ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1660]   Saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  saṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    hetupaccayā    saṅkiliṭṭhasaṅkilesikaṃ   ekaṃ   khandhaṃ
paṭicca    tayo   khandhā   dve   khandhe   paṭicca   dve   khandhā  .
Saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    asaṅkiliṭṭhasaṅkilesiko    dhammo
uppajjati     hetupaccayā     saṅkiliṭṭhasaṅkilesike     khandhe    paṭicca
cittasamuṭṭhānaṃ  rūpaṃ. Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko
ca    asaṅkiṭṭhasaṅkilesiko    ca    dhammā    uppajjanti    hetupaccayā
saṅkiliṭṭhasaṅkilesikaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [1661]  Asaṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca  asaṅkiliṭṭhasaṅkilesiko
dhammo     uppajjati     hetupaccayā     asaṅkiliṭṭhasaṅkilesikaṃ     ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe
paṭicca     dve     khandhā    cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe
asaṅkiliṭṭhasaṅkilesikaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca
vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [1662]  Asaṅkiliṭṭhaasaṅkilesikaṃ  dhammaṃ paṭicca asaṅkiliṭṭhaasaṅkilesiko
dhammo        uppajjati       hetupaccayā       asaṅkiliṭṭhaasaṅkilesikaṃ
ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā
asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ    paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati  hetupaccayā  asaṅkiliṭṭhaasaṅkilesike  khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ   .   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paṭicca   asaṅkiliṭṭhasaṅkilesiko
ca    asaṅkiliṭṭhaasaṅkilesiko    ca    dhammā   uppajjanti   hetupaccayā
asaṅkiliṭṭhaasaṅkilesikaṃ     ekaṃ     khandhaṃ     paṭicca    tayo    khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ.
     [1663]      Asaṅkiliṭṭhasaṅkilesikañca     asaṅkiliṭṭhaasaṅkilesikañca
dhammaṃ   paṭicca   asaṅkiliṭṭhasaṅkilesiko   dhammo   uppajjati   hetupaccayā
asaṅkiliṭṭhaasaṅkilesike   khandhe   ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ.
     [1664]    Saṅkiliṭṭhasaṅkilesikañca   asaṅkiliṭṭhasaṅkilesikañca   dhammaṃ
paṭicca     asaṅkiliṭṭhasaṅkilesiko     dhammo    uppajjati    hetupaccayā
saṅkiliṭṭhasaṅkilesike   khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ.
     [1665]  Hetuyā  nava  ārammaṇe  tīṇi  .  saṅkhittaṃ  .  vipāke
pañca avigate nava. Yathā kusalattike vibhattaṃ evaṃ vibhajitabbaṃ.
     [1666]   Saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  saṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    nahetupaccayā    vicikicchāsahagate   uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1667]  Asaṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca  asaṅkiliṭṭhasaṅkilesiko
dhammo     uppajjati    nahetupaccayā    ahetukaṃ    asaṅkiliṭṭhasaṅkilesikaṃ
ekaṃ     khandhaṃ    paṭicca    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
ahetukapaṭisandhikkhaṇe  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  ...  .  saṅkhittaṃ .
Yathā kusalattike vibhattaṃ evaṃ vibhajitabbaṃ.
   Nahetuyā dve naārammaṇe pañca naadhipatiyā cha. Saṅkhittaṃ.
          Hetupaccayā naārammaṇe pañca. Saṅkhittaṃ.
          Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ.
               Sahajātavāropi paccayanissayasaṃsaṭṭhasampayuttavāropi
               vitthāretabbo.
                       Pañhāvāro



             The Pali Tipitaka in Roman Character Volume 40 page 549-551. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1660&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1660&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1660&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1660&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1660              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12711              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12711              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :