ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page549.

Saṅkiliṭṭhattikaṃ paṭiccavāro [1660] Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā saṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā saṅkiliṭṭhasaṅkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko ca asaṅkiṭṭhasaṅkilesiko ca dhammā uppajjanti hetupaccayā saṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. [1661] Asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā asaṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

--------------------------------------------------------------------------------------------- page550.

[1662] Asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā asaṅkiliṭṭhaasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā asaṅkiliṭṭhaasaṅkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā uppajjanti hetupaccayā asaṅkiliṭṭhaasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. [1663] Asaṅkiliṭṭhasaṅkilesikañca asaṅkiliṭṭhaasaṅkilesikañca dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā asaṅkiliṭṭhaasaṅkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1664] Saṅkiliṭṭhasaṅkilesikañca asaṅkiliṭṭhasaṅkilesikañca dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā saṅkiliṭṭhasaṅkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [1665] Hetuyā nava ārammaṇe tīṇi . saṅkhittaṃ . vipāke pañca avigate nava. Yathā kusalattike vibhattaṃ evaṃ vibhajitabbaṃ.

--------------------------------------------------------------------------------------------- page551.

[1666] Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1667] Asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā ahetukaṃ asaṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe asaññasattānaṃ ekaṃ mahābhūtaṃ ... . saṅkhittaṃ . Yathā kusalattike vibhattaṃ evaṃ vibhajitabbaṃ. Nahetuyā dve naārammaṇe pañca naadhipatiyā cha. Saṅkhittaṃ. Hetupaccayā naārammaṇe pañca. Saṅkhittaṃ. Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ. Sahajātavāropi paccayanissayasaṃsaṭṭhasampayuttavāropi vitthāretabbo.


             The Pali Tipitaka in Roman Character Volume 40 page 549-551. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1660&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1660&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1660&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1660&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1660              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12711              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12711              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :