ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page359.

Vedanāttikaṃ paṭiccavāro [1077] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1078] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā dukkhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1079] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1080] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā ... Adhipatipaccayā

--------------------------------------------------------------------------------------------- page360.

... . Adhipatiyā paṭisandhi natthi . ... anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ purejātapaccayā. Saṅkhittaṃ. [1081] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā ... Kammapaccayā ... vipākapaccayā sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1082] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1083] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe

--------------------------------------------------------------------------------------------- page361.

Paṭicca eko khandho. [1084] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āhārapaccayā ... Indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā. [1085] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā dukkhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā. [1086] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vatthuṃ vippayuttapaccayā . saṅkhittaṃ . atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.

--------------------------------------------------------------------------------------------- page362.

[1087] Hetuyā tīṇi ārammaṇe tīṇi . saṅkhittaṃ . ... Avigate tīṇi . hetupaccayā ārammaṇe tīṇi ... Vipāke dve avigate tīṇi . ārammaṇapaccayā ... adhipatipaccayā hetuyā tīṇi ... vipāke dve avigate tīṇi . āsevanapaccayā hetuyā tīṇi ... kamme tīṇi āhāre tīṇi avigate tīṇi . Vipākapaccayā hetuyā dve ... ārammaṇe tīṇi adhipatiyā dve. Saṅkhittaṃ. ... Purejāte tīṇi kamme tīṇi jhāne dve magge dve avigate tīṇi. Jhānapaccayā hetuyā tīṇi ... vipāke dve avigate tīṇi . maggapaccayā hetuyā tīṇi ... vipāke dve avigate tīṇi . avigatapaccayā hetuyā tīṇi ... natthiyā tīṇi vigate tīṇi . yathā kusalattikassa paccayagaṇanā evaṃ vitthāretabbā. [1088] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā ahetukaṃ sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1089] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1090] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page363.

Adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1091] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā . Nādhipatiparipuṇṇaṃ paṭisandhikaṃ. [1092] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati napurejātapaccayā āruppe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1093] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati napurejātapaccayā āruppe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca

--------------------------------------------------------------------------------------------- page364.

Dve khandhā dve khandhe paṭicca eko khandho. [1094] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati napacchājātapaccayā ... Naāsevanapaccayā ... . napacchājātampi naāsevanampi paripuṇṇaṃ paṭisandhikaṃ. [1095] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā sukhāya vedanāya sampayutte khandhe paṭicca sukhāya vedanāya sampayuttā cetanā. [1096] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā dukkhāya vedanāya sampayutte khandhe paṭicca dukkhāya vedanāya sampayuttā cetanā. [1097] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā adukkhamasukhāya vedanāya sampayutte khandhe paṭicca adukkhamasukhāya vedanāya sampayuttā cetanā. [1098] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati navipākapaccayā ... Najhānapaccayā sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca

--------------------------------------------------------------------------------------------- page365.

Dve khandhā dve khandhe paṭicca eko khandho. [1099] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati najhānapaccayā dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1100] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati najhānapaccayā cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1101] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā ahetukaṃ sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1102] Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1103] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve

--------------------------------------------------------------------------------------------- page366.

Khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1104] Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati navippayuttapaccayā āruppe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1105] Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati navippayuttapaccayā āruppe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [1106] Nahetuyā tīṇi naadhipatiyā tīṇi napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne tīṇi namagge tīṇi navippayutte dve. [1107] Nahetupaccayā naadhipatiyā tīṇi ... napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme dve navipāke dve najhāne tīṇi namagge tīṇi navippayutte ekaṃ. [1108] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte ekaṃ ... naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ namagge ekaṃ navippayutte ekaṃ.

--------------------------------------------------------------------------------------------- page367.

[1109] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayutte ekaṃ. [1110] Naadhipatipaccayā nahetuyā tīṇi ... napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne tīṇi namagge tīṇi navippayutte dve. [1111] Napurejātapaccayā nahetuyā ekaṃ ... Naadhipatiyā dve napacchājāte dve naāsevane dve nakamme dve navipāke dve namagge ekaṃ navippayutte dve. [1112] Napurejātapaccayā nahetupaccayā naadhipatiyā ekaṃ ... napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ. [1113] Napacchājātapaccayā ... naāsevanapaccayā ... Nakammapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte dve napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi namagge dve navippayutte dve. [1114] Nakammapaccayā nahetupaccayā naadhipatiyā dve ... napurejāte ekaṃ napacchājāte dve naāsevane dve navipāke dve namagge dve navippayutte ekaṃ. [1115] Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā

--------------------------------------------------------------------------------------------- page368.

Napacchājāte ekaṃ ... naāsevane ekaṃ navipāke ekaṃ namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ. [1116] Navipākapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi namagge dve navippayutte dve. Navipākapaccayaṃ nakammapaccayasadisaṃ. [1117] Najhānapaccayā nahetuyā tīṇi ... naadhipatiyā tīṇi napacchājāte tīṇi naāsevane tīṇi namagge tīṇi. [1118] Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge tīṇi. [1119] Namaggapaccayā nahetuyā tīṇi ... naadhipatiyā tīṇi napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme dve navipāke dve najhāne tīṇi navippayutte ekaṃ. [1120] Namaggapaccayā nahetupaccayā naadhipatiyā tīṇi ... napurejāte ekaṃ napacchājāte tīṇi naāsevane tīṇi nakamme dve navipāke dve najhāne tīṇi navippayutte ekaṃ. [1121] Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte ekaṃ ... naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ navippayutte ekaṃ. Saṅkhittaṃ. [1122] Navippayuttapaccayā nahetuyā ekaṃ ... Naadhipatiyā dve napurejāte dve napacchājāte dve naāsevane dve nakamme dve

--------------------------------------------------------------------------------------------- page369.

Navipāke dve namagge ekaṃ. [1123] Navippayuttapaccayā nahetupaccayā naadhipatiyā ekaṃ ... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ namagge ekaṃ. [1124] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namagge ekaṃ. Paccanīyagaṇanā niṭṭhitā. [1125] Hetupaccayā naadhipatiyā tīṇi ... napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte dve. [1126] Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi ... napurejāte dve napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte dve. Yathā kusalattikaṃ evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [1127] Nahetupaccayā ārammaṇe tīṇi ... anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane dve kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne dve magge ekaṃ sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā

--------------------------------------------------------------------------------------------- page370.

Tīṇi vigate tīṇi avigate tīṇi. [1128] Nahetupaccayā naadhipatipaccayā ārammaṇe tīṇi ... anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane dve kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne dve magge ekaṃ sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [1129] Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [1130] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [1131] Nahetupaccayā naadhipatipaccayā . Saṅkhittaṃ. Nakammapaccayā

--------------------------------------------------------------------------------------------- page371.

Navipākapaccayā namaggapaccayā navippayuttapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Nahetumūlakaṃ niṭṭhitaṃ. [1132] Naadhipatipaccayā hetuyā tīṇi . saṅkhittaṃ . Napurejātapaccayā hetuyā dve . saṅkhittaṃ . napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā hetuyā tīṇi .pe. [1133] Najhānapaccayā ārammaṇe tīṇi ... anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi . namaggapaccayā ārammaṇe tīṇi ... Anantare tīṇi samanantare tīṇi. [1134] Navippayuttapaccayā hetuyā dve ... ārammaṇe dve adhipatiyā dve anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane dve kamme dve vipāke dve āhāre dve indriye dve jhāne dve magge dve sampayutte dve atthiyā dve natthiyā dve

--------------------------------------------------------------------------------------------- page372.

Vigate dve avigate dve. [1135] Navippayuttapaccayā nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [1136] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā napaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [1137] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Paṭiccavāro niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 40 page 359-372. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1077&items=61&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1077&items=61&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1077&items=61&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1077&items=61&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1077              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12533              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12533              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :