ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [242]  Na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā abhikkhuko
āvāso   gantabbo   aññatra   saṅghena   aññatra   antarāyā  .  na
bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā   abhikkhuko   anāvāso
gantabbo aññatra saṅghena aññatra antarāyā.
     {242.1}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    āvāso    gantabbo    aññatra    saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    anāvāso    gantabbo    aññatra   saṅghena
aññatra antarāyā.
     {242.2}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā  anāvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā
vā   anāvāsā   vā  abhikkhuko  āvāso  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā
anāvāsā  vā  abhikkhuko  anāvāso  gantabbo  aññatra saṅghena aññatra
Antarāyā.
     {242.3}   Na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā  vā
anāvāsā   vā   abhikkhuko   āvāso  vā  anāvāso  vā  gantabbo
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   āvāsā   sabhikkhuko   āvāso   gantabbo   yatthassu  bhikkhū
nānāsaṃvāsakā   aññatra   saṅghena  aññatra  antarāyā  .  na  bhikkhave
tadahupavāraṇāya   sabhikkhukā   āvāsā   sabhikkhuko   anāvāso  gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {242.4}  Na  bhikkhave  tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko
āvāso  vā  anāvāso  vā  gantabbo  yatthassu  bhikkhū  nānāsaṃvāsakā
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   anāvāsā   sabhikkhuko   āvāso  .pe.  anāvāso  .pe.
Āvāso  vā  anāvāso  vā  gantabbo  yatthassu  bhikkhū  nānāsaṃvāsakā
aññatra   saṅghena   aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya
sabhikkhukā   āvāsā   vā  anāvāsā  vā  sabhikkhuko  āvāso  .pe.
Anāvāso   .pe.   āvāso  vā  anāvāso  vā  gantabbo  yatthassu
bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     {242.5}  Gantabbo  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā
sabhikkhuko  āvāso  .pe.  anāvāso  .pe.  āvāso  vā anāvāso
vā  yatthassu  bhikkhū  samānasaṃvāsakā  yaṃ  jaññā sakkomi ajjeva gantunti.
Gantabbo   bhikkhave   tadahupavāraṇāya   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso   .pe.   anāvāso   .pe.  āvāso  vā  anāvāso  vā
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti   .   gantabbo   bhikkhave   tadahupavāraṇāya  sabhikkhukā  āvāsā
vā   anāvāsā   vā   sabhikkhuko  āvāso  .pe.  anāvāso  .pe.
Āvāso    vā    anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā
yaṃ jaññā sakkomi ajjeva gantunti.
     [243]   Na   bhikkhave  bhikkhuniyā  nisinnaparisāya  pavāretabbaṃ  yo
pavāreyya   āpatti   dukkaṭassa   .   na   bhikkhave   sikkhamānāya   na
sāmaṇerassa    na    sāmaṇeriyā    na    sikkhaṃ    paccakkhātakassa   na
antimavatthuṃ   ajjhāpannakassa   nisinnaparisāya  pavāretabbaṃ  yo  pavāreyya
āpatti    dukkaṭassa    .    na    bhikkhave    āpattiyā    adassane
ukkhittakassa   nisinnaparisāya   pavāretabbaṃ   yo   pavāreyya  yathādhammo
kāretabbo    .    na    āpattiyā   appaṭikamme   ukkhittakassa   na
pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhittakassa    nisinnaparisāya
pavāretabbaṃ    yo    pavāreyya    yathādhammo   kāretabbo   .   na
paṇḍakassa    nisinnaparisāya    pavāretabbaṃ    yo   pavāreyya   āpatti
dukkaṭassa    .    na    theyyasaṃvāsakassa    na   titthiyapakkantakassa   na
tiracchānagatassa   na   mātughātakassa  na  pitughātakassa  na  arahantaghātakassa
na     bhikkhunīdūsakassa     na     saṅghabhedakassa    na    lohituppādakassa
Na      ubhatobyañjanakassa      nisinnaparisāya      pavāretabbaṃ     yo
pavāreyya  āpatti  dukkaṭassa  .  na  bhikkhave  pārivāsikapavāraṇādānena
pavāretabbaṃ     aññatra     avuṭṭhitāya     parisāya    .    na    ca
bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyāti.
                   Dutiyabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 340-343. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=242&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=242&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=242&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=242&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=242              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :