yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpeti. {19.1} Athakho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [20] Athakho bhagavā pañcavaggiye bhikkhū āmantesi rūpaṃ bhikkhave anattā . rūpañca hidaṃ bhikkhave attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya labbhetha ca rūpe evaṃ me @Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.

--------------------------------------------------------------------------------------------- page25.

Rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti . yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati na ca labbhati rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. {20.1} Vedanā anattā . vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Yasmā ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. {20.2} Saññā anattā . saññā ca hidaṃ bhikkhave attā abhavissa nayidaṃ saññā ābādhāya saṃvatteyya . labbhetha ca saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti . Yasmā ca kho bhikkhave saññā anattā tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti. {20.3} Saṅkhārā anattā . saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. Yasmā ca kho bhikkhave saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. {20.4} Viññāṇaṃ anattā . viññāṇañca

--------------------------------------------------------------------------------------------- page26.

Hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti . yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā viññāṇaṃ ābādhāya saṃvattati na ca labbhati viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti. [21] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . vedanā niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . Saññā niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . saṅkhārā niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ

--------------------------------------------------------------------------------------------- page27.

Dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [22] Tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā 1- santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbā vedanā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbā saññā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā @Footnote: 1 Po. Ma. vāsaddo natthi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page28.

Hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhārā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. [23] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [24] Idamavoca bhagavā . attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena cha loke arahanto honti. Paṭhamabhāṇavāraṃ [25] Tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti . tassa tayo pāsādā honti @Footnote: 1 vimuttamhītipi pāṭho.

--------------------------------------------------------------------------------------------- page29.

Eko hemantiko eko gimhiko eko vassiko . so vassike pāsāde cattāro māse 1- nippurisehi turiyehi paricārayamāno 2- na heṭṭhāpāsādaṃ 3- orohati . athakho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭikacceva 4- niddā okkami parijanassapi pacchā niddā okkami . sabbarattiyo ca telappadīpo jhāyati. {25.1} Athakho yaso kulaputto paṭikacceva pabujjhitvā 5- addasa sakaṃ parijanaṃ supantaṃ aññissā kacche vīṇaṃ aññissā kaṇṭhe mudiṅgaṃ 6- aññissā ure 7- ālambaraṃ aññaṃ 8- vikesikaṃ aññaṃ vikheḷikaṃ aññā 9- vippalapantiyo hatthappattaṃ susānaṃ maññe . disvānassa ādīnavo pāturahosi nibbidāya cittaṃ saṇṭhāsi . athakho yaso kulaputto udānaṃ udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti. {25.2} Athakho yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami . amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ @Footnote: 1 Sī. vassike māse . 2 Ma. Yu. paricāriyamāno . 3 Yu. heṭṭhāpāsādā. @4 Sī. Yu. paṭigacceva . 5 Yu. Rā. paṭibujjhitvā. @6 Sī. Yu. mutiṅgaṃ. so pana mrdaṅgoti sakaṭasaddena na sameti. @7 Sī. Ma. Yu. Rā. kacche . 8 Po. aññissā vikesikaṃ vā vikheḷikaṃ @vippalapantiyo. 9 sabbattha na dissatāyaṃ pāṭho aññatra @rāmaññapotthakā. ayampana taṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page30.

Pabbajjāyāti . athakho yaso kulaputto yena nagaradvāraṃ tenupasaṅkami . amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyāti . Athakho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami. [26] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati 1- . addasā kho bhagavā yasaṃ kulaputtaṃ dūrato va āgacchantaṃ disvāna caṅkamā orohitvā paññatte āsane nisīdi . athakho yaso kulaputto bhagavato avidūre udānaṃ udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti . athakho bhagavā yasaṃ kulaputtaṃ etadavoca idaṃ kho yasa anupaddūtaṃ idaṃ anupassaṭṭhaṃ ehi yasa nisīda dhammaṃ te desessāmīti. {26.1} Athakho yaso kulaputto idaṃ kira anupaddūtaṃ idaṃ anupassaṭṭhanti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . @Footnote: 1 Po. caṅkami.

--------------------------------------------------------------------------------------------- page31.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva yasassa kulaputtassa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [27] Athakho yasassa kulaputtassa mātā pāsādaṃ abhirūhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhī gahapati tenupasaṅkami upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca putto te gahapati yaso na dissatīti . athakho seṭṭhī gahapati catuddisā assadūte uyyojetvā sāmaññeva yena isipatanaṃ migadāyo tenupasaṅkami . Addasā kho seṭṭhī gahapati suvaṇṇapādukānaṃ nikkhepaṃ disvāna taññeva anugamā 1- . addasā kho bhagavā seṭṭhiṃ gahapatiṃ dūrato va āgacchantaṃ . disvāna bhagavato etadahosi yannūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ yathā seṭṭhī gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti. {27.1} Athakho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharesi . Athakho seṭṭhī gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca api 2- bhante bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi gahapati nisīda appeva nāma tvaṃ idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti . athakho seṭṭhī gahapati idheva kirāhaṃ nisinno idha @Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi . 2 Rā. apin . 3 Po. passeyyāsīti.

--------------------------------------------------------------------------------------------- page32.

Nisinnaṃ yasaṃ kulaputtaṃ passissāmīti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi seṭṭhiṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. {27.2} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva seṭṭhissa gahapatissa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho seṭṭhī gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evamevaṃ 2- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ @Footnote: 1 Sī. Yu. dakkhintīti . 2 evamevāti sabbattha dissati.

--------------------------------------------------------------------------------------------- page33.

Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko. [28] Athakho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci . athakho bhagavato etadahosi yasassa kho kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūto yannūnāhaṃ taṃ iddhābhisaṅkhāraṃ paṭippassambheyyanti . athakho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi . addasā kho seṭṭhī gahapati yasaṃ kulaputtaṃ nisinnaṃ disvāna yasaṃ kulaputtaṃ etadavoca mātā te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti. {28.1} Athakho yaso kulaputto bhagavantaṃ ullokesi . athakho bhagavā seṭṭhiṃ gahapatiṃ etadavoca taṃ kiṃ maññasi gahapati yasassa kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ bhabbo nu kho yaso gahapati hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . no hetaṃ bhanteti . yasassa kho gahapati kulaputtassa sekhena ñāṇena sekhena @Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā . 2 Yu. mātu.

--------------------------------------------------------------------------------------------- page34.

Dassanena dhammo diṭṭho [1]- seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . lābhā bhante yasassa kulaputtassa suladdhaṃ bhante yasassa kulaputtassa yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ adhivāsetu me bhante bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena. {28.2} Athakho seṭṭhī gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho yaso kulaputto acirappakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . ehi bhikkhūti bhagavā avoca svākkhāto dhammo cara brahmacariyanti 2- . sā va tassa āyasmato upasampadā ahosi. Tena kho pana samayena satta loke arahanto honti. Yasassa pabbajjā 3- niṭṭhitā. @Footnote: 1 Ma. vidito . 2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti @pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa @uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ . 3 Yu. yasapabbajjā.

--------------------------------------------------------------------------------------------- page35.

[29] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā yasena pacchāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Athakho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tāsaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {29.1} Yadā tā bhagavā aññāsi kallacittā muducittā vinīvaraṇacittā udaggacittā pasannacittā atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tāsaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito etā mayaṃ bhante

--------------------------------------------------------------------------------------------- page36.

Bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaṃ gatāti . tā ca loke paṭhamaṃ upāsikā ahesuṃ tevācikā . athakho āyasmato yasassa mātā ca pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . athakho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [30] Assosuṃ kho āyasmato yasassa cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna 1- so orako dhammavinayo na sā orakā 2- pabbajjā yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . te [3]- yenāyasmā yaso tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . athakho āyasmā yaso te cattāro gihisahāyake ādāya yena bhagavā tenupasaṅkami @Footnote: 1 Sī. nahanūna . 2 Sī. orikā . 3 Yu. cattāro janā.

--------------------------------------------------------------------------------------------- page37.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso etadavoca ime me bhante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti. {30.1} Tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi . Athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya @Footnote: 1 Yu. cattāro.

--------------------------------------------------------------------------------------------- page38.

Āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekādasa loke arahanto honti. Catuggihisahāyakappabbajjā niṭṭhitā. [31] Assosuṃ kho āyasmato yasassa paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orakā pabbajjā yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . te yenāyasmā yaso tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. {31.1} Athakho āyasmā yaso te paññāsamatte gihisahāyake ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca ime me bhante paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā ime bhagavā ovadatu anusāsatūti . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ

--------------------------------------------------------------------------------------------- page39.

Sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {31.2} Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi . athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekasaṭṭhī loke arahanto honti. [32] Athakho bhagavā [1]- bhikkhū āmantesi muttāhaṃ bhikkhave sabbapāsehi ye dibbā ye ca mānusā tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ mā ekena dve agamittha desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ @Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page40.

Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāro ahampi bhikkhave yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyāti. [33] Athakho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi baddhosi sabbapāsehi ye dibbā ye ca mānusā mahābandhanabaddhosi na me samaṇa mokkhasīti. Muttohaṃ 1- sabbapāsehi ye dibbā ye ca mānusā mahābandhanamuttomhi nihato tvamasi antakāti. Antalikkhacaro pāso yvāyaṃ 2- carati mānaso tena taṃ bandhayissāmi 3- na me samaṇa mokkhasīti. Rūpā saddā gandhā rasā phoṭṭhabbā ca manoramā ettha me vigato chando nihato tvamasi antakāti. Athakho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyi 4-. Mārakathā niṭṭhitā [34] Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne @Footnote: 1 Ma. Yu. muttāhaṃ. ito paraṃ īdisameva . 2 Sī. svāyaṃ . 3 Sī. Ma. Yu. Rā. @bādhayissāmi . 4 Ma. Yu. -dhāyīti.

--------------------------------------------------------------------------------------------- page41.

Pabbājessati upasampādessatīti . tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca . athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumhevadāni bhikkhave tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. {34.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ 1- sannipātāpetvā 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumhevadāni bhikkhave tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti anujānāmi bhikkhave tumhevadāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha . evañca pana bhikkhave pabbājetabbo upasampādetabbo . paṭhamaṃ kesamassuṃ @Footnote: 1-2 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page42.

Ohārāpetvā 1- kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti . anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti. Tīhi saraṇagamanehi upasampadākathā niṭṭhitā. [35] Athakho bhagavā vassaṃ vuttho bhikkhū āmantesi mayhaṃ kho bhikkhave yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā anuttarā vimutti sacchikatā tumhepi bhikkhave yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha anuttaraṃ vimuttiṃ sacchikarothāti. Athakho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi baddhosi mārapāsehi ye dibbā ye ca mānusā mārabandhanabaddhosi 2- na me samaṇa mokkhasīti. Muttohaṃ mārapāsehi ye dibbā ye ca mānusā @Footnote: 1 Ma. ohāretvā . 2 Ma. Yu. mahābandhanabaddhosi.

--------------------------------------------------------------------------------------------- page43.

Mārabandhanamuttomhi 1- nihato tvamasi antakāti. Athakho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyi 2-. [36] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi . athakho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā tasmiṃ 3- vanasaṇḍe paricārenti . ekassa pajāpati nāhosi . tassatthāya vesī ānītā ahosi . athakho sā vesī tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. {36.1} Athakho te sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ etadavocuṃ api bhante bhagavā itthiṃ 4- passeyyāti . kiṃ pana vo kumārā itthiyāti . idha mayaṃ bhante tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārayimhā 5- ekassa pajāpati nāhosi tassatthāya vesī ānītā ahosi athakho sā bhante vesī amhesu pamattesu paricārentesu bhaṇḍaṃ @Footnote: 1 Ma. Yu. mahābandhanamuttomhi . 2 Po. -dhāyīti . 3 Yu. tasmiṃyeva . 4 Ma. Yu. @Rā. ekaṃ itthiṃ . 5 Po. Ma. paricārimhā.

--------------------------------------------------------------------------------------------- page44.

Ādāya palāyittha tena 1- mayaṃ bhante sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmāti . taṃ kiṃ maññatha vo kumārā katamaṃ nu kho tumhākaṃ varaṃ yaṃ vā tumhe itthiṃ gaveseyyātha yaṃ vā attānaṃ gaveseyyāthāti . etadeva bhante amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmāti . tenahi vo kumārā nisīdatha dhammaṃ vo desessāmīti . evaṃ bhanteti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {36.2} Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo @Footnote: 1 Po. Ma. te.

--------------------------------------------------------------------------------------------- page45.

Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ. Dutiyabhāṇavāraṃ. ------- [37] Athakho bhagavā anupubbena cārikaṃ caramāno yena uruvelā tadavasari . tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti uruvelakassapo nadīkassapo gayākassapoti . Tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho . nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. {37.1} Gayākassapo jaṭilo dvinnaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho . athakho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca sace te kassapa agaru vaseyyāma ekarattiṃ 1- agyāgāreti . na kho me mahāsamaṇa garu apica kho caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesīti . dutiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca sace te kassapa agaru vaseyyāma ekarattiṃ agyāgāreti . na kho me mahāsamaṇa garu apica kho caṇḍettha nāgarājā iddhimā @Footnote: 1 Ma. Yu. ekarattaṃ. itoparaṃ īdisameva.

--------------------------------------------------------------------------------------------- page46.

Āsīviso ghoraviso so taṃ mā viheṭhesīti . tatiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca sace te kassapa agaru vaseyyāma ekarattiṃ agyāgāreti . na kho me mahāsamaṇa garu apica kho caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesīti . appeva maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti . vihara mahāsamaṇa yathāsukhanti . Athakho bhagavā agyāgāraṃ pavisitvā tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. [38] Athakho 1- so nāgo addasa bhagavantaṃ paviṭṭhaṃ disvāna dukkhī 2- dummano padhūpāsi 3- . athakho bhagavato etadahosi yannūnāhaṃ imassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādeyyanti 4- . athakho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā padhūpāsi . athakho so nāgo makkhaṃ asahanto pajjali . bhagavāpi tejodhātuṃ samāpajjitvā pajjali . ubhinnaṃ sañjotibhūtānaṃ 5- agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sañjotibhūtaṃ 6- . athakho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti 7- . athakho bhagavā tassā rattiyā accayena tassa @Footnote: 1 Ma. addasā kho so bhagavantaṃ paviṭṭhaṃ . 2 Ma. ayaṃ pāṭho na dissati. @3 Ma. padhūpāyi. ito paraṃ īdisameva . 4 Ma. Yu. pariyādiyeyyanti. @5-6 sajjotibhūtānaṃ sajjotibhūtantipi pāṭhā . 7 Yu. viheṭhissatīti.

--------------------------------------------------------------------------------------------- page47.

Nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādayitvā patte pakkhipitvā uruvelakassapassa jaṭilassa dassesi ayante kassapa nāgo pariyādinno assa tejasā tejoti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma caṇḍassa nāgarājassa iddhimato āsīvisassa ghoravisassa tejasā tejaṃ pariyādayissati na tveva ca kho arahā yathā ahanti. [39] Nerañjarāya bhagavā uruvelakassapaṃ jaṭilamavoca sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhīti. Na kho me mahāsamaṇa garu phāsukāmo ca 1- taṃ nivāremi caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesīti. Appeva 2- maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti. Dinnanti naṃ viditvā abhīto 3- pāvisi bhayamatīto. Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi. Sumanamānaso 4- na vimano 5- manussanāgopi tattha padhūpāsi. @Footnote: 1 Yu. phāsukāmo va . 2 Po. appeva nāma . 3 Yu. asambhīto. @4 Yu. sumānaso. 5 Sī. Ma. adhimano. Yu. avimano.

--------------------------------------------------------------------------------------------- page48.

Makkhañca asahamāno ahināgo pāvakova pajjali. Tejodhātukusalo manussanāgopi tattha 1- pajjali. Ubhinnaṃ sañjotibhūtānaṃ agyāgāraṃ [2]- udiccare. Jaṭilā abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti bhaṇanti 3-. Atha 4- rattiyā accayena ahināgassa 5- acciyo na honti 6-. Iddhimato pana ṭhitā 7- anekavaṇṇā acciyo honti. Nīlā atha lohitakā 8- mañjeṭṭhā pītakā phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā acciyo honti. Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi ayaṃ te kassapa nāgo pariyādinno assa tejasā tejoti 9-. Athakho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca idheva mahāsamaṇa viharaṃ 10- ahante dhuvabhattenāti. Paṭhamaṃ pāṭihāriyaṃ [40] Athakho bhagavā uruvelakassapassa jaṭilassa assamassa @Footnote: 1 Rā. tattheva . 2 Ma. ādittaṃ hoti sampajjalitaṃ sañjotibhūtaṃ. @3 Sī. iti bhaṇanti . 4 Ma. atha tassā . Yu. athakho tassā . 5 Sī. yāva nāgassa. @Ma. Yu. hatā nāgassa . 6 Sī. Ma. Yu. honti . 7 Sī. patthatā. @8 Sī. Ma. Yu. salohitikā. 9 nerañjarāya bhagavātiādigāthāyo @pacchā pakkhittāti tabbaṇṇanāyaṃ vuttaṃ. 10 Po. viharatha.

--------------------------------------------------------------------------------------------- page49.

Avidūre aññatarasmiṃ vanasaṇḍe vihāsi . athakho cattāro mahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā. {40.1} Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ ke nu kho te mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhāti . ete kho kassapa cattāro mahārājā yenāhaṃ tenupasaṅkamiṃsu dhammassavanāyāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammassavanāya na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Dutiyaṃ pāṭihāriyaṃ. [41] Athakho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo 1- kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā @Footnote: 1 sabbattha abhikkantavaṇṇāti dissati. tattha kāraṇaṃ pariyesitabbaṃ.

--------------------------------------------------------------------------------------------- page50.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo [1]- mahāsamaṇa niṭṭhitaṃ bhattaṃ ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cāti . eso kho kassapa sakko devānamindo yenāhaṃ tenupasaṅkami dhammassavanāyāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma sakko 2- devānamindo upasaṅkamissati dhammassavanāya na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Tatiyaṃ pāṭihāriyaṃ. [42] Athakho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro @Footnote: 1 Ma. kho . 2 Ma. Yu. sakkopi.

--------------------------------------------------------------------------------------------- page51.

Ca paṇītataro ca . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cāti . eso kho kassapa brahmā sahampati yenāhaṃ tenupasaṅkami dhammassavanāyāti . Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma brahmā 1- sahampati upasaṅkamissati dhammassavanāya na tveva ca kho arahā yathā ahanti. Athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Catutthaṃ pāṭihāriyaṃ. [43] Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti . kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā honti . athakho uruvelakassapassa jaṭilassa etadahosi etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ @Footnote: 1 Ma. Yu. brahmāpi.

--------------------------------------------------------------------------------------------- page52.

Karissati mahāsamaṇassa lābhasakkāro abhivaḍḍhissati mama lābhasakkāro parihāyissati aho nūna mahāsamaṇo svātanāya nāgaccheyyāti . Athakho bhagavā uruvelakassapassa jaṭilassa cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi. {43.1} Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ kiṃ nu kho mahāsamaṇa hiyyo nāgamāsi apica mayaṃ taṃ sarāma kiṃ nu kho mahāsamaṇo nāgacchatīti khādanīyassa ca 1- te paṭiviso 2- ṭhapitoti . Nanu te kassapa etadahosi etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati mahāsamaṇassa lābhasakkāro abhivaḍḍhissati mama lābhasakkāro parihāyissati aho nūna mahāsamaṇo svātanāya nāgaccheyyāti so kho ahaṃ kassapa tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsinti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma cetasāpi cittaṃ @Footnote: 1 Ma. Yu. khādanīyassa ca bhojanīyassa ca . 2 Sī. paṭiviṃso.

--------------------------------------------------------------------------------------------- page53.

Pajānissati na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā 1- tasmiṃyeva vanasaṇḍe vihāsi. Pañcamaṃ pāṭihāriyaṃ. [44] Tena kho pana samayena bhagavato paṃsukūlaṃ uppannaṃ hoti. Athakho bhagavato etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti . Athakho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khanitvā bhagavantaṃ etadavoca idha bhante bhagavā paṃsukūlaṃ dhovatūti . athakho bhagavato etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyyanti . athakho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ parimaddatūti. {44.1} Athakho bhagavato etadahosi kimhi nu kho ahaṃ ālambitvā uttareyyanti . athakho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkamaññāya sākhaṃ onāmesi idha bhante bhagavā ālambitvā uttaratūti . athakho bhagavato etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyanti . athakho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ vissajjetūti. Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca @Footnote: 1 Ma. Yu. paribhuñjitvā.

--------------------------------------------------------------------------------------------- page54.

Kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ kiṃ nu kho mahāsamaṇa nāyaṃ pubbe idha pokkharaṇī sāyaṃ idha pokkharaṇī nayimā silā pubbe upanikkhittā kenimā silā upanikkhittā nayimassa kakudhassa pubbe sākhā onatā sāyaṃ sākhā onatāti . idha me kassapa paṃsukūlaṃ uppannaṃ ahosi tassa mayhaṃ kassapa etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khanitvā maṃ etadavoca idha bhante bhagavā paṃsukūlaṃ dhovatūti sāyaṃ amanussena pāṇinā khanitā pokkharaṇī tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ parimaddatūti sāyaṃ amanussena nikkhittā silā tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ ālambitvā uttareyyanti athakho kassapa kakudhe adhivatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi idha bhante bhagavā ālambitvā uttaratūti svāyaṃ āharahattho kakudho tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyanti athakho kassapa sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā paṃsukūlaṃ

--------------------------------------------------------------------------------------------- page55.

Vissajjetūti sāyaṃ amanussena nikkhittā silāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma sakko devānamindo veyyāvaccaṃ karissati na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. [45] Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo mahāsamaṇa niṭṭhitaṃ bhattanti . gaccha tvaṃ kassapa āyāmahanti . uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā 1- jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi . addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ disvāna bhagavantaṃ etadavoca katamena tvaṃ mahāsamaṇa maggena āgato ahaṃ tayā paṭhamataraṃ pakkanto so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti . idhāhaṃ kassapa taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno idaṃ kho kassapa jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ sace ākaṅkhasi paribhuñjāti . alaṃ mahāsamaṇa tvaṃyevetaṃ 2- @Footnote: 1 Yu. jambuyāyaṃ. ito paraṃ īdisameva . 2 Ma. tvaṃyeva taṃ.

--------------------------------------------------------------------------------------------- page56.

Āharasi tvaṃyevetaṃ paribhuñjāti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. {45.1} Athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo mahāsamaṇa niṭṭhitaṃ bhattanti . gaccha tvaṃ kassapa āyāmahanti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tassā avidūre ambo .pe. tassā avidūre āmalakī .pe. tassā avidūre harītakī .pe. tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. {45.2} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ disvāna bhagavantaṃ etadavoca katamena tvaṃ mahāsamaṇa maggena āgato ahaṃ tayā paṭhamataraṃ pakkanto so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti . idhāhaṃ kassapa taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno idaṃ kho kassapa @Footnote: 1 Yu. paribhuñjāhīti.

--------------------------------------------------------------------------------------------- page57.

Pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannanti 1- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati na tveva ca kho arahā yathā ahanti. [46] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma kaṭṭhāni phāletunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca phāliyantu kassapa kaṭṭhānīti . phāliyantu mahāsamaṇāti . sakideva pañca kaṭṭhasatāni phāliyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma kaṭṭhānipi phāliyissanti na tveva ca kho arahā yathā ahanti. [47] Tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti aggī ujjaletuṃ 2- . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma @Footnote: 1 Yu. idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ sace ākaṅkhasi @gaṇhāti. alaṃ mahāsamaṇa tvaṃyevetaṃ āharasi tvaṃyevetaṃ gaṇhātīti dissati. @2 Sī. jāletuṃ.

--------------------------------------------------------------------------------------------- page58.

Aggī ujjaletunti 1- . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca ujjaliyantu kassapa aggīti . ujjaliyantu mahāsamaṇāti . sakideva pañca aggisatāni ujjaliṃsu 2- . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi ujjaliyissanti na tveva ca kho arahā yathā ahanti. [48] Tena kho pana samayena te jaṭilā aggī paricaritvā na sakkonti aggī vijjhāpetuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggī vijjhāpetunti . athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca vijjhāyantu kassapa aggīti . vijjhāyantu mahāsamaṇāti . sakideva pañca aggisatāni vijjhāyiṃsu . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma aggīpi vijjhāyissanti na tveva ca kho arahā yathā ahanti. [49] Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāyaṃ nimujjantipi 3- ummujjantipi ummujjanimujjampi karonti . athakho bhagavā pañcamattāni mandāmukhisatāni abhinimmini yattha te jaṭilā uttaritvā visibbesuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ @Footnote: 1 Sī. jāletunti . 2 Ma. ujjaliyiṃsu . 3 Ma. ummujjantipi nimujjantipi @ummujjananimujjanaṃpi.

--------------------------------------------------------------------------------------------- page59.

Kho mahāsamaṇassa iddhānubhāvo yathāyimā 1- mandāmukhiyo nimmitāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma tāvabahū mandāmukhiyopi 2- abhinimminissati na tveva ca kho arahā yathā ahanti. [50] Tena kho pana samayena mahāakālamegho pāvassi mahāudakavāhako sañjāyi . yasmiṃ padese bhagavā viharati so padeso udakena otthato 3- hoti . athakho bhagavato etadahosi yannūnāhaṃ samantā udakaṃ ussādetvā 4- majjhe reṇuhatāya bhūmiyā caṅkameyyanti . athakho bhagavā samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkami . athakho uruvelakassapo jaṭilo mā heva kho mahāsamaṇo udakena vuḷho ahosīti . nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati taṃ padesaṃ agamāsi. {50.1} Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca idha nu tvaṃ mahāsamaṇāti . āma ahamasmi 5- kassapāti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi . Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma udakaṃpi nappavāhissati 6- @Footnote: 1 Ma. yathayimā. Yu. yathāhimā . 2 Yu. mahāmandāmukhiyo. @3 Ma. na otthaṭo. Yu. anuotthaṭo. 4 Ma. Yu. ussāretvā. @5 Sī. Ma. Yu. ayamahamasmi . 6 Sī. nappasahissati. Yu. na pavahisusati.

--------------------------------------------------------------------------------------------- page60.

Na tveva ca kho arahā yathā ahanti. [51] Athakho bhagavato etadahosi ciraṃpi kho imassa moghapurisassa evaṃ bhavissati mahiddhiko kho mahāsamaṇo mahānubhāvo na tveva ca kho arahā yathā ahanti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyyanti . Athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca neva 1- kho tvaṃ kassapa arahā nāpi arahattamaggaṃ samāpanno sāpi te paṭipadā natthi yāya tvaṃ arahā vā assasi 2- arahattamaggaṃ vā samāpannoti . athakho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca labheyyāmahaṃ bhante bhagavato santike pabbajjaṃ labheyyāmi upasampadanti . tvaṃ khosi kassapa pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho tepi tāva apalokehi yathā te maññissanti tathā karissantīti. {51.1} Athakho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca icchāmahaṃ bho mahāsamaṇe brahmacariyaṃ carituṃ yathā bhavanto maññanti tathā karontūti . Cirapaṭikā mayaṃ bho mahāsamaṇe abhippasannā sace bhavaṃ mahāsamaṇe brahmacariyaṃ carissati sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ @Footnote: 1 Ma. neva ca kho ... . 2 Yu. assa.

--------------------------------------------------------------------------------------------- page61.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [52] Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile pāhesi gacchatha me bhātaraṃ jānāthāti sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . Āmāvuso idaṃ seyyoti. {52.1} Athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [53] Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile

--------------------------------------------------------------------------------------------- page62.

Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]- yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. [55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ @Footnote: 1 Ma. Yu. saddhiṃ.

--------------------------------------------------------------------------------------------- page63.

Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati @Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya @maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana @sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.

--------------------------------------------------------------------------------------------- page64.

Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati .pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe. Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu. Ādittapariyāyaṃ niṭṭhitaṃ. Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ. [56] Athakho bhagavā gayāsīse yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . athakho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati laṭṭhivanuyyāne 2- suppatiṭṭhe cetiye. [57] Assosi kho rājā māgadho seniyo bimbisāro samaṇo @Footnote: 1 vimuttamhītipi pāṭho . 2 Ma. laṭaṭhivane. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page65.

Khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivanuyyāne suppatiṭṭhe cetiye taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {57.1} Athakho rājā māgadho seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . tepi kho dvādasanahutā māgadhikā brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . athakho tesaṃ dvādasanahutānaṃ @Footnote: 1 Sī. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page66.

Māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati udāhu uruvelakassapo mahāsamaṇe brahmacariyaṃ caratīti . athakho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhabhāsi kimeva disvā uruvelavāsi pahāsi aggiṃ kisakovadāno. Pucchāmi taṃ kassapa etamatthaṃ kathaṃ pahīnaṃ tava aggihuttaṃ 1-. Rūpe ca sadde ca atho rase ca kāmitthiyo cābhivadanti yaññā etaṃ malanti upadhīsu ñatvā tasmā na yiṭṭhe na hute arañjiṃ 2-. Ettha ca te mano na ramittha kassapāti bhagavā 3- rūpesu saddesu atho rasesu atha kocarahi devamanussaloke rato mano kassapa brūhi metaṃ 4-. @Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva . 3 sabbattha bhagavā @avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page67.

Disvā padaṃ santamanūpadhīkaṃ akiñcanaṃ kāmabhave asattaṃ anaññathābhāvimanaññaneyyaṃ tasmā na yiṭṭhe na hute arañjinti. [58] Athakho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti . athakho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi uruvelakassapo mahāsamaṇe brahmacariyaṃ caratīti . athakho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya anupubbikathaṃ 1- kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {58.1} Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārappamukhānaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . ekanahutaṃ @Footnote: 1 Ma. anupubbiṃ kathaṃ.

--------------------------------------------------------------------------------------------- page68.

Upāsakattaṃ paṭivedesi. [59] Athakho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca pubbe me bhante kumārassa sato pañca assāsakā ahesuṃ te me etarahi samiddhā pubbe me bhante kumārassa sato etadahosi aho vata maṃ rajje abhisiñceyyunti ayaṃ kho me bhante paṭhamo assāsako ahosi so me etarahi samiddho tassa me vijitaṃ arahaṃ sammāsambuddho okkameyyāti ayaṃ kho me bhante dutiyo assāsako ahosi so me etarahi samiddho tañcāhaṃ bhagavantaṃ payirupāseyyanti ayaṃ kho me bhante tatiyo assāsako ahosi so me etarahi samiddho so ca me bhagavā dhammaṃ deseyyāti ayaṃ kho me bhante catuttho assāsako ahosi so me etarahi samiddho tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti ayaṃ kho me bhante pañcamo assāsako ahosi so me etarahi samiddho pubbe me bhante kumārassa sato ime pañca assāsakā ahesuṃ te me etarahi samiddhā abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya

--------------------------------------------------------------------------------------------- page69.

Cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [60] Athakho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. [61] Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa 1- purato purato 2- gacchati imā gāthāyo gāyamāno 3- danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. @Footnote: 1 Sī. saṅghassa . 2 Sī. āmeṇḍitaṃ akataṃ . 3 Yu. gīyamāno. @4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.

--------------------------------------------------------------------------------------------- page70.

Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-. Dasavāso dasabalo dasadhammavidū dasabhi cupeto so dasasataparivāro rājagahaṃ pāvisi bhagavāti. [62] Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu abhirūpo vatāyaṃ māṇavako dassanīyo vatāyaṃ māṇavako pāsādiko vatāyaṃ māṇavako kassa nu kho ayaṃ māṇavakoti . evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi yo dhīro sabbadhidanto suddho appaṭipuggalo arahaṃ sugato loke tassāhaṃ paricārakoti. [63] Athakho bhagavā yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte @Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā. @amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā @aññattha na dissati tasmā idha vajjitā.

--------------------------------------------------------------------------------------------- page71.

Āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājā māgadho seniyo bimbisāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho rañño māgadhassa seniyassa bimbisārassa etadahosi kattha nu kho bhagavā vihareyya yaṃ assa gāmato neva atidūre 1- na 2- accāsanne gamanāgamanasampannaṃ atthikānaṃ 3- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 4- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti. {63.1} Athakho rañño māgadhassa seniyassa bimbisārassa etadahosi idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidūre na 5- accāsanne gamanāgamanasampannaṃ atthikānaṃ 6- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 7- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dadeyyanti . athakho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅgāraṃ 8- gahetvā bhagavato oṇojesi etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa 9- dammīti . paṭiggahesi bhagavā ārāmaṃ . @Footnote: 1 Yu. avidūre 2-5 Ma. na. ca. 3-6 katthaci idha āmeṇḍitaṃ kataṃ. @4-7 Ma. Yu. appākiṇṇaṃ . 8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti @sakaṭasaddena na sameti . 9 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page72.

Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti. [64] Tena kho pana samayena sañjayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi . Tena kho pana samayena sārīputtamoggallānā sañjaye paribbājake brahmacariyaṃ caranti . tehi katikā katā hoti yo paṭhamaṃ amataṃ adhigacchati so itarassa 1- ārocetūti . athakho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno. {64.1} Addasā kho sārīputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvānassa etadahosi ye vata loke arahanto vā arahattamaggaṃ vā samāpannā ayaṃ tesaṃ bhikkhu 2- aññataro yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti . @Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti . 2 Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page73.

Athakho sārīputtassa paribbājakassa etadahosi akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ 1- magganti . athakho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami . athakho sārīputto paribbājako yenāyasmā assaji tenupasaṅkami upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. {64.2} Ekamantaṃ ṭhito kho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti . atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā satthā tassa cāhaṃ bhagavā dhammaṃ rocemīti. Kiṃvādī panāyasmato satthā kimakkhāyīti . ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ apica te saṅkhittena atthaṃ vakkhāmīti 2-. @Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva . 2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha @athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā @bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ @bhikkhuṃ etadavocanti sabbattha adissamānattā.

--------------------------------------------------------------------------------------------- page74.

Appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahunti. [65] Athakho āyasmā assaji sārīputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato (āha) tesañca yo nirodho evaṃvādī mahāsamaṇoti. [66] Athakho sārīputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Eseva dhammo yadi tāvadeva paccabyathā 1- padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti. [67] Athakho sārīputto paribbājako yena moggallāno paribbājako tenupasaṅkami . addasā kho moggallāno paribbājako sārīputtaṃ paribbājakaṃ dūrato va āgacchantaṃ disvāna sārīputtaṃ paribbājakaṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kacci nu 2- tvaṃ āvuso amatamadhigatoti . āma āvuso amatamadhigatoti . yathā kathaṃ pana tvaṃ āvuso amatamadhigatoti . idhāhaṃ āvuso addasaṃ @Footnote: 1 Ma. paccabyattha. ito paraṃ īdisameva . 2 Ma. no.

--------------------------------------------------------------------------------------------- page75.

Assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvāna me etadahosi ye vata loke arahanto vā arahattamaggaṃ vā samāpannā ayaṃ tesaṃ bhikkhu 1- aññataro yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti tassa mayhaṃ āvuso etadahosi akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magganti athakho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami athakhvāhaṃ āvuso yena assaji bhikkhu tenupasaṅkamiṃ upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ ekamantaṃ ṭhito kho ahaṃ āvuso assajiṃ bhikkhuṃ etadavocaṃ vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa vā tvaṃ dhammaṃ rocesīti atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito tāhaṃ bhagavantaṃ uddissa pabbajito so ca me bhagavā satthā tassa cāhaṃ bhagavato dhammaṃ rocemīti kiṃvādī panāyasmato satthā @Footnote: 1 Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page76.

Kimakkhāyīti ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ apica te saṅkhittena atthaṃ vakkhāmīti appaṃ vā bahuṃ vā bhāsassu atthaṃyeva me brūhi attheneva me attho kiṃ kāhasi byañjanaṃ bahunti. [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato (āha) tesañca yo nirodho evaṃvādī mahāsamaṇoti. [69] Athakho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Eseva dhammo yadi tāvadeva paccabyathā padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti. [70] Athakho moggallāno paribbājako sārīputtaṃ paribbājakaṃ etadavoca gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . imāni kho āvuso aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti tepi tāva apalokema 1- yathā te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. apalokāma . 2 Ma. te.

--------------------------------------------------------------------------------------------- page77.

Te paribbājake etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ carissāmāti . athakho sārīputtamoggallānā yena sañjayo paribbājako tenupasaṅkamiṃsu upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . dutiyampi kho .pe. tatiyampi kho sārīputtamoggallānā sañjayaṃ paribbājakaṃ etadavocuṃ gacchāma mayaṃ āvuso bhagavato santike so no bhagavā satthāti . alaṃ āvuso mā gamittha sabbe va tayo imaṃ gaṇaṃ pariharissāmāti . Athakho sārīputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu . sañjayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1- [71] Addasā kho bhagavā sārīputtamoggallāne dūrato va āgacchante disvāna bhikkhū āmantesi ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. @Footnote: 1 uggañchītipi pāṭho.

--------------------------------------------------------------------------------------------- page78.

Gambhīre ñāṇavisaye anuttare upadhisaṅkhaye vimutte appatte veḷuvanaṃ atha ne satthā byākāsi ete dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti. [72] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . Sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [73] Tena kho pana samayena abhiññātā abhiññātā māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti . manussā ujjhāyanti khīyanti vipācenti aputtakatāya paṭipanno samaṇo gotamo vedhabyāya paṭipanno samaṇo gotamo kulupacchedāya paṭipanno samaṇo gotamo idāni tena 1- jaṭilasahassaṃ pabbājitaṃ imāni ca aḍḍhateyyāni paribbājakasatāni sañjayāni pabbājitāni ime ca abhiññātā abhiññātā māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantīti . apissu bhikkhū disvā imāya gāthāya codenti @Footnote: 1 Ma. Yu. anena.

--------------------------------------------------------------------------------------------- page79.

Āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [74] Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave so saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa accayena antaradhāyissati tenahi bhikkhave ye tumhe imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. [75] Te tumhe imāya gāthāya paṭicodetha nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 1- kā usuyyā vijānatanti. Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti āgato kho mahāsamaṇo māgadhānaṃ giribbajaṃ sabbe sañjaye netvāna kaṃsudāni nayissatīti. Bhikkhū te manusse imāya gāthāya paṭicodenti nayanti ve mahāvīrā saddhammena tathāgatā dhammena nīyamānānaṃ 2- kā usuyyā vijānatanti. [76] Manussā evamāhaṃsu 3- dhammena kira samaṇā sakyaputtiyā @Footnote: 1-2 Ma. Yu. nayamānānaṃ . 3 sabbatthāyaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page80.

Nenti no adhammenāti . sattāhameva so saddo ahosi sattāhassa accayena antaradhāyi. Sārīputtamoggallānapabbajjā 1- niṭṭhitā. Catutthabhāṇavāraṃ niṭṭhitaṃ. [77] Tena kho pana samayena bhikkhū anupajjhāyakā [2]- anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti manussānaṃ 3- bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharanti. {77.1} Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti. @Footnote: 1 Ma. pabbajākathā. 2 Ma. anācariyakā. 3 ito pure Ma. Yu. tesaddo dissati.

--------------------------------------------------------------------------------------------- page81.

[78] Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [79] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharantīti . saccaṃ bhagavāti 1- . vigarahi @Footnote: 1 sabbattha itisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page82.

Buddho bhagavā ananucchavikaṃ 1- bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 2- bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. [80] Athakho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa dhūtassa sallekhassa pāsādikassa appaccayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upajjhāyaṃ upajjhāyo bhikkhave saddhivihārikamhi puttacittaṃ @Footnote: 1 Sī. Yu. ananucchaviyaṃ. 2 Sī. Yu. Rā. athakho taṃ. 3 Sī. Yu. asantuṭṭhiyā. @Ma. asantuṭṭhitāya.

--------------------------------------------------------------------------------------------- page83.

Upaṭṭhapessati saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati evante aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 1- viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti . evañca pana bhikkhave upajjhāyo gahetabbo . ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo upajjhāyo me bhante hohi upajjhāyo me bhante hohi upajjhāyo me bhante hohīti . sāhūti vā lahūti vā opāyikanti vā paṭirūpanti vā pāsādikena sampādehīti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti gahito hoti upajjhāyo na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na gahito hoti upajjhāyo. [81] Saddhivihārikena bhikkhave upajjhāyamhi sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā . kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {81.1} Sace upajjhāyo gāmaṃ @Footnote: 1 Ma. Yu. sabhāgavuttino.

--------------------------------------------------------------------------------------------- page84.

Pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ . sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ 1- cīvaraṃ saṃharantena 2- caturaṅgulaṃ kaṇṇaṃ ussādetvā 3- cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {81.2} Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo upajjhāyo pānīyena pucchitabbo @Footnote: 1 Sī. Ma. Rā. saṅgharitabbaṃ. 2 Sī. Rā. saṅgharantena. 3 Yu. Rā. ussāretvā.

--------------------------------------------------------------------------------------------- page85.

Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {81.3} Sace upajjhāyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {81.4} Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya sukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ

--------------------------------------------------------------------------------------------- page86.

Na navā bhikkhū āsanena paṭibāhetabbā jantāghare upajjhāyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ {81.5} udakepi upajjhāyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ upajjhāyo pānīyena pucchitabbo . sace uddisāpetukāmo hoti uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo. {81.6} Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ

--------------------------------------------------------------------------------------------- page87.

Sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {81.7} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā 1- atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 2- asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 3- asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā @Footnote: 1 pappoṭhetvātipi pāṭho. 2-3 Ma. apaṭighaṃsantena.

--------------------------------------------------------------------------------------------- page88.

Pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {81.8} Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {81.9} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti

--------------------------------------------------------------------------------------------- page89.

Ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {81.10} Sace upajjhāyassa anabhirati uppannā hoti saddhivihārikena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā sace upajjhāyassa kukkuccaṃ uppannaṃ hoti saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā . sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ abbheyyāti . sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā

--------------------------------------------------------------------------------------------- page90.

Ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {81.11} Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ dhoviyethāti sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ kariyethāti sace upajjhāyassa rajanaṃ pacitabbaṃ 1- hoti saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ paciyethāti sace upajjhāyassa cīvaraṃ rajetabbaṃ 1- hoti saddhivihārikena rajetabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena 2- sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ. {81.12} Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā na ekaccena kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco @Footnote: 1 Ma. Yu. Rā. rajitabbaṃ. 2 Ma. Yu. Rā. rajantena.

--------------------------------------------------------------------------------------------- page91.

Kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto nīharāpetabbo . na upajjhāyaṃ anāpucchā gāmo pavisitabbo na susānaṃ gantabbaṃ na disā pakkamitabbā . sace upajjhāyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Upajjhāyavattaṃ niṭṭhitaṃ. [82] Upajjhāyena bhikkhave saddhivihārikamhi sammāvattitabbaṃ . Tatrāyaṃ sammāvattanā . upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā . sace upajjhāyassa patto hoti saddhivihārikassa patto na hoti upajjhāyena saddhivihārikassa patto dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa patto uppajjiyethāti sace upajjhāyassa cīvaraṃ hoti saddhivihārikassa cīvaraṃ na hoti upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti sace upajjhāyassa parikkhāro hoti saddhivihārikassa parikkhāro na hoti upajjhāyena saddhivihārikassa parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.

--------------------------------------------------------------------------------------------- page92.

{82.1} Sace saddhivihāriko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {82.2} Sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ . Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {82.3} Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo saddhivihāriko pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo

--------------------------------------------------------------------------------------------- page93.

Pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {82.4} Sace saddhivihāriko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {82.5} Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā jantāghare saddhivihārikassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi

--------------------------------------------------------------------------------------------- page94.

Saddhivihārikassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ saddhivihāriko pānīyena pucchitabbo. {82.6} Yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ

--------------------------------------------------------------------------------------------- page95.

Temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {82.7} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā

--------------------------------------------------------------------------------------------- page96.

Pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ . sace puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā {82.8} sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {82.9} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {82.10} Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena vūpakāsetabbo 1- vūpakāsāpetabbo dhammakathā vāssa kātabbā sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti upajjhāyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti upajjhāyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa @Footnote: 1 Yu. vūpakāsetabbā vūpakāsāpetabbā.

--------------------------------------------------------------------------------------------- page97.

Kātabbā . sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyāti sace saddhivihāriko mūlāya paṭikassanāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikaṃ mūlāya paṭikasseyyāti sace saddhivihāriko mānattāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyāti sace saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikaṃ abbheyyāti . sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saddhivihāriko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {82.11} Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethāti sace saddhivihārikassa cīvaraṃ

--------------------------------------------------------------------------------------------- page98.

Kātabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ kariyethāti sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti nukho saddhivihārikassa rajanaṃ paciyethāti sace saddhivihārikassa cīvaraṃ rajetabbaṃ 1- hoti upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ . sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Saddhivihārikavattaṃ niṭṭhitaṃ. [83] Tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave saddhivihārikā upajjhāyesu na sammāvattissantīti . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave saddhivihārikena upajjhāyamhi na sammāvattitabbaṃ yo na sammāvatteyya āpatti @Footnote: 1 Ma. Yu. sabbattha rajitabbaṃ.

--------------------------------------------------------------------------------------------- page99.

Dukkaṭassāti . neva sammāvattanti . bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave asammāvattantaṃ paṇāmetuṃ . evañca pana bhikkhave paṇāmetabbo paṇāmemi tanti vā māyidha paṭikkamīti vā nīhara te pattacīvaranti vā nāhaṃ tayā upaṭṭhātabboti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti paṇāmito hoti saddhivihāriko na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na paṇāmito hoti saddhivihārikoti. {83.1} Tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamāpetunti . neva khamāpenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave paṇāmitena na khamāpetabbo yo na khamāpeyya āpatti dukkaṭassāti. {83.2} Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamitunti . neva khamanti . saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti. [84] Tena kho pana samayena upajjhāyā sammāvattantaṃ paṇāmenti asammāvattantaṃ na paṇāmenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sammāvattanto paṇāmetabbo yo

--------------------------------------------------------------------------------------------- page100.

Paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa 1-. {84.1} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko paṇāmetabbo upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo. {84.2} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko na paṇāmetabbo upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo. {84.3} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. {84.4} Pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page101.

{84.5} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti upajjhāyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti paṇāmento anatisāro hoti. {84.6} Pañcahi bhikkhave aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hoti upajjhāyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti appaṇāmento anatisāro hotīti. [85] Tena kho pana samayena aññataro brāhmaṇo 1- bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū na icchiṃsu pabbājetuṃ . So bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi lūkho dubbaṇṇo @Footnote: 1 aññataro rādho nāma brāhmaṇoti amhākaṃ potthake dissati. aññataro @brāhmaṇo rādho nāmāti sīhalapotthake. tabbaṇṇanāṭīkāyampi taṃ nāmaṃ pākaṭaṃ @hoti. yasmā pana aññatarasaddena aniyame kate nāmaṃ vattabbaṃ na hoti nāme vā

--------------------------------------------------------------------------------------------- page102.

Uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna bhikkhū āmantesi kinnu kho so bhikkhave brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . eso bhante brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci taṃ bhikkhū na icchiṃsu pabbājetuṃ so bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. {85.1} Athakho bhagavā bhikkhū āmantesi ko nu kho bhikkhave tassa brāhmaṇassa adhikāraṃ saratīti . evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . kiṃ pana tvaṃ sārīputta tassa brāhmaṇassa adhikāraṃ sarasīti . idha me bhante so brāhmaṇo rājagahe piṇḍāya carantassa ekaṃ kaṭacchubhikkhaṃ dāpesi idaṃ kho ahaṃ bhante tassa brāhmaṇassa adhikāraṃ sarāmīti . sādhu sādhu sārīputta kataññuno hi sārīputta sappurisā katavedino tenahi tvaṃ sārīputta taṃ brāhmaṇaṃ pabbājehi upasampādehīti . kathāhaṃ @Footnote:vutte aniyamo kattabbo na hoti tasmā rādho nāmāti pāṭhadvayaṃ atirekanti @daṭṭhabbaṃ. itarathā aññatarasaddo na bhaveyya addasā kho bhagavā rādhaṃ brāhmaṇanti @ca vattabbaṃ bhaveyya ayampana Yu. Rā. potthake anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page103.

Bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti. {85.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi yā sā bhikkhave mayā tīhi saraṇagamanehi upasampadā anuññātā tāhaṃ 1- ajjatagge paṭikkhipāmi anujānāmi bhikkhave ñatticatutthena kammena upasampadaṃ 2- evañca pana bhikkhave upasampādetabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {85.3} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho 3- . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena . esā ñatti. {85.4} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.5} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so @Footnote: 1 Ma. taṃ . 2 Ma. Yu. upasampādetuṃ. Rā. upasampadaṃ dātuṃ. @3 upasampadāpekhotipi pāṭho.

--------------------------------------------------------------------------------------------- page104.

Bhāseyya. {85.6} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {85.7} Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [86] Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso evarūpaṃ akāsi netaṃ kappatīti . so evamāha nevāhaṃ āyasmante yāciṃ upasampādetha manti kissa maṃ tumhe ayācitā upasampāditthāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ayācitena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave yācitena upasampādetuṃ . evañca pana bhikkhave yācitabbo tena upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīdatvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāyāti . dutiyampi yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

--------------------------------------------------------------------------------------------- page105.

{86.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti. {86.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {86.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi .pe. upasampanno saṅghena itthannāmo itthannāmena upajjhāyena . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [87] Tena kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā 1- hoti . athakho aññatarassa brāhmaṇassa etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyanti. {87.1} Athakho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ . @Footnote: 1 Yu. adhiṭṭhitā.

--------------------------------------------------------------------------------------------- page106.

Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha . bhikkhū evamāhaṃsu ehidāni āvuso piṇḍāya carissāmāti . so evamāha nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmīti sace me dassatha bhuñjissāmi no ce me dassatha vibbhamissāmīti . kiṃ pana tvaṃ āvuso udarassa kāraṇā pabbajitoti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti . bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti. {87.2} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. {87.3} Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādentena cattāro nissaye ācikkhituṃ piṇḍiyālopabhojanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ . paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho

--------------------------------------------------------------------------------------------- page107.

Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti. Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ. [88] Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . tassa bhikkhū paṭikacceva 1- nissaye ācikkhiṃsu . so evamāha sace me bhante pabbajite nissaye ācikkheyyātha abhirameyyāmahaṃ 2- nadānāhaṃ bhante pabbajissāmi jegucchā me nissayā paṭikūlāti. [3]- Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave paṭikacceva nissayā ācikkhitabbā yo ācikkheyya āpatti dukkaṭassa . anujānāmi bhikkhave upasampannasamanantarā nissaye ācikkhitunti. [89] Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi catuvaggenapi 4- gaṇena upasampādenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ūnadasavaggena gaṇena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave dasavaggena vā atirekadasavaggena vā gaṇena upasampādetunti. @Footnote: 1 Sī. Yu. paṭigacceva . 2 Yu. abhirameyyaṃ svāhaṃ . Sī. abhirameyyaṃ vāhaṃ. @Rā. abhirameyyaṃ . 3 Ma. Yu. bhikkhū. ito paraṃ īdisameva . 4 Yu. Rā. ayaṃ pāṭho @na dissati.

--------------------------------------------------------------------------------------------- page108.

[90] Tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti . āyasmāpi upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi 1- . so vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kacci bhikkhave 2- khamanīyaṃ kacci yāpanīyaṃ kaccittha 3- appakilamathena addhānaṃ āgatāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatāti . Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca kativassosi tvaṃ bhikkhūti . duvasso ahaṃ bhagavāti . ayaṃ pana bhikkhu kativassoti . ekavasso bhagavāti . kintāyaṃ bhikkhu hotīti . Saddhivihāriko me bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ @Footnote: 1 Ma. upasampādeti . 2 Ma. bhikkhu . 3 Ma. kicci tavaṃ ... āgatoti. @4 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page109.

Kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi atilahuṃ kho 1- tvaṃ moghapurisa bāhullāya āvatto yadidaṃ gaṇabandhikaṃ netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya 2- .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . Anujānāmi bhikkhave dasavassena vā atirekadasavassena vā upasampādetunti. [91] Tena kho pana samayena bhikkhū dasavassamha 3- dasavassamhāti bālā abyattā upasampādenti . dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavanto . aññataropi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dasavassamha 4- dasavassamhāti bālā abyattā upasampādenti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā @Footnote: 1 Sī. atilahuko . 2 Yu. bhiññobhāvāyāti . 3-4 Ma. Yu. dasavassamuhā. ito @paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page110.

Abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū dasavassamha dasavassamhāti bālā abyattā upasampādenti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavantoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā dasavassamha dasavassamhāti bālā abyattā upasampādessanti dissanti upajjhāyā bālā saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā saddhivihārikā byattā dissanti upajjhāyā appassutā saddhivihārikā bahussutā dissanti upajjhāyā duppaññā saddhivihārikā paññavanto netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave bālena abyattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetunti. [92] Tena kho pana samayena bhikkhū upajjhāyesu pakkamantesupi

--------------------------------------------------------------------------------------------- page111.

Vibbhamantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti . manussānaṃ 1- bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi ... uparisāyanīyepi ... Uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā ... Viharantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. @Footnote: 1 ito pure Yu. Rā. tesaddo dissati.

--------------------------------------------------------------------------------------------- page112.

Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi {92.1} anujānāmi bhikkhave ācariyaṃ . ācariyo bhikkhave antevāsikamhi puttacittaṃ upaṭṭhāpessati antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati evante aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 1- viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti . anujānāmi bhikkhave dasavassaṃ 2- nissāya vatthuṃ dasavassena nissayaṃ dātuṃ . Evañca pana bhikkhave ācariyo gahetabbo . ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmi ācariyo me bhante hohi āyasmato nissāya vacchāmīti . sāhūti vā lahūti vā opāyikanti vā paṭirūpanti vā pāsādikena samapādehīti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti gahito hoti ācariyo na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na gahito hoti ācariyo. [93] Antevāsikena bhikkhave ācariyamhi sammāvattitabbaṃ . Tatrāyaṃ sammāvattanā . kālasseva uṭṭhāya upāhanā 3- omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu @Footnote: 1 Ma. Yu. sabhāgavuttino . 2 Yu. dasavassāni . 3 Ma. upāhanaṃ.

--------------------------------------------------------------------------------------------- page113.

Upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {93.1} Sace ācariyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace ācariyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā ācariyo āpattisāmantā bhaṇamāno nivāretabbo nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. {93.2} Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ . sace piṇḍapāto

--------------------------------------------------------------------------------------------- page114.

Hoti ācariyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo ācariyo pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {93.3} Sace ācariyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ . sace ācariyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ

--------------------------------------------------------------------------------------------- page115.

Pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā 1- jantāghare ācariyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi ācariyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ ācariyo pānīyena pucchitabbo. {93.4} Sace uddisāpetukāmo hoti uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo . yasmiṃ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ @Footnote: 1 Ma. paṭibāhitabbā.

--------------------------------------------------------------------------------------------- page116.

Nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. {93.5} Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāratabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne

--------------------------------------------------------------------------------------------- page117.

Ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {93.6} Sace puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {93.7} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ

--------------------------------------------------------------------------------------------- page118.

Upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {93.8} Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā sace ācariyassa kukkuccaṃ uppannaṃ hoti antevāsikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace ācariyassa diṭṭhigataṃ uppannaṃ hoti antevāsikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. {93.9} Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti sace ācariyo mānattāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti sace ācariyo abbhānāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyaṃ abbheyyāti. {93.10} Sace saṅgho ācariyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā

--------------------------------------------------------------------------------------------- page119.

Paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ kinti nu kho ācariyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {93.11} Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti antevāsikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ dhoviyethāti sace ācariyassa cīvaraṃ kātabbaṃ hoti antevāsikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ kariyethāti sace ācariyassa rajanaṃ pacitabbaṃ hoti antevāsikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa rajanaṃ paciyethāti sace ācariyassa cīvaraṃ rajetabbaṃ hoti antevāsikena rajetabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ. {93.12} Na ācariyaṃ anāpucchā ekaccassa patto dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā na ekaccena kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa

--------------------------------------------------------------------------------------------- page120.

Pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto nīharāpetabbo . na ācariyaṃ anāpucchā gāmo pavisitabbo na susānaṃ gantabbaṃ na disā pakkamitabbā. {93.13} Sace ācariyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Ācariyavattaṃ niṭṭhitaṃ. [94] Ācariyena bhikkhave antevāsikamhi sammāvattitabbaṃ . Tatrāyaṃ sammāvattanā . ācariyena bhikkhave antevāsiko saṅgahetabbo anuggahetabbo uddasena paripucchāya ovādena anusāsaniyā. {94.1} Sace ācariyassa patto hoti antevāsikassa patto na hoti ācariyena antevāsikassa patto dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa patto uppajjiyethāti {94.2} sace ācariyassa cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti ācariyena antevāsikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti sace ācariyassa parikkhāro hoti antevāsikassa parikkhāro na hoti ācariyena antevāsikassa parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa parikkhāro uppajjiyethāti. {94.3} Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti

--------------------------------------------------------------------------------------------- page121.

Bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {94.4} Sace antevāsiko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. {94.5} Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {94.6} Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo antevāsiko pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā

--------------------------------------------------------------------------------------------- page122.

Parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {94.7} Sace antevāsiko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {94.8} Sace antevāsiko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā jantāghare antevāsikassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi antevāsikassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā

--------------------------------------------------------------------------------------------- page123.

Antevāsikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ antevāsiko pānīyena pucchitabbo. {94.9} Yasmiṃ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. {94.10} Sace vihāre santānakaṃ ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro

--------------------------------------------------------------------------------------------- page124.

Rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {94.11} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {94.12} Sace puratthimā sarajā vātā vāyanti puratthimā

--------------------------------------------------------------------------------------------- page125.

Vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {94.13} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {94.14} Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā sace antevāsikassa kukkuccaṃ uppannaṃ hoti ācariyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti ācariyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā . sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho ācariyena

--------------------------------------------------------------------------------------------- page126.

Ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyāti sace antevāsiko mūlāya paṭikassanāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti sace antevāsiko mānattāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti sace antevāsiko abbhānāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ abbheyyāti. {94.15} Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nukho saṅgho antevāsikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nu kho antevāsiko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {94.16} Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti sace antevāsikassa cīvaraṃ kātabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ kareyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ kariyethāti

--------------------------------------------------------------------------------------------- page127.

Sace antevāsikassa rajanaṃ pacitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa rajanaṃ paciyethāti sace antevāsikassa cīvaraṃ rajetabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ rajeyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ . sace antevāsiko gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Antevāsikavattaṃ niṭṭhitaṃ. [95] Tena kho pana samayena antevāsikā ācariyesu na sammāvattanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave antevāsikena ācariyamhi na sammāvattitabbaṃ yo na sammāvatteyya āpatti dukkaṭassāti . neva sammā vattanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave asammāvattantaṃ paṇāmetuṃ . Evañca pana bhikkhave paṇāmetabbo . paṇāmemi tanti vā māyidha paṭikkamīti vā nīhara te pattacīvaranti vā nāhaṃ tayā upaṭṭhātabboti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti paṇāmito hoti antevāsiko na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na paṇāmito hoti antevāsikoti . tena kho pana

--------------------------------------------------------------------------------------------- page128.

Samayena antevāsikā paṇāmitā na khamāpenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamāpetunti . neva khamāpenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇāmitena na khamāpetabbo yo na khamāpeyya āpatti dukkaṭassāti . tena kho pana samayena ācariyā khamāpiyamānā na khamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamitunti . Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti. {95.1} Tena kho pana samayena ācariyā sammāvattantaṃ paṇāmenti asammāvattantaṃ na paṇāmenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sammāvattanto paṇāmetabbo yo paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa. {95.2} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko paṇāmetabbo ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko paṇāmetabbo. {95.3} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko na paṇāmetabbo ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti

--------------------------------------------------------------------------------------------- page129.

Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko na paṇāmetabbo. {95.4} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ. {95.5} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ. {95.6} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro hoti ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro hoti. {95.7} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro hoti ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti

--------------------------------------------------------------------------------------------- page130.

Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro hotīti. [96] Tena kho pana samayena bhikkhū dasavassamha dasavassamhāti bālā abyattā nissayaṃ denti . dissanti ācariyā bālā antevāsikā paṇḍitā dissanti ācariyā abyattā antevāsikā byattā dissanti ācariyā appassutā antevāsikā bahussutā dissanti ācariyā duppaññā antevāsikā paññavanto . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dasavassamha dasavassamhāti bālā abyattā nissayaṃ dassanti dissanti ācariyā bālā antevāsikā paṇḍitā dissanti ācariyā abyattā antevāsikā byattā dissanti ācariyā appassutā antevāsikā bahussutā dissanti ācariyā duppaññā antevāsikā paññavantoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū dasavassamha dasavassamhāti bālā abyattā nissayaṃ denti dissanti ācariyā bālā ... antevāsikā paññavantoti . saccaṃ bhagavāti . vigarahi buddho bhagavā ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave bālena abyattena nissayo dātabbo yo dadeyya

--------------------------------------------------------------------------------------------- page131.

Āpatti dukkaṭassa . anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātunti. [97] Tena kho pana samayena bhikkhū ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti . bhagavato etamatthaṃ ārocesuṃ . pañcimā bhikkhave nissayapaṭippassaddhiyo upajjhāyamhā upajjhāyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī imā kho bhikkhave pañca nissayapaṭippassaddhiyo upajjhāyamhā . Chayimā bhikkhave nissayapaṭippassaddhiyo ācariyamhā ācariyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī upajjhāyena vā samodhānagato 1- hoti imā kho bhikkhave cha nissayapaṭippassaddhiyo ācariyamhā. [98] Pañcahi bhikkhave aṅgehi samannātatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na asekhena 2- sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho bhikkhave pañcahaṅgehi @Footnote: 1 Yu. Rā. samodhānaṃ gato . 2 Ma. asekukhena. sabbattha evameva.

--------------------------------------------------------------------------------------------- page132.

Samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.1} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.2} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo attanā na asekhena sīlakkhandhena samannāgato hoti na paraṃ asekhe sīlakkhandhe samādapetā attanā na asekhena samādhikkhandhena samannāgato hoti na paraṃ asekhe samādhikkhandhe samādapetā attanā na asekhena paññākkhandhena samannāgato hoti na paraṃ asekhe paññākkhandhe samādapetā attanā na asekhena vimuttikkhandhena samannāgato hoti na paraṃ asekhe vimuttikkhandhe samādapetā attanā na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti na paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ

--------------------------------------------------------------------------------------------- page133.

Na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.3} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo attanā asekhena sīlakkhandhena samannāgato hoti paraṃ asekhe sīlakkhandhe samādapetā attanā asekhena samādhikkhandhena samannāgato hoti paraṃ asekhe samādhikkhandhe samādapetā attanā asekhena paññākkhandhena samannāgato hoti paraṃ asekhe paññākkhandhe samādapetā attanā asekhena vimuttikkhandhena samannāgato hoti paraṃ asekhe vimuttikkhandhe samādapetā attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.4} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo assaddho hoti ahiriko hoti anottāpī 1- hoti kusīto hoti muṭṭhassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo . pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo @Footnote: 1 Yu. Rā. anottappī.

--------------------------------------------------------------------------------------------- page134.

Dātabbo sāmaṇero upaṭṭhāpetabbo saddho hoti hirimā hoti ottāpī 1- hoti āraddhaviriyo hoti upaṭṭhitassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.5} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.6} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.7} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ @Footnote: 1 Yu. Rā. ottappī.

--------------------------------------------------------------------------------------------- page135.

Vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ 1- vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā 2- vinodāpetuṃ 3-4- āpattiṃ na jānāti āpattiyā vuṭṭhānaṃ na jānāti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.8} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.9} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ @Footnote: 1 Yu. Rā. uppannaṃ anabhiratiṃ . Ma. anabhirataṃ . 2-4 Ma. vāsaddo natthi. @3 Ma. ayaṃ pāṭho natthi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page136.

Na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.10} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.11} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso 1- anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.12} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso @Footnote: 1 Yu. suttato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page137.

Anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {98.13} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ūnadasavasso hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {98.14} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabboti. Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ. [99] Chahi bhikkhave aṅgehi sanannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na asekhena sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena

--------------------------------------------------------------------------------------------- page138.

Vimuttiñāṇadassanakkhandhena samannāgato hoti ūnadasavasso 1- hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.1} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samānnāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.2} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo attanā na asekhena sīlakkhandhena samannāgato hoti na paraṃ asekhe sīlakkhandhe samādapetā attanā na asekhena samādhikkhandhena samannāgato hoti na paraṃ asekhe samādhikkhandhe samādapetā attanā na asekhena paññākkhandhena samannāgato hoti na paraṃ asekhe paññākkhandhe samādapetā attanā na asekhena vimuttikkhandhena samannāgato hoti na paraṃ asekhe vimuttikkhandhe samādapetā attanā na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti na paraṃ asekhe @Footnote: 1 Po. onadasavasso. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page139.

Vimuttiñāṇadassanakkhandhe samādapetā ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.3} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo attanā asekhena sīlakkhandhena samannāgato hoti paraṃ asekhe sīlakkhandhe samādapetā attanā asekhena samādhikkhandhena samannāgato hoti paraṃ asekhe samādhikkhandhe samādapetā attanā asekhena paññākkhandhena samannāgato hoti paraṃ asekhe paññākkhandhe samādapetā attanā asekhena vimuttikkhandhena samannāgato hoti paraṃ asekhe vimuttikkhandhe samādapetā attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.4} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo assaddho hoti ahiriko hoti anottāpī hoti kusīto hoti muṭṭhassati hoti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na

--------------------------------------------------------------------------------------------- page140.

Sāmaṇero upaṭṭhāpetabbo. {99.5} Chahi bhikkhave aṅgehi samannagātena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.6} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.7} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.8} Aparehipi bhikkhave chahaṅgehi

--------------------------------------------------------------------------------------------- page141.

Samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā āpattiṃ na jānāti āpattiyā vuṭṭhānaṃ na jānāti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.9} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.10} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme

--------------------------------------------------------------------------------------------- page142.

Vinetuṃ avivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.11} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.12} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubbayañjanaso ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.13} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo

--------------------------------------------------------------------------------------------- page143.

Dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabboti. (upasampādetabbachakkasoḷasavāraṃ niṭṭhitaṃ .) [100] Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami . so puna 1- paccāgantvā bhikkhū upasampadaṃ yāci . bhagavato etamatthaṃ ārocesuṃ. Yo so bhikkhave aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto so āgato na upasampādetabbo . Yo [2]- bhikkhave aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ tassa cattāro māse parivāso dātabbo . evañca pana bhikkhave dātabbo . paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde @Footnote: 1 Sī. ayaṃ pāṭho na hoti . 2 Po. Ma. so.

--------------------------------------------------------------------------------------------- page144.

Vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti . tena [1]- bhikkhave aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ sohaṃ bhante saṅghaṃ cattāro māse parivāsaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {100.1} suṇātu me bhante saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ so saṅghaṃ cattāro māse parivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti. {100.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ . so saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti . yassāyasmato khamati itthannāmassa @Footnote: 1 Yu. kho.

--------------------------------------------------------------------------------------------- page145.

Aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {100.3} Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro māse parivāso . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti . evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti. Evaṃ anārādhako. {100.4} Kathañca bhikkhave aññatitthiyapubbo anārādhako hoti. Idha bhikkhave aññatitthiyapubbo atikālena gāmaṃ pavisati atidivā paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.5} Puna caparaṃ bhikkhave aññatitthiyapubbo vesiyagocaro vā hoti vidhavagocaro vā hoti thullakumārikagocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti . evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.6} Puna caparaṃ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni 1- tattha na dakkho hoti na analaso na tatrupāyāya vīmaṃsāya samannāgato na alaṃ kātuṃ na alaṃ saṃvidhātuṃ . evaṃ bhikkhave aññatitthiyapubbo anārādhako hoti. {100.7} Puna caparaṃ bhikkhave aññatitthiyapubbo na tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya . Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.8} Puna caparaṃ bhikkhave aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa @Footnote: 1 Ma. Yu. karaṇīyāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page146.

Ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho yassa vā pana titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho . idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmiṃ . evaṃ kho bhikkhave aññatitthiyapubbo anārādhako hoti . evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo. {100.9} Kathañca bhikkhave aññatitthiyapubbo ārādhako hoti . Idha bhikkhave aññatitthiyapubbo nātikālena gāmaṃ pavisati nātidivā paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.10} Puna caparaṃ bhikkhave aññatitthiyapubbo na vesiyagocaro hoti na vidhavagocaro hoti na thullakumārikagocaro hoti na paṇḍakagocaro hoti na bhikkhunīgocaro hoti . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.11} Puna caparaṃ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti.

--------------------------------------------------------------------------------------------- page147.

{100.12} Puna caparaṃ bhikkhave aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.13} Puna caparaṃ bhikkhave aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho yassa vā pana titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho . idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa ārādhanīyasmiṃ . evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti . evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo. {100.14} Sace bhikkhave aññatitthiyapubbo naggo āgacchati upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya . ye te bhikkhave aggikā jaṭilakā te āgatā upasampādetabbā na tesaṃ parivāso dātabbo. Taṃ kissa hetu . kammavādino ete bhikkhave kiriyavādino . Sace bhikkhave jātiyā sākiyo aññatitthiyapubbako 1- @Footnote: 1 Ma. Yu. -pubbo.

--------------------------------------------------------------------------------------------- page148.

Āgacchati so āgato upasampādetabbo na tassa parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti. Aññatitthiyapubbakathā. Sattamaṃ bhāṇavāraṃ. [101] Tena kho pana samayena magadhesu pañca ābādhā ussannā honti kuṭṭhaṃ gaṇḍo kilāso soso apamāro . manussā pañcahi ābādhehi phuṭṭhā jīvakaṃ komārabhaccaṃ upasaṅkamitvā evaṃ vadenti 1- sādhu no ācariya tikicchāhīti. Ahaṃ khvayyā 2- bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho 3- nāhaṃ sakkomi tikicchitunti. Sabbaṃ sāpateyyañca te ācariya hotu mayañca te dāsā sādhu no ācariya tikicchāhīti . ahaṃ khvayyā 4- bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho 5- nāhaṃ sakkomi tikicchitunti . athakho tesaṃ manussānaṃ etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma tattha bhikkhū ceva upaṭṭhahissanti jīvako ca komārabhacco @Footnote: 1 Ma. Yu. vadanti . 2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo. @Rā. ahaṃ ayyo. ito paraṃ īdisameva. @3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page149.

Tikicchissatīti . athakho te manussā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te bhikkhū ceva upaṭṭhahiṃsu jīvako ca komārabhacco tikicchi . tena kho pana samayena bhikkhū bahū gilāne bhikkhū upaṭṭhahantā yācanabahulā viññattibahulā viharanti gilānabhattaṃ detha gilānupaṭṭhākabhattaṃ detha gilānabhesajjaṃ dethāti . jīvakopi komārabhacco bahū gilāne bhikkhū tikicchanto aññataraṃ rājakiccaṃ parihāpesi. {101.1} Aññataropi puriso pañcahi ābādhehi phuṭṭho jīvakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca sādhu maṃ ācariya tikicchāhīti . Ahaṃ khvayya bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho nāhaṃ sakkomi tikicchitunti . sabbaṃ sāpateyyañca te ācariya hotu ahañca te dāso sādhu maṃ ācariya tikicchāhīti . ahaṃ khvayya bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho nāhaṃ sakkomi tikicchitunti . Athakho tassa purisassa etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ tattha bhikkhū ceva upaṭṭhahissanti jīvako ca komārabhacco tikicchissati sohaṃ 1- arogo vibbhamissāmīti . athakho @Footnote: 1 Ma. somhi.

--------------------------------------------------------------------------------------------- page150.

So puriso bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ . taṃ bhikkhū ceva upaṭṭhahiṃsu jīvako ca komārabhacco tikicchi . so arogo vibbhami . addasā kho jīvako komārabhacco taṃ purisaṃ vibbhantaṃ disvāna taṃ purisaṃ etadavoca nanu tvaṃ ayya 1- bhikkhūsu pabbajito ahosīti . evaṃ ācariyāti . kissa pana tvaṃ ayya 2- evarūpaṃ akāsīti . athakho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi . jīvako komārabhacco ujjhāyati khīyati vipāceti kathaṃ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti. {101.2} Athakho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyunti . athakho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {101.3} Athakho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo yo pabbājeyya @Footnote: 1-2 sabbattha ayyoti dissati.

--------------------------------------------------------------------------------------------- page151.

Āpatti dukkaṭassāti. [102] Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti . athakho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesi gacchatha bhaṇe paccantaṃ uccinathāti . evaṃ devāti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ . Athakho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi mayaṃ kho yuddhābhinandino gacchantā pāpañca kammaṃ 1- karoma bahuñca apuññaṃ pasavāma kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmāti. {102.1} Athakho tesaṃ yodhānaṃ etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmāti . athakho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . senānāyakā mahāmattā rājabhaṭe pucchiṃsu kinnu kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantīti . itthannāmo ca itthannāmo ca sāmi yodhā bhikkhūsu pabbajitāti . senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbājessantīti . senānāyakā mahāmattā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page152.

Rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . Athakho rājā māgadho seniyo bimbisāro vohārike mahāmatte pucchi yo bhaṇe rājabhaṭaṃ pabbājeti kiṃ so pasavatīti . upajjhāyassa deva sīsaṃ chedetabbaṃ anussāvakassa 1- jivhā uddharitabbā gaṇassa upaḍḍhaphāsukā bhañjitabbāti . athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca santi bhante rājāno assaddhā appasannā te appamattakenapi bhikkhū viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti. {102.2} Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [103] Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti . manussā passitvā ubbijjantipi uttasantipi @Footnote: 1 Sī. anusāsakassa.

--------------------------------------------------------------------------------------------- page153.

Palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi thakenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dhajabaddhaṃ 1- coraṃ pabbājessantīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave dhajabaddho coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [104] Tena kho pana samayena raññā māgadhena seniyena bimbisārena anuññātaṃ hoti ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti . so kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti . manussā passitvā evamāhaṃsu ayaṃ so kārabhedako coro handa naṃ nemāti . Ekacce evamāhaṃsu māyyā 3- evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā @Footnote: 1 Ma. dhajabandhaṃ . 2 sabbattha māyyoti dissati.

--------------------------------------------------------------------------------------------- page154.

Nayime labbhā kiñci kātuṃ kathaṃ hi nāma kārabhedakaṃ coraṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave kārabhedako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [105] Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti . so ca rañño antepure likhito hoti yattha passitabbo tattha hantabboti . manussā passitvā evamāhaṃsu ayaṃ so likhitako coro handa naṃ hanāmāti . Ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma [1]- likhitakaṃ coraṃ pabbājessantīti. Bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [106] Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . @Footnote: 1 Ma. samaṇā sakyaputtiyā. ito paraṃ īdisaṭṭhāne evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page155.

Na bhikkhave kasāhato katadaṇḍakammo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [107] Tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave lakkhaṇāhato katadaṇḍakammo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [108] Tena kho pana samayena aññataro [1]- iṇāyiko palāyitvā bhikkhūsu pabbajito hoti . dhaniyā passitvā evamāhaṃsu ayaṃ so amhākaṃ iṇāyiko handa naṃ nemāti . ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma iṇāyikaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [109] Tena kho pana samayena aññataro dāso palāyitvā @Footnote: 1 Ma. Yu. puriso.

--------------------------------------------------------------------------------------------- page156.

Bhikkhūsu pabbajito hoti . ayyikā 1- passitvā evamāhaṃsu ayaṃ so amhākaṃ dāso handa naṃ nemāti . ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma dāsaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave dāso pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [110] Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu api bhante evarūpaṃ dārakaṃ passeyyāthāti . bhikkhū ajānantāyeva āhaṃsu na jānāmāti apassantāyeva āhaṃsu na passāmāti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino jānantāyeva āhaṃsu na jānāmāti passantāyeva āhaṃsu na passāmāti ayaṃ dārako @Footnote: 1 Ma. ayyakā.

--------------------------------------------------------------------------------------------- page157.

Bhikkhūsu pabbajitoti . assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyāti. [111] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti upāli dārako tesaṃ pāmokkho hoti . athakho upālissa mātāpitūnaṃ etadahosi kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkhissati aṅguliyo dukkhā bhavissanti sace kho upāli gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.1} Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli gaṇanaṃ sikkhissati urassa dukkho bhavissati sace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli rūpaṃ sikkhissati akkhīni dukkhāni bhavissanti ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu

--------------------------------------------------------------------------------------------- page158.

Sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.2} Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ . athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā 1- samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya 2- pabbajissasi evaṃ mayampi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. {111.3} Athakho tesaṃ dārakānaṃ mātāpitaro sabbepime dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgametha āvuso yāva [3]- vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva 4- yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi . assosi kho bhagavā rattiyā @Footnote: 1-2 sabbattha ayyoti dissati . 3 Ma. ratti . 4 Ma. rodantiyeva.

--------------------------------------------------------------------------------------------- page159.

Paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo yo upasampādeyya yathādhammo kāretabboti. [112] Tena kho pana samayena aññataraṃ kulaṃ ahivātakarogena kālakataṃ hoti . tassa pitāputtakā sesā honti . te bhikkhūsu @Footnote: 1 Po. onavīsativassaṃ.

--------------------------------------------------------------------------------------------- page160.

Pabbajitvā ekato va piṇḍāya caranti . athakho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca mayhampi tāta dehi mayhampi tāta dehīti . manussā ujjhāyanti khīyanti vipācenti abrahmacārino ime samaṇā sakyaputtiyā ayaṃ dārako bhikkhuniyā jātoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ūnapaṇṇarasavasso dārako pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [113] Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhaṃ pasannaṃ ahivātakarogena kālakataṃ hoti . dve ca dārakā sesā honti . te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti . bhikkhū apasādenti . te bhikkhūhi apasādiyamānā rodanti . athakho āyasmato ānandassa etadahosi bhagavatā paññattaṃ na ūnapaṇṇarasavasso dārako pabbājetabboti ime ca dārakā ūnapaṇṇarasavassā kena nu kho upāyena ime dārakā na vinasseyyunti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . ussahanti pana te ānanda dārakā kāke uḍḍepetunti 1- . ussahanti bhagavāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ 2- pabbājetunti. @Footnote: 1 Ma. uḍḍāpetunti. Yu. uṭṭepetunti . 2 Yu. kākuṭṭepakaṃ.

--------------------------------------------------------------------------------------------- page161.

[114] Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahako ca . te aññamaññaṃ dūsesuṃ . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā yo upaṭṭhāpeyya āpatti dukkaṭassāti. [115] Tena kho pana samayena bhagavā tattheva rājagahe vassaṃ vasi tattha hemantaṃ tattha gimhaṃ . manussā ujjhāyanti khīyanti vipācenti āhundarikā samaṇānaṃ sakyaputtiyānaṃ disā andhakārā na imesaṃ disā pakkhāyantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gacchānanda avāpuraṇaṃ 1- ādāya anupariveṇiyaṃ bhikkhūnaṃ ārocehi icchātāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ yassāyasmato attho so āgacchatūti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā 2- avāpuraṇaṃ 3- ādāya anupariveṇiyaṃ bhikkhūnaṃ ārocesi icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ yassāyasmato attho so āgacchatūti . bhikkhū evamāhaṃsu bhagavatā āvuso ānanda paññattaṃ dasa vassāni nissāya vatthuṃ @Footnote: 1-3 apāpuraṇantipi pāṭho . 2 Ma. paṭissuṇitvā.

--------------------------------------------------------------------------------------------- page162.

Dasavassena nissayaṃ dātuṃ tattha ca no gantabbaṃ bhavissati nissayo ca gahetabbo bhavissati ittaro ca vāso bhavissati puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati sace amhākaṃ ācariyupajjhāyā gamissanti mayampi gamissāma no ce amhākaṃ ācariyupajjhāyā gamissanti mayampi na gamissāma lahucittakatā no āvuso ānanda paññāyissatīti. {115.1} Athakho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. {115.2} Athakho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tathāgato ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkantoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ. [116] Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ 1- na asekhena sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena @Footnote: 1 Po. sabbattha vaṭṭhabbaṃ.

--------------------------------------------------------------------------------------------- page163.

Samannāgato hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.1} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.2} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ assaddho hoti ahiriko hoti anottāpī hoti kusīto hoti muṭṭhassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.3} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.4} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.5} Pañcahi bhikkhave aṅgehi samannāgatena

--------------------------------------------------------------------------------------------- page164.

Bhikkhunā anissitena vatthabbaṃ na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.6} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.7} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.8} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ūnapañcavasso hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

--------------------------------------------------------------------------------------------- page165.

{116.9} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. [117] Chahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ na asekhena sīlakkhandhena samannāgato na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.1} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.2} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ assaddho hoti ahiriko hoti anottāpī hoti

--------------------------------------------------------------------------------------------- page166.

Kusīto hoti muṭṭhassati hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.3} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ . saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.4} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.5} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.6} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na

--------------------------------------------------------------------------------------------- page167.

Svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.7} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti. Abhayūvarabhāṇavāraṃ niṭṭhitaṃ. [118] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena kapilavatthu tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena kapilavatthu tadavasari . tatra sudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suddhodanassa sakkassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho rāhulamātā devī rāhulaṃ kumāraṃ 1- etadavoca eso te rāhula pitā gacchassa 2- dāyajjaṃ yācāhīti . athakho rāhulo kumāro @Footnote: 1 sabbattha rāhulakumāranti dissati . 2 gaccha assāti.

--------------------------------------------------------------------------------------------- page168.

Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato purato aṭṭhāsi sukhā te samaṇa chāyāti . athakho bhagavā uṭṭhāyāsanā pakkāmi . Athakho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi dāyajjaṃ me samaṇa dehi dāyajjaṃ me samaṇa dehīti . athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi tenahi tvaṃ sārīputta rāhulaṃ kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti. {118.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tīhi saraṇagamanehi sāmaṇerapabbajjaṃ evañca pana bhikkhave pabbājetabbo paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti. {118.2} Athakho āyasmā sārīputto rāhulaṃ kumāraṃ pabbājesi. Athakho suddhodano sakko yena bhagavā tenupasaṅkami upasaṅkamitvā @Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.

--------------------------------------------------------------------------------------------- page169.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca ekāhaṃ bhante bhagavantaṃ varaṃ yācāmīti . atikkantavarā kho gotama tathāgatāti . yañca bhante kappati yañca anavajjanti . taṃ vadehi gotamāti . bhagavati me bhante pabbajite anappakaṃ dukkhaṃ ahosi tathā nande adhimattaṃ rāhule puttapemaṃ bhante chaviṃ chindati chaviṃ chetvā cammaṃ chindati cammaṃ chetvā maṃsaṃ chindati maṃsaṃ chetvā nhāruṃ chindati nhāruṃ chetvā aṭṭhiṃ chindati aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati sādhu bhante ayyā ananuññātaṃ mātāpitūhi puttaṃ na pabbājeyyunti. {118.3} Athakho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. {118.4} Athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ carimāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

--------------------------------------------------------------------------------------------- page170.

[119] Tena kho pana samayena āyasmato sārīputtassa upaṭṭhākakulaṃ āyasmato sārīputtassa santike dārakaṃ pāhesi imaṃ dārakaṃ thero pabbājetūti . athakho āyasmato sārīputtassa etadahosi bhagavatā paññattaṃ na ekena dve sāmaṇerā upaṭṭhāpetabbāti ayañca me rāhulo sāmaṇero kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesi . Anujānāmi bhikkhave byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti. [120] Athakho sāmaṇerānaṃ etadahosi kati nu kho amhākaṃ sikkhāpadāni kattha ca amhehi sikkhitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni tesu ca sāmaṇerehi sikkhituṃ pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī musāvādā veramaṇī surāmerayamajja- pamādaṭṭhānā veramaṇī vikālabhojanā veramaṇī naccagītavāditavisūkadassanā veramaṇī mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī uccāsayanamahāsayanā veramaṇī jātarūparajatapaṭiggahaṇā veramaṇī anujānāmi bhikkhave sāmaṇerānaṃ imāni dasa sikkhāpadāni imesu ca sāmaṇerehi sikkhitunti. [121] Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā

--------------------------------------------------------------------------------------------- page171.

Appatissā asabhāgavuttikā 1- viharanti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissantīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya 2- parisakkati bhikkhū akkosati paribhāsati bhikkhū bhikkhūhi bhedeti anujānāmi bhikkhave imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātunti . Athakho bhikkhūnaṃ etadahosi kiṃ nu kho daṇḍakammaṃ kātabbanti . Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave āvaraṇaṃ kātunti. {121.1} Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti . sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave sabbo saṅghārāmo āvaraṇaṃ kātabbo yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave yattha vā vasati yattha vā paṭikkamati tattha āvaraṇaṃ kātunti. {121.2} Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti . manussā yāgupānampi saṅghabhattaṃpi karontā sāmaṇere evaṃ vadenti 3- etha bhante yāguṃ pivatha etha bhante bhattaṃ bhuñjathāti . sāmaṇerā @Footnote: 1 Yu. Rā. asabhāgavuttino . 2 Ma. Yu. avāsāya . 3 Yu. vadanti.

--------------------------------------------------------------------------------------------- page172.

Evaṃ vadenti nāvuso labbhā bhikkhūhi āvaraṇaṃ katanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabbo yo kareyya āpatti dukkaṭassāti. Daṇḍakammavatthu niṭṭhitaṃ. [122] Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti . upajjhāyā gavesanti kathaṃ nu kho amhākaṃ sāmaṇerā na dissantīti . bhikkhū evamāhaṃsu chabbaggiyehi āvuso bhikkhūhi āvaraṇaṃ katanti . upajjhāyā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantīti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti. [123] Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aññassa parisā apalāḷetabbā yo apalāḷeyya āpatti dukkaṭassāti. [124] Tena kho pana samayena āyasmato upanandassa sakyaputtassa

--------------------------------------------------------------------------------------------- page173.

Kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuniṃ dūsesi . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇero evarūpaṃ anācāraṃ ācarissatīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ pāṇātipātī hoti adinnādāyī hoti abrahmacārī hoti musāvādī hoti majjapāyī hoti buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati micchādiṭṭhiko hoti bhikkhunīdūsako hoti anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti. [125] Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti . so dahare dahare bhikkhū upasaṅkamitvā evaṃ vadeti etha maṃ āyasmanto dūsethāti . bhikkhū apasādenti nassa paṇḍaka vinassa paṇḍaka ko tayā atthoti . so bhikkhūhi apasādito mahante mahante moligalle sāmaṇere upasaṅkamitvā evaṃ vadeti etha maṃ āyasmanto 1- dūsethāti . sāmaṇerā apasādenti nassa paṇḍaka vinassa paṇḍaka ko tayā atthoti . So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṃ vadeti etha maṃ āvuso dūsethāti . hatthibhaṇḍā assabhaṇḍā dūsesuṃ . te ujjhāyanti khīyanti vipācenti @Footnote: 1 Ma. Yu. āvuso.

--------------------------------------------------------------------------------------------- page174.

Paṇḍakā ime samaṇā sakyaputtiyā yepi imesaṃ na paṇḍakā tepi [1]- paṇḍake dūsenti evaṃ ime sabbe va abrahmacārinoti. Assosuṃ kho bhikkhū [2]- hatthibhaṇḍānaṃ assabhaṇḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . paṇḍako bhikkhave anupasampanano na upasampādetabbo upasampanno nāsetabboti. [126] Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti . athakho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi ahaṃ kho sukhumālo na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ dhātiṃ kātuṃ kena nu kho ahaṃ upāyena sukhaṃ 3- jīveyyaṃ na ca kilameyyanti. Athakho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyyanti . athakho so purāṇakulaputto khīṇakolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu kativassosi tvaṃ āvusoti . kiṃ etaṃ āvuso kativasso nāmāti . ko pana te āvuso upajjhāyoti . kiṃ @Footnote: 1 Ma. ime. Ma. tesaṃ . 3 Ma. Yu. sukhañca.

--------------------------------------------------------------------------------------------- page175.

Etaṃ āvuso upajjhāyo nāmāti . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ iṅghāvuso upāli imaṃ pabbajitaṃ anuyuñjāhīti . Athakho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . Theyyasaṃvāsako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo 1- . titthiyapakkantako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [127] Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭiyati harāyati jigucchati . athakho tassa nāgassa etadahosi kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ khippañca manussattaṃ paṭilabheyyanti . athakho tassa nāgassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ nāgayoniyā ca parimucceyyaṃ khippañca manussattaṃ paṭilabheyyanti . athakho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ . tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati . athakho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati . athakho @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page176.

So nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkami . Sabbo vihāro ahinā puṇṇo . vātapānehi bhogā nikkhantā honti . athakho so bhikkhu vihāraṃ pavisissāmīti kavāṭaṃ paṇāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante disvāna bhīto vissaramakāsi . bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti . ayaṃ āvuso sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantāti . athakho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi . bhikkhū evamāhaṃsu kosi tvaṃ āvusoti . Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti. {127.1} Athakho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ nāgaṃ etadavoca tumhe khvattha 1- nāgā aviruḷhidhammā imasmiṃ dhammavinaye gaccha tvaṃ nāga tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa evaṃ tvaṃ nāgayoniyā ca parimuccissasi khippañca manussattaṃ paṭilabhissasīti . athakho so nāgo aviruḷhidhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi . athakho bhagavā bhikkhū āmantesi dveme bhikkhave paccayā nāgassa sabhāvapātukammāya yadā ca sajātiyā methunaṃ @Footnote: 1 Ma. khottha.

--------------------------------------------------------------------------------------------- page177.

Dhammaṃ paṭisevati yadā ca vissaṭṭho niddaṃ okkamati ime kho bhikkhave dve paccayā nāgassa sabhāvapātukammāya . tiracchānagato bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [128] Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti. {128.1} Athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . mātughātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.

--------------------------------------------------------------------------------------------- page178.

[129] Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti . athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Pitughātako bhikkhave anupasampanno na anupasampādetabbo upasampanno nāsetabboti. [130] Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu ekacce bhikkhū haniṃsu . Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ .

--------------------------------------------------------------------------------------------- page179.

Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu . ye te gahitā te vadhāya onīyanti . addasaṃsu kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja 1- mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . arahanto ete bhikkhave bhikkhū arahantaghātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [131] Tena kho pana samayena sambahulā bhikkhuniyo sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu ekaccā bhikkhuniyo dūsesuṃ . sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya onīyanti . addasaṃsu kho te [2]- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . Bhikkhū bhagavato etamatthaṃ ārocesuṃ . bhikkhunīdūsako @Footnote: 1 Ma. Yu. sacā ca. ito paraṃ īdisameva . 2 Ma. palāyitvā.

--------------------------------------------------------------------------------------------- page180.

Bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . saṅghabhedako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . lohituppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [132] Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti . so karotipi kārāpetipi . bhagavato etamatthaṃ ārocesuṃ . ubhatobyañjanako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [133] Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave anupajjhāyako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū gaṇena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave gaṇena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {133.1} Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti .pe. Theyyasaṃvāsakupajjhāyena upasampādenti . titthiyapakkantakupajjhāyena upasampādenti .

--------------------------------------------------------------------------------------------- page181.

Tiracchānagatupajjhāyena upasampādenti . mātughātakupajjhāyena upasampādenti . pitughātakupajjhāyena upasampādenti . Arahantaghātakupajjhāyena upasampādenti . bhikkhunīdūsakupajjhāyena upasampādenti . saṅghabhedakupajjhāyena upasampādenti . Lohituppādakupajjhāyena upasampādenti . ubhatobyañjanakupajjhāyena upasampādenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇḍakupajjhāyena upasampādetabbo na theyyasaṃvāsakupajjhāyena upasampādetabbo na titthiyapakkantakupajjhāyena upasampādetabbo na tiracchānagatupajjhāyena upasampādetabbo na mātughātakupajjhāyena upasampādetabbo na pitughātakupajjhāyena upasampādetabbo na arahantaghātakupajjhāyena upasampādetabbo na bhikkhunīdūsakupajjhāyena upasampādetabbo na saṅghabhedakupajjhāyena upasampādetabbo na lohituppādakupajjhayena upasampādetabbo na ubhatobyañjanakupajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. [134] Tena kho pana samayena bhikkhū apattakaṃ upasampādenti hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave apattako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū acīvarakaṃ

--------------------------------------------------------------------------------------------- page182.

Upasampādenti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave acīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.1} Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave apattacīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.2} Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti . upasampanne pattaṃ paṭiharanti . hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.3} Tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti . upasampanne cīvaraṃ paṭiharanti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena cīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.4} Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti . upasampanne pattacīvaraṃ paṭiharanti . naggā

--------------------------------------------------------------------------------------------- page183.

Hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattacīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. Naupasampādetabbakavīsativāraṃ niṭṭhitaṃ. [135] Tena kho pana samayena bhikkhū hatthacchinnaṃ pabbājenti .pe. pādacchinnaṃ pabbājenti . hatthapādacchinnaṃ pabbājenti . Kaṇṇacchinnaṃ pabbājenti . nāsacchinnaṃ pabbājenti . kaṇṇanāsacchinnaṃ pabbājenti . aṅgulicchinnaṃ pabbājenti . aḷacchinnaṃ pabbājenti . Kaṇḍaracchinnaṃ pabbājenti . phaṇahatthakaṃ pabbājenti . khujjaṃ pabbājenti . vāmanaṃ pabbājenti . galagaṇḍikaṃ 1- pabbājenti . Lakkhaṇāhataṃ pabbājenti . kasāhataṃ pabbājenti . likhitakaṃ pabbājenti . sīpadiṃ pabbājenti . pāparogiṃ pabbājenti . Parisadūsakaṃ 2- pabbājenti . kāṇaṃ pabbājenti . Kuṇiṃ pabbājenti. Khañjaṃ pabbājenti . pakkhahataṃ pabbājenti . chinniriyāpathaṃ pabbājenti . jarādubbalaṃ pabbājenti . andhaṃ pabbājenti . Mūgaṃ pabbājenti . badhiraṃ pabbājenti . andhamūgaṃ pabbājenti . Andhabadhiraṃ pabbājenti . mūgabadhiraṃ pabbājenti . andhamūgabadhiraṃ pabbājenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave hatthacchinno @Footnote: 1 Sī. Ma. Yu. galagaṇḍiṃ . 2 aṭṭhakathā. parisadūsanaṃ.

--------------------------------------------------------------------------------------------- page184.

Pabbājetabbo na pādacchinno pabbājetabbo na hatthapādacchinno pabbājetabbo na kaṇṇacchinno pabbājetabbo na nāsacchinno pabbājetabbo na kaṇṇanāsacchinno pabbājetabbo na aṅgulicchinno pabbājetabbo na aḷacchinno pabbājetabbo na kaṇḍaracchinno pabbājetabbo na phaṇahatthako pabbājetabbo na khujjo pabbājetabbo na vāmano pabbājetabbo na galagaṇḍiko pabbājetabbo na lakkhaṇāhato pabbājetabbo na kasāhato pabbājetabbo na likhitako pabbājetabbo na sīpadī pabbājetabbo na pāparogī pabbājetabbo na parisadūsako pabbājetabbo na kāṇo pabbājetabbo na kuṇī pabbājetabbo na khañjo pabbājetabbo na pakkhahato pabbājetabbo na chinniriyāpatho pabbājetabbo na jarādubbalo pabbājetabbo na andho pabbājetabbo na mūgo pabbājetabbo na badhiro pabbājetabbo na andhamūgo pabbājetabbo na andhabadhiro pabbājetabbo na mūgabadhiro pabbājetabbo na andhamūgabadhiro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. Napabbājetabbadvattiṃsavāraṃ niṭṭhitaṃ. Dāyajjabhāṇavāraṃ niṭṭhitaṃ navamaṃ. [136] Tena kho pana samayena chabbaggiyā bhikkhū alajjīnaṃ

--------------------------------------------------------------------------------------------- page185.

Nissayaṃ denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave alajjīnaṃ nissayo dātabbo yo dadeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū alajjīnaṃ nissāya vasanti . tepi nacirasseva alajjino honti pāpabhikkhū . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave alajjīnaṃ nissāya vatthabbaṃ yo vaseyya āpatti dukkaṭassāti . athakho bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na alajjīnaṃ nissayo dātabbo na alajjīnaṃ nissāya vatthabbanti kathaṃ nu kho mayaṃ jāneyyāma lajjiṃ vā alajjiṃ vāti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmīti. [137] Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu addhānamaggapaṭipanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na anissitena vatthabbanti ahañcamhi nissayakaraṇīyo addhānamaggapaṭipanno kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave addhānamaggapaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti. [138] Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . te aññataraṃ āvāsaṃ upagacchiṃsu . Tattha eko bhikkhu gilāno hoti . athakho tassa gilānassa bhikkhuno @Footnote: 1 Ma. pāpakā bhikkhū.

--------------------------------------------------------------------------------------------- page186.

Etadahosi bhagavatā paññattaṃ na anissitena vatthabbanti ahañcamhi nissayakaraṇīyo gilāno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti. {138.1} Athakho tassa gilānupaṭṭhākassa bhikkhuno etadahosi bhagavatā paññattaṃ na anissitena vatthabbanti ahañcamhi nissayakaraṇīyo ayañca bhikkhu gilāno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthunti. {138.2} Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na anissitena vatthabbanti ahañcamhi nissayakaraṇīyo araññe viharāmi mayhañca imasmiṃ senāsane phāsu hoti kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āraññakena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ yadā paṭirūpo nissayadāyako āgacchissati tassa nissāya vasissāmīti. [139] Tena kho pana samayena āyasmato mahākassapassa upasampadāpekkho hoti . athakho āyasmā mahākassapo āyasmato ānandassa santike dūtaṃ pāhesi āgacchatu ānando imaṃ

--------------------------------------------------------------------------------------------- page187.

Anussāvessatīti 1- . āyasmā ānando evamāha nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ garu me theroti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gottenapi anussāvetunti. [140] Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekkhā honti . te vivadanti ahaṃ paṭhamaṃ upasampajjissāmi ahaṃ paṭhamaṃ upasampajjissāmīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave dve ekānussāvane kātunti . tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekkhā honti . te vivadanti ahaṃ paṭhamaṃ upasampajjissāmi ahaṃ paṭhamaṃ upasampajjissāmīti . Therā evamāhaṃsu handa mayaṃ āvuso sabbe va ekānussāvane karomāti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dve tayo ekānussāvane kātuṃ tañca kho ekena upajjhāyena na tveva nānupajjhāyenāti. [141] Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti . athakho āyasmato kumārakassapassa etadahosi bhagavatā paññattaṃ na ūnavīsativasso puggalo upasampādetabboti ahañcamhi gabbhavīso upasampanno upasampanno nu khomhi na nu kho upasampannoti . bhagavato etamatthaṃ ārocesuṃ . yaṃ bhikkhave mātu kucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ @Footnote: 1 Sī. Ma. anusāvessatūti.

--------------------------------------------------------------------------------------------- page188.

Pātubhūtaṃ tadupādāya sāvassa jāti anujānāmi bhikkhave gabbhavīsaṃ upasampādetunti. [142] Tena kho pana samayena [1]- upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave upasampādentena terasa 2- antarāyike dhamme pucchituṃ . evañca pana bhikkhave pucchitabbo santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi 3- konāmo 4- te upajjhāyoti. {142.1} Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme pucchanti . upasampadāpekkhā vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. {142.2} Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti . tattheva saṅghamajjhe anusāsanti . Upasampadāpekkhā tatheva vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. {142.3} Anujānāmi bhikkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ . evañca pana bhikkhave anusāsitabbo . paṭhamaṃ upajjhaṃ gāhāpetabbo . upajjhaṃ @Footnote: 1 Po. bhikkhū. 2 Yu. tassa. 3 Ma. Yu. kiṃnāmo so. 4 ko nāmāti amhākaṃ ruci.

--------------------------------------------------------------------------------------------- page189.

Gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ ayante patto ayaṃ saṅghāṭi ayaṃ uttarāsaṅgo ayaṃ antaravāsako gaccha amumhi okāse tiṭṭhāhīti. Bālā abyattā anusāsanti duranusiṭṭhā upasampadāpekkhā vitthāyanti maṅkū honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bālena abyattena anusāsitabbo yo anusāseyya āpatti dukkaṭassa. {142.4} Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitunti . asammatā anusāsanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asammatena anusāsitabbo yo anusāseyya āpatti dukkaṭassa. {142.5} Anujānāmi bhikkhave sammatena anusāsituṃ . evañca pana bhikkhave sammannitabbo . attanā va attānaṃ sammannitabbaṃ parena vā paro sammannitabbo . kathañca attanā va attānaṃ sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.6} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho . yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ anusāseyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ . kathañca parena paro sammannitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.7} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho 1- yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ @Footnote: 1 upasampadāpekhoti vā pāṭho.

--------------------------------------------------------------------------------------------- page190.

Anusāseyyāti . evaṃ parena paro sammannitabbo . tena sammatena bhikkhunā upasampadāpekkho upasaṅkamitvā evamassa vacanīyo suṇasi itthannāma ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ mā kho vitthāsi mā kho maṅku ahosi evantaṃ pucchissanti santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi konāmo te upajjhāyoti . Ekato āgacchanti 1-. Na [2]- ekato āgantabbaṃ. {142.8} Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho . anusiṭṭho so mayā . yadi saṅghassa pattakallaṃ itthannāmo āgaccheyyāti . Āgacchāhīti vattabbo. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo saṅghambhante upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāya . Dutiyampi bhante saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāya . tatiyampi bhante saṅghaṃ upasampadaṃ yācāmi ullumpatu @Footnote: 1 idaṃ pāṭhadvayaṃ antarā pakkhittaṃ viya khāyati . 2 Ma. bhikkhave.

--------------------------------------------------------------------------------------------- page191.

Maṃ bhante saṅgho anukampaṃ upādāyāti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.9} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti . suṇasi itthannāma ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ pucchāmi santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi konāmo te upajjhāyoti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.10} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti. {142.11} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena

--------------------------------------------------------------------------------------------- page192.

Upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. Dutiyampi etamatthaṃ vadāmi. {142.12} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya . tatiyampi etamatthaṃ vadāmi. {142.13} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {142.14} Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. Upasampadākammaṃ niṭṭhitaṃ. [143] Tāvadeva chāyā metabbā utuppamāṇaṃ ācikkhitabbaṃ

--------------------------------------------------------------------------------------------- page193.

Divasabhāgo ācikkhitabbo saṅgīti ācikkhitabbā cattāro nissayā ācikkhitabbā piṇḍiyālopabhojanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ. {143.1} Paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo . atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti. Cattāro nissayā niṭṭhitā. [144] Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu . so pacchā ekako va āgacchanto antarāmagge purāṇadutiyikāya samāgacchi . sā evamāha kindāni pabbajitosīti . āma pabbajitomhīti . dullabho kho pabbajitānaṃ methuno dhammo ehi methunaṃ dhammaṃ paṭisevāti . So tassā methunaṃ dhammaṃ paṭisevitvā pacchā 1- cirena agamāsi . Bhikkhū evamāhaṃsu kissa tvaṃ āvuso evaṃ ciraṃ akāsīti . athakho so [2]- bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page194.

Ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādetvā dutiyaṃ dātuṃ cattāri ca akaraṇīyāni ācikkhituṃ upasampannena bhikkhunā methuno dhammo na paṭisevitabbo antamaso tiracchānagatāyapi . yo bhikkhu methunaṃ dhammaṃ paṭisevati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.1} Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya . yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.2} Upasampannena bhikkhunā sañcicca pāṇo jīvitā na 1- voropetabbo antamaso kunthakipillikaṃ upādāya . yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti @Footnote: 1 Yu. no.

--------------------------------------------------------------------------------------------- page195.

Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.3} Upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo antamaso suññāgāre abhiramāmīti . yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā assamaṇo hoti asakyaputtiyo . seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti. Cattāri akaraṇīyāni niṭṭhitāni. [145] Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami . so puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. {145.1} Idha pana bhikkhave bhikkhu āpattiyā adassane ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo passissasi taṃ āpattinti . Sacāhaṃ passissāmīti pabbājetabbo sacāhaṃ na passissāmīti na pabbājetabbo . pabbājetvā vattabbo passissasi taṃ āpattinti . sacāhaṃ passissāmīti upasampādetabbo sacāhaṃ na passissāmīti na upasampādetabbo . upasampādetvā vattabbo passissasi taṃ āpattinti . sacāhaṃ

--------------------------------------------------------------------------------------------- page196.

Passissāmīti osāretabbo sacāhaṃ na passissāmīti na osāretabbo. Osāretvā vattabbo passasi taṃ 1- āpattinti. Sace passati iccetaṃ kusalaṃ no ce passati labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse. {145.2} Idha pana bhikkhave bhikkhu āpattiyā appaṭikamme ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo paṭikarissasi taṃ āpattinti . Sacāhaṃ paṭikarissāmīti pabbājetabbo sacāhaṃ na paṭikarissāmīti na pabbājetabbo . pabbājetvā vattabbo paṭikarissasi taṃ āpattinti . sacāhaṃ paṭikarissāmīti upasampādetabbo sacāhaṃ na paṭikarissāmīti na upasampādetabbo . upasampādetvā vattabbo paṭikarissasi taṃ āpattinti . sacāhaṃ paṭikarissāmīti osāretabbo sacāhaṃ na paṭikarissāmīti na osāretabbo . Osāretvā vattabbo paṭikarohi taṃ āpattinti . sace paṭikaroti iccetaṃ kusalaṃ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse. {145.3} Idha pana bhikkhave bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati . so puna paccāgantvā bhikkhū upasampadaṃ yācati . so evamassa vacanīyo paṭinissajjissasi @Footnote: 1 Sī. passetaṃ.

--------------------------------------------------------------------------------------------- page197.

Taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti pabbājetabbo sacāhaṃ na paṭinissajjissāmīti na pabbājetabbo . pabbājetvā vattabbo paṭinissajjissasi taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti upasampādetabbo sacāhaṃ na paṭinissajjissāmīti na upasampādetabbo . upasampādetvā vattabbo paṭinissajjissasi taṃ pāpikaṃ diṭṭhinti . sacāhaṃ paṭinissajjissāmīti osāretabbo sacāhaṃ na paṭinissajjissāmīti na osāretabbo . osāretvā vattabbo paṭinissajjāhi taṃ 1- pāpikaṃ diṭṭhinti . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti. Mahākhandhako paṭhamo. [146] Vinayamhi mahatthesu pesalānaṃ sukhāvahe niggahānañca 2- pāpicche lajjīnaṃ paggahesu ca sāsanādhāraṇe ceva sabbaññujinagocare anaññavisaye kheme supaññatte asaṃsaye khandhake vinaye ceva parivāre ca mātike yathātthakārī 3- kusalo paṭipajjati yoniso. Yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ @Footnote: 1 Sī. paṭinissajetaṃ . 2 niggahānanti niggahakaraṇesūti vimativinodanī. @Yu. niggahe ca pāpicchānaṃ . 3 Yu. yathatthakārī.

--------------------------------------------------------------------------------------------- page198.

Evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ. Pamuṭṭhamhi ca suttante abhidhamme ca tāvade vinaye avinaṭṭhamhi puna tiṭṭhati sāsanaṃ. Tasmā saṅgāhanāhetu 1- uddānaṃ anupubbaso pavakkhāmi yathāñāṇaṃ 2- suṇātha 3- mama bhāsato. Vatthu nidānaṃ āpatti 4- nayā peyyālameva ca dukkarantaṃ asesetuṃ nayato taṃ 5- vijānathāti. Bodhi rājāyatanañca 6- ajapālo sahampati brahmāḷāro uddako ca 7- bhikkhu ca upako isi. Koṇḍañño bhaddiyo vappo 8- mahānāmo ca assaji yaso cattāri paññāla 9- sabbe pesesi so disā vatthu 10- mārehi tiṃsā ca uruvelantayo jaṭī agyāgāraṃ mahārājā sakko brahmā ca kevalā 11- paṃsukūlaṃ pokkharaṇī silā ca kakudho silā @Footnote: 1 Ma. ...hetuṃ . 2 Sī. Ma. yathāñāyaṃ . 3 Sī. suṇotha. @4 Sī. vatthuṃ nidānaṃ āpattiṃ. 5 Sī. naṃ . 6 Sī. bodhi rājāyatanaṃ. @Yu. bodhi ca rājāyatanaṃ . 7 Sī. brahmā āḷāro @uddo ca. Yu. brahmā āḷāro uddako. 8 Ma. Yu. Rā. koṇḍañño @vappo bhaddiyo . 9 Sī. yaso cattārapaññāsa. Ma. Yu. yaso cattāro @paññāsaṃ. 10 Ma. Yu. Rā. vatthuṃ . 11 Sī. Ma. Rā. kevalo.

--------------------------------------------------------------------------------------------- page199.

Jambu ambo ca āmaṇḍo 1- pāripupphañca 2- āhari phāliyantu ujjalantu vijjhāyantu ca kassapa nimujjanti mukhī megho gayā laṭṭhī ca māgadho upatisso kolito ca abhiññātā ca pabbajuṃ 3- dunnivatthā paṇāmanā kiso lūkho ca brāhmaṇo anācāraṃ ācarati udaraṃ māṇavo gaṇo vassaṃ bālehi pakkanto dasa vassāni nissayo na vattanti paṇāmetuṃ bālā passiddhi pañca cha yo so añño ca naggo ca acchinnaṃ jaṭi sākiyo magadhesu pañca ābādhā bhaṭo coro aṅguli 4- māgadho ca anuññāsi kārā likhi kasāhato lakkhaṇā iṇadāso 5- ca bhaṇḍuko upali 6- ahi saddhaṃ kulaṃ kaṇṭako ca āhundrikameva ca vatthusmiṃ dārako sikkhā viharanti ca kinnukho sabbaṃ mukhaṃ upajjhāye apalāḷanakaṇṭako. Paṇḍako theyyapakkanto ahi ca mātari pitā arahantabhikkhunībhedā ruhirena ca byañjanaṃ anupajjhāyasaṅghena gaṇapaṇḍakapattako @Footnote: 1 Ma. āmalo. Yu. āmalako . 2 Yu. pārichattapupphaṃ. 3 Ma. Yu. Rā. pabbajjaṃ. @4 Sī. eko rājā aṅguli. Ma. eko rājā ca aṅguli. Yu. Rā. eko coro @ca aṅguli . 5 Ma. iṇā dāso ca . 6 Yu. upāli.

--------------------------------------------------------------------------------------------- page200.

Acīvaraṃ tadubhayaṃ yācitenapi ye tayo hatthā pādā hatthapādā kaṇṇā nāsā tadūbhayaṃ aṅguli aḷakaṇḍaraṃ phaṇaṃ khujjañca vāmanaṃ galagaṇḍī 1- lakkhaṇā ca 2- kasā likhitasīpadī pāpaparisadūsī ca 3- kāṇakuṇī 4- tatheva ca khañjapakkhahatañceva 5- sañchinnairiyāpathaṃ 6- jarāndhamūgabadhiraṃ andhamūgañca yaṃ tahiṃ andhabadhiraṃ yaṃ vuttaṃ mūgabadhirameva ca andhamūgabadhirañca alajjīnañca nissayaṃ vatthabbañca tathāddhānaṃ 7- yācamānena pekkhanā āgacchatu 8- vivādenti ekupajjhena 9- kassapo dissanti upasampannā ābādhehi ca pīḷitā ananusiṭṭhā vitthanti tattheva anusāsanā saṅghepica atho bālo 10- asammato 11- ca ekato ullumpatupasampadā nissayo ekato tayoti imasmiṃ khandhake vatthu ekasataṃ dvāsattati. Mahākhandhake uddānaṃ niṭṭhitaṃ. @Footnote: 1 Yu. galagaṇḍi . 2 Ma. ceva . 3 Yu. Rā. pāpaparisadūsañca. @4 Yu. kāṇakuṇiṃ. 5 Sī. khañjaṃ pakkhahataṃ yaṃ hi . 6 Ma. Yu. sacchinna.... @7 Sī. kathāddhānaṃ. Yu. kataddhānaṃ . 8 Ma. Yu. āgacchantaṃ. @9 Ma. Yu. ekupajjhāyena . 10 Ma. bālā. 11 Ma. asammatā.

--------------------------------------------------------------------------------------------- page201.

Uposathakkhandhakaṃ [147] Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti . te manussā upasaṅkamanti dhammassavanāya . te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ . athakho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti. {147.1} Athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te

--------------------------------------------------------------------------------------------- page202.

Manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti sādhu bhante ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti . athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti. [148] Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ 1- cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti . te cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti . te manussā upasaṅkamanti dhammassavanāya . te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti seyyathāpi mūgasūkarā nanu nāma sannipatitehi dhammo bhāsitabboti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. anuññātā.

--------------------------------------------------------------------------------------------- page203.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti. [149] Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti anujānāmi bhikkhave pātimokkhaṃ uddisituṃ . evañca pana bhikkhave uddisitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {149.1} suṇātu me bhante saṅgho 1- yadi @Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti @pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi @vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ @pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na @uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati. @ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page204.

Saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya . Kiṃ saṅghassa pubbakiccaṃ . pārisuddhiṃ āyasmanto ārocetha . Pātimokkhaṃ uddisissāmi . taṃ sabbe va santā sādhukaṃ suṇoma manasikaroma . yassa siyā āpatti so āvikareyya asantiyā āpattiyā tuṇhībhavitabbaṃ . tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmi. {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1- evarūpāya parisāya yāvatatiyaṃ anussāvitaṃ hoti . yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya sampajānamusāvādassa hoti . sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā . āvikatā hissa phāsu hotīti. [150] Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ tena vuccati pātimokkhanti . āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti . uddisissāmīti ācikkhissāmi desessāmi paññāpessāmi paṭṭhapessāmi vivarissāmi @Footnote: 1 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page205.

Vibhajissāmi uttānīkarissāmi pakāsessāmi . tanti pātimokkhaṃ vuccati . sabbe va santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca ete vuccanti sabbe va santāti . Sādhukaṃ suṇomāti aṭṭhikatvā manasikatvā sabbaṃ cetasā samannāharāma . manasikaromāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema . yassa siyā āpattīti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti . so āvikareyyāti so deseyya so vivareyya so uttānīkareyya so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. {150.1} Asantī nāma āpatti anajjhāpanno 1- vā hoti āpajjitvā vā vuṭṭhito 2- . tuṇhībhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ 3- . parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma @Footnote: 1 Ma. Yu. anajjhāpannā . 2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā @hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti @āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti @vuttaṃ . 3 Yu. na vyāhātabbaṃ.

--------------------------------------------------------------------------------------------- page206.

Parisā bhikkhuparisā vuccati . yāvatatiyaṃ anussāvitaṃ hotīti sakiṃpi anussāvitaṃ hoti dutiyampi anussāvitaṃ hoti tatiyampi anussāvitaṃ hoti . saramānoti jānamāno sañjānamāno . santī nāma āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-. {150.2} Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . Sampajānamusāvādassa hotīti sampajānamusāvādo 3- kiṃ hoti . Dukkaṭaṃ hoti . antarāyiko dhammo vutto bhagavatāti kissa antarāyiko. Paṭhamassa jhānassa adhigamāya antarāyiko dutiyassa jhānassa adhigamāya antarāyiko tatiyassa jhānassa adhigamāya antarāyiko catutthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko . tasmāti taṃkāraṇā . Saramānenāti jānamānena sañjānamānena . visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena . santī nāma āpatti ajjhāpanno vā hoti āpajjitvā vā avuṭṭhito . āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . āvikatā hissa phāsu hotīti kissa phāsu hoti . paṭhamassa jhānassa adhigamāya phāsu hoti dutiyassa jhānassa adhigamāya phāsu hoti tatiyassa @Footnote: 1 Ma. Yu. ajjhāpannā . 2 avuṭṭhitā . 3 Ma. sampajānamsāvāde.

--------------------------------------------------------------------------------------------- page207.

Jhānassa adhigamāya phāsu hoti catutthassa jhānassa adhigamāya phāsu hoti jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti. [151] Tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ pātimokkhaṃ uddisanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave devasikaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave uposathe pātimokkhaṃ uddisitunti . tena kho pana samayena bhikkhū bhagavatā uposathe pātimokkhuddeso anuññātoti pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave pakkhassa tikkhattuṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave sakiṃ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṃ uddisitunti. [152] Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yathāparisāya pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya yo uddiseyya āpatti dukkaṭassa . Anujānāmi bhikkhave samaggānaṃ uposathakammanti . athakho bhikkhūnaṃ etadahosi bhagavatā paññattaṃ samaggānaṃ uposathakammanti

--------------------------------------------------------------------------------------------- page208.

Kittāvatā nu kho sāmaggī hoti yāvatā ekāvāso udāhu sabbā paṭhavīti 1- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti. [153] Tena kho pana samayena āyasmā mahākappino rājagahe viharati maddakucchismiṃ migadāye . athakho āyasmato mahākappinassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ gaccheyyaṃ vā saṅghakammaṃ na vā gaccheyyaṃ athakhvāhaṃ visuddho paramāya visuddhiyāti . athakho bhagavā āyasmato mahākappinassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva gijjhakūṭe pabbate antarahito maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. {153.1} Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca nanu te kappina rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ gaccheyyaṃ vā saṅghakammaṃ na vā gaccheyyaṃ athakhvāhaṃ visuddho paramāya visuddhiyāti. Evaṃ bhante . tumhe ce brāhmaṇā uposathaṃ na sakkarissatha @Footnote: 1 Sī. puthuvīti.

--------------------------------------------------------------------------------------------- page209.

Na garukarissatha na mānessatha na pūjessatha atha ko carahi uposathaṃ sakkarissati garukarissati mānessati pūjessati gaccha tvaṃ brāhmaṇa uposathaṃ mā no agamāsi gacchevaṃ 1- saṅghakammaṃ mā no agamāsīti. Evaṃ bhanteti kho āyasmā mahākappino bhagavato paccassosi . Athakho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi. [154] Athakho bhikkhūnaṃ etadahosi bhagavatā paññattaṃ ettāvatā sāmaggī yāvatā ekāvāsoti . kittāvatā nu kho ekāvāso hotīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sīmaṃ sammannituṃ . evañca pana bhikkhave sammannitabbā . paṭhamaṃ nimittā kittetabbā pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittaṃ nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {154.1} suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā yadi saṅghassa pattakallaṃ saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti. @Footnote: 1 ma gaccha tavaṃ.

--------------------------------------------------------------------------------------------- page210.

{154.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammati 1- samānasaṃvāsāya ekuposathāya so tuṇhassa yassa nakkhamati so bhāseyya . sammatā [2]- sīmā saṅghena 3- etehi nimittehi samānasaṃvāsā ekuposathā . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [155] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā sīmāsammati anuññātāti atimahatiyo sīmāyo sammannanti catuyojanikāpi pañcayojanikāpi chayojanikāpi . bhikkhū uposathaṃ āgacchantā uddissamānepi pātimokkhe āgacchanti uddiṭṭhamattepi āgacchanti antarāpi parivasanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave atimahatī sīmā sammannitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā yo sammanneyya āpatti dukkaṭassa . Anujānāmi bhikkhave tiyojanaparamaṃ sīmaṃ sammannitunti. [156] Tena kho pana samayena chabbaggiyā bhikkhū nadīpārasīmaṃ 4- sammannanti . uposathaṃ āgacchantā bhikkhūpi vuyhanti pattāpi @Footnote: 1 sabbattha sammutīti dissati . 2 Po. sā . 3 sammatā saṅghena sīmāti @pāṭho yuttataro bhaveyya padato kattu niccaṃ ṭhapitattā upasampanno saṅghena @itthannāmoti ca sammato saṅghena itthannāmo vihāro uposathāgāranti ca @nidassanaṃ . 4 Sī. Yu. nadīpāraṃ siṃmaṃ.

--------------------------------------------------------------------------------------------- page211.

Vuyhanti cīvarānipi vuyhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nadīpārasīmā sammannitabbā yo sammanneyya āpatti dukkaṭassa . anujānāmi bhikkhave yatthassa dhuvanāvā vā dhuvasetu vā evarūpaṃ nadīpārasīmaṃ sammannitunti. [157] Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ uddisanti asaṅketena . āgantukā bhikkhū na jānanti kattha vā 1- ajja uposatho kariyissatīti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave anupariveṇiyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave uposathāgāraṃ sammannitvā uposathaṃ kātuṃ yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {157.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti. {157.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati . yassāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo vihāro uposathāgāraṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. @Footnote: 1 ayaṃ saddo atireko viya khāyati.

--------------------------------------------------------------------------------------------- page212.

[158] Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti . bhikkhū ubhayattha sannipatanti idha uposatho kariyissati idha uposatho kariyissatīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni yo sammanneyya āpatti dukkaṭassa . Anujānāmi bhikkhave ekaṃ samūhanitvā ekattha uposathaṃ kātuṃ . Evañca pana bhikkhave samūhantabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {158.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti. {158.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanati . yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto so tuṇhassa yassa nakkhamati so bhāseyya . samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [159] Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti . tadahuposathe mahābhikkhusaṅgho sannipatito hoti . bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaṃ assosuṃ . Athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ uposathāgāraṃ sammannitvā uposatho kātabboti mayañcamha asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā 1- kato nu kho amhākaṃ uposatho @Footnote: 1 Yu. assosumhā.

--------------------------------------------------------------------------------------------- page213.

Akato nu khoti . bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā bhikkhave bhūmiyā nisinno 1- asammatāya vā yato pātimokkhaṃ suṇāti kato vassa uposatho tenahi bhikkhave saṅgho yāvamahantaṃ uposathamukhaṃ 2- ākaṅkhati tāvamahantaṃ uposathamukhaṃ sammannatu . evañca pana bhikkhave sammannitabbaṃ . paṭhamaṃ nimittā kittetabbā nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {159.1} suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā yadi saṅghassa pattakallaṃ saṅgho etehi nimittehi uposathamukhaṃ sammanneyya. Esā ñatti. {159.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho etehi nimittehi uposathamukhaṃ sammannati . Yassāyasmato khamati etehi nimittehi uposathamukhassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammataṃ saṅghena etehi nimittehi uposathamukhaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [160] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā na tāva therā āgacchantīti pakkamiṃsu . uposatho vikālo 3- ahosi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitunti @Footnote: 1 Ma. Yu. nisinnā . 2 sabbattha pamukhaṃ . 3 Ma. Yu. vikāle.

--------------------------------------------------------------------------------------------- page214.

[161] Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti . tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu 1- amhākaṃ āvāse uposatho kariyatūti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave sambahulā āvāsā samānasīmā honti tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu amhākaṃ āvāse uposatho kariyatūti tehi bhikkhave bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo yattha vā pana thero bhikkhu viharati tattha sannipatitvā uposatho kātabbo na tveva vaggena saṅghena uposatho kātabbo yo kareyya āpatti dukkaṭassāti. [162] Tena kho pana samayena āyasmā mahākassapo andhakavindā rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manaṃ vuḷho ahosi cīvarānissa allāni . bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ kissa te āvuso cīvarāni allānīti . idhāhaṃ āvuso andhakavindā rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manamhi 2- vuḷho tena me cīvarāni allānīti . Bhagavato etamatthaṃ ārocesuṃ . yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu . evañca pana bhikkhave sammannitabbā . @Footnote: 1 Yu. kariyatūti . 2 manaṃ amhīti padacchedo.

--------------------------------------------------------------------------------------------- page215.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {162.1} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti. {162.2} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati . yassāyasmato khamati etissā sīmāya ticīvarena avippavāsassa 1- sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammatā sā sīmā saṅghena ticīvarena avippavāso 2- khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {162.3} Tena kho pana samayena bhikkhū bhagavatā ticīvarena avippavāsasammati anuññātāti antaraghare cīvarāni 3- nikkhipanti . Tāni cīvarāni nassantipi dayhantipi undurehipi khajjanti . bhikkhū duccolā honti lūkhacīvarā . bhikkhū evamāhaṃsu kissa tumhe āvuso duccolā lūkhacīvarāti . idha mayaṃ āvuso bhagavatā ticīvarena avippavāsasammati anuññātāti antaraghare cīvarāni @Footnote: 1 sabbattha ticīvarena avippavāsāyāti dissati . 2 sabbattha ticīvarena avippavāsāti @dissati. vikatikammametaṃ na visesanaṃ tasmā ticīvarena avippavāsassāti ca ticīvarena @avippavāsoti ca yuttataraṃ sammato saṅghena itthannāmo vihāro uposathāgāranti hettha @nidassanaṃ . 3 ticīvarānītipi pāṭho.

--------------------------------------------------------------------------------------------- page216.

Nikkhipimhā tāni cīvarāni naṭṭhānipi daḍḍhānipi undurehipi khāyitāni tena mayaṃ duccolā lūkhacīvarāti . bhagavato etamatthaṃ ārocesuṃ . Yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu ṭhapetvā gāmañca gāmūpacārañca . evañca pana bhikkhave sammannitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {162.4} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca. Esā ñatti. {162.5} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca . Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsassa sammati ṭhapetvā gāmañca gāmūpacārañca so tuṇhassa yassa nakkhamati so bhāseyya . sammatā sā sīmā saṅghena 1- ticīvarena avippavāso ṭhapetvā gāmañca gāmūpacārañca . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [163] Sīmaṃ bhikkhave sammannantena paṭhamaṃ samānasaṃvāsā sīmā 2- @Footnote: 1 sammatā sā saṅghena sīmā ticīvarena avippavāso . 2 samānasaṃvāsasīmātipi pāṭho. @paṭhamaṃ sīmā sammannitabbā.

--------------------------------------------------------------------------------------------- page217.

Sammannitabbā pacchā ticīvarena avippavāso sammannitabbo . Sīmaṃ bhikkhave samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo pacchā samānasaṃvāsā sīmā 1- samūhantabbā . evañca pana bhikkhave ticīvarena avippavāso samūhantabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {163.1} suṇātu me bhante saṅgho yo so saṅghena ticīvarena avippavāso sammato yadi saṅghassa pattakallaṃ saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya . esā ñatti . suṇātu me bhante saṅgho yo so saṅghena ticīvarena avippavāso sammato saṅgho taṃ ticīvarena avippavāsaṃ samūhanati 2- . yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. Samūhato so saṅghena ticīvarena avippavāso . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {163.2} Evañca pana bhikkhave samānasaṃvāsā 3- sīmā samūhantabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {163.3} suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ samūhaneyya [4]-. Esā ñatti. {163.4} Suṇātu me bhante saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā saṅgho @Footnote: 1 pacchā sīmā samūhantabbā . 2 sī samūhanti . 3 Yu. Rā. ayaṃ pāṭho na dissati. @4 Ma. samānasaṃvāsaṃ ekuposathaṃ.

--------------------------------------------------------------------------------------------- page218.

Taṃ sīmaṃ samūhanati [1]- . yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya . samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 2-. [164] Asammatāya bhikkhave sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati yā tassa gāmassa vā gāmasīmā @Footnote: 1 Ma. samānasaṃvāsaṃ ekuposathaṃ . 2 sabbapotthakesu īdisāyevāyaṃ kammavācā āgatā. @sā pana ūnā vā atirekā vā khāyati. tattha hi samānasaṃvāsā ekuposathāti padadvayaṃ @sace sīmāti padassa visesanaṃ saṅgho taṃ sīmaṃ samūhaneyyāti ca saṅgho taṃ sīmaṃ @samūhanatīti ca vacanesu ūnaṃ siyā yadi pana sammatāti pade vikatikammaṃ yassāyasmato ... @samugghātoti ca samūhatā sā ... ekuposathāti ca vacanesu atirekaṃ siyā. vicāretvā @gahetabbaṃ. amhākampanāyaṃ khanti suṇātu me bhante saṅgho yā sā saṅghena sīmā @sammatā samānasaṃvāsā ekuposathā. yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ @samūhaneyya. esā ñatti. suṇātu me bhante saṅgho yā sā saṅghena sīmā @sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ samūhanati. yassāyasmato khamati @etissā sīmāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. samūhatā @sā saṅghena sīmā. khamati saṅghassa tasmā tuṇhī. evametaṃ dhārayāmīti.

--------------------------------------------------------------------------------------------- page219.

Nigamassa vā nigamasīmā ayaṃ tattha samānasaṃvāsā ekuposathā . Agāmake ce bhikkhave araññe samantā sattabbhantarā ayaṃ tattha samānasaṃvāsā ekuposathā . sabbā bhikkhave nadī asīmā sabbo samuddo asīmo sabbo jātassaro asīmo . nadiyā vā bhikkhave samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā ayaṃ tattha samānasaṃvāsā ekuposathāti. [165] Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ sambhindanti . bhagavato etamatthaṃ ārocesuṃ . yesaṃ bhikkhave sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ yesaṃ bhikkhave sīmā pacchā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ na bhikkhave sīmāya sīmā sambhinditabbā yo sambhindeyya āpatti dukkaṭassāti. {165.1} Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti . bhagavato etamatthaṃ ārocesuṃ . yesaṃ bhikkhave sīmā paṭhamaṃ sammatā tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ yesaṃ bhikkhave pacchā sīmā sammatā tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ na bhikkhave sīmāya sīmā ajjhottharitabbā yo ajjhotthareyya āpatti dukkaṭassa anujānāmi bhikkhave sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti. [166] Athakho bhikkhūnaṃ etadahosi kati nu kho uposathoti 1-. @Footnote: 1 Ma. Yu. uposathāti.

--------------------------------------------------------------------------------------------- page220.

Bhagavato etamatthaṃ ārocesuṃ . dveme bhikkhave uposathā cātuddasiko ca paṇṇarasiko ca ime kho bhikkhave dve uposathāti. {166.1} Athakho bhikkhūnaṃ etadahosi kati nu kho uposathakammānīti. Bhagavato etamatthaṃ ārocesuṃ . cattārīmāni bhikkhave uposathakammāni adhammena vaggaṃ uposathakammaṃ adhammena samaggaṃ uposathakammaṃ dhammena vaggaṃ uposathakammaṃ dhammena samaggaṃ uposathakammaṃ 1-. {166.2} Tatra bhikkhave yadidaṃ 2- adhammena vaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ adhammena samaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ. {166.3} Tatra bhikkhave yadidaṃ dhammena vaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena samaggaṃ uposathakammaṃ evarūpaṃ bhikkhave uposathakammaṃ kātabbaṃ evarūpaṃ mayā uposathakammaṃ anuññātaṃ . tasmātiha bhikkhave evarūpaṃ uposathakammaṃ karissāma yadidaṃ dhammena samagganti evañhi vo bhikkhave sikkhitabbanti. [167] Athakho bhikkhūnaṃ etadahosi kati nu kho pātimokkhuddesāti. Bhagavato etamatthaṃ ārocesuṃ . pañcime bhikkhave pātimokkhuddesā nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ @Footnote: 1 Ma. Yu. uposathakammanti . 2 Yu. sabbattha yamidaṃ.

--------------------------------------------------------------------------------------------- page221.

Ayaṃ paṭhamo pātimokkhuddeso . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ dutiyo pātimokkhuddeso . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ tatiyo pātimokkhuddeso . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo. Ime kho bhikkhave pañca pātimokkhuddesāti. {167.1} Tena kho pana samayena bhikkhū bhagavatā saṅkhittena pātimokkhuddeso anuññātoti sabbakālaṃ saṅkhittena pātimokkhaṃ uddisanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅkhittena pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassāti. {167.2} Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahuposathe sañcarabhayaṃ 1- ahosi . bhikkhū nāsakkhiṃsu vitthārena pātimokkhaṃ uddisituṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṃ uddisitunti. {167.3} Tena kho pana samayena chabbaggiyā @Footnote: 1 Ma. Yu. Rā. savarabhayaṃ . Sī. sabhayakaṃ . saṃcarabhayanti aṭṭavīmanussabhayanti @tabbaṇṇanā. saṃcarabhayanti vanacarakabhayaṃ tenāha aṭṭavīmanussabhayanti taṭṭīkā ca @vimativinodanī ca.

--------------------------------------------------------------------------------------------- page222.

Bhikkhū asatipi antarāye saṅkhittena pātimokkhaṃ uddisanti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asati antarāye saṅkhittena pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṃ uddisituṃ . tatrime antarāyā rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo siriṃsapantarāyo jīvitantarāyo brahmacariyantarāyo . Anujānāmi bhikkhave evarūpesu antarāyesu saṅkhittena pātimokkhaṃ uddisituṃ asati antarāye vitthārenāti. [168] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave saṅghamajjhe anajjhiṭṭhena dhammo bhāsitabbo yo bhāseyya āpatti dukkaṭassa . anujānāmi bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitunti. [169] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asammatā vinayaṃ pucchanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo yo puccheyya āpatti dukkaṭassa . anujānāmi bhikkhave saṅghamajjhe sammatena vinayaṃ pucchituṃ . evañca pana bhikkhave sammannitabbo . attanā va 1- attānaṃ sammannitabbaṃ parena vā paro sammannitabbo . @Footnote: 1 Ma. vā. ito paraṃ idīsameva.

--------------------------------------------------------------------------------------------- page223.

Kathañca attanā va attānaṃ sammannitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ vinayaṃ puccheyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ. {169.2} Kathañca parena paro sammannitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ vinayaṃ puccheyyāti . Evaṃ parena paro sammannitabboti. {169.3} Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ pucchanti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitunti. {169.4} Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asammatā vinayaṃ vissajjenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghamajjhe asammatena vinayo vissajjetabbo yo vissajjeyya āpatti dukkaṭassa . anujānāmi bhikkhave saṅghamajjhe sammatena vinayaṃ vissajjetuṃ . evañca pana bhikkhave sammannitabbo 1- . Attanā va attānaṃ sammannitabbaṃ parena vā paro sammannitabbo . Kathañca attanā va attānaṃ sammannitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.5} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ @Footnote: 1 Ma. sammannitabbaṃ.

--------------------------------------------------------------------------------------------- page224.

Ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ . kathañca parena paro sammannitabbo . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {169.6} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyāti . evaṃ parena paro sammannitabboti . tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetunti. [170] Tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave anokāsakato bhikkhu āpattiyā codetabbo yo codeyya āpatti dukkaṭassa . anujānāmi bhikkhave okāsaṃ kārāpetvā āpattiyā codetuṃ karotu āyasmā okāsaṃ ahantaṃ vattukāmoti. {170.1} Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpetvā āpattiyā codenti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave katepi okāse puggalaṃ tulayitvā āpattiyā codetunti.

--------------------------------------------------------------------------------------------- page225.

{170.2} Tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū okāsaṃ kārāpentīti paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo yo kārāpeyya āpatti dukkaṭassa . anujānāmi bhikkhave puggalaṃ tulayitvā okāsaṃ kārāpetunti 1-. [171] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe adhammakammaṃ karonti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghamajjhe 2- adhammakammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti . karontiyeva adhammakammaṃ . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave adhammakamme kayiramāne paṭikkositunti. {171.1} Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave diṭṭhiṃpi āvikātunti . Tesaṃyeva santike diṭṭhiṃ āvikaronti . chabbaggiyā bhikkhū labhanti āghātaṃ labhanti appaccayaṃ vadhena tajjenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave catūhi pañcahi paṭikkosituṃ dvīhi tīhi diṭṭhiṃ āvikātuṃ ekena adhiṭṭhātuṃ na me taṃ khamatīti. [172] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe @Footnote: 1 Ma. kātunti . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page226.

Pātimokkhaṃ uddisamānā sañcicca na sāventi . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave pātimokkhuddesakena sañcicca na sāvetabbaṃ yo na sāveyya āpatti dukkaṭassāti . tena kho pana samayena āyasmā udāyi saṅghassa pātimokkhuddesako hoti kākassarako . Athakho āyasmato udāyissa etadahosi bhagavatā paññattaṃ pātimokkhuddesakena sāvetabbanti ahañcamhi kākassarako kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pātimokkhuddesakena vāyamituṃ kathaṃ sāveyyanti vāyamantassa anāpattīti. [173] Tena kho pana samayena devadatto sagahaṭṭhāya parisāya pātimokkhaṃ uddisati . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassāti. [174] Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā pātimokkhaṃ uddisanti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave therādhikaṃ 1- pātimokkhanti. @Footnote: 1 Sī. therādheyyaṃ. therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho. @therādheyyantipi pāṭhoti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page227.

Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ ekādasamaṃ 1- [175] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena codanāvatthu 2- tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena codanāvatthu tadavasari . tena kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū viharanti . tattha thero bhikkhu bālo hoti abyatto . so na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ therādhikaṃ pātimokkhanti ayañca amhākaṃ thero bālo abyatto na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā kathaṃ nu kho amhehi paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yo tattha bhikkhu byatto paṭibalo tassādheyyaṃ pātimokkhanti. [176] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . te theraṃ ajjhesiṃsu uddisatu bhante thero pātimokkhanti . So evamāha na me āvuso vattatīti . dutiyaṃ theraṃ 3- ajjhesiṃsu @Footnote: 1 Ma. Yu. aññatitthiyabhāṇavāraṃ niṭṭhitaṃ . Sī. aññatitthiyabhāṇavāraṃ ekādasamaṃ. @2 codanāvatthu nāma ekaṃ nagaranti taṭṭīkā . 3 Ma. Yu. dutiyatheraṃ.

--------------------------------------------------------------------------------------------- page228.

Uddisatu bhante thero pātimokkhanti . sopi evamāha na me āvuso vattatīti . tatiyaṃ theraṃ 1- ajjhesiṃsu uddisatu bhante thero pātimokkhanti . sopi evamāha na me āvuso vattatīti. Eteneva upāyena yāvasaṅghanavakaṃ ajjhesiṃsu uddisatu āyasmā pātimokkhanti . sopi evamāha na me bhante vattatīti . Bhagavato etamatthaṃ ārocesuṃ. {176.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . so evaṃ vadeti na me āvuso vattatīti . dutiyaṃ theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . sopi evaṃ vadeti na me āvuso vattatīti. Tatiyaṃ theraṃ ajjhesanti uddisatu bhante thero pātimokkhanti . Sopi evaṃ vadeti na me āvuso vattatīti . eteneva upāyena yāvasaṅghanavakaṃ ajjhesanti uddisatu āyasmā pātimokkhanti . Sopi evaṃ vadeti na me bhante vattatīti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti. {176.2} Athakho bhikkhūnaṃ etadahosi ko 2- nu kho pāhetabboti. @Footnote: 1 Ma. Yu. tatiyatharaṃ . 2 Ma. Yu. kena nukho.

--------------------------------------------------------------------------------------------- page229.

Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navakaṃ bhikkhuṃ āṇāpetunti . therena āṇattā navā bhikkhū na gacchanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave therena āṇattena agilānena na gantabbaṃ yo na gaccheyya āpatti dukkaṭassāti. [177] Athakho bhagavā codanāvatthusmiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi . tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti katimī 1- bhante pakkhassāti . Bhikkhū evamāhaṃsu na kho mayaṃ āvuso jānāmāti . manussā ujjhāyanti khīyanti vipācenti pakkhagaṇanamattampime samaṇā sakyaputtiyā na jānanti kimpanime aññaṃ kiñci kalyāṇaṃ jānissantīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pakkhagaṇanaṃ uggahetunti . athakho bhikkhūnaṃ etadahosi kena nu kho pakkhagaṇanā uggahetabbāti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetunti. {177.1} Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti kīvatikā bhante bhikkhūti . bhikkhū evamāhaṃsu na kho mayaṃ āvuso jānāmāti . manussā ujjhāyanti khīyanti vipācenti aññamaññampime samaṇā sakyaputtiyā na jānanti kimpanime aññaṃ @Footnote: 1 Sī. katamī.

--------------------------------------------------------------------------------------------- page230.

Kiñci kalyāṇaṃ jānissantīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bhikkhū gaṇetunti . athakho bhikkhūnaṃ etadahosi kadā nu kho bhikkhū gaṇetabbāti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tadahuposathe nāmamattena 1- vā gaṇetuṃ salākaṃ vā gahetunti 2-. [178] Tena kho pana samayena bhikkhū ajānantā ajjuposathoti dūraṃ gāmaṃ piṇḍāya gacchanti 3- . te uddissamānepi pātimokkhe āgacchanti uddiṭṭhamattepi āgacchanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ārocetuṃ ajjuposathoti . Athakho bhikkhūnaṃ etadahosi kena nu kho ārocetabboti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave therena bhikkhunā kālavato ārocetunti. Tena kho pana samayena aññataro thero kālavato nassari 4-. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhattakālepi ārocetunti . bhattakālepi nassari. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yaṃ kālaṃ sarati taṃ kālaṃ ārocetunti. [179] Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti . āgantukā bhikkhū ujjhāyanti khīyanti vipācenti @Footnote: 1 Ma. nāmaggena . Yu. gaṇamaggena Sī. nāmattena . 2 gāhetuntipi pāṭho. @3 Ma. Yu. caranti . 4 Ma. Yu. nassarati.

--------------------------------------------------------------------------------------------- page231.

Kathaṃ hi nāma bhikkhū uposathāgāraṃ na sammajjissantīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uposathāgāraṃ sammajjitunti. Athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāraṃ sammajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . therena āṇattā navā bhikkhū na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave therena āṇattena agilānena na sammajjitabbaṃ yo na sammajjeyya āpatti dukkaṭassāti. {179.1} Tena kho pana samayena uposathāgāre āsanaṃ appaññattaṃ hoti . bhikkhū chamāyaṃ nisīdanti . Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave uposathāgāre āsanaṃ paññāpetunti . athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāre āsanaṃ paññāpetabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . Therena āṇattā navā bhikkhū āsanaṃ 1- na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave therena āṇattena agilānena āsanaṃ 1- na paññāpetabbaṃ yo na paññāpeyya āpatti dukkaṭassāti. {179.2} Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhu andhakāre kāyampi cīvarampi akkamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uposathāgāre @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page232.

Padīpaṃ kātunti . athakho bhikkhūnaṃ etadahosi kena nu kho uposathāgāre padīpo kātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti . Therena āṇattā navā bhikkhū na padīpenti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave therena āṇattena agilānena nappadīpetabbo 1- yo nappadīpeyya āpatti dukkaṭassāti 2-. [180] Tena kho pana samayena sambahulā bhikkhū bālā abyattā @Footnote: 1 nappadīpetabbaṃ . 2 ito paraṃ pānīyaparibhojanīyupaṭṭhapanavatthu Ma. Yu. potthakesu @evaṃ dissati tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva @pānīyaṃ upaṭṭhāpenti na paribhojanīyaṃ upaṭṭhāpenti. āgantukā bhikkhū ujjhāyanti @khīyanti vipācenti kathaṃ hi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti na @paribhojanīyaṃ upaṭṭhāpessantīti. bhagavato etamatthaṃ ārocesuṃ. anujānāmi @bhikkhave pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti. athakho bhikkhūnaṃ etadahosi kena @nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbanti. bhagavato etamatthaṃ ārocesuṃ. @anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti. therena āṇattā navā @bhikkhū na upaṭṭhāpenti. bhagavato etamatthaṃ ārocesuṃ. na bhikkhave therena āṇattena @agilānena na upaṭṭhāpetabbaṃ yo na upaṭṭhāpeyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page233.

Disaṅgamikā ācariyupajjhāye na 1- āpucchiṃsu . bhagavato etamatthaṃ ārocesuṃ. {180.1} Idha pana bhikkhave sambahulā bhikkhū bālā abyattā disaṅgamikā ācariyupajjhāye na 1- āpucchanti . te 2- bhikkhave ācariyupajjhāyehi pucchitabbā kahaṃ gamissatha kena saddhiṃ gamissathāti . Te ce bhikkhave bālā abyattā aññe bāle abyatte apadiseyyuṃ na bhikkhave ācariyupajjhāyehi anujānitabbā anujāneyyuṃ ce āpatti dukkaṭassa . te ce 3- bhikkhave bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuñce 4- āpatti dukkaṭassa. {180.2} Idha pana bhikkhave aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tehi bhikkhave bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena no ce saṅgaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena āpatti dukkaṭassa. {180.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā @Footnote: 1 Ma. nasaddo natthi . 2 sabbattha tehīti dissati . 3 Ma. ca. @4 Yu. gaccheyyuṃ. Sī. gaccheyyuñceva.

--------------------------------------------------------------------------------------------- page234.

Bhikkhū viharanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha tehi bhikkhave bhikkhūhi sabbeheva yattha jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā so āvāso gantabbo no ce gaccheyyuṃ āpatti dukkaṭassa. {180.4} Idha pana bhikkhave aññatarasmiṃ āvāse sambahulā bhikkhū vassaṃ vasanti bālā abyattā . te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ vaseyyuṃ ce āpatti dukkaṭassāti. [181] Athakho bhagavā bhikkhū āmantesi sannipatatha bhikkhave saṅgho uposathaṃ karissatīti . evaṃ vutte aññataro bhikkhu bhagavantaṃ

--------------------------------------------------------------------------------------------- page235.

Etadavoca atthi bhante bhikkhu gilāno so anāgatoti . anujānāmi bhikkhave gilānena bhikkhunā pārisuddhiṃ dātuṃ . evañca pana bhikkhave dātabbā . tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisidītvā añjaliṃ paggahetvā evamassa vacanīyo pārisuddhiṃ dammi pārisuddhiṃ me hara pārisuddhiṃ me ārocehīti . kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti dinnā hoti pārisuddhi . na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na dinnā hoti pārisuddhi . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe 1- ānetvā uposatho kātabbo. {181.1} Sace bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti sace kho mayaṃ gilānaṃ ṭhānā cāvessāma ābādho vā abhivaḍḍhissati kālakiriyā vā bhavissatīti na bhikkhave gilāno [2]- ṭhānā cāvetabbo saṅghena tattha gantvā uposatho kātabbo . na tveva vaggena saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassa. {181.2} Pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā tattheva pakkamati aññassa dātabbā pārisuddhi . pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā tattheva vibbhamati kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako @Footnote: 1 Po. saṅghamajjhaṃ . 2 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page236.

Paṭijānāti ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbā pārisuddhi. {181.3} Pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā antarāmagge pakkamati . anāhaṭā hoti pārisuddhi . Pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā antarāmagge vibbhamati kālaṃ karoti .pe. ubhatobyañjanako paṭijānāti anāhaṭā hoti pārisuddhi . Pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saṅghappatto pakkamati āhaṭā hoti pārisuddhi . pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saṅghappatto vibbhamati kālaṃ karoti .pe. Ubhatobyañjanako paṭijānāti āhaṭā hoti pārisuddhi . Pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saṅghappatto sutto na āroceti pamatto na āroceti samāpanno na āroceti āhaṭā hoti pārisuddhi . pārisuddhihārakassa anāpatti . pārisuddhihārako ce

--------------------------------------------------------------------------------------------- page237.

Bhikkhave dinnāya pārisuddhiyā saṅghappatto sañcicca na āroceti āhaṭā hoti pārisuddhi pārisuddhihārakassa āpatti dukkaṭassāti. [182] Athakho bhagavā bhikkhū āmantesi sannipatatha bhikkhave saṅgho kammaṃ karissatīti . evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca atthi bhante bhikkhu gilāno so anāgatoti . anujānāmi bhikkhave gilānena bhikkhunā chandaṃ dātuṃ . evañca pana bhikkhave dātabbo . tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo chandaṃ dammi chandaṃ me hara chandaṃ me ārocehīti. Kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti dinno hoti chando . na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na dinno hoti chando. {182.1} Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave gilāno bhikkhu mañcena vā pīṭhena va saṅghamajjhe ānetvā kammaṃ kātabbaṃ sace bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti sace kho mayaṃ gilānaṃ ṭhānā cāvessāma ābādho vā abhivaḍḍhissati kālakiriyā vā bhavissatīti na bhikkhave gilāno [1]- ṭhānā cāvetabbo saṅghena tattha gantvā kammaṃ kātabbaṃ na tveva vaggena saṅghena kammaṃ kātabbaṃ kareyya ce āpatti dukkaṭassāti 2-. @Footnote: 1 Ma. bhikkhu . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page238.

{182.2} Chandahārako ce bhikkhave dinne chande tattheva pakkamati aññassa dātabbo chando . Chandahārako ce bhikkhave dinne chande tattheva vibbhamati kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbo chando. {182.3} Chandahārako ce bhikkhave dinne chande antarāmagge pakkamati anāhaṭo hoti chando . chandahārako ce bhikkhave dinne chande antarāmagge vibbhamati kālaṃ karoti .pe. ubhatobyañjanako paṭijānāti anāhaṭo hoti chando. Chandahārako ce bhikkhave dinne chande saṅghappatto pakkamati āhaṭo hoti chando . chandahārako ce bhikkhave dinne chande saṅghappatto vibbhamati kālaṃ karoti .pe. Ubhatobyañjanako paṭijānāti āhaṭo hoti chando . chandahārako ce bhikkhave

--------------------------------------------------------------------------------------------- page239.

Dinne chande saṅghappatto sutto na āroceti pamatto na āroceti samāpanno na āroceti āhaṭo hoti chando . Chandahārakassa anāpatti . chandahārako ce bhikkhave dinne chande saṅghappatto sañcicca na āroceti āhaṭo hoti chando . Chandahārakassa āpatti dukkaṭassa . anujānāmi bhikkhave tadahuposathe pārisuddhiṃ dentena chandaṃpi dātuṃ santi saṅghassa karaṇīyanti. [183] Tena kho pana samayena aññataraṃ bhikkhuṃ tadahuposathe ñātakā gaṇhiṃsu . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhuṃ tadahuposathe ñātakā gaṇhanti . te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu uposathaṃ karotīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pārisuddhiṃ detīti. {183.1} Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho uposathaṃ karotīti. Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassa . Idha pana bhikkhave bhikkhu tadahuposathe rājāno gaṇhanti .pe. corā gaṇhanti ...

--------------------------------------------------------------------------------------------- page240.

Dhuttā gaṇhanti ... bhikkhupaccatthikā gaṇhanti . te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu uposathaṃ karotīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pārisuddhiṃ detīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanato imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho uposathaṃ karotīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassāti. [184] Athakho bhagavā bhikkhū āmantesi sannipatatha bhikkhave atthi saṅghassa karaṇīyanti . evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca atthi bhante gaggo nāma bhikkhu ummattako so anāgatoti . dveme bhikkhave ummattakā atthi bhikkhu ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati atthi neva sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ napi āgacchati atthi neva āgacchati . tatra bhikkhave yvāyaṃ ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ

--------------------------------------------------------------------------------------------- page241.

Napi āgacchati . anujānāmi bhikkhave evarūpassa ummattakassa ummattakasammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {184.1} suṇātu me bhante saṅgho gaggo bhikkhu ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ napi āgacchati . Yadi saṅghassa pattakallaṃ saṅgho gaggassa bhikkhuno ummattakassa ummattakasammatiṃ dadeyya sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya saṅghakammaṃ kareyya. Esā ñatti. {184.2} Suṇātu me bhante saṅgho gaggo bhikkhu ummattako saratipi uposathaṃ napi sarati saratipi saṅghakammaṃ napi sarati āgacchatipi uposathaṃ napi āgacchati āgacchatipi saṅghakammaṃ napi āgacchati . Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammatiṃ deti sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati . yassāyasmato khamati gaggassa

--------------------------------------------------------------------------------------------- page242.

Bhikkhuno ummattakassa ummattakasammatiyā dānaṃ sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati so tuṇhassa yassa nakkhamati so bhāseyya. {184.3} Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammati sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya sareyya vā saṅghakammaṃ na vā sareyya āgaccheyya vā uposathaṃ na vā āgaccheyya āgaccheyya vā saṅghakammaṃ na vā āgaccheyya saṅgho saha vā gaggena vinā vā gaggena uposathaṃ karissati saṅghakammaṃ karissati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [185] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe cattāro bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ uposatho kātabboti mayañcamha 1- cattāro janā kathaṃ nu kho amhehi uposatho kātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave catunnaṃ pātimokkhaṃ uddisitunti . tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe tayo bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ mayañcamha 1- @Footnote: 1 Ma. Yu. mayañcamhā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page243.

Tayo janā kathaṃ nu kho amhehi uposatho kātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kātuṃ . evañca pana bhikkhave kātabbo . Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā suṇantu me āyasmantā ajjuposatho paṇṇaraso yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kareyyāmāti. {185.1} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā parisuddho ahaṃ āvuso parisuddhoti maṃ dhāretha parisuddho ahaṃ āvuso parisuddhoti maṃ dhāretha parisuddho ahaṃ āvuso parisuddhoti maṃ dhārethāti. Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā parisuddho ahaṃ bhante parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti. {185.2} Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe dve bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ tiṇṇannaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kātuṃ mayañcamha dve janā kathaṃ nu kho amhehi uposatho kātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dvinnaṃ pārisuddhiuposathaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page244.

Kātuṃ . evañca pana bhikkhave kātabbo . therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehi parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehi parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehīti . navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo parisuddho ahaṃ bhante parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti. {185.3} Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ tiṇṇannaṃ aññamaññaṃ pārisuddhiuposathaṃ kātuṃ dvinnaṃ pārisuddhiuposathaṃ kātuṃ ahañcamhi ekako kathaṃ nu kho mayā uposatho kātabboti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati . tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā so deso sammajjitvā 1- pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā @Footnote: 1 so deso sammajjitvāti taṃ desaṃ sammajjitvā. upayogatthe paccattanti @tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page245.

Āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . sace aññe bhikkhū āgacchanti tehi saddhiṃ uposatho kātabbo no ce āgacchanti ajja me uposathoti adhiṭṭhātabbo no ce adhiṭṭhaheyya āpatti dukkaṭassa . tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ uddiseyyuñce āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhiuposatho kātabbo kareyyuñce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū viharanti na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo adhiṭṭhaheyya ce āpatti dukkaṭassāti. [186] Tena kho pana samayena aññataro bhikkhu tadahuposathe āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena uposatho kātabboti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhu tadahuposathe āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti .

--------------------------------------------------------------------------------------------- page246.

Āma passāmīti . āyatiṃ saṃvareyyāsīti . idha pana bhikkhave bhikkhu tadahuposathe āpattiyā vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabboti. [187] Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabhāgā āpatti desetabbā yo deseyya āpatti dukkaṭassāti . Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabhāgā āpatti paṭiggahetabbā yo paṭiggaṇheyya āpatti dukkaṭassāti. [188] Tena kho pana samayena aññataro bhikkhu pātimokkhe uddissamāne āpattiṃ sarati . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena uposatho kātabboti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhu pātimokkhe

--------------------------------------------------------------------------------------------- page247.

Uddissamāne āpattiṃ sarati . tena bhikkhave bhikkhunā sāmanto 1- bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo . idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiyā vematiko hoti . tena bhikkhave bhikkhunā sāmanto 1- bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabboti. [189] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na sabhāgā āpatti desetabbā na sabhāgā āpatti paṭiggahetabbāti ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ @Footnote: 1 Yu. sāmantā.

--------------------------------------------------------------------------------------------- page248.

Paṭikaritvā āgaccha mayante santike [1]- āpattiṃ paṭikarissāmāti. Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {189.1} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati tadā tassa santike taṃ āpattiṃ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaṃ uddisitabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo. {189.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {189.3} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko yadā nibbematiko bhavissati tadā taṃ āpattiṃ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaṃ uddisitabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo. {189.4} Idha pana bhikkhave aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayante santike taṃ āpattiṃ paṭikarissāmāti . evañcetaṃ labheyya iccetaṃ kusalaṃ no ce labhetha eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayante santike @Footnote: 1 Ma. taṃ.

--------------------------------------------------------------------------------------------- page249.

Taṃ āpattiṃ paṭikarissāmāti. [190] Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . so na jānāti tassā āpattiyā nāmaṃ na gottaṃ 1- . tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca yo nu kho āvuso evañcevañca karoti kiṃ nāma so āpattiṃ āpajjatīti . so evamāha yo kho āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti. {190.1} So evamāha na kho ahaṃ āvuso eko va imaṃ āpattiṃ āpanno ayaṃ sabbo saṅgho imaṃ āpattiṃ āpannoti . So evamāha kinte āvuso karissati paro āpanno vā anāpanno vā iṅgha tvaṃ āvuso sakāya āpattiyā vuṭṭhahāti . athakho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca yo kira āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tumhe āvuso āpattiṃ āpannā paṭikarotha taṃ āpattinti . athakho te bhikkhū na icchiṃsu tassa bhikkhuno @Footnote: 1 Ma. Yu. nāmagottaṃ.

--------------------------------------------------------------------------------------------- page250.

Vacanena taṃ āpattiṃ paṭikātuṃ . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . so na jānāti tassā āpattiyā nāmaṃ na gottaṃ 1- . tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti yo nu kho āvuso evañcevañca karoti kiṃ nāma so āpattiṃ āpajjatīti . so evaṃ vadeti yo kho āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti. {190.2} So evaṃ vadeti na kho ahaṃ āvuso eko va imaṃ āpattiṃ āpanno ayaṃ sabbo saṅgho imaṃ āpattiṃ āpannoti . So evaṃ vadeti kinte āvuso karissati paro āpanno vā anāpanno vā iṅgha tvaṃ āvuso sakāya āpattiyā vuṭṭhahāti . So ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū evaṃ vadeti yo kira āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tumhe āvuso āpattiṃ āpannā paṭikarotha taṃ āpattinti . te ce bhikkhave bhikkhū tassa bhikkhuno vacanena taṃ @Footnote: 1 Ma. Yu. nāmagottaṃ.

--------------------------------------------------------------------------------------------- page251.

Āpattiṃ paṭikareyyuṃ iccetaṃ kusalaṃ no ce paṭikareyyuṃ na te bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti. Codanāvatthubhāṇavāraṃ niṭṭhitaṃ. [191] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā atirekā vā . Te na jāniṃsu atthaññe 1- āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ akaṃsu pātimokkhaṃ uddisiṃsu . tehi uddissamāne pātimokkhe athaññe 2- āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ. {191.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti. {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino @Footnote: 1 atthi aññeti padacchedo . 2 atha aññeti padacchedo.

--------------------------------------------------------------------------------------------- page252.

Vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti. {191.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te

--------------------------------------------------------------------------------------------- page253.

Dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ anāpatti. {191.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ anāpatti. {191.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā

--------------------------------------------------------------------------------------------- page254.

Vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.9} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.10} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page255.

{191.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.12} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. Anāpattipaṇṇarasakaṃ niṭṭhitaṃ. [192] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino 1- uposathaṃ @Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page256.

Karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti dukkaṭassa. {192.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa. {192.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe

--------------------------------------------------------------------------------------------- page257.

Avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. Sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ āpatti dukkaṭassa. Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ. [193] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti vematikā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti dukkaṭassa. {193.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā @Footnote: 1 Ma. vaggāvaggasaññino .... Yu. vaggāvaggasaññi ....

--------------------------------------------------------------------------------------------- page258.

Bhikkhū anāgatāti . te kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti vematikā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa. Vematikapaṇṇarasakaṃ niṭṭhitaṃ. [194] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ uposatho kātuṃ na amhākaṃ na kappatīti kukkuccapakatā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ . uddesakānaṃ āpatti dukkaṭassa . idha pana

--------------------------------------------------------------------------------------------- page259.

Bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ uposatho kātuṃ na amhākaṃ na kappatīti kukkuccapakatā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ āpatti dukkaṭassa. Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ. [195] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te nassantete 1- vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . @Footnote: 1 nassantu eteti padacchedo.

--------------------------------------------------------------------------------------------- page260.

Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ usuddiṭṭhaṃ avasesaṃ sotabbaṃ . Uddesakānaṃ āpatti thullaccayassa. {195.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe .pe. Avuṭṭhitāya parisāya .pe. ekaccāya vuṭṭhitāya parisāya .pe. Sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa. Kedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ. Pañcavīsatitikaṃ niṭṭhitaṃ. [196] Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti aññe āvāsikā bhikkhū antosīmaṃ

--------------------------------------------------------------------------------------------- page261.

Okkamantīti .pe. te na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. Āvāsikena āvāsikā ... ekasatapañcasattatitikanayato āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukāti peyyālamukhena satta tikasatāni honti. [197] Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ paṇṇaraso . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ. {197.1} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ cātuddaso . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ. {197.2} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti āgantukānaṃ paṇṇaraso . sace āvāsikā bahutarā honti

--------------------------------------------------------------------------------------------- page262.

Āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā uposatho kātabbo . sace samasamā honti āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā uposatho kātabbo . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. {197.3} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ pāṭipado . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī āvāsikehi nissīmaṃ gantvā uposatho kātabbo. [198] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ 1- pariveṇaṃ susammaṭṭhaṃ passitvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . Te vematikā vicinanti vicinitvā passanti passitvā @Footnote: 1 Ma. sūpaṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page263.

Ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.1} Idha pana bhikkhave āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti. Te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ

--------------------------------------------------------------------------------------------- page264.

Passitvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . Te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. {198.3} Idha pana bhikkhave āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāpappoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā na passanti apassitvā uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato uposathaṃ karonti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete

--------------------------------------------------------------------------------------------- page265.

Vinassantete ko tehi atthoti bhedapurekkhārā uposathaṃ karonti āpatti thullaccayassa. [199] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato uposathaṃ karonti āpatti dukkaṭassa . Te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti. {199.1} Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti anāpatti. {199.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā

--------------------------------------------------------------------------------------------- page266.

Nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti anāpatti. {199.3} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ uposathaṃ karonti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti anāpatti. [200] Na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso ... abhikkhuko anāvāso ... abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso ... Abhikkhuko anāvāso ... abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave

--------------------------------------------------------------------------------------------- page267.

Tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {200.1} Na bhikkhave tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso ... sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā anāvāsā

--------------------------------------------------------------------------------------------- page268.

Sabhikkhuko āvāso ... sabhikkhuko anāvāso ... Sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso ... Sabhikkhuko anāvāso ... sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [201] Na bhikkhave bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na bhikkhave sikkhamānāya ... na sāmaṇerassa ... Na sāmaṇeriyā 1- ... Na sikkhaṃ paccakkhātakassa ... na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya yathādhammo kāretabbo . na āpattiyā appaṭikkamme ukkhittakassa nisinnaparisāya ... na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya yathādhammo kāretabbo . na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . na theyyasaṃvāsakassa ... na titthiyapakkantakassa ... na tiracchānagatassa @Footnote: 1 sāmaṇerāyātipi pāṭho.

--------------------------------------------------------------------------------------------- page269.

... Na mātughātakassa ... Na pitughātakassa ... Na arahantaghātakassa ... Na bhikkhunīdūsakassa ... na saṅghabhedakassa ... na lohituppādakassa ... Na ubhatobyañjanakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa. [202] Na bhikkhave pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya. [203] Na ca bhikkhave anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti. Uposathakkhandhakaṃ niṭṭhitaṃ. Tatiyaṃ bhāṇavāraṃ. Imamhi khandhake vatthu chaasīti. Tassuddānaṃ [204] Titthiyā bimbisāro ca sannipatitu 1- tuṇhikā dhammaṃ raho pātimokkhaṃ devasikaṃ tadā sakiṃ yathā parisāya samaggaṃ sāmaggī maddakucchi ca sīmā mahatī nadiyā anu dve khuddakāni ca navā rājagahe ceva sīmā avippavāsanā sammanne paṭhamaṃ sīmaṃ pacchā sīmaṃ samūhane asammatā gāmasīmā nadiyā samudde sare udakukkhepo bhindanti tathevajjhottharanti ca @Footnote: 1 Sī. sannipatituṃ. Yu. sannipatanti.

--------------------------------------------------------------------------------------------- page270.

Kati kammāni uddeso sañcarā 1- asatīpi ca dhammaṃ vinayaṃ tajjenti puna vinayatajjanā codanā kate okāse adhammapaṭikkosanā catupañcaparāāvi sañciccāpica 2- vāyame sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati sambahulā na jānanti sajjukaṃ na ca gacchare katimī kīvatikā dūre ārocetuñca nassari uklāpaṃ āsanaṃ dīpo 3- disā añño bahussuto sajjukaṃ vassuposatho suddhikammañca ñātakā gaggo catutayo dveko āpatti sabhāgā sari sabbo saṅgho vematiko na jānanti bahussuto bahū samasamā thokā parisāvuṭṭhitāya ca 4- ekaccā vuṭṭhitā sabbā jānanti ca vimatikā 5- kappate vāti kukkuccā jānaṃ passaṃ suṇanti ca āvāsikena āgantukā 6- cātupaṇṇaraso puna pāṭipado paṇṇaraso liṅgasaṃvāsakā ubho pārivāsānuposatho aññatra saṅghasamaggiyā 7- ete vibhattā uddānā vatthuvibhūtakāraṇāti. @Footnote: 1 Sī. Ma. Yu. savarā. Rā. saṃvarā . 2 Ma. Yu. Rā. sañciccacepi @vāyame. 3 Yu. padīpo. 4 Ma. parisāavuṭṭhitāya ca. Yu. parisāya @avuṭṭhitāya ca . 5 Ma. Yu. vematikā. 6 Ma. Yu. āgantu. @7 Ma. Yu. saṅghasāmaggiyā.

--------------------------------------------------------------------------------------------- page271.

Vassūpanāyikakkhandhakaṃ [205] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhagavatā bhikkhūnaṃ vassāvāso appaññatto hoti . tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṃ caranti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā ime hi nāma aññatitthiyā paribbājakā 2- durakkhātadhammā vassāvāsaṃ alliyissanti saṅkāsayissanti 3- ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ alliyissanti saṅkāsayissanti ime pana samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ caranti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vassaṃ upagantunti. @Footnote: 1 idhasaddo nipātamattoti tabbaṇṇanā . 2 Ma. Yu. ayaṃ pāṭho natthi. @3 Ma. saṅkasāyissanti. Yu. Rā. saṅkāpayissanti.

--------------------------------------------------------------------------------------------- page272.

[206] Athakho bhikkhūnaṃ etadahosi kadā nu kho vassaṃ upagantabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vassāne vassaṃ upagantunti . athakho bhikkhūnaṃ etadahosi kati nu kho vassūpanāyikāti . bhagavato etamatthaṃ ārocesuṃ . Dvemā bhikkhave vassūpanāyikā purimikā pacchimikā 1- aparajjugatāya āsāḷhiyā purimikā upagantabbā māsagatāya āsāḷhiyā pacchimikā upagantabbā imā kho bhikkhave dve vassūpanāyikāti. [207] Tena kho pana samayena chabbaggiyā bhikkhū vassaṃ upagantvā antarāvassaṃ cārikaṃ caranti . manussā tatheva ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ alliyissanti saṅkāsayissanti ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ alliyissanti saṅkāsayissanti ime pana samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ caranti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā @Footnote: 1 Ma. Yu. pacchimikāti.

--------------------------------------------------------------------------------------------- page273.

Bhikkhū vassaṃ upagantvā antarāvassaṃ cārikaṃ carissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā yo pakkameyya āpatti dukkaṭassāti. [208] Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṃ upagantuṃ . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave vassaṃ na upagantabbaṃ yo na upagaccheyya āpatti dukkaṭassāti . Tena kho pana samayena chabbaggiyā bhikkhū tadahuvassūpanāyikāya vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave tadahuvassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo yo atikkameyya āpatti dukkaṭassāti. [209] Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dūtaṃ pāhesi yadi panayyā 1- āgame juṇhe vassaṃ upagaccheyyunti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave rājūnaṃ anuvattitunti. [210] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena @Footnote: 1 Ma. panāyyā.

--------------------------------------------------------------------------------------------- page274.

Sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so bhikkhūnaṃ santike dūtaṃ pāheti 1- āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Bhikkhū evamāhaṃsu bhagavatā āvuso paññattaṃ na vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti vassaṃ vutthā gamissanti sace panassa accāyikaṃ karaṇīyaṃ tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetūti . udeno upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhadantā mayā pahite na āgacchissanti ahaṃ hi dāyako kārako saṅghupaṭṭhākoti . Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. {210.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne [2]- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāya anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. @Footnote: 1 Ma. Yu. pāhesi . 2 Ma. etasmiṃ pakaraṇe.

--------------------------------------------------------------------------------------------- page275.

{210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.3} Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti .pe. pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.4} Idha pana bhikkhave upāsakena sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito

--------------------------------------------------------------------------------------------- page276.

Hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.5} Idha pana bhikkhave upāsakena bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā

--------------------------------------------------------------------------------------------- page277.

Hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti 1-. Caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.6} Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . Guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito @Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.

--------------------------------------------------------------------------------------------- page278.

Hoti . ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilāno vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.7} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.8} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page279.

Kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.9} Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . Aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . Rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito

--------------------------------------------------------------------------------------------- page280.

Hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti. Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti. Ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilānā vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassā kiccaṃ hoti karaṇīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.10} Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa bhikkhuniyā saṅghaṃ uddissa sikkhamānāya saṅghaṃ uddissa sāmaṇerena saṅghaṃ uddissa sāmaṇeriyā saṅghaṃ uddissa sambahule bhikkhū uddissa ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya vihāro kārāpito hoti . Aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . Caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . Udapānasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti. [211] Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhikkhūnaṃ santike dūtaṃ pāhesi ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo. {211.1} Idha pana bhikkhave bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi

--------------------------------------------------------------------------------------------- page282.

Pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.2} Idha pana bhikkhave bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa kukkuccaṃ uppannaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.3} Idha pana bhikkhave bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho .

--------------------------------------------------------------------------------------------- page283.

So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.4} Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.5} Idha pana bhikkhave bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mānattāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.6} Idha pana bhikkhave bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmi vā @Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page284.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.7} Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ 1- vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.8} Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.9} Idha pana bhikkhave bhikkhunī gilānā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi 2- gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ @Footnote: 1 Yu. Rā. nissayaṃ . 2 Ma. hisaddo natthi.

--------------------------------------------------------------------------------------------- page285.

Vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.10} Idha pana bhikkhave bhikkhuniyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.11} Idha pana bhikkhave bhikkhuniyā kukkuccaṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.12} Idha pana bhikkhave bhikkhuniyā diṭṭhigataṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpannā

--------------------------------------------------------------------------------------------- page286.

Mānattārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.14} Idha pana bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.15} Idha pana bhikkhave bhikkhunī abbhānārahā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.16} Idha pana bhikkhave bhikkhuniyā saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya 1- vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo . Kataṃ vā panassā hoti saṅghena kammaṃ tajjanīyaṃ @Footnote: 1 Po. lahutāya.

--------------------------------------------------------------------------------------------- page287.

Vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.17} Idha pana bhikkhave sikkhamānā gilānā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.18} Idha pana bhikkhave sikkhamānāya anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sikkhā kupitā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya sikkhā me kupitā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.19} Idha pana bhikkhave sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu

--------------------------------------------------------------------------------------------- page288.

Ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.20} Idha pana bhikkhave sāmaṇero gilāno hoti . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.21} Idha pana bhikkhave sāmaṇerassa anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sāmaṇero vassaṃ pucchitukāmo hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite pucchissāmi vā ācikkhissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.22} Idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā

--------------------------------------------------------------------------------------------- page289.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.23} Idha pana bhikkhave sāmaṇerī gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.24} Idha pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti. Kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . sāmaṇerī vassaṃ pucchitukāmā hoti . sikkhaṃ samādayitukāmā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi sikkhaṃ samādayitukāmā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite . sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabboti. [212] Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti . sā puttassa santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi puttassa āgatanti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite ayañca me mātā gilānā sā ca anupāsikā @Footnote: 1 Po. Ma. Yu. agacchatu me putto.

--------------------------------------------------------------------------------------------- page290.

Kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo. {212.1} Idha pana bhikkhave bhikkhussa mātā gilānā hoti . Sā ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.2} Idha pana bhikkhave bhikkhussa pitā gilāno hoti. So ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.3} Idha pana bhikkhave bhikkhussa bhātā gilāno hoti . So ce bhātuno santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ

--------------------------------------------------------------------------------------------- page291.

Bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa bhaginī gilānā hoti . sā ce bhikkhussa 1- santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {212.4} Idha pana bhikkhave bhikkhussa ñātako gilāno hoti. So ce bhikkhussa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu bhadanto icchāmi bhadantassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa 2- bhatiko gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū 3- icchāmi bhikkhūnaṃ 4- āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti. [213] Tena kho pana samayena saṅghassa mahāvihāro 5- udriyati 6- aññatarena upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti . so bhikkhūnaṃ santike dūtaṃ pāhesi sace bhadantā taṃ bhaṇḍaṃ avahāpeyyuṃ 7- dajjāhaṃ taṃ bhaṇḍanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghakaraṇīyena gantuṃ sattāhaṃ sannivaṭṭo kātabboti. @Footnote: 1 Po. Ma. bhātuno . 2 Ma. Yu. bhikkhugatiko . 3 Ma. bhadantā. 4 Ma. bhadantānaṃ. @5 Ma. Yu. vihāro. 6 Po. Ma. undriyati. 7 Po. Ma. āvahāpeyyuṃ. Yu. @avahareyyuṃ.

--------------------------------------------------------------------------------------------- page292.

Vassāvāsabhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ 1- [214] Tena kho pana samayena kosalesu janapadesu 2- aññatarasmiṃ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti . gaṇhiṃsupi paripātiṃsupi . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhantipi paripātentipi. Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.1} Idha pana bhikkhave vassūpagatā bhikkhū siriṃsapehi ubbāḷhā honti . ḍaṃsantipi paripātentipi . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.2} Idha pana bhikkhave vassūpagatā bhikkhū corehi ubbāḷhā honti . vilumpantipi ākoṭentipi . Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.3} Idha pana bhikkhave vassūpagatā bhikkhū pisācehi ubbāḷhā honti . āvisantipi harantipi 3- . Eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.4} Idha pana bhikkhave vassūpagatānaṃ bhikkhūnaṃ gāmo agginā daḍḍho hoti . bhikkhū piṇḍakena 4- kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.5} Idha pana bhikkhave vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā daḍḍhaṃ hoti . bhikkhū senāsanena kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.6} Idha pana bhikkhave vassūpagatānaṃ bhikkhūnaṃ gāmo @Footnote: 1 Po. vassāvāsikabhāṇavāro niṭṭhito . Ma. vassāvāsabhāṇavāro niṭṭhito. @Yu. vassāvāsabhāṇavāraṃ niṭṭhitaṃ. Sī. vassāvāsabhāṇavāraṃ paṭhamaṃ. 2 Ma. sabbattha janapade. @3 Ma. hanantipi. 4 Po. piṇḍena.

--------------------------------------------------------------------------------------------- page293.

Udakena vuḷho hoti . bhikkhū piṇḍakena kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {214.7} Idha pana bhikkhave vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ udakena vuḷhaṃ hoti . bhikkhū senāsanena kilamanti . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassāti. [215] Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāsi 1- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yena gāmo tena gantunti . gāmo dvedhā bhijjittha . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena gāmā bahutarā tena gantunti . bahutarā assaddhā honti appasannā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena saddhā pasannā tena gantunti. [216] Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave vassūpagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.1} Idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ na labhanti sappāyāni bhojanāni . eseva antarāyoti pakkamitabbaṃ . @Footnote: 1 Po. vuṭṭhāpito hoti. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page294.

Anāpatti vassacchedassa. {216.2} Idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ labhanti sappāyāni bhojanāni na labhanti sappāyāni bhesajjāni . eseva antarāyoti pakkamitabbaṃ . anāpatti vassacchedassa . idha pana bhikkhave vassūpagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ labhanti sappāyāni bhojanāni labhanti sappāyāni bhesajjāni na labhanti paṭirūpaṃ upaṭṭhākaṃ . eseva antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.3} Idha pana bhikkhave vassūpagataṃ bhikkhuṃ itthī nimanteti ehi bhante hiraññaṃ vā te demi suvaṇṇaṃ vā te demi khettaṃ vā te demi vatthuṃ vā te demi gāvuṃ vā te demi gāviṃ vā te demi dāsaṃ vā te demi dāsiṃ vā te demi dhītaraṃ vā te demi bhariyatthāya ahaṃ vā te bhariyā homi aññaṃ vā te bhariyaṃ ānemīti. Tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.4} Idha pana bhikkhave vassūpagataṃ bhikkhuṃ vesī nimanteti .pe. Thullakumārī nimanteti paṇḍako nimanteti ñātakā nimantenti rājāno nimantenti corā nimantenti dhuttā nimantenti ehi bhante hiraññaṃ vā te dema suvaṇṇaṃ vā te dema khettaṃ vā te dema vatthuṃ vā te

--------------------------------------------------------------------------------------------- page295.

Dema gāvuṃ vā te dema gāviṃ vā te dema dāsaṃ vā te dema dāsiṃ vā te dema dhītaraṃ vā te dema bhariyatthāya aññaṃ vā te bhariyaṃ ānemāti . tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.5} Idha pana bhikkhave vassūpagato bhikkhu assāmikaṃ nidhiṃ passati . tatra ce bhikkhuno evaṃ hoti lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyoti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.6} Idha pana bhikkhave vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante . tatra ce bhikkhuno evaṃ hoti garuko kho saṅghabhedo vutto bhagavatā mā mayi sammukhībhūte saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.7} Idha pana bhikkhave vassūpagato bhikkhu suṇāti sambahulā kira bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti garuko kho saṅghabhedo vutto bhagavatā mā mayi sammukhībhūte saṅgho bhijjīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.8} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti

--------------------------------------------------------------------------------------------- page296.

Karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.9} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantīti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū na mittā apica ye tesaṃ mittā te me mittā tyāhaṃ vakkhāmi te vuttā te vakkhanti garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.10} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū mittā tyāhaṃ vakkhāmi garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . Anāpatti vassacchedassa. {216.11} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti te kho me bhikkhū na mittā apica ye tesaṃ mittā te me mittā tyāhaṃ vakkhāmi te vuttā te vakkhanti garuko kho āvuso saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo rucitthāti karissanti me 2- vacanaṃ sussūsissanti @Footnote: 1-2 Ma. tesaṃ.

--------------------------------------------------------------------------------------------- page297.

Sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.12} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhuniyo saṅghabhedāya parakkamantīti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo mittā tāhaṃ vakkhāmi garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.13} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulā bhikkhuniyo saṅghabhedāya parakkamantīti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo na mittā apica yā tāsaṃ mittā tā me mittā tāhaṃ vakkhāmi tā vuttā tā vakkhanti garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.14} Idha pana bhikkhave vassūpagato bhikkhu suṇāti amukasmiṃ kira āvāse sambahulāhi bhikkhunīhi saṅgho bhinnoti . Tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo mittā tāhaṃ vakkhāmi garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ. Anāpatti vassacchedassa. {216.15} Idha pana bhikkhave vassūpagato @Footnote: 1 Ma. tāsaṃ.

--------------------------------------------------------------------------------------------- page298.

Bhikkhu suṇāti amukasmiṃ kira āvāse sambahulāhi bhikkhunīhi saṅgho bhinnoti . tatra ce bhikkhuno evaṃ hoti tā kho me bhikkhuniyo na mittā apica yā tāsaṃ mittā tā me mittā tāhaṃ vakkhāmi tā vuttā tā vakkhanti garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo rucitthāti karissanti me 1- vacanaṃ sussūsissanti sotaṃ odahissantīti pakkamitabbaṃ . anāpatti vassacchedassa 2-. [217] Tena kho pana samayena aññataro bhikkhu vaje vassaṃ upagantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vaje vassaṃ upagantunti . vajo vuṭṭhāsi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yena vajo tena gantunti . tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave satthe vassaṃ upagantunti . tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave nāvāya vassaṃ upagantunti. [218] Tena kho pana samayena aññataro bhikkhu rukkhasusire vassaṃ upagacchati . manussā ujjhāyanti khīyanti vipācenti seyyathāpi pisācillikāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave @Footnote: 1 Ma. tāsaṃ . 2 Ma. vassacchedassāti.

--------------------------------------------------------------------------------------------- page299.

Rukkhasusire vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi migaluddakāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave rukkhaviṭabhiyā vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. [219] Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti . deve vassante rukkhamūlaṃpi nimbakosaṃpi 1- upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ajjhokāse vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū asenāsanikā 2- vassaṃ upagacchanti sītenapi [3]- uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asenāsanikena vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi chavadāhakāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave chavakuṭikāya vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gopālakāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave chatte vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti . tena kho pana samayena @Footnote: 1 Ma. nibbakosaṃpi . 2 Yu. asenāsanakā . 3 Ma. Yu. kilamanti.

--------------------------------------------------------------------------------------------- page300.

Bhikkhū cāṭiyā vassaṃ upagacchanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave cāṭiyā vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. [220] Tena kho pana samayena sāvatthiyā saṅghena [1]- katikā katā hoti antarāvassaṃ na pabbājetabbanti . visākhāya migāramātuyā nattā bhikkhū upasaṅkamitvā pabbajjaṃ yāci . Bhikkhū evamāhaṃsu saṅghena kho āvuso [2]- katikā katā antarāvassaṃ na pabbājetabbanti āgamehi āvuso yāva bhikkhū vassaṃ vasanti vassaṃ vutthā pabbājessantīti . athakho te bhikkhū vassaṃ vutthā visākhāya migāramātuyā nattāraṃ etadavocuṃ ehīdāni āvuso pabbajāhīti . so evamāha sacāhaṃ bhante pabbajito assaṃ abhirameyyāmahaṃ nadānāhaṃ bhante pabbajissāmīti . visākhā migāramātā ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā evarūpaṃ katikaṃ karissanti antarāvassaṃ na pabbājetabbanti kaṃ kālaṃ dhammo na caritabboti . Assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave evarūpā katikā kātabbā antarāvassaṃ na pabbājetabbanti yo kareyya āpatti dukkaṭassāti. [221] Tena kho pana samayena āyasmatā upanandena sakyaputtena @Footnote: 1-2 Ma. evarūpā.

--------------------------------------------------------------------------------------------- page301.

Rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto addasa antarāmagge dve āvāse bahucīvarake . tassa etadahosi yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ evaṃ me bahuṃ cīvaraṃ uppajjissatīti . So tesu dvīsu āvāsesu vassaṃ vasi . rājā pasenadi kosalo ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvāsaṃ paṭissuṇitvā visaṃvādessati nanu bhagavatā anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthāti. {221.1} Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto rañño pasenadissa kolasassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati nanu bhagavatā anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {221.2} Athakho bhagavā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā āyasmanataṃ upanandaṃ sakyaputtaṃ paṭipucchi saccaṃ kira tvaṃ upananda rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessasi nanu mayā moghapurisa

--------------------------------------------------------------------------------------------- page302.

Anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthā netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake . tassa evaṃ hoti yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ evaṃ me bahuṃ cīvaraṃ uppajjissatīti . so tesu dvīsu āvāsesu vassaṃ vasati . Tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.3} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.4} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.5} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ

--------------------------------------------------------------------------------------------- page303.

Gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . So dvīhatīhaṃ vasitvā akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.6} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.7} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so davīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.8} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti.

--------------------------------------------------------------------------------------------- page304.

{221.9} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. {221.10} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {221.11} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page305.

.pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. {221.12} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. [222] Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ gupaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati . Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {222.1} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo

--------------------------------------------------------------------------------------------- page306.

Pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati .pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. {222.2} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.3} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya .pe. so sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.4} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya . so taṃ āvāsaṃ gantvā uposathaṃ karoti pāṭipade vihāraṃ upeti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati . so tadaheva akaraṇīyo pakkamati .pe. So tadaheva sakaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati .pe. so dvīhatīhaṃ vasitvā sakaraṇīyo

--------------------------------------------------------------------------------------------- page307.

Pakkamati .pe. so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . So taṃ sattāhaṃ bahiddhā vītināmeti . tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa .pe. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati . so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpatti. {222.5} Idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya .pe. so sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati . āgaccheyya vā so bhikkhave bhikkhu taṃ āvāsaṃ na vā āgaccheyya . tassa bhikkhave bhikkhuno pacchimikā ca paññāyati paṭissave ca anāpattīti. Vassūpanāyikakkhandhakaṃ tatiyaṃ. ------- Tassuddānaṃ. [223] Upagantuṃ kadā ceva kati antaravassa 1- ca na icchanti ca sañcicca ukkaḍḍhituṃ upāsako gilāno mātā ca pitā bhātā ca atha ñātako bhikkhubhatiko 2- vihāro vāḷā cāpi siriṃsapā 3- corā 4- ceva pisācāpi daḍḍhā 5- tadubhayena ca vuḷhodakena vuṭṭhāsi bahutarā ca dāyakā @Footnote: 1 Ma. Yu. antarā vassa ca. 2 Ma. bhikkhugatiko. 3 Ma. sarīsapā. 4 Ma. coro @ceva pisācā ca. Yu. corā ceva pisācā ca . 5 Yu. daḍḍho.

--------------------------------------------------------------------------------------------- page308.

Lūkhappaṇītasappāya- bhesajjupaṭṭhakena ca itthī vesī kumārī ca paṇḍako ñātakena ca rājā corā dhuttā nidhi bhedā 1- aṭṭhavidhena ca vajā 2- satthā ca nāvā ca susire viṭabhāya ca ajjhokāse vassāvāso asenāsanakena ca chavakuṭikā chatte ca cāṭiyā ca upenti te katikā paṭissuṇitvā bahiddhā ca uposathā purimikā pacchimikā yathāñāyena yojaye akaraṇīyo 3- pakkamati sakaraṇīyo 4- tatheva ca dvīhatīhā ca puna [5]- sattāhakaraṇīyena ca sattāhanāgatā ceva āgaccheyya eyya 6- vā vatthuddāne antarikā tantimaggaṃ nisāmayeti. Imamhi khandhake vatthu 7- dvepaṇṇāsa. ------------- @Footnote: 1 Ma. bhedaaṭṭhavidhena ca. 2 Ma. vajasatthā . 3 Ma. akaraṇiṃ. 4 Ma. sakaraṇiṃ. @5 Ma. ca. . 6 Ma. Yu. na eyya vā . 7 Ma. vatthūni ....

--------------------------------------------------------------------------------------------- page309.

Pavāraṇākkhandhakaṃ [224] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . athakho tesaṃ bhikkhūnaṃ etadahosi kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti . athakho tesaṃ bhikkhūnaṃ etadahosi sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya avakkārapātiṃ dhovitvā upaṭṭhāpeyya pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya yo pacchā gāmato piṇḍāya paṭikkameyya sacassa bhuttāvaseso sace ākaṅkheyya bhuñjeyya no ce ākaṅkheyya apaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya so āsanaṃ uddhareyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya avakkārapātiṃ dhovitvā paṭisāmeyya pānīyaṃ paribhojanīyaṃ paṭisāmeyya bhattaggaṃ sammajjeyya yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya na tveva tappaccayā vācaṃ bhindeyya evaṃ kho mayaṃ

--------------------------------------------------------------------------------------------- page310.

Samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti. {224.1} Athakho te bhikkhū aññamaññaṃ neva ālapiṃsu na sallapiṃsu yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti na tveva tappaccayā vācaṃ bhindati. [225] Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkamiṃsu anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Āciṇṇaṃ kho panetaṃ

--------------------------------------------------------------------------------------------- page311.

Buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. {225.1} Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. {225.2} Athakho bhagavā te bhikkhū etadavoca yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti. {225.3} Idha mayaṃ bhante sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchimhā tesaṃ no bhante amhākaṃ etadahosi kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti tesaṃ no bhante amhākaṃ etadahosi sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ

--------------------------------------------------------------------------------------------- page312.

Pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya avakkārapātiṃ dhovitvā upaṭṭhāpeyya pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya yo pacchā gāmato piṇḍāya paṭikkameyya sacassa bhuttāvaseso sace ākaṅkheyya bhuñjeyya no ce ākaṅkheyya apaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya so āsanaṃ uddhareyya pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya avakkārapātiṃ dhovitvā paṭisāmeyya pānīyaṃ paribhojanīyaṃ paṭisāmeyya bhattaggaṃ sammajjeyya yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya na tveva tappaccayā vācaṃ bhindeyya evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti athakho mayaṃ bhante aññamaññaṃ neva ālapimhā na sallapimhā yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ

--------------------------------------------------------------------------------------------- page313.

Paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti na tveva tappaccayā vācaṃ bhindati evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti. [226] Athakho bhagavā bhikkhū āmantesi aphāsuññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pasusaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti eḷakasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti pamattasaṃvāsaññeva kirame bhikkhave moghapurisā vutthā samānā phāsumha vutthāti paṭijānanti kathaṃ hi nāmime 1- bhikkhave moghapurisā mūgabbattaṃ 2- titthiyasamādānaṃ samādiyissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mūgabbattaṃ titthiyasamādānaṃ samādiyitabbaṃ yo samādiyeyya āpatti dukkaṭassa . anujānāmi bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṅkāya vā . Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena saṅgho @Footnote: 1 Ma. ime iti saddo na dissati. 2 Ma. mūgabbataṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page314.

Ñāpetabbo suṇātu me bhante saṅgho ajja pavāraṇā . Yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {226.1} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {226.2} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghaṃ bhante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. [227] Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti . ye te

--------------------------------------------------------------------------------------------- page315.

Bhikkhū appicchā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantīti . Saccaṃ bhagavāti. {227.1} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ yo accheyya āpatti dukkaṭassa anujānāmi bhikkhave sabbeheva ukkuṭikaṃ nisinnehi pavāretunti . tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārenti 1- ukkuṭikaṃ nisinno 2- āgamayamāno mucchito papati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tadanantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti pavāretvā āsane nisīditunti. [228] Athakho bhikkhūnaṃ etadahosi kati nu kho pavāraṇāti . Bhagavato etamatthaṃ ārocesuṃ . dvemā bhikkhave pavāraṇā cātuddasikā [3]- paṇṇarasikā ca imā kho bhikkhave dve pavāraṇāti. @Footnote: 1 Sī. Ma. Yu. pavārentīti . 2 Rā. tāva ukkuṭikaṃ nisinno. 3 Po. Ma. ca.

--------------------------------------------------------------------------------------------- page316.

Athakho bhikkhūnaṃ etadahosi kati nu kho pavāraṇākammānīti 1- . Bhagavato etamatthaṃ ārocesuṃ . Cattārīmāni bhikkhave pavāraṇākammāni 2- adhammena vaggaṃ pavāraṇākammaṃ adhammena samaggaṃ pavāraṇākammaṃ dhammena vaggaṃ pavāraṇākammaṃ dhammena samaggaṃ pavāraṇākammaṃ . Tatra bhikkhave yadidaṃ adhammena vaggaṃ pavāraṇākammaṃ na bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ. {228.1} Tatra bhikkhave yadidaṃ adhammena samaggaṃ pavāraṇākammaṃ na bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena vaggaṃ pavāraṇākammaṃ na ca 3- bhikkhave evarūpaṃ pavāraṇākammaṃ kātabbaṃ na ca mayā evarūpaṃ pavāraṇākammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena samaggaṃ pavāraṇākammaṃ evarūpaṃ bhikkhave pavāraṇākammaṃ kātabbaṃ evarūpaṃ 4- mayā pavāraṇākammaṃ anuññātaṃ . tasmātiha bhikkhave evarūpaṃ pavāraṇākammaṃ karissāma yadidaṃ dhammena samagganti evaṃ hi vo bhikkhave sikkhitabbanti. [229] Athakho bhagavā bhikkhū āmantesi sannipatatha bhikkhave saṅgho pavāressatīti . evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca atthi bhante bhikkhu gilāno so anāgatoti . anujānāmi bhikkhave gilānena bhikkhunā pavāraṇaṃ dātuṃ . evañca pana bhikkhave dātabbā . tena gilānena bhikkhunā ekaṃ bhikkhuṃ @Footnote: 1 Ma. Yu. pavāraṇakammānīti. 2 Ma. Yu. sabbattha pavāraṇakammāni-kammaṃ. @3 Ma. casaddo natthi. 4 Ma. evarūpañca.

--------------------------------------------------------------------------------------------- page317.

Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo pavāraṇaṃ dammi pavāraṇaṃ me hara [1]- mamatthāya pavārehīti kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti dinnā hoti pavāraṇā . Na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na dinnā hoti pavāraṇā . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbaṃ . Sace bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ 2- hoti sace kho mayaṃ gilānaṃ ṭhānā cāvessāma ābādho vā abhivaḍḍhissati kālakiriyā vā bhavissatīti . na bhikkhave gilāno [3]- ṭhānā cāvetabbo saṅghena tattha gantvā pavāretabbaṃ na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassa. {229.1} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya tattheva pakkamati aññassa dātabbā pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya tattheva vibbhamati .pe. kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti @Footnote: 1 Po. Ma. pavāraṇaṃ me ārocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page318.

Paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbā pavāraṇā. {229.2} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya antarāmagge pakkamati anāhaṭā hoti pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya antarāmagge vibbhamati kālaṃ karoti .pe. ubhatobyañjanako paṭijānāti anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto pakkamati āhaṭā hoti pavāraṇā . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto vibbhamati kālaṃ karoti .pe. Ubhatobyañjanako paṭijānāti āhaṭā hoti pavāraṇā. {229.3} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto sutto na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti . pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto samāpanno na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti . Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto pamatto na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa anāpatti.

--------------------------------------------------------------------------------------------- page319.

{229.4} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto sañcicca na āroceti āhaṭā hoti pavāraṇā pavāraṇāhārakassa āpatti dukkaṭassa . anujānāmi bhikkhave tadahupavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ santi saṅghassa karaṇīyanti. [230] Tena kho pana samayena aññataraṃ bhakkhuṃ tadahupavāraṇāya ñātakā gaṇhiṃsu . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhuṃ tadahupavāraṇāya ñātakā gaṇhanti . te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pavāraṇaṃ detīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te ñātakā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassa. {230.1} Idha pana bhikkhave bhikkhuṃ tadahupavāraṇāya rājāno gaṇhanti corā gaṇhanti dhuttā gaṇhanti bhikkhupaccatthikā gaṇhanti . te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ bhikkhu

--------------------------------------------------------------------------------------------- page320.

Pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāvāyaṃ bhikkhu pavāraṇaṃ detīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṅgho pavāretīti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha na tveva vaggena saṅghena pavāretabbaṃ pavāreyya ce āpatti dukkaṭassāti. [231] Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya pañca bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ saṅghena pavāretabbanti mayañcamha pañca janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave pañcannaṃ saṅghena 1- pavāretunti . tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya cattāro bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ mayañcamha cattāro janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave catunnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.1} suṇantu me āyasmanto ajja pavāraṇā . @Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.2} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.3} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.4} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya tayo bhikkhū viharanti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page322.

Bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ mayañcamha tayo janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.5} suṇantu me āyasmantā ajja pavāraṇā . Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.6} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.7} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.8} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya dve bhikkhū viharanti athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ mayañcamha dve janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dvinnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.9} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ

--------------------------------------------------------------------------------------------- page324.

Nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.10} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ dvinnaṃ aññamaññaṃ pavāretuṃ ahañcamhi ekako kathaṃ nu kho mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ. {231.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . Sace aññe bhikkhū āgacchanti tehi saddhiṃ pavāretabbaṃ no ce āgacchanti ajja me pavāraṇāti adhiṭṭhātabbaṃ no ce adhiṭṭhaheyya āpatti dukkaṭassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Pañca bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā catūhi saṅghena pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . Tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ adhiṭṭhaheyya ce āpatti dukkaṭassāti. [232] Tena kho pana samayena aññataro bhikkhu tadahupavāraṇāya āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena pavāretabbanti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. {232.1} Idha pana bhikkhave tadahupavāraṇāya āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . āma passāmīti . Āyatiṃ saṃvareyyāsīti. {232.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya āpattiyā vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ

--------------------------------------------------------------------------------------------- page326.

Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabboti. {232.3} Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena pavāretabbanti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {232.4} Idha pana bhikkhave bhikkhu pavārayamāno āpattiṃ sarati. Tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabbo. {232.5} Idha pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko hoti . tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . Na tveva tappaccayā pavāraṇāya antarāyo kātabboti . tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page327.

Bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na sabhāgā āpatti desetabbā na sabhāgā āpatti paṭiggahetabbāti ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {232.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu samantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ paṭikarissāmāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {232.7} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati tadā tassa santike taṃ āpattiṃ paṭikarissatīti patvā pavāretabbaṃ . Na tveva tappaccayā pavāraṇāya antarāyo kātabbo. {232.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {232.9} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko yadā nibbematiko bhavissati tadā taṃ āpattiṃ paṭikarissatīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabboti.

--------------------------------------------------------------------------------------------- page328.

Paṭhamabhāṇavāraṃ niṭṭhitaṃ. [233] Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatiṃsu pañca vā atirekā vā . te na jāniṃsu atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ. {233.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti. {233.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā

--------------------------------------------------------------------------------------------- page329.

Atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ

--------------------------------------------------------------------------------------------- page330.

Pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page331.

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ. [234] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {234.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Vaggāsamaggasaññipaṇṇarasakaṃ niṭṭhitaṃ. [235] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya

--------------------------------------------------------------------------------------------- page332.

Sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati nu kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {235.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati nu kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti. Tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Vematikapaṇṇarasakaṃ niṭṭhitaṃ. [236] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te

--------------------------------------------------------------------------------------------- page333.

Kappateva amhākaṃ pavāretuṃ namhākaṃ 1- na kappatīti kukkuccapakatā pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. {236.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva amhākaṃ pavāretuṃ namhākaṃ na kappatīti kukkuccapakatā pavārenti . Tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ. [237] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti @Footnote: 1 Po. Ma. nāmhākaṃ. evamupari.

--------------------------------------------------------------------------------------------- page334.

Bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa. {237.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti . tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa .pe. Athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . Pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa. Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ. [238] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te 1- na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te 2- na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti .pe. te 3- na passanti aññe āvāsike bhikkhū @Footnote:1-2-3 Yu. te jānanti.

--------------------------------------------------------------------------------------------- page335.

Antosīmaṃ okkamante .pe. te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te na suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantāti . āvāsikena āvāsikā ekasatapañcasattatitikanayato āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā 1- peyyālamukhena satta tikasatāni honti. [239] Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ paṇṇaraso . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ. {239.1} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ cātuddaso . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ. {239.2} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti āgantukānaṃ paṇṇaraso . sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā pavāretabbaṃ . sace samasamā honti āvāsikehi

--------------------------------------------------------------------------------------------- page336.

Āgantukānaṃ nākāmā dātabbā sāmaggī āgantukehi nissīmaṃ gantvā pavāretabbaṃ . sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ. {239.3} Idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti āgantukānaṃ pāṭipado . sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace samasamā honti āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ . sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī āvāsikehi nissīmaṃ gantvā pavāretabbaṃ. [240] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ . passitvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page337.

Te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.1} Idha pana bhikkhave āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ . sutvā vematikā honti atthi nu kho āvāsikā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ . passitvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te

--------------------------------------------------------------------------------------------- page338.

Vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . Te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. {240.3} Idha pana bhikkhave āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāppoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ . sutvā vematikā honti atthi nu kho āgantukā bhikkhū natthi nu khoti . te vematikā na vicinanti avicinitvā pavārenti āpatti dukkaṭassa .pe. te vematikā vicinanti vicinitvā na passanti apassitvā pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā ekato pavārenti anāpatti . te vematikā vicinanti vicinitvā passanti passitvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te vematikā vicinanti vicinitvā passanti passitvā nassantete vinassantete ko tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa. [241] Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake . te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ

--------------------------------------------------------------------------------------------- page339.

Paṭilabhitvā na pucchanti apucchitvā ekato pavārenti anāpatti .pe. te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.1} Idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake . te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato pavārenti āpatti dukkaṭassa .pe. te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . Te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato pavārenti anāpatti . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.2} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake . te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti apucchitvā ekato pavārenti anāpatti .pe. te pucchanti pucchitvā nābhivitaranti anabhivitaritvā ekato pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti. {241.3} Idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake . te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti

--------------------------------------------------------------------------------------------- page340.

Apucchitvā ekato pavārenti āpatti dukkaṭassa .pe. te pucchanti pucchitvā abhivitaranti abhivitaritvā pāṭekkaṃ pavārenti āpatti dukkaṭassa . te pucchanti pucchitvā abhivitaranti abhivitaritvā ekato pavārenti anāpatti. [242] Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. {242.1} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. {242.2} Na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra

--------------------------------------------------------------------------------------------- page341.

Antarāyā. {242.3} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.4} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. Anāvāso .pe. āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.5} Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

--------------------------------------------------------------------------------------------- page342.

Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [243] Na bhikkhave bhikkhuniyā nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave sikkhamānāya na sāmaṇerassa na sāmaṇeriyā na sikkhaṃ paccakkhātakassa na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na āpattiyā appaṭikamme ukkhittakassa na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na paṇḍakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na theyyasaṃvāsakassa na titthiyapakkantakassa na tiracchānagatassa na mātughātakassa na pitughātakassa na arahantaghātakassa na bhikkhunīdūsakassa na saṅghabhedakassa na lohituppādakassa

--------------------------------------------------------------------------------------------- page343.

Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave pārivāsikapavāraṇādānena pavāretabbaṃ aññatra avuṭṭhitāya parisāya . na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyāti. Dutiyabhāṇavāraṃ niṭṭhitaṃ. [244] Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahupavāraṇāya sañcarabhayaṃ ahosi . bhikkhū nāsakkhiṃsu tevācikaṃ pavāretuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dvevācikaṃ pavāretunti . bāḷhataraṃ sañcarabhayaṃ ahosi . Bhikkhū nāsakkhiṃsu dvevācikaṃ pavāretuṃ . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ekavācikaṃ pavāretunti . bāḷhataraṃ sañcarabhayaṃ ahosi . bhikkhū nāsakkhiṃsu ekavācikaṃ pavāretuṃ . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave samānavassikaṃ pavāretunti. {244.1} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti . athakho tesaṃ bhikkhūnaṃ etadahosi imehi manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissati kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya manussehi

--------------------------------------------------------------------------------------------- page344.

Dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce [1]- bhikkhūnaṃ evaṃ hoti manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissatīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.2} suṇātu me bhante saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā . sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. {244.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi suttantikehi suttantaṃ saṅgāyantehi vinayadharehi vinayaṃ vinicchinantehi dhammakathikehi dhammaṃ sākacchantehi bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā hoti . Tatra ce [2]- bhikkhūnaṃ evaṃ hoti bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissatīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.4} suṇātu me bhante saṅgho [3]- bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā . sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. @Footnote: 1 Po. Ma. bhikkhave. 2 Po. bhikkhave. ito paraṃ īdisameva. 3 Po. imehi.

--------------------------------------------------------------------------------------------- page345.

{244.5} Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahupavāraṇāya mahābhikkhusaṅgho sannipatito hoti . parittañca anovassikaṃ hoti mahā ca megho uggato hoti . Athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissati kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya mahābhikkhusaṅgho sannipatito hoti . parittañca anovassikaṃ hoti mahā ca megho uggato hoti . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.6} suṇātu me bhante saṅgho ayaṃ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ mahā ca megho uggato . Sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. {244.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya rājantarāyo hoti .pe. corantarāyo hoti . Agyantarāyo hoti.

--------------------------------------------------------------------------------------------- page346.

Udakantarāyo hoti . manussantarāyo hoti . amanussantarāyo hoti . vāḷantarāyo hoti . siriṃsapantarāyo hoti . Jīvitantarāyo hoti . brahmacariyantarāyo hoti . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho brahmacariyantarāyo sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ brahmacariyantarāyo bhavissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.8} suṇātu me bhante saṅgho ayaṃ brahmacariyantarāyo sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ brahmacariyantarāyo bhavissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. [245] Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sāpattikena pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . anujānāmi bhikkhave yo sāpattiko pavāreti tassa okāsaṃ kārāpetvā āpattiyā codetunti . tena kho pana samayena chabbaggiyā bhikkhū okāsaṃ kārāpiyamānā na icchanti okāsaṃ kātuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave okāsaṃ akarontassa pavāraṇaṃ ṭhapetuṃ 1- evañca pana bhikkhave ṭhapetabbā tadahupavāraṇāya cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ suṇātu me bhante saṅgho itthannāmo puggalo @Footnote: 1 Po. ṭhapetunti.

--------------------------------------------------------------------------------------------- page347.

Sāpattiko pavāreti tassa pavāraṇaṃ ṭhapemi na tasmiṃ sammukhībhūte pavāretabbanti . ṭhapitā hoti pavāraṇāti . tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū pavāraṇaṃ ṭhapentīti paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti pavāritānampi pavāraṇaṃ ṭhapenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇā ṭhapetabbā yo ṭhapeyya āpatti dukkaṭassa . na ca 1- bhikkhave pavāritānampi pavāraṇā ṭhapetabbā yo ṭhapeyya āpatti dukkaṭassa. [246] Evaṃ kho bhikkhave ṭhapitā hoti pavāraṇā evaṃ aṭṭhapitā . kathañca bhikkhave aṭṭhapitā hoti pavāraṇā . Tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti aṭṭhapitā hoti pavāraṇā dvevācikāya ce bhikkhave ekavācikāya ce bhikkhave samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti aṭṭhapitā hoti pavāraṇā. Evaṃ kho bhikkhave aṭṭhapitā hoti pavāraṇā. {246.1} Kathañca bhikkhave ṭhapitā hoti pavāraṇā. Tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaṃ ṭhapeti ṭhapitā hoti pavāraṇā . Dvevācikāya ce bhikkhave ekavācikāya ce bhikkhave samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page348.

Apariyositāya pavāraṇaṃ ṭhapeti ṭhapitā hoti pavāraṇā . evaṃ kho bhikkhave ṭhapitā hoti pavāraṇā. [247] Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.1} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.2} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.3} Idha pana bhikkhave tadahupavāraṇāya bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā

--------------------------------------------------------------------------------------------- page349.

Parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.4} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo paṇḍito byatto medhāvī paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]- ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]- ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti. {247.5} So evamassa vacanīyo jānāti panāyasmā sīlavipattiṃ jānāti ācāravipattiṃ jānāti diṭṭhivipattinti . so ce evaṃ vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ jānāmi diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce evaṃ vadeyya cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ diṭṭhivipattīti . so evamassa vacanīyo yaṃ kho @Footnote:1-2-3 Ma. vā . 4 Ma. evamupari.

--------------------------------------------------------------------------------------------- page350.

Tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi diṭṭhena ṭhapesi sutena ṭhapesi parisaṅkāya ṭhapesīti . so ce evaṃ vadeyya diṭṭhena vā ṭhapemi sutena vā ṭhapemi parisaṅkāya vā ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi kinte diṭṭhaṃ kinti te diṭṭhaṃ kadā te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho kattha ca tvaṃ ahosi kattha cāyaṃ bhikkhu ahosi kiñci 1- tvaṃ karosi kiñcāyaṃ bhikkhu karotīti. {247.6} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti sutaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ @Footnote: 1 Po. Ma. Yu. kiñca.

--------------------------------------------------------------------------------------------- page351.

Ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi kiṃ parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ ajjhāpannoti parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti. {247.7} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi apica ahampi 1- na jānāmi kenapāhaṃ 2- imassa bhikkhuno pavāraṇaṃ ṭhapemīti . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ na ārādheti ananuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ ārādheti sānuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ. @Footnote: 1 Sī. Ma. Yu. ahaṃ . 2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ. @Sī. Ma. Yu. kena panāhaṃ.

--------------------------------------------------------------------------------------------- page352.

So ce bhikkhave codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave codako bhikkhu amūlakena thullaccayena pācittiyena pāṭidesanīyena dukkaṭena dubbhāsitena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti nāsetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. [248] Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno hoti . ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū saṅghādisesadiṭṭhino honti . ye te bhikkhave bhikkhū thullaccayadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno hoti . ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū

--------------------------------------------------------------------------------------------- page353.

Pācittiyadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū pāṭidesanīyadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dukkaṭadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti . ye te bhikkhave bhikkhū thullaccayadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya pācittiyaṃ ajjhāpanno hoti pāṭidesanīyaṃ ajjhāpanno hoti dukkaṭaṃ ajjhāpanno hoti dubbhāsitaṃ ajjhāpanno hoti . ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū saṅghādisesadiṭṭhino honti . ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.3} Idha pana bhikkhave bhikkhu tadahupavāraṇāya dubbhāsitaṃ ajjhāpanno hoti . ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū pācittiyadiṭṭhino

--------------------------------------------------------------------------------------------- page354.

Honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū pāṭidesanīyadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū dukkaṭadiṭṭhino honti . ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. [249] Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho idaṃ vatthuṃ paññāyati na puggalo yadi saṅghassa pattakallaṃ vatthuṃ ṭhapetvā saṅgho pavāreyyāti . so evamassa vacanīyo bhagavatā kho āvuso visuddhānaṃ pavāraṇā paññattā sace vatthuṃ paññāyati na puggalo idāneva naṃ vadehīti. {249.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho ayaṃ puggalo paññāyati na vatthuṃ yadi saṅghassa pattakallaṃ puggalaṃ ṭhapetvā saṅgho pavāreyyāti. So evamassa vacanīyo bhagavatā kho āvuso samaggānaṃ pavāraṇā paññattā sace puggalo paññāyati na vatthuṃ idāneva naṃ vadehīti. {249.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho idaṃ vatthuñca puggalo ca paññāyati yadi saṅghassa pattakallaṃ

--------------------------------------------------------------------------------------------- page355.

Vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyāti . so evamassa vacanīyo bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā sace vatthuñca puggalo ca paññāyati idāneva naṃ vadehīti . pubbe ce bhikkhave pavāraṇāya vatthuṃ paññāyati pacchā puggalo kallaṃ vacanāya . pubbe ce bhikkhave pavāraṇāya puggalo paññāyati pacchā vatthuṃ kallaṃ vacanāya . pubbe ce bhikkhave pavāraṇāya vatthuñca puggalo ca paññāyati tañce katāya pavāraṇāya ukkoṭeti ukkoṭanakaṃ pācittiyanti. [250] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . Tesaṃ samantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. {250.1} Assosuṃ kho te bhikkhū amhākaṃ kira samantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {250.2} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā

--------------------------------------------------------------------------------------------- page356.

Bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti . anujānāmi bhikkhave tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā [1]- āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto 2- maññanti tathā karontūti. {250.3} Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā 3- . Tesaṃ vikkhitvā nissīmaṃ gantvā pavāretabbaṃ . pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto maññanti tathā karontūti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.4} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame kāḷe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā @Footnote: 1 Ma. taṃ . 2 Ma. Yu. āyasmantā. evamupari . 3 Ma. paripucchitabbā.

--------------------------------------------------------------------------------------------- page357.

Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 1- . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ āvāsikena [2]- bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.5} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame juṇhe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti 3-. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ tehi bhikkhave bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmā kho gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogo hosi arogo @Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti. @4 Ma. pavāreyyāmāti.

--------------------------------------------------------------------------------------------- page358.

Ākaṅkhamāno codessasīti . evañca vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo ayaṃ kho āvuso bhikkhu gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāvāyaṃ bhikkhu arogo hoti arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . Tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmantā kho gilānā gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogā hotha arogo arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti. [251] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti . athakho tesaṃ bhikkhūnaṃ etadahosi amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma

--------------------------------------------------------------------------------------------- page359.

Siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {251.1} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti . tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmāti . anujānāmi bhikkhave tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ . evañca pana bhikkhave kātabbo . sabbeheva ekajjhaṃ sannipatitabbaṃ . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {251.2} suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . yadi saṅghassa pattakallaṃ saṅgho pavāraṇāsaṅgahaṃ kareyya idāni uposathaṃ kareyya pātimokkhaṃ uddiseyya āgame [1]- komudiyā cātumāsiniyā pavāreyya. Esā ñatti. {251.3} Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ @Footnote: 1 Ma. juṇhe. evamupari.

--------------------------------------------------------------------------------------------- page360.

Viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . saṅgho pavāraṇāsaṅgahaṃ karoti idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati . Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati so tuṇhassa yassa nakkhamati so bhāseyya. {251.4} Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {251.5} Tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ atthi me janapade karaṇīyanti . so evamassa vacanīyo sādhu āvuso pavāretvā gacchāhīti . so ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya na tāvāhaṃ pavāressāmīti . tassa ce bhikkhave bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetabbā . so ce bhikkhave bhikkhu janapade taṃ karaṇīyaṃ

--------------------------------------------------------------------------------------------- page361.

Tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya pavārito ahanti . Tehi ce bhikkhave bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti. Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ. Imamhi khandhake vatthu chacattāḷīsa. ------- Tassuddānaṃ [252] Vassaṃ vutthā kosalesu āgamma 1- satthu dassanaṃ aphāsupasusaṃvāsaṃ aññamaññānulomatā 2- pavārentāsane 3- dve ca kammagilānañātakā 4- rājā corā ca dhuttā ca bhikkhupaccatthikā 5- tathā pañca catutayo dveko āpanno vematī sarī sabbo saṅgho vematiko bahusamā 6- ca thokikā āvāsikā catuddassā 7- liṅgasaṃvāsakā ubho @Footnote: 1 Ma. Yu. agamuṃ. 2 Sī. aññamaññānulomitā. 3 Ma. pavārentā paṇāmañca. @Yu. pavārentā paṇā dve ca . 4 Ma. Yu. kammaṃ gilānañātakā. 5 Yu. bhikkhū @paccatthikā tathā. 6 Ma. Yu. bahū samā .... 7 Ma. catuddasa. Yu. catuddasā.

--------------------------------------------------------------------------------------------- page362.

Gantabbaṃ na nisinnāya chandadāne pavāraṇā 1- sañcarehi 2- khepitā megho antarā ca pavāraṇā na karonti 3- puramhākaṃ aṭṭhapitā ca bhikkhuno kimhi cāti 4- katamañca diṭṭhena sutasaṅkāya codako cuditako ca thullavatthu 5- ca bhaṇḍanaṃ pavāraṇassa saṅgaho 6- anissaro pavārayeti. --------------- @Footnote: 1 Yu. chandadānapavāraṇā . 2 Sī. Ma. Yu. savarehi . 3 Ma. na icchanti. @4 Ma. Yu. kimhi vāti. 5 Ma. Yu. thullaccayavatthu .... @6 Ma. Yu. pavāraṇāsaṅgaho ca.


             The Pali Tipitaka in Roman Character Volume 4 page 1-362. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=0&items=253&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=0&items=253&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=0&items=253&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=0&items=253&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=0              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :