ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [181]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   uposathaṃ   karissatīti  .  evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ
Etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena  bhikkhunā  pārisuddhiṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā   .   tena   gilānena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisidītvā  añjaliṃ  paggahetvā
evamassa   vacanīyo  pārisuddhiṃ  dammi  pārisuddhiṃ  me  hara  pārisuddhiṃ  me
ārocehīti   .   kāyena   viññāpeti   vācāya   viññāpeti  kāyena
vācāya  viññāpeti  dinnā  hoti  pārisuddhi  .  na  kāyena  viññāpeti
na   vācāya   viññāpeti   na  kāyena  vācāya  viññāpeti  na  dinnā
hoti  pārisuddhi  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
so  bhikkhave  gilāno  bhikkhu  mañcena  vā  pīṭhena  vā  saṅghamajjhe  1-
ānetvā uposatho kātabbo.
     {181.1}   Sace   bhikkhave  gilānupaṭṭhākānaṃ  bhikkhūnaṃ  evaṃ  hoti
sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma  ābādho  vā  abhivaḍḍhissati
kālakiriyā  vā  bhavissatīti  na  bhikkhave  gilāno [2]- ṭhānā cāvetabbo
saṅghena   tattha   gantvā   uposatho  kātabbo  .  na  tveva  vaggena
saṅghena uposatho kātabbo kareyya ce āpatti dukkaṭassa.
     {181.2}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
tattheva   pakkamati   aññassa   dātabbā   pārisuddhi  .  pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā tattheva vibbhamati kālaṃ karoti sāmaṇero
paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti  antimavatthuṃ  ajjhāpannako
@Footnote: 1 Po. saṅghamajjhaṃ .   2 Ma. bhikkhu.
Paṭijānāti     ummattako     paṭijānāti     khittacitto     paṭijānāti
vedanaṭṭo   paṭijānāti   āpattiyā   adassane   ukkhittako  paṭijānāti
āpattiyā   appaṭikamme   ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā
appaṭinissagge     ukkhittako     paṭijānāti     paṇḍako    paṭijānāti
theyyasaṃvāsako   paṭijānāti   titthiyapakkantako   paṭijānāti  tiracchānagato
paṭijānāti     mātughātako     paṭijānāti     pitughātako    paṭijānāti
arahantaghātako    paṭijānāti    bhikkhunīdūsako    paṭijānāti   saṅghabhedako
paṭijānāti       lohituppādako       paṭijānāti      ubhatobyañjanako
paṭijānāti aññassa dātabbā pārisuddhi.
     {181.3}   Pārisuddhihārako   ce  bhikkhave  dinnāya  pārisuddhiyā
antarāmagge  pakkamati  .  anāhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce  bhikkhave  dinnāya  pārisuddhiyā  antarāmagge  vibbhamati  kālaṃ  karoti
.pe.   ubhatobyañjanako   paṭijānāti   anāhaṭā   hoti   pārisuddhi .
Pārisuddhihārako    ce   bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto
pakkamati   āhaṭā   hoti   pārisuddhi  .  pārisuddhihārako  ce  bhikkhave
dinnāya   pārisuddhiyā   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako  paṭijānāti  āhaṭā  hoti  pārisuddhi . Pārisuddhihārako
ce   bhikkhave  dinnāya  pārisuddhiyā  saṅghappatto  sutto  na  āroceti
pamatto   na   āroceti   samāpanno   na   āroceti  āhaṭā  hoti
pārisuddhi   .   pārisuddhihārakassa   anāpatti   .  pārisuddhihārako  ce
Bhikkhave   dinnāya   pārisuddhiyā   saṅghappatto   sañcicca  na  āroceti
āhaṭā hoti pārisuddhi pārisuddhihārakassa āpatti dukkaṭassāti.
     [182]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   kammaṃ   karissatīti   .   evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā   chandaṃ   dātuṃ  .  evañca  pana  bhikkhave
dātabbo   .   tena   gilānena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā
evamassa  vacanīyo  chandaṃ  dammi  chandaṃ  me  hara  chandaṃ me ārocehīti.
Kāyena   viññāpeti   vācāya  viññāpeti  kāyena  vācāya  viññāpeti
dinno  hoti  chando  .  na  kāyena  viññāpeti  na  vācāya viññāpeti
na kāyena vācāya viññāpeti na dinno hoti chando.
     {182.1} Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so bhikkhave
gilāno   bhikkhu   mañcena  vā  pīṭhena  va  saṅghamajjhe  ānetvā  kammaṃ
kātabbaṃ  sace  bhikkhave  gilānupaṭṭhākānaṃ  bhikkhūnaṃ  evaṃ  hoti  sace  kho
mayaṃ    gilānaṃ    ṭhānā    cāvessāma   ābādho   vā   abhivaḍḍhissati
kālakiriyā  vā  bhavissatīti  na  bhikkhave  gilāno [1]- ṭhānā cāvetabbo
saṅghena   tattha   gantvā   kammaṃ  kātabbaṃ  na  tveva  vaggena  saṅghena
kammaṃ kātabbaṃ kareyya ce āpatti dukkaṭassāti 2-.
@Footnote: 1 Ma. bhikkhu .   2 Ma. itisaddo natthi.
     {182.2} Chandahārako ce bhikkhave dinne chande tattheva pakkamati aññassa
dātabbo  chando . Chandahārako ce bhikkhave dinne chande tattheva vibbhamati
kālaṃ   karoti   sāmaṇero   paṭijānāti  sikkhaṃ  paccakkhātako  paṭijānāti
antimavatthuṃ     ajjhāpannako     paṭijānāti    ummattako    paṭijānāti
khittacitto     paṭijānāti     vedanaṭṭo     paṭijānāti     āpattiyā
adassane   ukkhittako   paṭijānāti   āpattiyā  appaṭikamme  ukkhittako
paṭijānāti     pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhittako
paṭijānāti     paṇḍako     paṭijānāti     theyyasaṃvāsako    paṭijānāti
titthiyapakkantako    paṭijānāti   tiracchānagato   paṭijānāti   mātughātako
paṭijānāti     pitughātako    paṭijānāti    arahantaghātako    paṭijānāti
bhikkhunīdūsako    paṭijānāti    saṅghabhedako    paṭijānāti   lohituppādako
paṭijānāti ubhatobyañjanako paṭijānāti aññassa dātabbo chando.
     {182.3}  Chandahārako  ce  bhikkhave  dinne  chande antarāmagge
pakkamati   anāhaṭo  hoti  chando  .  chandahārako  ce  bhikkhave  dinne
chande   antarāmagge   vibbhamati   kālaṃ  karoti  .pe.  ubhatobyañjanako
paṭijānāti  anāhaṭo  hoti chando. Chandahārako ce bhikkhave dinne chande
saṅghappatto  pakkamati  āhaṭo  hoti  chando  .  chandahārako ce bhikkhave
dinne  chande  saṅghappatto  vibbhamati  kālaṃ  karoti .pe. Ubhatobyañjanako
paṭijānāti   āhaṭo   hoti   chando   .   chandahārako   ce  bhikkhave
Dinne   chande   saṅghappatto   sutto   na   āroceti   pamatto   na
āroceti   samāpanno   na   āroceti   āhaṭo   hoti   chando .
Chandahārakassa    anāpatti    .   chandahārako   ce   bhikkhave   dinne
chande   saṅghappatto  sañcicca  na  āroceti  āhaṭo  hoti  chando .
Chandahārakassa     āpatti     dukkaṭassa    .    anujānāmi    bhikkhave
tadahuposathe    pārisuddhiṃ    dentena   chandaṃpi   dātuṃ   santi   saṅghassa
karaṇīyanti.
     [183]   Tena   kho   pana  samayena  aññataraṃ  bhikkhuṃ  tadahuposathe
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahuposathe   ñātakā   gaṇhanti   .   te   ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā   bhikkhūhi
evamassu    vacanīyā   iṅgha   tumhe   āyasmanto   muhuttaṃ   ekamantaṃ
hotha yāvāyaṃ bhikkhu pārisuddhiṃ detīti.
     {183.1}  Evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce labhetha te
ñātakā   bhikkhūhi   evamassu   vacanīyā   iṅgha  tumhe  āyasmanto  imaṃ
bhikkhuṃ  muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho  uposathaṃ  karotīti. Evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho  kātabbo  kareyya  ce  āpatti  dukkaṭassa . Idha pana bhikkhave
bhikkhu   tadahuposathe   rājāno   gaṇhanti  .pe.  corā  gaṇhanti  ...
Dhuttā   gaṇhanti  ...  bhikkhupaccatthikā  gaṇhanti  .  te  bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   uposathaṃ   karotīti   .   evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi    evamassu    vacanīyā    iṅgha   tumhe   āyasmanto   muhuttaṃ
ekamantaṃ   hotha   yāvāyaṃ   bhikkhu   pārisuddhiṃ   detīti   .  evañcetaṃ
labhetha    iccetaṃ    kusalaṃ   no   ce   labhetha   te   bhikkhupaccatthikā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanato   imaṃ  bhikkhuṃ
muhuttaṃ   nissīmaṃ   netha   yāva  saṅgho  uposathaṃ  karotīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  na  tveva  vaggena  saṅghena
uposatho kātabbo kareyya ce āpatti dukkaṭassāti.
     [184]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
atthi    saṅghassa    karaṇīyanti    .   evaṃ   vutte   aññataro   bhikkhu
bhagavantaṃ   etadavoca   atthi   bhante   gaggo   nāma  bhikkhu  ummattako
so  anāgatoti  .  dveme  bhikkhave  ummattakā  atthi  bhikkhu ummattako
saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati  atthi  neva
sarati    āgacchatipi   uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ
napi   āgacchati   atthi   neva   āgacchati   .   tatra  bhikkhave  yvāyaṃ
ummattako   saratipi   uposathaṃ   napi  sarati  saratipi  saṅghakammaṃ  napi  sarati
āgacchatipi     uposathaṃ     napi    āgacchati    āgacchatipi    saṅghakammaṃ
Napi    āgacchati   .   anujānāmi   bhikkhave   evarūpassa   ummattakassa
ummattakasammatiṃ    dātuṃ   .   evañca   pana   bhikkhave   dātabbā  .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {184.1}   suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Yadi    saṅghassa    pattakallaṃ   saṅgho   gaggassa   bhikkhuno   ummattakassa
ummattakasammatiṃ   dadeyya   sareyya   vā   gaggo   bhikkhu   uposathaṃ  na
vā  sareyya  sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya vā
uposathaṃ   na   vā   āgaccheyya   āgaccheyya  vā  saṅghakammaṃ  na  vā
āgaccheyya   saṅgho   saha   vā  gaggena  vinā  vā  gaggena  uposathaṃ
kareyya saṅghakammaṃ kareyya. Esā ñatti.
     {184.2}   Suṇātu  me  bhante  saṅgho  gaggo  bhikkhu  ummattako
saratipi   uposathaṃ   napi   sarati  saratipi  saṅghakammaṃ  napi  sarati  āgacchatipi
uposathaṃ   napi   āgacchati   āgacchatipi   saṅghakammaṃ   napi   āgacchati .
Saṅgho    gaggassa    bhikkhuno    ummattakassa    ummattakasammatiṃ    deti
sareyya   vā   gaggo   bhikkhu  uposathaṃ  na  vā  sareyya  sareyya  vā
saṅghakammaṃ   na   vā   sareyya   āgaccheyya   vā   uposathaṃ   na  vā
āgaccheyya    āgaccheyya    vā   saṅghakammaṃ   na   vā   āgaccheyya
saṅgho   saha   vā   gaggena   vinā   vā   gaggena  uposathaṃ  karissati
saṅghakammaṃ      karissati     .     yassāyasmato     khamati     gaggassa
Bhikkhuno    ummattakassa    ummattakasammatiyā    dānaṃ    sareyya    vā
gaggo   bhikkhu   uposathaṃ   na  vā  sareyya  sareyya  vā  saṅghakammaṃ  na
vā    sareyya   āgaccheyya   vā   uposathaṃ   na   vā   āgaccheyya
āgaccheyya   vā   saṅghakammaṃ   na   vā  āgaccheyya  saṅgho  saha  vā
gaggena   vinā   vā   gaggena   uposathaṃ   karissati  saṅghakammaṃ  karissati
so tuṇhassa yassa nakkhamati so bhāseyya.
     {184.3}    Dinnā   saṅghena   gaggassa   bhikkhuno   ummattakassa
ummattakasammati   sareyya   vā  gaggo  bhikkhu  uposathaṃ  na  vā  sareyya
sareyya  vā  saṅghakammaṃ  na  vā  sareyya  āgaccheyya  vā  uposathaṃ  na
vā   āgaccheyya   āgaccheyya   vā   saṅghakammaṃ  na  vā  āgaccheyya
saṅgho  saha  vā  gaggena  vinā  vā  gaggena  uposathaṃ karissati saṅghakammaṃ
karissati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 234-242. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=181&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=181&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=181&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=181&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3129              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3129              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :