ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                       Pañhāvāro
     [1476]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa     hetupaccayena     paccayo     upādinnupādāniyā     hetū
sampayuttakānaṃ     khandhānaṃ     hetupaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyā   hetū   sampayuttakānaṃ   khandhānaṃ  kaṭattā  ca  rūpānaṃ
hetupaccayena paccayo.
     [1477]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa  hetupaccayena  paccayo  upādinnupādāniyā  hetū cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     [1478]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     hetupaccayena     paccayo
upādinnupādāniyā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1479]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     hetupaccayena     paccayo     anupādinnupādāniyā    hetū
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1480]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa     hetupaccayena    paccayo    anupādinnaanupādāniyā    hetū
Sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1481]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa     hetupaccayena    paccayo    anupādinnaanupādāniyā    hetū
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [1482]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   hetupaccayena   paccayo
anupādinnaanupādāniyā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1483]  Upādinnupādāniyo  dhammo  upādinnupādāniyassa  dhammassa
ārammaṇapaccayena  paccayo  sekkhā  vā  puthujjanā  vā  cakkhuṃ  aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo   uppajjati   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā  uppajjati sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ ... Upādinnupādāniye
rūpe   ...   gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  upādinnupādāniye
khandhe   aniccato  dukkhato  anattato  vipassanti  assādenti  abhinandanti
taṃ    ārabbha   rāgo   uppajjati   domanassaṃ   uppajjati   kusalākusale
niruddhe   vipāko   tadārammaṇatā  uppajjati  upādinnupādāniyaṃ  rūpāyatanaṃ
cakkhuviññāṇassa   upādinnupādāniyaṃ   gandhāyatanaṃ   ...   rasāyatanaṃ  ...
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo.
     [1484]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
Dhammassa    ārammaṇapaccayena    paccayo    cakkhuṃ    aniccato   dukkhato
anattato    vipassati    assādeti    abhinandati   taṃ   ārabbha   rāgo
uppajjati   domanassaṃ   uppajjati   sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  ...
Upādinnupādāniye   rūpe   ...  gandhe  rase  phoṭṭhabbe  vatthuṃ  ...
Upādinnupādāniye  khandhe  aniccato  dukkhato anattato vipassati assādeti
abhinandati   taṃ   ārabbha  rāgo  uppajjati  domanassaṃ  uppajjati  dibbena
cakkhunā     upādinnupādāniyaṃ     rūpaṃ     passati     cetopariyañāṇena
upādinnupādāniyacittasamaṅgissa     cittaṃ    jānāti    upādinnupādāniyā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1485]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   paccavekkhati   pubbe  suciṇṇāni  paccavekkhati
jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati  ariyā  gotrabhuṃ  paccavekkhanti
vodānaṃ    paccavekkhanti    ariyā    pahīne    kilese   paccavekkhanti
vikkhambhite  kilese  paccavekkhanti  pubbe  samudāciṇṇe  kilese  jānanti
anupādinnupādāniye  rūpe  ...  sadde  gandhe  rase  phoṭṭhabbe  ...
Anupādinnupādāniye   khandhe   aniccato   dukkhato   anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati   domanassaṃ
uppajjati   dibbena   cakkhunā  anupādinnupādāniyaṃ  rūpaṃ  passanti  dibbāya
Sotadhātuyā  saddaṃ  suṇanti cetopariyañāṇena anupādinnupādāniyacittasamaṅgissa
cittaṃ       jānanti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ārammaṇapaccayena   paccayo   ākiñcaññāyatanaṃ   nevasaññānāsaññāyatanassa
ārammaṇapaccayena       paccayo       anupādinnupādāniyā      khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñānassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [1486]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   sekkhā   vā   puthujjanā   vā
anupādinnupādāniye  rūpe  ...  sadde  gandhe  rase  phoṭṭhabbe  ...
Anupādinnupādāniye   khandhe   aniccato   dukkhato   anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati   domanassaṃ
uppajjati    kusalākusale   niruddhe   vipāko   tadārammaṇatā   uppajjati
ākāsānañcāyatanakusalaṃ     viññāṇañcāyatanavipākassa     ārammaṇapaccayena
paccayo       ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanavipākassa
ārammaṇapaccayena       paccayo      anupādinnupādāniyaṃ      rūpāyatanaṃ
cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa
ārammaṇapaccayena paccayo.
     [1487]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo    nibbānaṃ    maggassa   phalassa
Ārammaṇapaccayena paccayo.
     [1488]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo    ariyā   maggā   vuṭṭhahitvā
maggaṃ    paccavekkhanti    phalaṃ    paccavekkhanti   nibbānaṃ   paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    āvajjanāya    ārammaṇapaccayena
paccayo    ariyā   cetopariyañāṇena   anupādinnaanupādāniyacittasamaṅgissa
cittaṃ         jānanti         anupādinnaanupādāniyā         khandhā
cetopariyañāṇassa       pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1489]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    adhipatipaccayena    paccayo    ārammaṇādhipati:    cakkhuṃ   garuṃ
katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi
uppajjati  sotaṃ  ...  ghānaṃ jivhaṃ kāyaṃ ... Upādinnupādāniye rūpe ...
Gandhe  rase  phoṭṭhabbe  vatthuṃ  ... Upādinnupādāniye khandhe garuṃ katvā
assādeti    abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi
uppajjati    .    anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ  samādiyitvā  uposathakammaṃ  katvā
taṃ  garuṃ  katvā  paccavekkhati  pubbe  suciṇṇāni  garuṃ  katvā  paccavekkhati
jhānā   vuṭṭhahitvā   jhānaṃ   garuṃ  katvā  paccavekkhati  sekkhā  gotrabhuṃ
Garuṃ    katvā    paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti
anupādinnupādāniye  rūpe  ...  sadde  gandhe  rase  phoṭṭhabbe  ...
Anupādinnupādāniye  khandhe  garuṃ  katvā assādeti abhinandati taṃ garuṃ katvā
rāgo  uppajjati  diṭṭhi uppajjati. Sahajātādhipati: anupādinnupādāniyādhipati
sampayuttakānaṃ        khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ
adhipatipaccayena paccayo.
     [1490]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa         adhipatipaccayena        paccayo        ārammaṇādhipati
sahajātādhipati  .  ārammaṇādhipati:  nibbānaṃ  maggassa phalassa adhipatipaccayena
paccayo       .       sahajātādhipati:      anupādinnaanupādāniyādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1491]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:    ariyā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhanti   phalaṃ   garuṃ   katvā   paccavekkhanti  nibbānaṃ  garuṃ  katvā
paccavekkhanti   nibbānaṃ   gotrabhussa  vodānassa  adhipatipaccayena  paccayo
sahajātādhipati:    anupādinnaanupādāniyādhipati    cittasamuṭṭhānānaṃ   rūpānaṃ
adhipatipaccayena paccayo.
     [1492]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    ca   anupādinnaanupādāniyassa   ca   dhammassa   adhipatipaccayena
Paccayo    sahajātādhipati:    anupādinnaanupādāniyādhipati    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1493]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   anantarapaccayena   paccayo   purimā  purimā  upādinnupādāniyā
khandhā     pacchimānaṃ     pacchimānaṃ     upādinnupādāniyānaṃ     khandhānaṃ
anantarapaccayena       paccayo      pañcaviññāṇaṃ      vipākamanodhātuyā
anantarapaccayena    paccayo    vipākamanodhātu    vipākamanoviññāṇadhātuyā
anantarapaccayena paccayo.
     [1494]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa      anantarapaccayena      paccayo     bhavaṅgaṃ     āvajjanāya
vipākamanoviññāṇadhātukiriyā manoviññāṇadhātuyā anantarapaccayena paccayo.
     [1495]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   anantarapaccayena   paccayo  purimā  purimā  anupādinnupādāniyā
khandhā     pacchimānaṃ     pacchimānaṃ     anupādinnupādāniyānaṃ    khandhānaṃ
anantarapaccayena   paccayo   anulomaṃ   gotrabhussa   anulomaṃ   vodānassa
āvajjanā anupādinnupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1496]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa      anantarapaccayena      paccayo     āvajjanā     pañcannaṃ
viññāṇānaṃ    anantarapaccayena    paccayo   anupādinnupādāniyā   khandhā
vuṭṭhānassa anantarapaccayena paccayo.
     [1497]   Anupādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa    anantarapaccayena    paccayo    gotrabhu    maggassa   vodānaṃ
maggassa      anulomaṃ      phalasamāpattiyā     nirodhā     vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.
     [1498]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa  anantarapaccayena  paccayo  purimā  purimā  anupādinnaanupādāniyā
khandhā        pacchimānaṃ       pacchimānaṃ       anupādinnaanupādāniyānaṃ
khandhānaṃ       anantarapaccayena       paccayo      maggo      phalassa
phalaṃ phalassa anantarapaccayena paccayo.
     [1499]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa   anantarapaccayena   paccayo   phalaṃ   vuṭṭhānassa  anantarapaccayena
paccayo     .     upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ.
     [1500]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   sahajātapaccayena   paccayo   upādinnupādāniyo  eko  khandho
tiṇṇannaṃ   khandhānaṃ   sahajātapaccayena   paccayo   dve   khandhā   dvinnaṃ
khandhānaṃ   paṭisandhikkhaṇe   upādinnupādāniyo   eko   khandho   tiṇṇannaṃ
khandhānaṃ   kaṭattā   ca   rūpānaṃ  sahajātapaccayena  paccayo  dve  khandhā
dvinnaṃ   khandhānaṃ   kaṭattā   ca  rūpānaṃ  khandhā  vatthussa  vatthu  khandhānaṃ
ekaṃ    mahābhūtaṃ    tiṇṇannaṃ    mahābhūtānaṃ   tayo   mahābhūtā   ekassa
Mahābhūtassa   dve  mahābhūtā  dvinnaṃ  mahābhūtānaṃ  mahābhūtā  kaṭattārūpānaṃ
upādārūpānaṃ       sahajātapaccayena       paccayo       asaññasattānaṃ
ekaṃ mahābhūtaṃ. Saṅkhittaṃ.
     [1501]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa     sahajātapaccayena    paccayo    upādinnupādāniyā    khandhā
cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.
     [1502]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa    sahajātapaccayena    paccayo
upādinnupādāniyo   eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    sahajātapaccayena   paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo.
     [1503]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     sajātapaccayena    paccayo    anupādinnupādāniyo    eko
khandho   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ  sahajātapaccayena
paccayo     dve    khandhā    dvinnaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   sahajātapaccayena   paccayo   anupādinnupādāniyaṃ   ekaṃ  mahābhūtaṃ
mahābhūtā   cittasamuṭṭhānānaṃ  rūpānaṃ  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ   mahābhūtā  upādārūpānaṃ  sahajātapaccayena
paccayo.
     [1504]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
Dhammassa      sahajātapaccayena      paccayo      anupādinnaanupādāniyo
eko   khandho   tiṇṇannaṃ   khandhānaṃ   dve   khandhā   dvinnaṃ   khandhānaṃ
sahajātapaccayena paccayo.
     [1505]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    sahajātapaccayena    paccayo   anupādinnaanupādāniyā   khandhā
cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.
     [1506]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca   anupādinnaanupādāniyassa   ca   dhammassa   sahajātapaccayena   paccayo
anupādinnaanupādāniyo  eko  khandho  tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ     sahajātapaccayena     paccayo     dve     khandhā    dvinnaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo.
     [1507]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā    anupādinnupādāniyassa    dhammassa    sahajātapaccayena   paccayo
anupādinnaanupādāniyā    khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
     [1508]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
anupādinnupādāniyassa       dhammassa      sahajātapaccayena      paccayo
upādinnupādāniyā   khandhā   ca   mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
sahajātapaccayena paccayo.
     [1509]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
Dhammassa    aññamaññapaccayena    paccayo    upādinnupādāniyo    eko
khandho   tiṇṇannaṃ   khandhānaṃ   aññamaññapaccayena   paccayo   dve  khandhā
dvinnaṃ    khandhānaṃ   paṭisandhikkhaṇe   upādinnupādāniyo   eko   khandho
tiṇṇannaṃ    khandhānaṃ   vatthussa   ca   khandhā   vatthussa   vatthu   khandhānaṃ
ekaṃ   mahābhūtaṃ  tiṇṇannaṃ  mahābhūtānaṃ  dve  mahābhūtā  dvinnaṃ  mahābhūtānaṃ
asaññasattānaṃ ekaṃ mahābhūtaṃ.
     [1510]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    aññamaññapaccayena    paccayo    anupādinnupādāniyo   eko
khandho  tiṇṇannaṃ  khandhānaṃ  dve  khandhā  dvinnaṃ  khandhānaṃ aññamaññapaccayena
paccayo    ekaṃ    mahābhūtaṃ    bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ.
     [1511]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa      aññamaññapaccayena      paccayo     anupādinnaanupādāniyo
eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ.
     [1512]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   nissayapaccayena   paccayo   upādinnupādāniyo   eko  khandho
tiṇṇannaṃ    khandhānaṃ    nissayapaccayena    paccayo    .    saṅkhittaṃ  .
Paṭisandhikkhaṇe     ekaṃ    mahābhūtaṃ    asaññasattānaṃ    ekaṃ    mahābhūtaṃ
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
upādinnupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo.
     [1513]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa     nissayapaccayena     paccayo    upādinnupādāniyā    khandhā
cittasamuṭṭhānānaṃ      rūpānaṃ      nissayapaccayena     paccayo     vatthu
anupādinnupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo.
     [1514]    Upādinnupādānayo   dhammo   anupādinnaanupādāniyassa
dhammassa    nissayapaccayena    paccayo    vatthu   anupādinnaanupādāniyānaṃ
khandhānaṃ nissayapaccayena paccayo.
     [1515]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     nissayapaccayena    paccayo
upādinnupādāniyo   eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    nissayapaccayena    paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo.
     [1516]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa ekā pañhā. Anupādinnaanupādāniyo dhammo tīṇi.
     [1517]  Upādinnupādāniyo  ca  anupādinnaanupādāniyo  ca dhammā
anupādinnaanupādāniyassa     dhammassa    nissayapaccayena    paccayo   .
Anupādinnaanupādāniyo   eko   khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ
nissayapaccayena   paccayo   dve   khandhā  ca  vatthu  ca  dvinnaṃ  khandhānaṃ
nissayapaccayena paccayo.
     [1518]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
Dhammā    anupādinnupādāniyassa    dhammassa    nissayapaccayena    paccayo
anupādinnaanupādāniyā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
nissayapaccayena paccayo.
     [1519]    Upādinnupādāniyo    ca    anupādinnupādāniyo   ca
dhammā    anupādinnupādāniyassa    dhammassa    nissayapaccayena    paccayo
upādinnupādāniyā   khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānañca  rūpānaṃ
nissayapaccayena    paccayo    anupādinnupādāniyo   eko   khandho   ca
vatthu   ca   tiṇṇannaṃ  khandhānaṃ  nissayapaccayena  paccayo  dve  khandhā  ca
vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [1520]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa        upanissayapaccayena       paccayo       anantarūpanissayo
pakatūpanissayo  .  pakatūpanissayo:  kāyikaṃ  sukhaṃ  kāyikassa  sukhassa kāyikassa
dukkhassa   upanissayapaccayena   paccayo   kāyikaṃ   dukkhaṃ  kāyikassa  sukhassa
kāyikassa   dukkhassa   utu   kāyikassa  sukhassa  kāyikassa  dukkhassa  bhojanaṃ
kāyikassa  sukhassa  kāyikassa  dukkhassa  kāyikaṃ  sukhaṃ  ... Kāyikaṃ dukkhaṃ ...
Utu  ...  bhojanaṃ  kāyikassa  sukhassa  kāyikassa  dukkhassa upanissayapaccayena
paccayo.
     [1521]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:    kāyikaṃ    sukhaṃ    upanissāya
Dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ   karoti  jhānaṃ  uppādeti
vipassanaṃ   uppādeti   abhiññaṃ   uppādeti   samāpattiṃ  uppādeti  pāṇaṃ
hanati  saṅghaṃ  bhindati  kāyikaṃ  dukkhaṃ  ...  utuṃ ... Bhojanaṃ upanissāya dānaṃ
deti  saṅghaṃ  bhindati  kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  utu  ...  bhojanaṃ
anupādinnupādāniyāya  saddhāya  sīlassa  sutassa  cāgassa  paññāya  rāgassa
dosassa    mohassa    mānassa   diṭṭhiyā   patthanāya   upanissayapaccayena
paccayo.
     [1522]    Upādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa    upanissayapaccayena    paccayo    .   pakatūpanissayo:   kāyikaṃ
sukhaṃ   upanissāya   maggaṃ   uppādeti   phalasamāpattiṃ   samāpajjati  kāyikaṃ
dukkhaṃ  ...  utuṃ  ...  bhojanaṃ  upanissāya  maggaṃ  uppādeti phalasamāpattiṃ
samāpajjati  .  kāyikaṃ  sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ maggassa
phalasamāpattiyā upanissayapaccayena paccayo.
     [1523]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo        .       pakatūpanissayo:       anupādinnupādāniyaṃ
saddhaṃ   upanissāya   dānaṃ   deti   sīlaṃ   samādiyati  uposathakammaṃ  karoti
jhānaṃ   uppādeti   vipassanaṃ   uppādeti   abhiññaṃ  uppādeti  samāpattiṃ
uppādeti   pāṇaṃ   hanati   saṅghaṃ  bhindati  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti
anupādinnupādāniyaṃ   sīlaṃ   ...   sutaṃ   cāgaṃ  paññaṃ  rāgaṃ  dosaṃ  mohaṃ
Mānaṃ  diṭṭhiṃ  patthanaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ  upanissāya  dānaṃ deti
samāpattiṃ   uppādeti   pāṇaṃ  hanati  saṅghaṃ  bhindati  mānaṃ  jappeti  diṭṭhiṃ
gaṇhāti   anupādinnupādāniyā   saddhā   ...  sīlaṃ  sutaṃ  cāgo  paññā
rāgo  doso  moho  māno  diṭṭhi  patthanā  utu  bhojanaṃ ... Senāsanaṃ
anupādinnupādāniyāya   saddhāya   ...  sīlassa  sutassa  cāgassa  paññāya
rāgassa    dosassa    mohassa    mānassa   diṭṭhiyā   ...   patthanāya
upanissayapaccayena    paccayo    paṭhamassa    jhānassa   parikammaṃ   paṭhamassa
jhānassa   nevasaññānāsaññāyatanassa   parikammaṃ   nevasaññānāsaññāyatanassa
paṭhamaṃ    jhānaṃ    dutiyassa    ākiñcaññāyatanaṃ   nevasaññānāsaññāyatanassa
pāṇātipāto pāṇātipātassa niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā.
     [1524]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   upanissayapaccayena   paccayo  anantarūpanissayo  pakatūpanissayo .
Pakatūpanissayo:        anupādinnupādāniyaṃ       saddhaṃ       upanissāya
attānaṃ    ātāpeti    paritāpeti    pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti
anupādinnupādāniyaṃ  sīlaṃ  ...  .  saṅkhittaṃ  .  ... Senāsanaṃ upanissāya
attānaṃ    ātāpeti    paritāpeti    pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti
anupādinnupādāniyā  saddhā  ... . Saṅkhittaṃ. Senāsanaṃ kāyikassa sukhassa
kāyikassa    dukkhassa    upanissayapaccayena   paccayo   kusalākusalaṃ   kammaṃ
vipākassa upanissayapaccayena paccayo.
     [1525]   Anupādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa   upanissayapaccayena   paccayo  anantarūpanissayo  pakatūpanissayo .
Pakatūpanissayo:       paṭhamassa      maggassa      parikammaṃ      paṭhamassa
maggassa    upanissayapaccayena    paccayo    dutiyassa   maggassa   tatiyassa
maggassa     catutthassa     maggassa     parikammaṃ    catutthassa    maggassa
upanissayapaccayena paccayo.
     [1526]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo   .   pakatūpanissayo:   paṭhamo   maggo
dutiyassa   maggassa   upanissayapaccayena   paccayo  dutiyo  maggo  tatiyassa
tatiyo     maggo     catutthassa    maggassa    maggo    phalasamāpattiyā
upanissayapaccayena paccayo.
     [1527]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa   upanissayapaccayena   paccayo  anantarūpanissayo  pakatūpanissayo .
Pakatūpanissayo:         phalasamāpatti         kāyikassa         sukhassa
upanissayapaccayena paccayo.
     [1528]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   upanissayapaccayena  paccayo  ārammaṇūpanissayo  pakatūpanissayo .
Pakatūpanissayo:       ariyā      maggaṃ      upanissāya      anuppannaṃ
samāpattiṃ    uppādenti   uppannaṃ   samāpattiṃ   samāpajjanti   saṅkhāre
Aniccato  dukkhato  anattato  vipassanti  maggo  ariyānaṃ  atthapaṭisambhidāya
dhammapaṭisambhidāya          niruttipaṭisambhidāya         paṭibhāṇapaṭisambhidāya
ṭhānāṭhānakosallassa upanissayapaccayena paccayo.
     [1529]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:   sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo   uppajjati   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā  uppajjati  sotaṃ  ...  ghānaṃ  jivhaṃ kāyaṃ upādinnupādāniye
rūpe  ...  ...  gandhe  ... Rase ... Phoṭṭhabbe ... Vatthuṃ aniccato
dukkhato  anattato  vipassanti  assādenti  abhinandanti  taṃ  ārabbha rāgo
uppajjati    domanassaṃ    uppajjati    kusalākusale    niruddhe   vipāko
tadārammaṇatā   uppajjati   upādinnupādāniyaṃ   rūpāyatanaṃ   cakkhuviññāṇassa
upādinnupādāniyaṃ  gandhāyatanaṃ  ...  ...  rasāyatanaṃ  ... Phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1530]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:    cakkhuṃ   aniccato   dukkhato   anattato   vipassanti
Assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati   domanassaṃ
uppajjati   sotaṃ   ...   vatthuṃ  aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati   domanassaṃ
uppajjati    dibbena   cakkhunā   upādinnupādāniyaṃ   rūpaṃ   passanti  .
Vatthupurejātaṃ:   vatthu   anupādinnupādāniyānaṃ  khandhānaṃ  purejātapaccayena
paccayo.
     [1531]    Upādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa    purejātapaccayena    paccayo    .    vatthupurejātaṃ:   vatthu
anupādinnaanupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1532]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     purejātapaccayena     paccayo     .    ārammaṇapurejātaṃ:
anupādinnupādāniye  rūpe  ...  ... Sadde ... Gandhe ... Rase ...
Phoṭṭhabbe  aniccato  dukkhato anattato vipassati abhinandati taṃ ārabbha rāgo
uppajjati   domanassaṃ   uppajjati   dibbena   cakkhunā  anupādinnupādāniyaṃ
rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti.
     [1533]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ: anupādinnupādāniye
rūpe  ...  ...  sadde ... Gandhe ... Rase ... Phoṭṭhabbe aniccato
dukkhato   anattato   vipassati  assādeti  abhinandati  taṃ  ārabbha  rāgo
uppajjati  domanassaṃ  uppajjati  kusalākusale  niruddhe vipāko tadārammaṇatā
Uppajjati       anupādinnupādāniyaṃ       rūpāyatanaṃ      cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo.
     [1534]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa  dhammassa  purejātapaccayena  paccayo ārammaṇapurejātaṃ
vatthupurejātaṃ    .    anupādinnupādāniyaṃ    rūpāyatanañca   cakkhāyatanañca
cakkhuviññāṇassa     purejātapaccayena    paccayo    .    saṅkhittaṃ   .
Anupādinnupādāniyaṃ    phoṭṭhabbāyatanañca    kāyāyatanañca   kāyaviññāṇassa
purejātapaccayena    paccayo    anupādinnupādāniyaṃ   rūpāyatanañca   vatthu
ca    upādinnupādāniyānaṃ    khandhānaṃ   purejātapaccayena   paccayo  .
Saṅkhittaṃ    .    anupādinnupādāniyaṃ    phoṭṭhabbāyatanañca    vatthu    ca
upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1535]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
anupādinnupādāniyassa      dhammassa      purejātapaccayena      paccayo
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   anupādinnupādāniyaṃ   rūpāyatanañca
vatthu   ca  anupādinnupādāniyānaṃ  khandhānaṃ  purejātapaccayena  paccayo .
Saṅkhittaṃ    .    anupādinnupādāniyaṃ    phoṭṭhabbāyatanañca    vatthu    ca
anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1536]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa  pacchājātapaccayena  paccayo  .  pacchājātā: upādinnupādāniyā
khandhā     purejātassa     imassa     upādinnupādāniyassa     kāyassa
Pacchājātapaccayena paccayo.
     [1537]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa  pacchājātapaccayena  paccayo  .  pacchājātā: upādinnupādāniyā
khandhā     purejātassa     imassa     anupādinnupādāniyassa    kāyassa
pacchājātapaccayena paccayo.
     [1538]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa   ca   dhammassa   pacchājātapaccayena   paccayo  .
Pacchājātā:     upādinnupādāniyā    khandhā    purejātassa    imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
pacchājātapaccayena paccayo.
     [1539]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa      pacchājātapaccayena      paccayo     .     pacchājātā:
anupādinnupādāniyā   khandhā   purejātassa  imassa  anupādinnupādāniyassa
kāyassa pacchājātapaccayena paccayo.
     [1540]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa      pacchājātapaccayena      paccayo     .     pacchājātā:
anupādinnupādāniyā   khandhā   purejātassa   imassa  upādinnupādāniyassa
kāyassa pacchājātapaccayena paccayo.
     [1541]   Anupādinnupādāniyo   dhammo   upādinnupādāniyassa  ca
anupādinnupādāniyassa    ca    dhammassa    pacchājātapaccayena    paccayo
Pacchājātā:    anupādinnupādāniyā    khandhā    purejātassa    imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
pacchājātapaccayena paccayo.
     [1542]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa  pacchājātapaccayena  paccayo  pacchājātā: anupādinnaanupādāniyā
khandhā     purejātassa     imassa     upādinnupādāniyassa     kāyassa
pacchājātapaccayena paccayo.
     [1543]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa  pacchājātapaccayena  paccayo  pacchājātā: anupādinnaanupādāniyā
khandhā        purejātassa        imassa        anupādinnupādāniyassa
kāyassa pacchājātapaccayena paccayo.
     [1544]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
ca   anupādinnupādāniyassa   ca   dhammassa   pacchājātapaccayena   paccayo
pacchājātā:    anupādinnaanupādāniyā    khandhā   purejātassa   imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
pacchājātapaccayena paccayo.
     [1545]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   āsevanapaccayena  paccayo  purimā  purimā  anupādinnupādāniyā
khandhā     pacchimānaṃ     pacchimānaṃ     anupādinnupādāniyānaṃ    khandhānaṃ
āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
Āsevanapaccayena paccayo.
     [1546]   Anupādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa    āsevanapaccayena    paccayo    gotrabhu   maggassa   vodānaṃ
maggassa āsevanapaccayena paccayo.
     [1547]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa     kammapaccayena     paccayo    upādinnupādāniyā    cetanā
sampayuttakānaṃ     khandhānaṃ     kammapaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyā   cetanā  sampayuttakānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
kammapaccayena paccayo cetanā vatthussa kammapaccayena paccayo.
     [1548]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa     kammapaccayena     paccayo    upādinnupādāniyā    cetanā
cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena  paccayo  .  upādinnupādāniyo
dhammo   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   dhammassa
kammapaccayena    paccayo    upādinnupādāniyā   cetanā   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1549]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     kammapaccayena    paccayo    anupādinnupādāniyā    cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo.
     [1550]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
Dhammassa   kammapaccayena   paccayo  .  nānākhaṇikā:  anupādinnupādāniyā
cetanā   vipākānaṃ   upādinnupādāniyānaṃ   khandhānaṃ  kaṭattā  ca  rūpānaṃ
kammapaccayena paccayo.
     [1551]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:    anupādinnaanupādāniyā   cetanā   sampayuttakānaṃ   khandhānaṃ
kammapaccayena    paccayo    .    nānākhaṇikā:   anupādinnaanupādāniyā
kusalā     cetanā     vipākānaṃ    anupādinnaanupādāniyānaṃ    khandhānaṃ
kammapaccayena paccayo.
     [1552]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    kammapaccayena    paccayo    anupādinnaanupādāniyā   cetanā
cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.
     [1553]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   kammapaccayena   paccayo
anupādinnaanupādāniyā  cetanā  sampayuttakānaṃ  khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayo.
     [1554]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   vipākapaccayena   paccayo   vipāko  upādinnupādāniyo  eko
khandho   tiṇṇannaṃ  khandhānaṃ  vipākapaccayena  paccayo  dve  khandhā  dvinnaṃ
khandhānaṃ  vipākapaccayena  paccayo  paṭisandhikkhaṇe vipāko upādinnupādāniyo
Eko     khandho     tiṇṇannaṃ     khandhānaṃ    kaṭattā    ca    rūpānaṃ
vipākapaccayena  paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  kaṭattā ca rūpānaṃ
vipākapaccayena paccayo khandhā vatthussa vipākapaccayena paccayo.
     [1555]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa   vipākapaccayena   paccayo   vipākā  upādinnupādāniyā  khandhā
cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.
     [1556]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupāniyassa    ca   dhammassa   vipākapaccayena   paccayo   vipāko
upādinnupādāniyo   eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ     vipākapaccayena     paccayo     dve     khandhā     dvinnaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo.
     [1557]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa    vipākapaccayena    paccayo   vipāko   anupādinnaanupādāniyo
eko       khandho       tiṇṇannaṃ       khandhānaṃ      vipākapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo.
     [1558]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    vipākapaccayena    paccayo   vipākā   anupādinnaanupādāniyā
khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.
     [1559]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa   ca   dhammassa   vipākapaccayena   paccayo
Vipāko    anupādinnaanupādāniyo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   vipākapaccayena   paccayo   dve   khandhā
dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo.
     [1560]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa    āhārapaccayena    paccayo    upādinnupādāniyā   āhārā
sampayuttakānaṃ    khandhānaṃ    āhārapaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyā    āhārā   sampayuttakānaṃ   khandhānaṃ   kaṭattā   ca
rūpānaṃ    āhārapaccayena    paccayo    upādinnupādāniyo   kabaḷiṃkāro
āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo.
     [1561]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    āhārapaccayena    paccayo    upādinnupādāniyā   āhārā
cittasamuṭṭhānānaṃ   rūpānaṃ   āhārapaccayena   paccayo  upādinnupādāniyo
kabaḷiṃkāro        āhāro       anupādinnupādāniyassa       kāyassa
āhārapaccayena paccayo.
     [1562]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa    āhārapaccayena    paccayo
upādinnupādāniyā   āhārā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    āhārapaccayena    paccayo    upādinnupādāniyo   kabaḷiṃkāro
āhāro   upādinnupādāniyassa   ca   anupādinnupādāniyassa  ca  kāyassa
āhārapaccayena paccayo.
     [1563]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    āhārapaccayena    paccayo   anupādinnupādāniyā   āhārā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo  anupādinnupādāniyo  kabaḷiṃkāro  āhāro  anupādinnupādāniyassa
kāyassa āhārapaccayena paccayo.
     [1564]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa    āhārapaccayena   paccayo   anupādinnupādāniyo   kabaḷiṃkāro
āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo.
     [1565]   Anupādinnupādāniyo   dhammo   upādinnupādāniyassa  ca
anupādinnupādāniyassa     ca     dhammassa    āhārapaccayena    paccayo
anupādinnupādāniyo    kabaḷiṃkāro   āhāro   upādinnupādāniyassa   ca
anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo.
     [1566]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa      āhārapaccayena      paccayo      anupādinnaanupādāniyā
āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
     [1567]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   āhārapaccayena   paccayo   anupādinnaanupādāniyā   āhārā
cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo.
     [1568]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca   anupādinnaanupādāniyassa   ca   dhammassa   āhārapaccayena   paccayo
Anupādinnaanupādāniyā  āhārā  sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ āhārapaccayena paccayo.
     [1569]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa       dhammassa       āhārapaccayena      paccayo
upādinnupādāniyo   ca   anupādinnupādāniyo   ca  kabaḷiṃkāro  āhāro
upādinnupādāniyassa kāyassa āhārapaccayena paccayo.
     [1570]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
anupādinnupādāniyassa       dhammassa      āhārapaccayena      paccayo
upādinnupādāniyo   ca   anupādinnupādāniyo   ca  kabaḷiṃkāro  āhāro
anupādinnupādāniyassa kāyassa āhārapaccayena paccayo.
     [1571]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    dhammassa
āhārapaccayena  paccayo  upādinnupādāniyo  ca  anupādinnupādāniyo  ca
kabaḷiṃkāro   āhāro   upādinnupādāniyassa   ca   anupādinnupādāniyassa
ca kāyassa āhārapaccayena paccayo.
     [1572]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa    indriyapaccayena    paccayo    upādinnupādāniyā   indriyā
sampayuttakānaṃ    khandhānaṃ    indriyapaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyā    indriyā   sampayuttakānaṃ   khandhānaṃ   kaṭattā   ca
rūpānaṃ     indriyapaccayena     paccayo    cakkhundriyaṃ    cakkhuviññāṇassa
Kāyindriyaṃ       kāyaviññāṇassa       rūpajīvitindriyaṃ      kaṭattārūpānaṃ
indriyapaccayena paccayo.
     [1573]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    indriyapaccayena    paccayo    upādinnupādāniyā   indriyā
cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.
     [1574]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa    indriyapaccayena    paccayo
upādinnupādāniyā   indriyā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ indriyapaccayena paccayo.
     [1575]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    indriyapaccayena    paccayo   anupādinnupādāniyā   indriyā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   indriyapaccayena
paccayo.
     [1576]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa      indriyapaccayena      paccayo      anupādinnaanupādāniyā
indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo.
     [1577]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   indriyapaccayena   paccayo   anupādinnaanupādāniyā   indriyā
cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo.
     [1578]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
Ca     anupādinnaanupādāniyassa     ca     dhammassa     indriyapaccayena
paccayo    anupādinnaanupādāniyā    indriyā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.
     [1579]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa    jhānapaccayena    paccayo    upādinnupādāniyāni   jhānaṅgāni
sampayuttakānaṃ     khandhānaṃ     jhānapaccayena    paccayo    paṭisandhikkhaṇe
upādinnupādāniyāni    jhānaṅgāni    sampayuttakānaṃ    khandhānaṃ   kaṭattā
ca rūpānaṃ jhānapaccayena paccayo.
     [1580]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    jhānapaccayena    paccayo    upādinnupādāniyāni   jhānaṅgāni
cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo.
     [1581]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     jhānapaccayena     paccayo
upādinnupādāniyāni       jhānaṅgāni       sampayuttakānaṃ      khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
     [1582]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    jhānapaccayena    paccayo   anupādinnupādāniyāni   jhānaṅgāni
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   jhānapaccayena
paccayo.
     [1583]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
Dhammassa       jhānapaccayena      paccayo      anupādinnaanupādāniyāni
jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo.
     [1584]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa       jhānapaccayena      paccayo      anupādinnaanupādāniyāni
jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo.
     [1585]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   jhānapaccayena   paccayo
anupādinnaanupādāniyāni      jhānaṅgāni      sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.
     [1586]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa    maggapaccayena    paccayo    upādinnupādāniyāni   maggaṅgāni
sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo paṭisandhikkhaṇe ....
     [1587]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    maggapaccayena    paccayo    upādinnupādāniyāni   maggaṅgāni
cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo.
     [1588]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     maggapaccayena     paccayo
upādinnupādāniyāni       maggaṅgāni       sampayuttakānaṃ      khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
     [1589]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
Dhammassa    maggapaccayena    paccayo   anupādinnupādāniyāni   maggaṅgāni
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   maggapaccayena
paccayo.
     [1590]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa       maggapaccayena      paccayo      anupādinnaanupādāniyāni
maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo.
     [1591]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa       maggapaccayena      paccayo      anupādinnaanupādāniyāni
maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo.
     [1592]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   maggapaccayena   paccayo
anupādinnaanupādāniyāni      maggaṅgāni      sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.
     [1593]  Upādinnupādāniyo  dhammo  upādinnupādāniyassa  dhammassa
sampayuttapaccayena     paccayo    upādinnupādāniyo    eko    khandho
tiṇṇannaṃ   khandhānaṃ   sampayuttapaccayena   paccayo   dve   khandhā  dvinnaṃ
khandhānaṃ paṭisandhikkhaṇe ....
     [1594]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    sampayuttapaccayena    paccayo    anupādinnupādāniyo   eko
khandho   tiṇṇannaṃ   khandhānaṃ   sampayuttapaccayena   paccayo   dve  khandhā
Dvinnaṃ khandhānaṃ.
     [1595]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa      sampayuttapaccayena      paccayo     anupādinnaanupādāniyo
eko       khandho      tiṇṇannaṃ      khandhānaṃ      sampayuttapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ.
     [1596]  Upādinnupādāniyo  dhammo  upādinnupādāniyassa  dhammassa
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:    paṭisandhikkhaṇe   upādinnupādāniyā   khandhā   kaṭattārūpānaṃ
vippayuttapaccayena     paccayo    khandhā    vatthussa    vippayuttapaccayena
paccayo   vatthu   khandhānaṃ   vippayuttapaccayena   paccayo   .  purejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa    vippayuttapaccayena    paccayo    .pe.
Kāyāyatanaṃ     kāyaviññāṇassa     vippayuttapaccayena    paccayo    vatthu
upādinnupādāniyānaṃ     khandhānaṃ     vippayuttapaccayena    paccayo   .
Pacchājātā:     upādinnupādāniyā    khandhā    purejātassa    imassa
upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.
     [1597]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:    upādinnupādāniyā    khandhā    cittasamuṭṭhānānaṃ    rūpānaṃ
vippayuttapaccayena   paccayo   .  purejātaṃ:  vatthu  anupādinnupādāniyānaṃ
khandhānaṃ  vippayuttapaccayena  paccayo  .  pacchājātā:  upādinnupādāniyā
Khandhā     purejātassa     imassa     anupādinnupādāniyassa    kāyassa
vippayuttapaccayena paccayo.
     [1598]    Upādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa  vippayuttapaccayena paccayo purejātaṃ: vatthu anupādinnaanupādāniyānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [1599]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca    dhammassa    vippayuttapaccayena    paccayo
pacchājātā:     upādinnupādāniyā    khandhā    purejātassa    imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
vippayuttapaccayena paccayo.
     [1600]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    anupādinnupādāniyā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena    paccayo    .   pacchājātā:   anupādinnupādāniyā
khandhā     purejātassa     imassa     anupādinnupādāniyassa    kāyassa
vippayuttapaccayena paccayo.
     [1601]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   vippayuttapaccayena   paccayo  pacchājātā:  anupādinnupādāniyā
khandhā     purejātassa     imassa     upādinnupādāniyassa     kāyassa
vippayuttapaccayena paccayo.
     [1602]   Anupādinnupādāniyo   dhammo   upādinnupādāniyassa  ca
anupādinnupādāniyassa     ca    dhammassa    vippayuttapaccayena    paccayo
pacchājātā:    anupādinnupādāniyā    khandhā    purejātassa    imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
vippayuttapaccayena paccayo.
     [1603]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa  vippayuttapaccayena  paccayo  pacchājātā:  anupādinnaanupādāniyā
khandhā     purejātassa     imassa     upādinnupādāniyassa     kāyassa
vippayuttapaccayena paccayo.
     [1604]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    anupādinnaanupādāniyā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena   paccayo   .   pacchājātā:   anupādinnaanupādāniyā
khandhā     purejātassa     imassa     anupādinnupādāniyassa    kāyassa
vippayuttapaccayena paccayo.
     [1605]   Anupādinnaanupādāniyo  dhammo  upādinnupādāniyassa  ca
anupādinnupādāniyassa     ca    dhammassa    vippayuttapaccayena    paccayo
pacchājātā:    anupādinnaanupādāniyā    khandhā   purejātassa   imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
vippayuttapaccayena paccayo.
     [1606]  Upādinnupādāniyo  dhammo  upādinnupādāniyassa  dhammassa
atthipaccayena    paccayo    sahajātaṃ    purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:   upādinnupādāniyo   eko  khandho  tiṇṇannaṃ
khandhānaṃ    atthipaccayena    paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ
atthipaccayena    paccayo    paṭisandhikkhaṇe    upādinnupādāniyo   eko
khandho    tiṇṇannaṃ    khandhānaṃ    kaṭattā    ca   rūpānaṃ   atthipaccayena
paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ atthipaccayena
paccayo    khandhā   vatthussa   vatthu   khandhānaṃ   ekaṃ   mahābhūtaṃ   ...
Mahābhūtā     kaṭattārūpānaṃ    upādārūpānaṃ    atthipaccayena    paccayo
asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  mahābhūtā  kaṭattārūpānaṃ upādārūpānaṃ
atthipaccayena paccayo.
     {1606.1}  Purejātaṃ:  sekkhā  vā  puthujjanā vā cakkhuṃ aniccato
dukkhato      anattato      vipassanti      assādenti     abhinandanti
taṃ    ārabbha   rāgo   uppajjati   domanassaṃ   uppajjati   kusalākusale
niruddhe    vipāko    tadārammaṇatā    uppajjati   sotaṃ   ...   ghānaṃ
jivhaṃ  kāyaṃ  upādinnupādāniye  rūpe  gandhe  rase phoṭṭhabbe ... Vatthuṃ
aniccato    dukkhato    anattato   vipassanti   assādenti   abhinandanti
taṃ  ārabbha  rāgo  uppajjati  domanassaṃ  uppajjati  kusalākusale  niruddhe
vipāko     tadārammaṇatā    uppajjati    upādinnupādāniyaṃ    rūpāyatanaṃ
cakkhuviññāṇassa   upādinnupādāniyaṃ   gandhāyatanaṃ   ...   rasāyatanaṃ  ...
Phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    cakkhāyatanaṃ   cakkhuviññāṇassa   .pe.
Kāyāyatanaṃ       kāyaviññāṇassa       vatthu       upādinnupādāniyānaṃ
khandhānaṃ atthipaccayena paccayo.
     {1606.2}  Pacchājātā:  upādinnupādāniyā  khandhā  purejātassa
imassa    upādinnupādāniyassa    kāyassa   atthipaccayena   paccayo  .
Upādinnupādāniyo     kabaḷiṃkāro     āhāro     upādinnupādāniyassa
kāyassa    atthipaccayena    paccayo   .   rūpajīvitindriyaṃ   kaṭattārūpānaṃ
atthipaccayena paccayo.
     [1607]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   .   sahajātā:   upādinnupādāniyā   khandhā  cittasamuṭṭhānānaṃ
rūpānaṃ atthipaccayena paccayo.
     {1607.1}  Purejātaṃ:  cakkhuṃ  aniccato dukkhato anattato vipassanti
assādenti  abhinandanti  taṃ  ārabbha  rāgo  uppajjati domanassaṃ uppajjati
sotaṃ  ... Ghānaṃ jivhaṃ kāyaṃ upādinnupādāniye rūpe gandhe rase phoṭṭhabbe
...  vatthuṃ  aniccato  dukkhato  anattato vipassanti assādenti abhinandanti
taṃ   ārabbha   rāgo   uppajjati  domanassaṃ  uppajjati  dibbena  cakkhunā
upādinnupādāniyaṃ   rūpaṃ   passati   vatthu   anupādinnupādāniyānaṃ  khandhānaṃ
atthipaccayena paccayo.
     {1607.2}      Pacchājātā:     upādinnupādāniyā     khandhā
purejātassa    imassa    anupādinnupādāniyassa   kāyassa   atthipaccayena
paccayo      .      upādinnupādāniyo      kabaḷiṃkāro     āhāro
anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
     [1608]    Upādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa  atthipaccayena  paccayo  purejātaṃ:  vatthu anupādinnaanupādāniyānaṃ
khandhānaṃ atthipaccayena paccayo.
     [1609]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa    ca   dhammassa   atthipaccayena   paccayo  sahajātaṃ
pacchājātaṃ    āhāraṃ    .    sahajāto:   upādinnupādāniyo   eko
khandho   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena   paccayo   .   pacchājātā:   upādinnupādāniyā  khandhā
purejātassa    imassa   upādinnupādāniyassa   ca   anupādinnupādāniyassa
ca   kāyassa   atthipaccayena  paccayo  .  upādinnupādāniyo  kabaḷiṃkāro
āhāro   upādinnupādāniyassa   ca   anupādinnupādāniyassa  ca  kāyassa
atthipaccayena paccayo.
     [1610]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   .   sahajāto:   anupādinnupādāniyo  eko  khandho  tiṇṇannaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   dve
khandhā    dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   ekaṃ  mahābhūtaṃ  tiṇṇannaṃ  mahābhūtānaṃ  mahābhūtā  cittasamuṭṭhānānaṃ
rūpānaṃ     upādārūpānaṃ    atthipaccayena    paccayo    bāhiraṃ    ...
Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ.
     {1610.1}  Purejātaṃ: anupādinnupādāniye rūpe ... Sadde gandhe
rase  ...  phoṭṭhabbe  aniccato  dukkhato  anattato  vipassati assādeti
abhinandati   taṃ   ārabbha  rāgo  uppajjati  domanassaṃ  uppajjati  dibbena
cakkhunā   anupādinnupādāniyaṃ   rūpaṃ   passati  dibbāya  sotadhātuyā  saddaṃ
suṇāti   .   pacchājātā:   anupādinnupādāniyā   khandhā   purejātassa
imassa    anupādinnupādāniyassa   kāyassa   atthipaccayena   paccayo  .
Anupādinnupādāniyo     kabaḷiṃkāro    āhāro    anupādinnupādāniyassa
kāyassa atthipaccayena paccayo.
     [1611]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   atthipaccayena   paccayo   purejātaṃ   pacchājātaṃ   āhāraṃ .
Purejātaṃ:  anupādinnupādāniye  rūpe  ...  sadde  gandhe  rase  ...
Phoṭṭhabbe  aniccato  dukkhato  anattato  vipassati  assādeti abhinandati taṃ
ārabbha    rāgo    uppajjati    domanassaṃ    uppajjati    kusalākusale
niruddhe     vipāko    tadārammaṇatā    uppajjati    anupādinnupādāniyaṃ
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
atthipaccayena   paccayo   .   pacchājātā:  anupādinnupādāniyā  khandhā
purejātassa    imassa    upādinnupādāniyassa    kāyassa   atthipaccayena
paccayo      .     anupādinnupādāniyo     kabaḷiṃkāro      āhāro
upādinnupādāniyassa kāyassa atthipaccayena paccayo.
     [1612]   Anupādinnupādāniyo   dhammo   upādinnupādāniyassa  ca
Anupādinnupādāniyassa   ca   dhammassa   atthipaccayena  paccayo  pacchājātaṃ
āhāraṃ   .   pacchājātā:   anupādinnupādāniyā   khandhā  purejātassa
imassa   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   kāyassa
atthipaccayena   paccayo   .   anupādinnupādāniyo  kabaḷiṃkāro  āhāro
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
atthipaccayena paccayo.
     [1613]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa       atthipaccayena       paccayo      anupādinnaanupādāniyo
eko     khandho     tiṇṇannaṃ     khandhānaṃ    atthipaccayena    paccayo
dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [1614]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa   atthipaccayena   paccayo   pacchājātā:  anupādinnaanupādāniyā
khandhā     purejātassa     imassa     upādinnupādāniyassa     kāyassa
atthipaccayena paccayo.
     [1615]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ  .  sahajātā:
anupādinnaanupādāniyā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena
paccayo   .   pacchājātā:  anupādinnaanupādāniyā  khandhā  purejātassa
imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
     [1616]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
Ca    anupādinnaanupādāniyassa    ca   dhammassa   atthipaccayena   paccayo
sahajātaṃ   pacchājātaṃ   .   sahajāto:   anupādinnaanupādāniyo   eko
khandho   tiṇṇannaṃ   khandhānaṃ  purejātassa  imassa  upādinnupādāniyassa  ca
kāyassa    atthipaccayena   paccayo   tayo   khandhā   ekassa   khandhassa
purejātassa   imassa   upādinnupādāniyassa   ca   kāyassa  atthipaccayena
paccayo    dve    khandhā    dvinnaṃ    khandhānaṃ   purejātassa   imassa
upādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
     [1617]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca    anupādinnaanupādāniyassa    ca   dhammassa   atthipaccayena   paccayo
sahajātaṃ   pacchājātaṃ   .   sahajāto:   anupādinnaanupādāniyo   eko
khandho   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   tayo   khandhā   ekassa   khandhassa  cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena  paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   atthipaccayena  paccayo  .  pacchājāto:  anupādinnaanupādāniyo
eko     khandho     tiṇṇannaṃ     khandhānaṃ     purejātassa     imassa
anupādinnupādāniyassa   ca  kāyassa  atthipaccayena  paccayo  tayo  khandhā
ekassa  khandhassa  purejātassa  imassa  anupādinnupādāniyassa  ca  kāyassa
atthipaccayena   paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ  purejātassa
imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
     [1618]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
Ca    anupādinnupādāniyassa    ca    dhammassa    atthipaccayena   paccayo
pacchājātā:    anupādinnaanupādāniyā    khandhā   purejātassa   imassa
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    kāyassa
atthipaccayena paccayo.
     [1619]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
ca   anupādinnupādāniyassa   ca   anupādinnaanupādāniyassa   ca   dhammassa
atthipaccayena     paccayo    sahajātaṃ    pacchājātaṃ    .    sahajāto:
anupādinnaanupādāniyo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  purejātassa
imassa   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   kāyassa
atthipaccayena   paccayo   tayo   khandhā   ekassa  khandhassa  purejātassa
imassa   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   kāyassa
atthipaccayena   paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ  purejātassa
imassa   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   kāyassa
atthipaccayena paccayo.
     [1620]  Upādinnupādāniyo  ca  anupādinnaanupādāniyo  ca dhammā
upādinnupādāniyassa    dhammassa    atthipaccayena    paccayo   pacchājātaṃ
indriyaṃ    .    pacchājātā:    anupādinnaanupādāniyā    khandhā   ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [1621]  Upādinnupādāniyo  ca  anupādinnaanupādāniyo  ca dhammā
anupādinnaanupādāniyassa    dhammassa    atthipaccayena   paccayo   sahajātaṃ
Purejātaṃ   .   sahajāto:   anupādinnaanupādāniyo   eko  khandho  ca
vatthu   ca   tiṇṇannaṃ   khandhānaṃ  atthipaccayena  paccayo  tayo  khandhā  ca
vatthu   ca   ekassa   khandhassa  atthipaccayena  paccayo  dve  khandhā  ca
vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [1622]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā     upādinnupādāniyassa     dhammassa    atthipaccayena    paccayo
pacchājātaṃ   āhāraṃ   .   pacchājātā:  anupādinnaanupādāniyā  khandhā
anupādinnupādāniyo    kabaḷiṃkāro   āhāro   ca   upādinnupādāniyassa
kāyassa atthipaccayena paccayo.
     [1623]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā     anupādinnupādāniyassa    dhammassa    atthipaccayena    paccayo
sahajātaṃ   pacchājātaṃ   āhāraṃ   .   sahajātā:  anupādinnaanupādāniyā
khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ atthipaccayena paccayo.
Pacchājātā:   anupādinnaanupādāniyā   khandhā   ca  anupādinnupādāniyo
kabaḷiṃkāro   āhāro   ca  anupādinnupādāniyassa  kāyassa  atthipaccayena
paccayo.
     [1624]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   dhammassa
atthipaccayena    paccayo    pacchājātaṃ    āhāraṃ    .   pacchājātā:
anupādinnaanupādāniyā    khandhā   ca   anupādinnupādāniyo   kabaḷiṃkāro
Āhāro    ca    upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca
kāyassa atthipaccayena paccayo.
     [1625]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa    dhammassa    atthipaccayena    paccayo    purejātaṃ
pacchājātaṃ    āhāraṃ    indriyaṃ   .   purejātaṃ:   anupādinnupādāniyaṃ
rūpāyatanañca   cakkhāyatanañca   cakkhuviññāṇassa   atthipaccayena  paccayo .
Saṅkhittaṃ    .    anupādinnupādāniyaṃ    phoṭṭhabbāyatanañca   kāyāyatanañca
kāyaviññāṇassa      atthipaccayena      paccayo      anupādinnupādāniyaṃ
rūpāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ.
     {1625.1}   Saṅkhittaṃ   .   anupādinnupādāniyaṃ  phoṭṭhabbāyatanañca
vatthu   ca   upādinnupādāniyānaṃ   khandhānaṃ   atthipaccayena   paccayo .
Pacchājātā:    upādinnupādāniyā    khandhā   ca   anupādinnupādāniyo
kabaḷiṃkāro   āhāro   ca   upādinnupādāniyassa  kāyassa  atthipaccayena
paccayo   upādinnupādāniyo   ca   anupādinnupādāniyo   ca  kabaḷiṃkāro
āhāro   upādinnupādāniyassa   kāyassa   atthipaccayena   paccayo  .
Pacchājātā:    anupādinnupādāniyā    khandhā    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     [1626]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
anupādinnupādāniyassa    dhammassa    atthipaccayena    paccayo    sahajātaṃ
purejātaṃ  pacchājātaṃ  āhāraṃ  .  sahajātā:  upādinnupādāniyā  khandhā
Ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena  paccayo .
Purejātaṃ:      anupādinnupādāniyaṃ      rūpāyatanañca      vatthu     ca
anupādinnupādāniyānaṃ   khandhānaṃ   .   saṅkhittaṃ   .   anupādinnupādāniyaṃ
phoṭṭhabbāyatanañca     vatthu     ca     anupādinnupādāniyānaṃ    khandhānaṃ
atthipaccayena   paccayo  .  pacchājātā:  upādinnupādāniyā  khandhā  ca
anupādinnupādāniyo   kabaḷiṃkāro   āhāro   ca   anupādinnupādāniyassa
kāyassa      atthipaccayena      paccayo     upādinnupādāniyo     ca
anupādinnupādāniyo   ca   kabaḷiṃkāro   āhāro   anupādinnupādāniyassa
kāyassa atthipaccayena paccayo.
     [1627]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa     ca     anupādinnupādāniyassa     ca    dhammassa
atthipaccayena     paccayo     āhāraṃ:     anupādinnupādāniyo     ca
anupādinnupādāniyo   ca   kabaḷiṃkāro  āhāro  upādinnupādāniyassa  ca
anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
     [1628]    Anupādinnupādāniyo    ca   anupādinnupādāniyo   ca
anupādinnaanupādāniyo    ca    dhammā    upādinnupādāniyassa   dhammassa
atthipaccayena   paccayo   pacchājātaṃ  āhāraṃ  indriyaṃ  .  pacchājātā:
anupādinnaanupādāniyā    khandhā   ca   anupādinnupādāniyo   kabaḷiṃkāro
āhāro ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [1629]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
Dhammassa    natthipaccayena    paccayo    ...    vigatapaccayena   paccayo
... Avigatapaccayena paccayo. Saṅkhittaṃ.
     [1630]    Hetuyā   satta   ārammaṇe   cha   adhipatiyā   pañca
anantare    satta    samanantare    satta   sahajāte   nava   aññamaññe
tīṇi   nissaye   ekādasa  upanisaye  nava  purejāte  satta  pacchājāte
nava   āsevane   dve   kamme  aṭṭha  vipāke  cha  āhāre  dvādasa
indriye    satta    jhāne   satta   magge   satta   sampayutte   tīṇi
vippayutte    dasa   atthiyā   tevīsa   natthiyā   satta   vigate   satta
avigate tevīsa.
     [1631]   Hetupaccayā  adhipatiyā  cattāri  ...  sahajāte  satta
aññamaññe  tīṇi  nissaye  satta  vipāke  cha  indriye  satta magge satta
sampayutte tīṇi vippayutte cattāri atthiyā satta avigate satta.
                         Saṅkhittaṃ
               yathā kusalattikassa gaṇanā sajjhāyamaggena
               gaṇitā evaṃ gaṇetabbā.
           Kusalattikassa gaṇanato upādinnattike gaṇanā gambhīrā
           sukhumatarā ca evaṃ kātūna asammohantena gaṇetabbaṃ.
                        Anulomaṃ.
     [1632]     Upādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...   Upanissayapaccayena   paccayo   ...   purejātapaccayena   paccayo
...   pacchājātapaccayena   paccayo   ...   āhārapaccayena   paccayo
... Indriyapaccayena paccayo.
     [1633]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...   upanissayapaccayena   paccayo   ...   purejātapaccayena   paccayo
... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo.
     [1634]    Upādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa upanissayapaccayena paccayo ... Purejātapaccayena paccayo.
     [1635]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa    sahajātapaccayena    paccayo
... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo.
     [1636]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
...   upanissayapaccayena   paccayo   ...   purejātapaccayena   paccayo
... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo.
     [1637]    Anupādinnupādāniyo    dhammo    upādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   ...  upanissayapaccayena  paccayo
...   purejātapaccayena   paccayo   ...   pacchājātapaccayena  paccayo
kammapaccayena paccayo ... Āhārapaccayena paccayo.
     [1638]   Anupādinnupādāniyo   dhammo   anupādinnaanupādāniyassa
dhammassa upanissayapaccayena paccayo.
     [1639]   Anupādinnupādāniyo   dhammo   upādinnupādāniyassa  ca
anupādinnupādāniyassa    ca    dhammassa    pacchājātapaccayena    paccayo
... Āhārapaccayena paccayo.
     [1640]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa     sahajātapaccayena     paccayo     ...    upanissayapaccayena
paccayo.
     [1641]    Anupādinnaanupādāniyo   dhammo   upādinnupādāniyassa
dhammassa upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
     [1642]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
dhammassa   ārammaṇapaccayena   paccayo   ...   sahajātapaccayena  paccayo
... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo.
     [1643]   Anupādinnaanupādāniyo  dhammo  upādinnupādāniyassa  ca
anupādinnaanupādāniyassa ca dhammassa sahajātaṃ pacchājātaṃ.
     [1644]   Anupādinnaanupādāniyo   dhammo   anupādinnupādāniyassa
ca anupādinnaanupādāniyassa ca dhammassa sahajātaṃ pacchājātaṃ.
     [1645]   Anupādinnaanupādāniyo  dhammo  upādinnupādāniyassa  ca
anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo.
     [1646]   Anupādinnaanupādāniyo  dhammo  upādinnupādāniyassa  ca
Anupādinnupādāniyassa    ca    anupādinnaanupādāniyassa    ca    dhammassa
sahajātaṃ pacchājātaṃ.
     [1647]    Upādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā upādinnupādāniyassa dhammassa pacchājātaṃ indriyaṃ.
     [1648]    Upādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā anupādinnaanupādāniyassa dhammassa sahajātaṃ purejātaṃ.
     [1649]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā upādinnupādāniyassa dhammassa pacchājātaṃ āhāraṃ.
     [1650]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā anupādinnupādāniyassa dhammassa sahajātaṃ pacchājātaṃ āhāraṃ.
     [1651]   Anupādinnupādāniyo   ca   anupādinnaanupādāniyo   ca
dhammā   upādinnupādāniyassa   ca   anupādinnupādāniyassa   ca   dhammassa
pacchājātaṃ āhāraṃ.
     [1652]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
upādinnupādāniyassa     dhammassa     purejātaṃ    pacchājātaṃ    āhāraṃ
indriyaṃ.
     [1653]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
anupādinnupādāniyassa     dhammassa    sahajātaṃ    purejātaṃ    pacchājātaṃ
āhāraṃ.
     [1654]   Upādinnupādāniyo  ca  anupādinnupādāniyo  ca  dhammā
Upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhāraṃ.
     [1655]    Upādinnupādāniyo    ca    anupādinnupādāniyo   ca
anupādinnaanupādāniyo    ca    dhammā    upādinnupādāniyassa   dhammassa
pacchājātaṃ āhāraṃ indriyaṃ.
     [1656]   Nahetuyā   catuvīsati   naārammaṇe  catuvīsati  naadhipatiyā
catuvīsati   naanantare   catuvīsati   nasamanantare  catuvīsati  nasahajāte  vīsati
naaññamaññe   vīsati   nanissaye  vīsati  naupanissaye  tevīsati  napurejāte
tevīsati    napacchājāte    sattarasa    naāsevane   catuvīsati   nakamme
catuvīsati   navipāke   catuvīsati   naāhāre   vīsati   naindriye  bāvīsati
najhāne    catuvīsati    namagge    catuvīsati    nasampayutte    vīsati   na
vippayutte   cuddasa   noatthiyā   nava   nonatthiyā   catuvīsati  novigate
catuvīsati noavigate nava.
     [1657]  Nahetupaccayā  naārammaṇe  catuvīsa  .  saṅkhittaṃ . Yathā
kusalattike paccanīyagaṇanā vitthāritā evaṃ vitthāretabbaṃ.
                        Paccanīyaṃ.
     [1658]  Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta  nasamanantare  satta  naaññamaññe  cattāri  naupanissaye
satta     napurejāte    satta    napacchājāte    satta    naāsevane
satta   nakamme   satta  navipāke  cattāri  naāhāre  satta  naindriye
satta   najhāne  satta  namagge  satta  nasampayutte  cattāri  navippayutte
Tīṇi  nonatthiyā  satta  novigate  satta  .  hetusahajātanissayaatthiavigatanti
naārammaṇe     satta     ...     naadhipatiyā     satta    naanantare
satta.
                         Saṅkhittaṃ
               yathā kusalattike anulomapaccanīyagaṇanā
               vibhattā evaṃ gaṇetabbā.
                     Anulomapaccanīyaṃ.
     [1659]   Nahetupaccayā   ārammaṇe   cha  ...  adhipatiyā  pañca
anantare   satta   samanantare   satta   sahajāte   nava  aññamaññe  tīṇi
nissaye   ekādasa  upanissaye  nava  purejāte  satta  pacchājāte  nava
āsevane  dve  kamme  aṭṭha  vipāke  cha  āhāre  dvādasa indriye
satta   jhāne   satta   magge   satta  sampayutte  tīṇi  vippayutte  dasa
atthiyā tevīsati natthiyā satta vigate satta avigate tevīsati.
                         Saṅkhittaṃ
               yathā kusalattike paccanīyānulomagaṇanā
               vibhattā evaṃ gaṇetabbā.
                    Upādinnattikaṃ catutthaṃ
                        niṭṭhitaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 40 page 499-548. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1476&items=184              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1476&items=184&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1476&items=184              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1476&items=184              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1476              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :