ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page201.

Uposathakkhandhakaṃ [147] Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti . te manussā upasaṅkamanti dhammassavanāya . te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ . athakho rañño māgadhassa seniyassa bimbisārassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti. {147.1} Athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti te

--------------------------------------------------------------------------------------------- page202.

Manussā upasaṅkamanti dhammassavanāya te labhanti aññatitthiyesu paribbājakesu pemaṃ labhanti pasādaṃ labhanti aññatitthiyā paribbājakā pakkhaṃ yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti sādhu bhante ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti . athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti. [148] Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ 1- cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti . te cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti . te manussā upasaṅkamanti dhammassavanāya . te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti seyyathāpi mūgasūkarā nanu nāma sannipatitehi dhammo bhāsitabboti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. anuññātā.

--------------------------------------------------------------------------------------------- page203.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti. [149] Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ so nesaṃ bhavissati uposathakammanti anujānāmi bhikkhave pātimokkhaṃ uddisituṃ . evañca pana bhikkhave uddisitabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {149.1} suṇātu me bhante saṅgho 1- yadi @Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti @pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi @vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ @pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na @uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati. @ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page204.

Saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya . Kiṃ saṅghassa pubbakiccaṃ . pārisuddhiṃ āyasmanto ārocetha . Pātimokkhaṃ uddisissāmi . taṃ sabbe va santā sādhukaṃ suṇoma manasikaroma . yassa siyā āpatti so āvikareyya asantiyā āpattiyā tuṇhībhavitabbaṃ . tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmi. {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1- evarūpāya parisāya yāvatatiyaṃ anussāvitaṃ hoti . yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya sampajānamusāvādassa hoti . sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā . āvikatā hissa phāsu hotīti. [150] Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ tena vuccati pātimokkhanti . āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti . uddisissāmīti ācikkhissāmi desessāmi paññāpessāmi paṭṭhapessāmi vivarissāmi @Footnote: 1 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page205.

Vibhajissāmi uttānīkarissāmi pakāsessāmi . tanti pātimokkhaṃ vuccati . sabbe va santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca ete vuccanti sabbe va santāti . Sādhukaṃ suṇomāti aṭṭhikatvā manasikatvā sabbaṃ cetasā samannāharāma . manasikaromāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema . yassa siyā āpattīti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti . so āvikareyyāti so deseyya so vivareyya so uttānīkareyya so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. {150.1} Asantī nāma āpatti anajjhāpanno 1- vā hoti āpajjitvā vā vuṭṭhito 2- . tuṇhībhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ 3- . parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma @Footnote: 1 Ma. Yu. anajjhāpannā . 2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā @hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti @āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti @vuttaṃ . 3 Yu. na vyāhātabbaṃ.

--------------------------------------------------------------------------------------------- page206.

Parisā bhikkhuparisā vuccati . yāvatatiyaṃ anussāvitaṃ hotīti sakiṃpi anussāvitaṃ hoti dutiyampi anussāvitaṃ hoti tatiyampi anussāvitaṃ hoti . saramānoti jānamāno sañjānamāno . santī nāma āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-. {150.2} Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . Sampajānamusāvādassa hotīti sampajānamusāvādo 3- kiṃ hoti . Dukkaṭaṃ hoti . antarāyiko dhammo vutto bhagavatāti kissa antarāyiko. Paṭhamassa jhānassa adhigamāya antarāyiko dutiyassa jhānassa adhigamāya antarāyiko tatiyassa jhānassa adhigamāya antarāyiko catutthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko . tasmāti taṃkāraṇā . Saramānenāti jānamānena sañjānamānena . visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena . santī nāma āpatti ajjhāpanno vā hoti āpajjitvā vā avuṭṭhito . āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā . āvikatā hissa phāsu hotīti kissa phāsu hoti . paṭhamassa jhānassa adhigamāya phāsu hoti dutiyassa jhānassa adhigamāya phāsu hoti tatiyassa @Footnote: 1 Ma. Yu. ajjhāpannā . 2 avuṭṭhitā . 3 Ma. sampajānamsāvāde.

--------------------------------------------------------------------------------------------- page207.

Jhānassa adhigamāya phāsu hoti catutthassa jhānassa adhigamāya phāsu hoti jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti. [151] Tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ pātimokkhaṃ uddisanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave devasikaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave uposathe pātimokkhaṃ uddisitunti . tena kho pana samayena bhikkhū bhagavatā uposathe pātimokkhuddeso anuññātoti pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave pakkhassa tikkhattuṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave sakiṃ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṃ uddisitunti. [152] Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yathāparisāya pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya yo uddiseyya āpatti dukkaṭassa . Anujānāmi bhikkhave samaggānaṃ uposathakammanti . athakho bhikkhūnaṃ etadahosi bhagavatā paññattaṃ samaggānaṃ uposathakammanti

--------------------------------------------------------------------------------------------- page208.

Kittāvatā nu kho sāmaggī hoti yāvatā ekāvāso udāhu sabbā paṭhavīti 1- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti. [153] Tena kho pana samayena āyasmā mahākappino rājagahe viharati maddakucchismiṃ migadāye . athakho āyasmato mahākappinassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ gaccheyyaṃ vā saṅghakammaṃ na vā gaccheyyaṃ athakhvāhaṃ visuddho paramāya visuddhiyāti . athakho bhagavā āyasmato mahākappinassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva gijjhakūṭe pabbate antarahito maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. {153.1} Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca nanu te kappina rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ gaccheyyaṃ vā saṅghakammaṃ na vā gaccheyyaṃ athakhvāhaṃ visuddho paramāya visuddhiyāti. Evaṃ bhante . tumhe ce brāhmaṇā uposathaṃ na sakkarissatha @Footnote: 1 Sī. puthuvīti.

--------------------------------------------------------------------------------------------- page209.

Na garukarissatha na mānessatha na pūjessatha atha ko carahi uposathaṃ sakkarissati garukarissati mānessati pūjessati gaccha tvaṃ brāhmaṇa uposathaṃ mā no agamāsi gacchevaṃ 1- saṅghakammaṃ mā no agamāsīti. Evaṃ bhanteti kho āyasmā mahākappino bhagavato paccassosi . Athakho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi.


             The Pali Tipitaka in Roman Character Volume 4 page 201-209. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=147&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=147&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=147&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=147&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :