ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [125]   Tena   kho   pana   samayena  aññataro  paṇḍako  bhikkhūsu
pabbajito   hoti   .   so   dahare  dahare  bhikkhū  upasaṅkamitvā  evaṃ
vadeti   etha   maṃ   āyasmanto   dūsethāti   .   bhikkhū   apasādenti
nassa   paṇḍaka   vinassa   paṇḍaka   ko   tayā  atthoti  .  so  bhikkhūhi
apasādito   mahante   mahante   moligalle   sāmaṇere   upasaṅkamitvā
evaṃ   vadeti   etha   maṃ   āyasmanto  1-  dūsethāti  .  sāmaṇerā
apasādenti   nassa   paṇḍaka   vinassa   paṇḍaka   ko  tayā  atthoti .
So   sāmaṇerehi   apasādito   hatthibhaṇḍe   assabhaṇḍe   upasaṅkamitvā
evaṃ   vadeti   etha  maṃ  āvuso  dūsethāti  .  hatthibhaṇḍā  assabhaṇḍā
dūsesuṃ      .      te      ujjhāyanti      khīyanti      vipācenti
@Footnote: 1 Ma. Yu. āvuso.
Paṇḍakā    ime   samaṇā   sakyaputtiyā   yepi   imesaṃ   na   paṇḍakā
tepi  [1]-  paṇḍake  dūsenti  evaṃ  ime  sabbe va abrahmacārinoti.
Assosuṃ   kho   bhikkhū   [2]-   hatthibhaṇḍānaṃ  assabhaṇḍānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   paṇḍako   bhikkhave  anupasampanano  na  upasampādetabbo
upasampanno nāsetabboti.
     [126]   Tena   kho   pana   samayena   aññataro  purāṇakulaputto
khīṇakolañño    sukhumālo   hoti   .   athakho   tassa   purāṇakulaputtassa
khīṇakolaññassa    etadahosi    ahaṃ    kho    sukhumālo    na   paṭibalo
anadhigataṃ   vā   bhogaṃ   adhigantuṃ   adhigataṃ  vā  bhogaṃ  dhātiṃ  kātuṃ  kena
nu  kho  ahaṃ  upāyena  sukhaṃ  3-  jīveyyaṃ  na  ca  kilameyyanti. Athakho
tassa    purāṇakulaputtassa    khīṇakolaññassa    etadahosi    ime    kho
samaṇā    sakyaputtiyā   sukhasīlā   sukhasamācārā   subhojanāni   bhuñjitvā
nīvātesu   sayanesu   sayanti   yannūnāhaṃ   sāmaṃ  pattacīvaraṃ  paṭiyādetvā
kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā  ārāmaṃ
gantvā   bhikkhūhi   saddhiṃ   saṃvaseyyanti   .  athakho  so  purāṇakulaputto
khīṇakolañño   sāmaṃ   pattacīvaraṃ   paṭiyādetvā   kesamassuṃ  ohāretvā
kāsāyāni  vatthāni  acchādetvā  ārāmaṃ  gantvā  bhikkhū  abhivādeti.
Bhikkhū   evamāhaṃsu   kativassosi   tvaṃ   āvusoti  .  kiṃ  etaṃ  āvuso
kativasso   nāmāti   .   ko   pana  te  āvuso  upajjhāyoti  .  kiṃ
@Footnote: 1 Ma. ime. Ma. tesaṃ .     3 Ma. Yu. sukhañca.
Etaṃ   āvuso   upajjhāyo   nāmāti   .   bhikkhū   āyasmantaṃ  upāliṃ
etadavocuṃ    iṅghāvuso    upāli    imaṃ   pabbajitaṃ   anuyuñjāhīti  .
Athakho    so    purāṇakulaputto    khīṇakolañño   āyasmatā   upālinā
anuyuñjiyamāno   etamatthaṃ   ārocesi   .   āyasmā   upāli  bhikkhūnaṃ
etamatthaṃ   ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ .
Theyyasaṃvāsako     bhikkhave     anupasampanno    na    upasampādetabbo
upasampanno    nāsetabbo    1-    .    titthiyapakkantako    bhikkhave
anupasampanno na upasampādetabbo upasampanno nāsetabboti.
     [127]   Tena  kho  pana  samayena  aññataro  nāgo  nāgayoniyā
aṭṭiyati   harāyati   jigucchati   .   athakho   tassa   nāgassa  etadahosi
kena   nu   kho   ahaṃ  upāyena  nāgayoniyā  ca  parimucceyyaṃ  khippañca
manussattaṃ    paṭilabheyyanti    .   athakho   tassa   nāgassa   etadahosi
ime   kho   samaṇā  sakyaputtiyā  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto    kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu
sakyaputtiyesu    pabbajeyyaṃ    evāhaṃ   nāgayoniyā   ca   parimucceyyaṃ
khippañca  manussattaṃ  paṭilabheyyanti  .  athakho  so  nāgo  māṇavakavaṇṇena
bhikkhū    upasaṅkamitvā    pabbajjaṃ   yāci   .   taṃ   bhikkhū   pabbājesuṃ
upasampādesuṃ   .   tena   kho   pana  samayena  so  nāgo  aññatarena
bhikkhunā   saddhiṃ   paccantime   vihāre   paṭivasati  .  athakho  so  bhikkhu
rattiyā   paccūsasamayaṃ   paccuṭṭhāya   ajjhokāse   caṅkamati   .   athakho
@Footnote: 1 Ma. itisaddo dissati.
So   nāgo   tassa   bhikkhuno   nikkhante  vissaṭṭho  niddaṃ  okkami .
Sabbo   vihāro   ahinā   puṇṇo   .   vātapānehi  bhogā  nikkhantā
honti   .  athakho  so  bhikkhu  vihāraṃ  pavisissāmīti  kavāṭaṃ  paṇāmento
addasa     sabbaṃ    vihāraṃ    ahinā    puṇṇaṃ    vātapānehi    bhoge
nikkhante   disvāna   bhīto   vissaramakāsi   .   bhikkhū   upadhāvitvā  taṃ
bhikkhuṃ    etadavocuṃ    kissa   tvaṃ   āvuso   vissaramakāsīti   .   ayaṃ
āvuso    sabbo    vihāro    ahinā   puṇṇo   vātapānehi   bhogā
nikkhantāti   .   athakho   so   nāgo   tena   saddena   paṭibujjhitvā
sake   āsane   nisīdi   .  bhikkhū  evamāhaṃsu  kosi  tvaṃ  āvusoti .
Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti.
     {127.1}  Athakho  so  nāgo  bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   taṃ   nāgaṃ   etadavoca  tumhe
khvattha   1-  nāgā  aviruḷhidhammā  imasmiṃ  dhammavinaye  gaccha  tvaṃ  nāga
tattheva    cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   uposathaṃ
upavasa   evaṃ   tvaṃ   nāgayoniyā   ca  parimuccissasi  khippañca  manussattaṃ
paṭilabhissasīti   .   athakho   so   nāgo   aviruḷhidhammo  kirāhaṃ  imasmiṃ
dhammavinayeti   dukkhī   dummano   assūni   pavattayamāno   vissaraṃ  karitvā
pakkāmi   .   athakho   bhagavā   bhikkhū   āmantesi   dveme   bhikkhave
paccayā    nāgassa   sabhāvapātukammāya   yadā   ca   sajātiyā   methunaṃ
@Footnote: 1 Ma. khottha.
Dhammaṃ   paṭisevati   yadā   ca   vissaṭṭho   niddaṃ   okkamati  ime  kho
bhikkhave   dve   paccayā   nāgassa  sabhāvapātukammāya  .  tiracchānagato
bhikkhave     anupasampanno     na     upasampādetabbo     upasampanno
nāsetabboti.
     [128]   Tena   kho   pana  samayena  aññataro  māṇavako  mātaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti.
     {128.1}   Athakho   so  māṇavako  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci   .   bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  pubbepi  kho  āvuso
upāli    nāgo    māṇavakavaṇṇena    bhikkhūsu    pabbajito    iṅghāvuso
upāli    imaṃ    māṇavakaṃ   anuyuñjāhīti   .   athakho   so   māṇavako
āyasmatā    upālinā    anuyuñjiyamāno    etamatthaṃ   ārocesi  .
Āyasmā   upāli   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   mātughātako   bhikkhave   anupasampanno   na
upasampādetabbo upasampanno nāsetabboti.
     [129]   Tena   kho   pana   samayena  aññataro  māṇavako  pitaraṃ
jīvitā   voropesi  .  so  tena  pāpakena  kammena  aṭṭiyati  harāyati
jigucchati   .   athakho   tassa   māṇavakassa   etadahosi   kena  nu  kho
ahaṃ   upāyena   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti .
Athakho   tassa   māṇavakassa   etadahosi  ime  kho  samaṇā  sakyaputtiyā
dhammacārino     samacārino    brahmacārino    saccavādino    sīlavanto
kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu   sakyaputtiyesu   pabbajeyyaṃ
evāhaṃ   imassa   pāpakassa   kammassa   nikkhantiṃ  kareyyanti  .  athakho
so    māṇavako    bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   bhikkhū
āyasmantaṃ   upāliṃ   etadavocuṃ   pubbepi  kho  āvuso  upāli  nāgo
māṇavakavaṇṇena     bhikkhūsu     pabbajito    iṅghāvuso    upāli    imaṃ
māṇavakaṃ    anuyuñjāhīti    .    athakho    so   māṇavako   āyasmatā
upālinā   anuyuñjiyamāno   etamatthaṃ   ārocesi  .  āyasmā  upāli
bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Pitughātako     bhikkhave     anupasampanno     na     anupasampādetabbo
upasampanno nāsetabboti.
     [130]   Tena   kho   pana   samayena  sambahulā  bhikkhū  sāketā
sāvatthiṃ    addhānamaggapaṭipannā    honti    .   antarāmagge   corā
nikkhamitvā   ekacce   bhikkhū   acchindiṃsu   ekacce   bhikkhū   haniṃsu .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   ekacce   core   aggahesuṃ  .
Ekacce   corā   palāyiṃsu   .   ye   te   palāyiṃsu   te   bhikkhūsu
pabbajiṃsu   .   ye   te   gahitā   te  vadhāya  onīyanti  .  addasaṃsu
kho    te   pabbajitā   te   core   vadhāya   onīyamāne   disvāna
evamāhaṃsu   sādhu   kho  mayaṃ  palāyimhā  sacajja  1-  mayaṃ  gayheyyāma
mayampi   evameva   haññeyyāmāti   .   bhikkhū   evamāhaṃsu   kiṃ   pana
tumhe   āvuso  akatthāti  .  athakho  te  pabbajitā  bhikkhūnaṃ  etamatthaṃ
ārocesuṃ   .   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .  arahanto
ete    bhikkhave    bhikkhū    arahantaghātako    bhikkhave   anupasampanno
na upasampādetabbo upasampanno nāsetabboti.
     [131]   Tena  kho  pana  samayena  sambahulā  bhikkhuniyo  sāketā
sāvatthiṃ    addhānamaggapaṭipannā    honti    .   antarāmagge   corā
nikkhamitvā    ekaccā    bhikkhuniyo    acchindiṃsu   ekaccā   bhikkhuniyo
dūsesuṃ  .  sāvatthiyā  rājabhaṭā  nikkhamitvā  ekacce core aggahesuṃ.
Ekacce  corā  palāyiṃsu  .  ye  te  palāyiṃsu  te  bhikkhūsu pabbajiṃsu.
Ye   te  gahitā  te  vadhāya  onīyanti  .  addasaṃsu  kho  te  [2]-
pabbajitā   te   core  vadhāya  onīyamāne  disvāna  evamāhaṃsu  sādhu
kho   mayaṃ   palāyimhā   sacajja   mayaṃ   gayheyyāma   mayampi  evameva
haññeyyāmāti    .   bhikkhū   evamāhaṃsu   kiṃ   pana   tumhe   āvuso
akatthāti   .   athakho  te  pabbajitā  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū     bhagavato     etamatthaṃ     ārocesuṃ     .     bhikkhunīdūsako
@Footnote: 1 Ma. Yu. sacā ca. ito paraṃ īdisameva .    2 Ma. palāyitvā.
Bhikkhave     anupasampanno     na     upasampādetabbo     upasampanno
nāsetabbo  .  saṅghabhedako  bhikkhave  anupasampanno  na upasampādetabbo
upasampanno   nāsetabbo   .   lohituppādako   bhikkhave  anupasampanno
na upasampādetabbo upasampanno nāsetabboti.
     [132]   Tena   kho   pana   samayena  aññataro  ubhatobyañjanako
bhikkhūsu   pabbajito   hoti   .   so  karotipi  kārāpetipi  .  bhagavato
etamatthaṃ    ārocesuṃ   .   ubhatobyañjanako   bhikkhave   anupasampanno
na upasampādetabbo upasampanno nāsetabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 173-180. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=125&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=125&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1819              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :