ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [180]  Tena  kho  pana  samayena  sambahulā  bhikkhū bālā abyattā
@Footnote: 1 nappadīpetabbaṃ .  2 ito paraṃ pānīyaparibhojanīyupaṭṭhapanavatthu Ma. Yu. potthakesu
@evaṃ dissati tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva
@pānīyaṃ upaṭṭhāpenti na paribhojanīyaṃ upaṭṭhāpenti. āgantukā bhikkhū ujjhāyanti
@khīyanti vipācenti kathaṃ hi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti na
@paribhojanīyaṃ upaṭṭhāpessantīti. bhagavato etamatthaṃ ārocesuṃ. anujānāmi
@bhikkhave pānīyaṃ paribhojanīyaṃ upaṭṭhāpetunti. athakho bhikkhūnaṃ etadahosi kena
@nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbanti. bhagavato etamatthaṃ ārocesuṃ.
@anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti. therena āṇattā navā
@bhikkhū na upaṭṭhāpenti. bhagavato etamatthaṃ ārocesuṃ. na bhikkhave therena āṇattena
@agilānena na upaṭṭhāpetabbaṃ yo na upaṭṭhāpeyya āpatti dukkaṭassāti.
Disaṅgamikā   ācariyupajjhāye   na  1-  āpucchiṃsu  .  bhagavato  etamatthaṃ
ārocesuṃ.
     {180.1}   Idha  pana  bhikkhave  sambahulā  bhikkhū  bālā  abyattā
disaṅgamikā   ācariyupajjhāye  na  1-  āpucchanti  .  te  2-  bhikkhave
ācariyupajjhāyehi   pucchitabbā  kahaṃ  gamissatha  kena  saddhiṃ  gamissathāti .
Te  ce  bhikkhave  bālā  abyattā  aññe  bāle  abyatte apadiseyyuṃ
na    bhikkhave    ācariyupajjhāyehi    anujānitabbā   anujāneyyuṃ   ce
āpatti  dukkaṭassa  .  te  ce  3- bhikkhave bālā abyattā ananuññātā
ācariyupajjhāyehi gaccheyyuñce 4- āpatti dukkaṭassa.
     {180.2}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse sambahulā bhikkhū
viharanti  bālā  abyattā  .  te  na  jānanti  uposathaṃ vā uposathakammaṃ
vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tattha  añño  bhikkhu
āgacchati   bahussuto   āgatāgamo   dhammadharo   vinayadharo   mātikādharo
paṇḍito   byatto   medhāvī   lajjī   kukkuccako  sikkhākāmo  .  tehi
bhikkhave  bhikkhūhi  so  bhikkhu  saṅgahetabbo  anuggahetabbo  upalāpetabbo
upaṭṭhāpetabbo     cuṇṇena     mattikāya    dantakaṭṭhena    mukhodakena
no    ce    saṅgaṇheyyuṃ   anuggaṇheyyuṃ   upalāpeyyuṃ   upaṭṭhāpeyyuṃ
cuṇṇena mattikāya dantakaṭṭhena mukhodakena āpatti dukkaṭassa.
     {180.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
@Footnote: 1 Ma. nasaddo natthi .    2 sabbattha tehīti dissati .   3 Ma. ca.
@4 Yu. gaccheyyuṃ. Sī. gaccheyyuñceva.
Bhikkhū   viharanti   bālā   abyattā  .  te  na  jānanti  uposathaṃ  vā
uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tehi
bhikkhave   bhikkhūhi  eko  bhikkhu  sāmantā  āvāsā  sajjukaṃ  pāhetabbo
gacchāvuso   saṅkhittena   vā  vitthārena  vā  pātimokkhaṃ  pariyāpuṇitvā
āgacchāti   .   evañcetaṃ   labhetha   iccetaṃ  kusalaṃ  no  ce  labhetha
tehi   bhikkhave   bhikkhūhi   sabbeheva   yattha   jānanti   uposathaṃ   vā
uposathakammaṃ   vā  pātimokkhaṃ  vā  pātimokkhuddesaṃ  vā  so  āvāso
gantabbo no ce gaccheyyuṃ āpatti dukkaṭassa.
     {180.4}   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  sambahulā
bhikkhū  vassaṃ  vasanti  bālā  abyattā  .  te  na  jānanti  uposathaṃ vā
uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ   vā  .  tehi
bhikkhave   bhikkhūhi  eko  bhikkhu  sāmantā  āvāsā  sajjukaṃ  pāhetabbo
gacchāvuso   saṅkhittena   vā  vitthārena  vā  pātimokkhaṃ  pariyāpuṇitvā
āgacchāti  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce labhetha eko
bhikkhu  sattāhakālikaṃ  pāhetabbo  gacchāvuso  saṅkhittena  vā  vitthārena
vā   pātimokkhaṃ   pariyāpuṇitvā   āgacchāti   .   evañcetaṃ   labhetha
iccetaṃ  kusalaṃ  no  ce  labhetha  na  bhikkhave  tehi bhikkhūhi tasmiṃ āvāse
vassaṃ vasitabbaṃ vaseyyuṃ ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 232-234. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=180&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=180&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=180&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=180&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=180              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3069              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3069              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :