ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [118]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
kapilavatthu    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   kapilavatthu   tadavasari   .   tatra   sudaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .    athakho    bhagavā    pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   suddhodanassa   sakkassa   nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
rāhulamātā   devī  rāhulaṃ  kumāraṃ  1-  etadavoca  eso  te  rāhula
pitā   gacchassa   2-   dāyajjaṃ  yācāhīti  .  athakho  rāhulo  kumāro
@Footnote: 1 sabbattha rāhulakumāranti dissati .    2 gaccha assāti.
Yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato   purato  aṭṭhāsi
sukhā  te  samaṇa  chāyāti  .  athakho  bhagavā  uṭṭhāyāsanā  pakkāmi .
Athakho    rāhulo    kumāro    bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi
dāyajjaṃ  me  samaṇa  dehi  dāyajjaṃ  me  samaṇa  dehīti  .  athakho bhagavā
āyasmantaṃ    sārīputtaṃ   āmantesi   tenahi   tvaṃ   sārīputta   rāhulaṃ
kumāraṃ pabbājehīti. Kathāhaṃ bhante rāhulaṃ kumāraṃ pabbājemīti.
     {118.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  tīhi  saraṇagamanehi
sāmaṇerapabbajjaṃ    evañca    pana    bhikkhave    pabbājetabbo   paṭhamaṃ
kesamassuṃ   ohārāpetvā  kāsāyāni  vatthāni  acchādāpetvā  ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
nisīdāpetvā    añjaliṃ    paggaṇhāpetvā   evaṃ   vadehīti   vattabbo
buddhaṃ   saraṇaṃ   gacchāmi   dhammaṃ   saraṇaṃ   gacchāmi   saṅghaṃ  saraṇaṃ  gacchāmi
dutiyampi    buddhaṃ    saraṇaṃ   gacchāmi   dutiyampi   dhammaṃ   saraṇaṃ   gacchāmi
dutiyampi    saṅghaṃ    saraṇaṃ   gacchāmi   tatiyampi   buddhaṃ   saraṇaṃ   gacchāmi
tatiyampi    dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi   saṅghaṃ   saraṇaṃ   gacchāmīti
anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti.
     {118.2}  Athakho  āyasmā  sārīputto rāhulaṃ kumāraṃ pabbājesi.
Athakho   suddhodano   sakko   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 padacchedo yebhuyyena pana gacchassūti dissati.
Bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
suddhodano   sakko   bhagavantaṃ   etadavoca   ekāhaṃ   bhante   bhagavantaṃ
varaṃ   yācāmīti   .   atikkantavarā   kho  gotama  tathāgatāti  .  yañca
bhante   kappati   yañca  anavajjanti  .  taṃ  vadehi  gotamāti  .  bhagavati
me   bhante   pabbajite   anappakaṃ  dukkhaṃ  ahosi  tathā  nande  adhimattaṃ
rāhule   puttapemaṃ   bhante   chaviṃ   chindati  chaviṃ  chetvā  cammaṃ  chindati
cammaṃ   chetvā   maṃsaṃ   chindati   maṃsaṃ   chetvā   nhāruṃ  chindati  nhāruṃ
chetvā   aṭṭhiṃ   chindati   aṭṭhiṃ   chetvā   aṭṭhimiñjaṃ   āhacca  tiṭṭhati
sādhu     bhante     ayyā    ananuññātaṃ    mātāpitūhi    puttaṃ    na
pabbājeyyunti.
     {118.3}   Athakho   bhagavā   suddhodanaṃ   sakkaṃ   dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi  sampahaṃsesi  .  athakho  suddhodano
sakko   bhagavatā   dhammiyā   kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na  bhikkhave  ananuññāto  mātāpitūhi
putto pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     {118.4}   Athakho   bhagavā   kapilavatthusmiṃ   yathābhirantaṃ  viharitvā
yena   sāvatthī   tena   cārikaṃ   pakkāmi  anupubbena  cārikaṃ  carimāno
yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
     [119]   Tena   kho   pana   samayena   āyasmato   sārīputtassa
upaṭṭhākakulaṃ    āyasmato    sārīputtassa    santike   dārakaṃ   pāhesi
imaṃ   dārakaṃ   thero   pabbājetūti  .  athakho  āyasmato  sārīputtassa
etadahosi    bhagavatā    paññattaṃ    na    ekena   dve   sāmaṇerā
upaṭṭhāpetabbāti   ayañca   me   rāhulo   sāmaṇero   kathaṃ   nu  kho
mayā    paṭipajjitabbanti    .    bhagavato    etamatthaṃ   ārocesi  .
Anujānāmi     bhikkhave    byattena    bhikkhunā    paṭibalena    ekena
dve   sāmaṇere   upaṭṭhāpetuṃ   yāvatake  vā  pana  ussahati  ovadituṃ
anusāsituṃ tāvatake upaṭṭhāpetunti.
     [120]   Athakho   sāmaṇerānaṃ  etadahosi  kati  nu  kho  amhākaṃ
sikkhāpadāni   kattha   ca   amhehi   sikkhitabbanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sāmaṇerānaṃ   dasa  sikkhāpadāni
tesu   ca   sāmaṇerehi   sikkhituṃ   pāṇātipātā  veramaṇī  adinnādānā
veramaṇī   abrahmacariyā   veramaṇī   musāvādā  veramaṇī  surāmerayamajja-
pamādaṭṭhānā   veramaṇī  vikālabhojanā  veramaṇī  naccagītavāditavisūkadassanā
veramaṇī        mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        veramaṇī
uccāsayanamahāsayanā      veramaṇī     jātarūparajatapaṭiggahaṇā     veramaṇī
anujānāmi   bhikkhave   sāmaṇerānaṃ  imāni  dasa  sikkhāpadāni  imesu  ca
sāmaṇerehi sikkhitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 167-170. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=118&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=118&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=118&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=118&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1483              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :