ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [10]  Athakho  bhagavato  etadahosi  kassa  nu  kho  ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ   ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato
etadahosi   ayaṃ   kho   āḷāro  kālāmo  paṇḍito  byatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    āḷārassa    kālāmassa
paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Athakho   devatā   3-  antarahitā  bhagavato  ārocesi  sattāhakālakato
bhante   āḷāro   kālāmoti   .   bhagavatopi   kho   ñāṇaṃ   udapādi
sattāhakālakato       āḷāro       kālāmoti      .      athakho
@Footnote: 1 Ma. Yu. tesaṃ .   2 Sī. idaṃ pāṭhadvayaṃ na dissati .   3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato   etadahosi   mahājāniyo   kho   āḷāro   kālāmo   sace
hi   so   imaṃ   dhammaṃ   suṇeyya   khippameva  ājāneyyāti  .  athakho
bhagavato   etadahosi   kassa   nu   kho   ahaṃ   paṭhamaṃ   dhammaṃ  deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
     {10.1}  Athakho  bhagavato  etadahosi  ayaṃ  kho uddako rāmaputto
paṇḍito    byatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti   .   athakho   devatā   antarahitā   bhagavato  ārocesi
abhidosakālakato   bhante   uddako   rāmaputtoti   .   bhagavatopi   kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
     {10.2}   Athakho  bhagavato  etadahosi  mahājāniyo  kho  uddako
rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya khippameva ājāneyyāti.
Athakho   bhagavato  etadahosi  kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ
ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato  etadahosi
bahūpakārā   kho   me   pañcavaggiyā   bhikkhū   ye   maṃ   padhānapahitattaṃ
upaṭṭhahiṃsu   yannūnāhaṃ  pañcavaggiyānaṃ  bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti .
Athakho   bhagavato   etadahosi  kahaṃ  nu  kho  etarahi  pañcavaggiyā  bhikkhū
viharantīti   .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena        pañcavaggiye        bhikkhū        bārāṇasiyaṃ
Viharante  isipatane  migadāye  .  athakho  bhagavā  uruvelāyaṃ  yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.
     [11]  Addasā  kho  upako  ājīvako  bhagavantaṃ  antarā  ca  gayaṃ
antarā   ca   bodhiṃ   addhānamaggapaṭipannaṃ   disvāna  bhagavantaṃ  etadavoca
vippasannāni    kho   te   āvuso   indriyāni   parisuddho   chavivaṇṇo
pariyodāto    kaṃsi    tvaṃ   āvuso   uddissa   pabbajito   ko   vā
te   satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  evaṃ  vutte  bhagavā
upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi
              sabbābhibhū sabbavidūhamasmi
              sabbesu dhammesu anūpalitto
              sabbañjaho taṇhakkhaye vimutto
              sayaṃ abhiññāya kamuddiseyyaṃ.
     Na me ācariyo atthi                 sadiso me na vijjati
     sadevakasmiṃ lokasmiṃ                  natthi me paṭipuggalo.
     Ahañhi arahā loke                ahaṃ satthā anuttaro
     ekomhi sammāsambuddho         sītibhūtosmi nibbuto.
     Dhammacakkaṃ pavattetuṃ                  gacchāmi kāsinaṃ puraṃ
     andhabhūtasmiṃ lokasmiṃ                 ahaññiṃ 1- amatadundubhinti.
     Yathā kho tvaṃ āvuso paṭijānāsi  arahasi anantajinoti.
     Mādisā ve jinā honti             ye pattā āsavakkhayaṃ.
@Footnote: 1 Yu. ahañhi.
     Jitā me pāpakā dhammā            tasmāhamupaka jinoti.
     Evaṃ   vutte  upako  ājīvako  huveyyāvusoti  1-  vatvā  sīsaṃ
okampetvā ummaggaṃ gahetvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 4 page 12-15. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=10&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=10&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=10              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :