ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [77] Tena kho pana samayena bhikkhū anupajjhāyakā [2]- anovadiyamānā
ananusāsiyamānā    dunnivatthā   duppārutā   anākappasampannā   piṇḍāya
caranti    manussānaṃ    3-    bhuñjamānānaṃ   uparibhojanepi   uttiṭṭhapattaṃ
upanāmenti   uparikhādanīyepi   uttiṭṭhapattaṃ   upanāmenti  uparisāyanīyepi
uttiṭṭhapattaṃ        upanāmenti       uparipānīyepi       uttiṭṭhapattaṃ
upanāmenti    sāmaṃ    sūpampi    odanampi    viññāpetvā    bhuñjanti
bhattaggepi uccāsaddā mahāsaddā viharanti.
     {77.1}   Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi      uttiṭṭhapattaṃ     upanāmessanti     sāmaṃ     sūpampi
odanampi     viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā
mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti.
@Footnote: 1 Ma. pabbajākathā. 2 Ma. anācariyakā. 3 ito pure Ma. Yu. tesaddo dissati.
     [78]  Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ   .   ye   te   bhikkhū   appicchā   santuṭṭhā   lajjino
kukkuccakā    sikkhākāmā    te    ujjhāyanti    khīyanti    vipācenti
kathaṃ    hi    nāma   bhikkhū   dunnivatthā   duppārutā   anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi      uttiṭṭhapattaṃ     upanāmessanti     sāmaṃ     sūpampi
odanampi     viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā
mahāsaddā   viharissantīti   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ.
     [79]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    bhikkhū    paṭipucchi    saccaṃ    kira   bhikkhave   bhikkhū
dunnivatthā     duppārutā     anākappasampannā     piṇḍāya     caranti
manussānaṃ    bhuñjamānānaṃ    uparibhojanepi    uttiṭṭhapattaṃ    upanāmenti
uparikhādanīyepi       uttiṭṭhapattaṃ      upanāmenti      uparisāyanīyepi
uttiṭṭhapattaṃ    upanāmenti    uparipānīyepi   uttiṭṭhapattaṃ   upanāmenti
sāmaṃ     sūpampi    odanampi    viññāpetvā    bhuñjanti    bhattaggepi
uccāsaddā   mahāsaddā   viharantīti  .  saccaṃ  bhagavāti  1-  .  vigarahi
@Footnote: 1 sabbattha itisaddo na paññāyati.
Buddho   bhagavā  ananucchavikaṃ  1-  bhikkhave  tesaṃ  moghapurisānaṃ  ananulomikaṃ
appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi   nāma   te
bhikkhave     moghapurisā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi   uttiṭṭhapattaṃ   upanāmessanti   sāmaṃ   sūpampi   odanampi
viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā    mahāsaddā
viharissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ
vā    bhiyyobhāvāya    athakhvetaṃ    2-    bhikkhave   appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
     [80]   Athakho   bhagavā   te  bhikkhū  anekapariyāyena  vigarahitvā
dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   3-   saṅgaṇikāya
kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya  suposatāya
appicchassa   santuṭṭhassa   dhūtassa   sallekhassa   pāsādikassa  appaccayassa
viriyārambhassa    vaṇṇaṃ    bhāsitvā    bhikkhūnaṃ    tadanucchavikaṃ   tadanulomikaṃ
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upajjhāyaṃ      upajjhāyo     bhikkhave     saddhivihārikamhi     puttacittaṃ
@Footnote: 1 Sī. Yu. ananucchaviyaṃ. 2 Sī. Yu. Rā. athakho taṃ. 3 Sī. Yu. asantuṭṭhiyā.
@Ma. asantuṭṭhitāya.
Upaṭṭhapessati    saddhivihāriko    upajjhāyamhi    pitucittaṃ   upaṭṭhapessati
evante   aññamaññaṃ  sagāravā  sappatissā  sabhāgavuttikā  1-  viharantā
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjissanti  .  evañca
pana   bhikkhave   upajjhāyo  gahetabbo  .  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa
vacanīyo   upajjhāyo   me   bhante   hohi   upajjhāyo   me   bhante
hohi   upajjhāyo   me   bhante   hohīti   .  sāhūti  vā  lahūti  vā
opāyikanti    vā   paṭirūpanti   vā   pāsādikena   sampādehīti   vā
kāyena     viññāpeti    vācāya    viññāpeti    kāyena    vācāya
viññāpeti    gahito    hoti    upajjhāyo   na   kāyena   viññāpeti
na    vācāya    viññāpeti   na   kāyena   vācāya   viññāpeti   na
gahito hoti upajjhāyo.
     [81]  Saddhivihārikena  bhikkhave  upajjhāyamhi  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   .  kālasseva  uṭṭhāya  upāhanā  omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
upanāmetabbā   yāguṃ   pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā
nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ
upajjhāyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo
hoti so deso sammajjitabbo.
     {81.1}           Sace          upajjhāyo          gāmaṃ
@Footnote: 1 Ma. Yu. sabhāgavuttino.
Pavisitukāmo    hoti    nivāsanaṃ    dātabbaṃ   paṭinivāsanaṃ   paṭiggahetabbaṃ
kāyabandhanaṃ   dātabbaṃ   saguṇaṃ   katvā   saṅghāṭiyo   dātabbā  dhovitvā
patto   saudako   dātabbo   sace   upajjhāyo   pacchāsamaṇaṃ  ākaṅkhati
timaṇḍalaṃ     paṭicchādentena     parimaṇḍalaṃ    nivāsetvā    kāyabandhanaṃ
bandhitvā   saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā  gaṇṭhikaṃ  paṭimuñcitvā
dhovitvā    pattaṃ    gahetvā   upajjhāyassa    pacchāsamaṇena   hotabbaṃ
nātidūre     gantabbaṃ     nāccāsanne     gantabbaṃ     pattapariyāpannaṃ
paṭiggahetabbaṃ    na    upajjhāyassa    bhaṇamānassa    antarantarā   kathā
opātetabbā   upajjhāyo   āpattisāmantā   bhaṇamāno   nivāretabbo
nivattantena      paṭhamataraṃ      āgantvā     āsanaṃ     paññāpetabbaṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ    paccuggantvā
pattacīvaraṃ      paṭiggahetabbaṃ      paṭinivāsanaṃ      dātabbaṃ     nivāsanaṃ
paṭiggahetabbaṃ  .  sace  cīvaraṃ  sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ
na  ca  uṇhe  cīvaraṃ  nidahitabbaṃ  cīvaraṃ  saṃharitabbaṃ  1- cīvaraṃ saṃharantena 2-
caturaṅgulaṃ  kaṇṇaṃ  ussādetvā  3-  cīvaraṃ  saṃharitabbaṃ  mā  majjhe  bhaṅgo
ahosīti obhoge kāyabandhanaṃ kātabbaṃ.
     {81.2}  Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ
datvā   piṇḍapāto   upanāmetabbo   upajjhāyo   pānīyena  pucchitabbo
@Footnote: 1 Sī. Ma. Rā. saṅgharitabbaṃ. 2 Sī. Rā. saṅgharantena. 3 Yu. Rā. ussāretvā.
Bhuttāvissa    udakaṃ    datvā    pattaṃ    paṭiggahetvā    nīcaṃ   katvā
sādhukaṃ    aparighaṃsantena    dhovitvā   vodakaṃ   katvā   muhuttaṃ   uṇhe
otāpetabbo    na    ca    uṇhe    patto   nidahitabbo   pattacīvaraṃ
nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ   gahetvā
ekena   hatthena   heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā
patto    nikkhipitabbo    na    ca    anantarahitāya    bhūmiyā    patto
nikkhipitabbo  cīvaraṃ  nikkhipantena  ekena  hatthena  cīvaraṃ gahetvā ekena
hatthena   cīvaravaṃsaṃ   vā   cīvararajjuṃ   vā   pamajjitvā   pārato  antaṃ
orato    bhogaṃ    katvā   cīvaraṃ   nikkhipitabbaṃ   upajjhāyamhi   vuṭṭhite
āsanaṃ    uddharitabbaṃ    pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo.
     {81.3}  Sace  upajjhāyo  nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ
sace  sītena  attho  hoti  sītaṃ  paṭiyādetabbaṃ  sace uṇhena attho hoti
uṇhaṃ paṭiyādetabbaṃ.
     {81.4} Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ
mattikā  temetabbā  jantāgharapīṭhaṃ  ādāya  upajjhāyassa  piṭṭhito gantvā
jantāgharapīṭhaṃ   datvā   cīvaraṃ   paṭiggahetvā  ekamantaṃ  nikkhipitabbaṃ  cuṇṇaṃ
dātabbaṃ    mattikā   dātabbā   sace   ussahati   jantāgharaṃ   pavisitabbaṃ
jantāgharaṃ  pavisantena  mattikāya  sukhaṃ  makkhetvā  purato  ca  pacchato  ca
paṭicchādetvā  jantāgharaṃ  pavisitabbaṃ  na  there  bhikkhū  anūpakhajja nisīditabbaṃ
Na   navā   bhikkhū   āsanena   paṭibāhetabbā   jantāghare  upajjhāyassa
parikammaṃ    kātabbaṃ    jantāgharā   nikkhamantena   jantāgharapīṭhaṃ   ādāya
purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ
     {81.5}  udakepi  upajjhāyassa  parikammaṃ  kātabbaṃ nahātena paṭhamataraṃ
uttaritvā   attano   gattaṃ   vodakaṃ   katvā  nivāsetvā  upajjhāyassa
gattato    udakaṃ   pamajjitabbaṃ   nivāsanaṃ   dātabbaṃ   saṅghāṭi   dātabbā
jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ
pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ   upajjhāyo   pānīyena
pucchitabbo    .    sace    uddisāpetukāmo   hoti   uddisāpetabbo
sace paripucchitukāmo hoti paripucchitabbo.
     {81.6}  Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo
hoti   sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ  pattacīvaraṃ
nīharitvā     ekamantaṃ     nikkhipitabbaṃ     nisīdanapaccattharaṇaṃ    nīharitvā
ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ
mañco     nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ   nikkhipitabbo   pīṭhaṃ   nīcaṃ   katvā
sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  nīharitvā  ekamantaṃ
nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā
kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo    apassenaphalakaṃ
nīharitvā      ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ
Sallakkhetvā   nīharitvā  ekamantaṃ  nikkhipitabbaṃ  sace  vihāre  santānakaṃ
hoti     ullokā     paṭhamaṃ     ohāretabbaṃ    ālokasandhikaṇṇabhāgā
pamajjitabbā    sace    gerukaparikammakatā    bhitti    kaṇṇakitā    hoti
coḷakaṃ    temetvā    pīḷetvā    pamajjitabbā   sace   kāḷavaṇṇakatā
bhūmi    kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā   pamajjitabbā
sace   akatā   hoti   bhūmi  udakena  paripphosetvā  sammajjitabbā  mā
vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {81.7}  bhummattharaṇaṃ  otāpetvā  sodhetvā  pappoṭetvā  1-
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā   pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbā  mañco
otāpetvā  sodhetvā  pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 2-
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ   paññāpetabbo
pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 3-
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    atiharitvā   yathāpaññattaṃ   paññāpetabbaṃ
bhisibimbohanaṃ  otāpetvā  sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ   nisīdanapaccattharaṇaṃ   otāpetvā  sodhetvā  pappoṭetvā
atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ   kheḷamallako   otāpetvā
pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbo  apassenaphalakaṃ otāpetvā
@Footnote: 1 pappoṭhetvātipi pāṭho. 2-3 Ma. apaṭighaṃsantena.
Pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbaṃ   pattacīvaraṃ   nikkhipitabbaṃ
pattaṃ    nikkhipantena    ekena   hatthena   pattaṃ   gahetvā   ekena
hatthena    heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto
nikkhipitabbo    na    ca   anantarahitāya   bhūmiyā   patto   nikkhipitabbo
cīvaraṃ   nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena
cīvaravaṃsaṃ   vā   cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ  orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
     {81.8}  Sace  puratthimā sarajā vātā vāyanti puratthimā vātapānā
thaketabbā   sace  pacchimā  sarajā  vātā  vāyanti  pacchimā  vātapānā
thaketabbā   sace  uttarā  sarajā  vātā  vāyanti  uttarā  vātapānā
thaketabbā   sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā  vātapānā
thaketabbā   sace   sītakālo  hoti  divā  vātapānā  vivaritabbā  rattiṃ
thaketabbā   sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā  rattiṃ
vivaritabbā.
     {81.9}   Sace   pariveṇaṃ   uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace   aggisālā   uklāpā   hoti   aggisālā   sammajjitabbā  sace
vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace   pānīyaṃ
na    hoti    pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na   hoti
paribhojanīyaṃ   upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ   na   hoti
Ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
     {81.10}    Sace    upajjhāyassa    anabhirati   uppannā   hoti
saddhivihārikena      vūpakāsetabbo      vūpakāsāpetabbo     dhammakathā
vāssa    kātabbā    sace    upajjhāyassa   kukkuccaṃ   uppannaṃ   hoti
saddhivihārikena       vinodetabbaṃ       vinodāpetabbaṃ       dhammakathā
vāssa    kātabbā    sace    upajjhāyassa   diṭṭhigataṃ   uppannaṃ   hoti
saddhivihārikena     vivecetabbaṃ    vivecāpetabbaṃ    dhammakathā    vāssa
kātabbā    .    sace    upajjhāyo    garudhammaṃ   ajjhāpanno   hoti
parivāsāraho    saddhivihārikena    ussukkaṃ   kātabbaṃ   kinti   nu   kho
saṅgho   upajjhāyassa   parivāsaṃ   dadeyyāti   sace   upajjhāyo  mūlāya
paṭikassanāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ   kinti
nu   kho   saṅgho   upajjhāyaṃ   mūlāya  paṭikasseyyāti  sace  upajjhāyo
mānattāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ    kinti
nu   kho   saṅgho   upajjhāyassa   mānattaṃ  dadeyyāti  sace  upajjhāyo
abbhānāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ    kinti
nu   kho   saṅgho  upajjhāyaṃ  abbheyyāti  .  sace  saṅgho  upajjhāyassa
kammaṃ    kattukāmo   hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ
vā    paṭisāraṇīyaṃ    vā   ukkhepanīyaṃ   vā   saddhivihārikena   ussukkaṃ
kātabbaṃ   kinti   nu   kho   saṅgho   upajjhāyassa   kammaṃ   na  kareyya
lahukāya    vā   pariṇāmeyyāti   kataṃ   vā   panassa   hoti   saṅghena
kammaṃ   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
Ukkhepanīyaṃ   vā   saddhivihārikena   ussukkaṃ   kātabbaṃ   kinti   nu  kho
upajjhāyo    sammāvatteyya    lomaṃ   pāteyya   netthāraṃ   vatteyya
saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {81.11}  Sace  upajjhāyassa  cīvaraṃ  dhovitabbaṃ hoti saddhivihārikena
dhovitabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti  nu  kho  upajjhāyassa  cīvaraṃ
dhoviyethāti   sace   upajjhāyassa   cīvaraṃ  kātabbaṃ  hoti  saddhivihārikena
kātabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  upajjhāyassa  cīvaraṃ
kariyethāti  sace  upajjhāyassa  rajanaṃ  pacitabbaṃ  1-  hoti  saddhivihārikena
pacitabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  upajjhāyassa  rajanaṃ
paciyethāti  sace  upajjhāyassa  cīvaraṃ  rajetabbaṃ  1-  hoti saddhivihārikena
rajetabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti  nu  kho  upajjhāyassa  cīvaraṃ
rajiyethāti   cīvaraṃ   rajentena   2-   sādhukaṃ  samparivattakaṃ  samparivattakaṃ
rajetabbaṃ na ca acchinne theve pakkamitabbaṃ.
     {81.12}  Na  upajjhāyaṃ  anāpucchā  ekaccassa  patto  dātabbo
na  ekaccassa  patto  paṭiggahetabbo  na  ekaccassa  cīvaraṃ  dātabbaṃ  na
ekaccassa  cīvaraṃ  paṭiggahetabbaṃ  na  ekaccassa  parikkhāro  dātabbo  na
ekaccassa  parikkhāro  paṭiggahetabbo  na  ekaccassa  kesā chedetabbā
na   ekaccena  kesā  chedāpetabbā  na  ekaccassa  parikammaṃ  kātabbaṃ
na   ekaccena   parikammaṃ   kārāpetabbaṃ   na  ekaccassa  veyyāvacco
@Footnote: 1 Ma. Yu. Rā. rajitabbaṃ. 2 Ma. Yu. Rā. rajantena.
Kātabbo     na    ekaccena    veyyāvacco    kārāpetabbo    na
ekaccassa    pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo
ādātabbo   na   ekaccassa   piṇḍapāto   nīharitabbo   na  ekaccena
piṇḍapāto    nīharāpetabbo   .   na   upajjhāyaṃ   anāpucchā   gāmo
pavisitabbo   na   susānaṃ   gantabbaṃ   na   disā   pakkamitabbā  .  sace
upajjhāyo    gilāno    hoti    yāvajīvaṃ    upaṭṭhātabbo   vuṭṭhānassa
āgametabbanti.
                   Upajjhāyavattaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 80-91. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=77&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=77&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=77&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=77&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :