ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [32]  Athakho  bhagavā  [1]-  bhikkhū  āmantesi  muttāhaṃ  bhikkhave
sabbapāsehi   ye   dibbā   ye  ca  mānusā  tumhepi  bhikkhave  muttā
sabbapāsehi   ye   dibbā   ye   ca   mānusā  caratha  bhikkhave  cārikaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānaṃ    mā    ekena    dve   agamittha   desetha
bhikkhave     dhammaṃ     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
@Footnote: 1 Ma. te.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsetha
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāro   ahampi   bhikkhave   yena   uruvelā
senānigamo tenupasaṅkamissāmi dhammadesanāyāti.
     [33]   Athakho   māro   pāpimā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi sabbapāsehi              ye dibbā ye ca mānusā
         mahābandhanabaddhosi                 na me samaṇa mokkhasīti.
         Muttohaṃ 1- sabbapāsehi         ye dibbā ye ca mānusā
         mahābandhanamuttomhi              nihato tvamasi antakāti.
         Antalikkhacaro pāso                yvāyaṃ 2- carati mānaso
         tena taṃ bandhayissāmi 3-          na me samaṇa mokkhasīti.
         Rūpā saddā gandhā rasā          phoṭṭhabbā ca manoramā
         ettha me vigato chando            nihato tvamasi antakāti.
         Athakho māro pāpimā              jānāti maṃ bhagavā jānāti maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 4-.
                     Mārakathā niṭṭhitā



             The Pali Tipitaka in Roman Character Volume 4 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=32&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=32&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=32&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=32&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=32              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :