ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                     Vassūpanāyikakkhandhakaṃ
     [205]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ vassāvāso
appaññatto   hoti   .  tedha  1-  bhikkhū  hemantampi  gimhampi  vassampi
cārikaṃ   caranti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi    nāma    samaṇā    sakyaputtiyā    hemantampi   gimhampi   vassampi
cārikaṃ    carissanti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ
viheṭhentā    bahū   khuddake   pāṇe   saṅghātaṃ   āpādentā   ime
hi   nāma   aññatitthiyā   paribbājakā   2-  durakkhātadhammā  vassāvāsaṃ
alliyissanti   saṅkāsayissanti  3-  ime  hi  nāma  sakuntakā  rukkhaggesu
kulāvakāni   karitvā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti   ime
pana    samaṇā    sakyaputtiyā   hemantampi   gimhampi   vassampi   cārikaṃ
caranti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ  viheṭhentā
bahū   khuddake   pāṇe  saṅghātaṃ  āpādentāti  .  assosuṃ  kho  bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi bhikkhave vassaṃ upagantunti.
@Footnote: 1 idhasaddo nipātamattoti tabbaṇṇanā .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. saṅkasāyissanti. Yu. Rā. saṅkāpayissanti.
     [206]   Athakho   bhikkhūnaṃ   etadahosi   kadā   nu   kho   vassaṃ
upagantabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave   vassāne   vassaṃ   upagantunti   .  athakho  bhikkhūnaṃ  etadahosi
kati   nu   kho   vassūpanāyikāti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Dvemā   bhikkhave   vassūpanāyikā  purimikā  pacchimikā  1-  aparajjugatāya
āsāḷhiyā     purimikā     upagantabbā     māsagatāya    āsāḷhiyā
pacchimikā upagantabbā imā kho bhikkhave dve vassūpanāyikāti.
     [207]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū vassaṃ upagantvā
antarāvassaṃ   cārikaṃ   caranti   .   manussā  tatheva  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  hemantampi  gimhampi
vassampi   cārikaṃ   carissanti   haritāni   tiṇāni  sammaddantā  ekindriyaṃ
jīvaṃ  viheṭhentā  bahū  khuddake  pāṇe saṅghātaṃ āpādentā ime hi nāma
aññatitthiyā   durakkhātadhammā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti
ime   hi   nāma  sakuntakā  rukkhaggesu  kulāvakāni  karitvā  vassāvāsaṃ
alliyissanti    saṅkāsayissanti    ime    pana    samaṇā    sakyaputtiyā
hemantampi    gimhampi    vassampi    cārikaṃ   caranti   haritāni   tiṇāni
sammaddantā    ekindriyaṃ   jīvaṃ   viheṭhentā   bahū   khuddake   pāṇe
saṅghātaṃ   āpādentāti   .   assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
@Footnote: 1 Ma. Yu. pacchimikāti.
Bhikkhū   vassaṃ   upagantvā   antarāvassaṃ   cārikaṃ  carissantīti  .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   vassaṃ   upagantvā   purimaṃ  vā  temāsaṃ  pacchimaṃ  vā  temāsaṃ
avasitvā     cārikā     pakkamitabbā    yo    pakkameyya    āpatti
dukkaṭassāti.
     [208]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  na  icchanti
vassaṃ   upagantuṃ   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
vassaṃ   na   upagantabbaṃ   yo  na  upagaccheyya  āpatti  dukkaṭassāti .
Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  tadahuvassūpanāyikāya  vassaṃ
anupagantukāmā   sañcicca   āvāsaṃ   atikkamanti   .  bhagavato  etamatthaṃ
ārocesuṃ   .   na  bhikkhave  tadahuvassūpanāyikāya  vassaṃ  anupagantukāmena
sañcicca    āvāso    atikkamitabbo    yo    atikkameyya    āpatti
dukkaṭassāti.
     [209]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
vassaṃ   ukkaḍḍhitukāmo  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  yadi  panayyā  1-
āgame    juṇhe    vassaṃ    upagaccheyyunti   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave rājūnaṃ anuvattitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 271-273. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=205&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=205&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=205&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=205&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=205              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3289              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3289              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :