ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1668]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa  hetupaccayena  paccayo  saṅkiliṭṭhasaṅkilesikā  hetū  sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     [1669]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa  hetupaccayena  paccayo  saṅkiliṭṭhasaṅkilesikā hetū cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     [1670]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa     ca     dhammassa     hetupaccayena    paccayo
saṅkiliṭṭhasaṅkilesikā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1671]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa  hetupaccayena  paccayo  asaṅkiliṭṭhasaṅkilesikā  hetū sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhikkhaṇe    asaṅkiliṭṭhasaṅkilesikā    hetū   sampayuttakānaṃ   khandhānaṃ
kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1672]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       hetupaccayena       paccayo      asaṅkiliṭṭhaasaṅkilesikā
hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1673]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa     hetupaccayena    paccayo    asaṅkiliṭṭhaasaṅkilesikā    hetū
cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     [1674]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca    asaṅkiliṭṭhaasaṅkilesikassa    ca   dhammassa   hetupaccayena   paccayo
asaṅkiliṭṭhaasaṅkilesikā        hetū       sampayuttakānaṃ       khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1675]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
Dhammassa    ārammaṇapaccayena    paccayo   rāgaṃ   assādeti   abhinandati
taṃ   ārabbha   rāgo   uppajjati   diṭṭhi  uppajjati  vicikicchā  uppajjati
uddhaccaṃ     uppajjati     domanassaṃ    uppajjati    diṭṭhiṃ    assādeti
vicikicchaṃ   ārabbha   uddhaccaṃ   ārabbha   domanassaṃ   ārabbha   .  yathā
kusalattike vibhattaṃ evaṃ vibhajitabbaṃ.
     [1676]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa  ārammaṇapaccayena  paccayo  ariyā  pahīne  kilese paccavekkhanti
vikkhambhite  kilese  paccavekkhanti  pubbe  samudāciṇṇe  kilese  jānanti
saṅkiliṭṭhasaṅkilesike   khandhe   aniccato   dukkhato   anattato  vipassanti
cetopariyañāṇena     saṅkiliṭṭhasaṅkilesikacittasamaṅgissa    cittaṃ    jānanti
sekkhā   vā   puthujjanā   vā   saṅkiliṭṭhasaṅkilesike  khandhe  aniccato
dukkhato   anattato   vipassanti   kusale  niruddhe  vipāko  tadārammaṇatā
uppajjati    saṅkiliṭṭhasaṅkilesike    khandhe    assādenti    abhinandanti
domanassaṃ    uppajjati     akusale    niruddhe   vipāko   tadārammaṇatā
uppajjati       saṅkiliṭṭhasaṅkilesikā      khandhā      cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1677]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa     ārammaṇapaccayena     paccayo     dānaṃ     datvā    sīlaṃ
Samādiyitvā   uposathakammaṃ   katvā   taṃ   paccavekkhati  pubbe  suciṇṇāni
paccavekkhati   jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati  ariyā  gotrabhuṃ
paccavekkhanti    vodānaṃ    paccavekkhanti    cakkhuṃ   aniccato   dukkhato
anattato  vipassanti  sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde gandhe
rase   phoṭṭhabbe   vatthuṃ  ...  asaṅkiliṭṭhasaṅkilesike  khandhe  aniccato
dukkhato    anattato    vipassanti    dibbena   cakkhunā   rūpaṃ   passanti
dibbāya      sotadhātuyā      saddaṃ      suṇanti     cetopariyañāṇena
asaṅkiliṭṭhasaṅkilesikacittasamaṅgissa    cittaṃ    jānanti   ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
ārammaṇapaccayena   paccayo   rūpāyatanaṃ  cakkhuviññāṇassa  ārammaṇapaccayena
paccayo    .pe.    phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   ārammaṇapaccayena
paccayo   asaṅkiliṭṭhasaṅkilesikā  khandhā  iddhividhañāṇassa  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1678]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   ārammaṇapaccayena   paccayo   dānaṃ   datvā  sīlaṃ  samādiyitvā
usothakammaṃ    katvā    taṃ    assādeti    abhinandati    taṃ    ārabbha
rāgo    uppajjati    diṭṭhi   uppajjati   domanassaṃ   uppajjati   pubbe
suciṇṇāni   assādeti   jhānā   vuṭṭhahitvā   jhānaṃ   assādeti   cakkhuṃ
Assādeti  ...  phoṭṭhabbe  ... Vatthuṃ ... Asaṅkiliṭṭhasaṅkilesike khandhe
assādeti    abhinandati    taṃ   ārabbha   rāgo   uppajjati   domanassaṃ
uppajjati.
     [1679]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa    ārammaṇapaccayena    paccayo    nibbānaṃ    maggassa   phalassa
ārammaṇapaccayena paccayo.
     [1680]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    ārammaṇapaccayena    paccayo    ariyā   maggā   vuṭṭhahitvā
maggaṃ    paccavekkhanti    phalaṃ    paccavekkhanti   nibbānaṃ   paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    āvajjanāya    ārammaṇapaccayena
paccayo    ariyā   cetopariyañāṇena   asaṅkiliṭṭhaasaṅkilesikacittasamaṅgissa
cittaṃ    jānanti    asaṅkiliṭṭhaasaṅkilesikā    khandhā   cetopariyañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     [1681]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:   rāgaṃ   garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ
katvā  rāgo  uppajjati  diṭṭhi  uppajjati  diṭṭhiṃ  garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Sahajātādhipati:     saṅkiliṭṭhasaṅkilesikādhipati     sampayuttakānaṃ    khandhānaṃ
Adhipatipaccayena paccayo.
     [1682]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa  adhipatipaccayena  paccayo. Sahajātādhipati: saṅkiliṭṭhasaṅkilesikādhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [1683]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa    ca    dhammassa   adhipatipaccayena   paccayo  .
Sahajātādhipati:     saṅkiliṭṭhasaṅkilesikādhipati     sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1684]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:    dānaṃ    datvā    sīlaṃ    samādiyitvā   uposathakammaṃ
katvā   taṃ   garuṃ   katvā   paccavekkhati  pubbe  suciṇṇāni  garuṃ  katvā
paccavekkhati    jhānā   vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati
sekkhā   gotrabhuṃ   garuṃ   katvā   paccavekkhanti   vodānaṃ  garuṃ  katvā
paccavekkhanti      .      sahajātādhipati:     asaṅkiliṭṭhasaṅkilesikādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [1685]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    adhipatipaccayena    paccayo    .    ārammaṇādhipati:    dānaṃ
datvā  sīlaṃ  samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā assādeti
Abhinandati    taṃ    garuṃ   katvā   rāgo   uppajjati   diṭṭhi   uppajjati
pubbe    suciṇṇāni    garuṃ    katvā    assādeti   abhinandati   jhānā
vuṭṭhahitvā   jhānaṃ  garuṃ  katvā  assādeti  abhinandati  cakkhuṃ  garuṃ  katvā
assādeti  abhinandati  phoṭṭhabbe  ...  vatthuṃ  ... Asaṅkiliṭṭhasaṅkilesike
khandhe   garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo
uppajjati diṭṭhi uppajjati.
     [1686]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa         adhipatipaccayena        paccayo        ārammaṇādhipati
sahajātādhipati    .    ārammaṇādhipati:    nibbānaṃ    maggassa    phalassa
adhipatipaccayena   paccayo   .  sahajātādhipati:  asaṅkiliṭṭhaasaṅkilesikādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1687]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:    ariyā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhanti   phalaṃ   garuṃ   katvā   paccavekkhanti  nibbānaṃ  garuṃ  katvā
paccavekkhanti     nibbānaṃ    gotrabhussa    vodānassa    adhipatipaccayena
paccayo   .  sahajātādhipati:  asaṅkiliṭṭhaasaṅkilesikādhipati  cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [1688]      Asaṅkiliṭṭhaasaṅkilesiko      dhammo     asaṅkiliṭṭha
asaṅkilesikassa   ca   asaṅkiliṭṭhasaṅkilesikassa  ca  dhammassa  adhipatipaccayena
Paccayo   .   sahajātādhipati:   asaṅkiliṭṭhaasaṅkilesikādhipati  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1689]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   anantarapaccayena   paccayo  purimā  purimā  saṅkiliṭṭhasaṅkilesikā
khandhā     pacchimānaṃ     pacchimānaṃ     saṅkiliṭṭhasaṅkilesikānaṃ    khandhānaṃ
anantarapaccayena paccayo.
     [1690]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    anantarapaccayena    paccayo    saṅkiliṭṭhasaṅkilesikā    khandhā
vuṭṭhānassa anantarapaccayena paccayo.
     [1691]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   anantarapaccayena  paccayo  purimā  purimā  asaṅkiliṭṭhasaṅkilesikā
khandhā        pacchimānaṃ        pacchimānaṃ       asaṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ    anantarapaccayena    paccayo   anulomaṃ   gotrabhussa   anulomaṃ
vodānassa   āvajjanā  asaṅkiliṭṭhasaṅkilesikānaṃ  khandhānaṃ  anantarapaccayena
paccayo.
     [1692]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   anantarapaccayena   paccayo   āvajjanā   saṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ anantarapaccayena paccayo.
     [1693]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa    anantarapaccayena    paccayo    gotrabhu    maggassa   vodānaṃ
Maggassa  anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
     [1694]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       anantarapaccayena       paccayo      purimā      purimā
asaṅkiliṭṭhaasaṅkilesikā  khandhā  pacchimānaṃ pacchimānaṃ asaṅkiliṭṭhaasaṅkilesikānaṃ
khandhānaṃ       anantarapaccayena       paccayo      maggo      phalassa
phalaṃ phalassa anantarapaccayena paccayo.
     [1695]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa       anantarapaccayena      paccayo      phalaṃ      vuṭṭhānassa
anantarapaccayena paccayo.
     [1696]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   samanantarapaccayena   paccayo   .pe.   ...   sahajātapaccayena
paccayo  ...  aññamaññapaccayena  paccayo  ...  nissayapaccayena  paccayo
...   upanissayapaccayena   paccayo   ārammaṇūpanissayo   anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   rāgaṃ   upanissāya   pāṇaṃ   hanati
saṅghaṃ  bhindati  dosaṃ  upanissāya  pāṇaṃ  hanati  saṅghaṃ  bhindati  rāgo  ...
Patthanā      rāgassa      patthanāya     upanissayapaccayena     paccayo
pāṇātipāto   pāṇātipātassa  upanissayapaccayena  paccayo  niyatamicchādiṭṭhi
niyatamicchādiṭṭhiyā upanissayapaccayena paccayo.
     [1697]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
Dhammassa   upanissayapaccayena   paccayo  anantarūpanissayo  pakatūpanissayo .
Pakatūpanissayo:      rāgaṃ      upanissāya     dānaṃ     deti     sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ   ...   vipassanaṃ  ...  abhiññaṃ
uppādeti   samāpattiṃ   uppādeti   patthanaṃ   upanissāya   dānaṃ   deti
samāpattiṃ   uppādeti  rāgo  ...  patthanā  saddhāya  kāyikassa  sukhassa
kāyikassa    dukkhassa    upanissayapaccayena    paccayo    pāṇaṃ   hantvā
tassa   paṭighātatthāya   dānaṃ   deti  sīlaṃ  samādiyati  uposathakammaṃ  karoti
jhānaṃ   uppādeti   vipassanaṃ   uppādeti   abhiññaṃ  uppādeti  samāpattiṃ
uppādeti    saṅghaṃ    bhinditvā    tassa   paṭighātatthāya   dānaṃ   deti
sīlaṃ    samādiyati    uposathakammaṃ    karoti    akusalaṃ   kammaṃ   vipākassa
upanissayapaccayena paccayo.
     [1698]   Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhaasaṅkilesikassa
dhammassa   upanissayapaccayena   paccayo   pakatūpanissayo:  rāgaṃ  upanissāya
maggaṃ    uppādeti    phalasamāpattiṃ   samāpajjati   dosaṃ   ...   patthanaṃ
upanissāya   maggaṃ   uppādeti   phalasamāpattiṃ   samāpajjati  rāgo  ...
Patthanā maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [1699]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:    saddhaṃ    upanissāya    dānaṃ
deti   samāpattiṃ   uppādeti  sīlaṃ  ...  sutaṃ  cāgaṃ  paññaṃ  kāyikaṃ  sukhaṃ
Kāyikaṃ  dukkhaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ upanissāya dānaṃ deti samāpattiṃ
uppādeti    saddhā    ...   senāsanaṃ   saddhāya   kāyikassa   sukhassa
upanissayapaccayena   paccayo   kusalaṃ   kammaṃ   vipākassa  upanissayapaccayena
paccayo     paṭhamassa     jhānassa     parikammaṃ     paṭhamassa     jhānassa
ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa.
     [1700]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:    saddhaṃ    upanissāya    mānaṃ
jappeti   diṭṭhiṃ   gaṇhāti  sīlaṃ  ...  senāsanaṃ  upanissāya  pāṇaṃ  hanati
saṅghaṃ  bhindati  saddhā  ...  senāsanaṃ  rāgassa patthanāya upanissayapaccayena
paccayo.
     [1701]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa   upanissayapaccayena   paccayo  anantarūpanissayo  pakatūpanissayo .
Pakatūpanissayo:       paṭhamassa      maggassa      parikammaṃ      paṭhamassa
maggassa   ...   dutiyassa  tatiyassa  catutthassa  maggassa  upanissayapaccayena
paccayo.
     [1702]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo   .   pakatūpanissayo:   paṭhamo   maggo
dutiyassa   maggassa   dutiyo   maggo   tatiyassa   maggassa  tatiyo  maggo
Catutthassa       maggassa      catuttho      maggo      phalasamāpattiyā
upanissayapaccayena paccayo.
     [1703]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .     pakatūpanissayo:     ariyā
maggaṃ   upanissāya   anuppannaṃ  samāpattiṃ  uppādenti  uppannaṃ  samāpattiṃ
samāpajjanti    saṅkhāre    aniccato    dukkhato   anattato   vipassanti
maggo  ariyānaṃ  atthapaṭisambhidāya  dhamma  ...  nirutti  ... Paṭibhāṇa ...
Ṭhānāṭhānakosallassa      upanissayapaccayena     paccayo     phalasamāpatti
kāyikassa sukhassa upanissayapaccayena paccayo.
     [1704]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:      cakkhuṃ      aniccato     dukkhato     anattato
vipassati   sotaṃ   ...   ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe   ...  vatthuṃ  aniccato  dukkhato  anattato  vipassati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    purejātaṃ   .
Vatthupurejātaṃ:       cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ
kāyaviññāṇassa   purejātapaccayena  paccayo  vatthu  asaṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [1705]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:    cakkhuṃ    assādeti    abhinandati    taṃ    ārabbha
rāgo  uppajjati  domanassaṃ  uppajjati  sotaṃ  ... .pe. Phoṭṭhabbe ...
Vatthuṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati  domanassaṃ
uppajjati   .   vatthupurejātaṃ:   vatthu   saṅkiliṭṭhasaṅkilesikānaṃ   khandhānaṃ
purejātapaccayena paccayo.
     [1706]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa    purejātapaccayena   paccayo   vatthu   asaṅkiliṭṭhaasaṅkilesikānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [1707]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   pacchājātapaccayena  paccayo  pacchājātā:  saṅkiliṭṭhasaṅkilesikā
khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1708]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa  pacchājātapaccayena  paccayo  pacchājātā:  asaṅkiliṭṭhasaṅkilesikā
khandhā      purejātassa     imassa     kāyassa     pacchājātapaccayena
paccayo.
     [1709]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa  pacchājātapaccayena  paccayo  pacchājātā: asaṅkiliṭṭhaasaṅkilesikā
khandhā      purejātassa     imassa     kāyassa     pacchājātapaccayena
Paccayo.
     [1710]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   āsevanapaccayena  paccayo  purimā  purimā  saṅkiliṭṭhasaṅkilesikā
khandhā        pacchimānaṃ        pacchimānaṃ        saṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ āsevanapaccayena paccayo.
     [1711]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   āsevanapaccayena   paccayo   purimā   purimā  .pe.  anulomaṃ
gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo.
     [1712]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa      āsevanapaccayena      paccayo      gotrabhu     maggassa
vodānaṃ maggassa āsevanapaccayena paccayo.
     [1713]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa     kammapaccayena    paccayo    saṅkiliṭṭhasaṅkilesikā    cetanā
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo.
     [1714]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
saṅkiliṭṭhasaṅkilesikā   cetanā   cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena
paccayo      .     nānākhaṇikā:     saṅkiliṭṭhasaṅkilesikā     cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1715]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
Asaṅkiliṭṭhasaṅkilesikassa     ca     dhammassa     kammapaccayena    paccayo
saṅkiliṭṭhasaṅkilesikā   cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ kammapaccayena paccayo.
     [1716]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
asaṅkiliṭṭhasaṅkilesikā       cetanā       sampayuttakānaṃ       khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:
asaṅkiliṭṭhasaṅkilesikā    cetanā    vipākānaṃ    khandhānaṃ   kaṭattā   ca
rūpānaṃ kammapaccayena paccayo.
     [1717]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa     kammapaccayena    paccayo    sahajātā    nānākhaṇikā   .
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   cetanā   sampayuttakānaṃ   khandhānaṃ
kammapaccayena    paccayo    .    nānākhaṇikā:   asaṅkiliṭṭhaasaṅkilesikā
cetanā    vipākānaṃ   asaṅkiliṭṭhaasaṅkilesikānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [1718]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    kammapaccayena   paccayo   sahajātā:   asaṅkiliṭṭhaasaṅkilesikā
cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo.
     [1719]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca    asaṅkiliṭṭhaasaṅkilesikassa    ca   dhammassa   kammapaccayena   paccayo
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   cetanā   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1720]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo    vipāko   asaṅkiliṭṭhasaṅkilesiko
eko    khandho    tiṇṇannaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
vipākapaccayena   paccayo   dve   khandhā  dvinnaṃ  khandhānaṃ  paṭisandhikkhaṇe
asaṅkiliṭṭhasaṅkilesiko   eko   khandho   tiṇṇannaṃ   khandhānaṃ  kaṭattā  ca
rūpānaṃ   vipākapaccayena   paccayo  dve  khandhā  dvinnaṃ  khandhānaṃ  khandhā
vatthussa vipākapaccayena paccayo.
     [1721]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo   vipāko   asaṅkiliṭṭhaasaṅkilesiko
eko       khandho       tiṇṇannaṃ       khandhānaṃ      vipākapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ.
     [1722]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vipākapaccayena    paccayo   vipākā   asaṅkiliṭṭhaasaṅkilesikā
khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo.
     [1723]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca    asaṅkiliṭṭhaasaṅkilesikassa   ca   dhammassa   vipākapaccayena   paccayo
asaṅkiliṭṭhaasaṅkilesiko  eko  khandho  tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ vipākapaccayena paccayo dve khandhā .pe.
     [1724]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa āhārapaccayena paccayo tīṇi.
     [1725]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    āhārapaccayena   paccayo   asaṅkiliṭṭhasaṅkilesikā   āhārā
sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   āhārapaccayena
paccayo    paṭisandhikkhaṇe    kabaḷiṃkāro    āhāro    imassa   kāyassa
āhārapaccayena paccayo .pe.
     [1726]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa āhārapaccayena paccayo tīṇi.
     [1727]    Saṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhaasaṅkilesikassa
dhammassa    indriyapaccayena   paccayo   tīṇi   .   asaṅkiliṭṭhasaṅkilesiko
dhammo    asaṅkiliṭṭhasaṅkilesikassa    dhammassa   indriyapaccayena   paccayo
asaṅkiliṭṭhasaṅkilesikā  indriyā  sampayuttakānaṃ  khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ     indriyapaccayena     paccayo     paṭisandhikkhaṇe    cakkhundriyaṃ
cakkhuviññāṇassa      kāyindriyaṃ      kāyaviññāṇassa     indriyapaccayena
paccayo   rūpajīvitindriyaṃ   kaṭattārūpānaṃ   indriyapaccayena   paccayo  .
Asaṅkiliṭṭhaasaṅkilesiko dhammo tīṇi.
     [1728]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    jhānapaccayena    paccayo    ...    maggapaccayena   paccayo
... Sampayuttapaccayena paccayo.
     [1729]   Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    saṅkiliṭṭhasaṅkilesikā    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena    paccayo    .   pacchājātā:   saṅkiliṭṭhasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1730]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:    asaṅkiliṭṭhasaṅkilesikā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena     paccayo     paṭisandhikkhaṇe    asaṅkiliṭṭhasaṅkilesikā
khandhā    kaṭattā    ca   rūpānaṃ   vippayuttapaccayena   paccayo   khandhā
vatthussa   vatthu   khandhānaṃ   vippayuttapaccayena   paccayo   .  purejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vippayuttapaccayena    paccayo    vatthu   asaṅkiliṭṭhasaṅkilesikānaṃ   khandhānaṃ
vippayuttapaccayena    paccayo   .   pacchājātā:   asaṅkiliṭṭhasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1731]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa  vippayuttapaccayena  paccayo  purejātaṃ: vatthu saṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [1732]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa      vippayuttapaccayena      paccayo      purejātaṃ:     vatthu
Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     [1733]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa    vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .
Sahajātā:    asaṅkiliṭṭhaasaṅkilesikā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ
vippayuttapaccayena   paccayo   .   pacchājātā:   asaṅkiliṭṭhaasaṅkilesikā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [1734]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   saṅkiliṭṭhasaṅkilesiko   eko  khandho
tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo .pe.
     [1735]    Saṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ  .  sahajātā:
saṅkiliṭṭhasaṅkilesikā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo   .   pacchājātā:   saṅkiliṭṭhasaṅkilesikā   khandhā  purejātassa
imassa kāyassa atthipaccayena paccayo.
     [1736]   Saṅkiliṭṭhasaṅkilesiko   dhammo  saṅkiliṭṭhasaṅkilesikassa  ca
asaṅkiliṭṭhasaṅkilesikassa     ca     dhammassa     atthipaccayena    paccayo
saṅkiliṭṭhasaṅkilesiko      eko      khandho      tiṇṇannaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ....
     [1737]   Asaṅkiliṭṭhasaṅkilesiko   dhammo   asaṅkiliṭṭhasaṅkilesikassa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
Āhāraṃ   indriyaṃ   .  sahajāto:  asaṅkiliṭṭhasaṅkilesiko  eko  khandho
tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
paṭisandhikkhaṇe    asaññasattānaṃ    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ   khandhānaṃ
atthipaccayena   paccayo   .pe.   purejātaṃ:   cakkhuṃ  aniccato  dukkhato
anattato  vipassati  sotaṃ  ...  .pe.  kāyaṃ  rūpe phoṭṭhabbe ... Vatthuṃ
aniccato   dukkhato   anattato   vipassati  dibbena  cakkhunā  rūpaṃ  passati
dibbāya    sotadhātuyā    saddaṃ    suṇāti    rūpāyatanaṃ   cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    atthipaccayena   paccayo   cakkhāyatanaṃ
cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa  vatthu  asaṅkiliṭṭhasaṅkilesikānaṃ
khandhānaṃ       atthipaccayena       paccayo      .      pacchājātā:
asaṅkiliṭṭhasaṅkilesikā     khandhā     purejātassa     imassa    kāyassa
atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa   kāyassa
rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     [1738]    Asaṅkiliṭṭhasaṅkilesiko   dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    atthipaccayena    paccayo    purejātaṃ:    cakkhuṃ   assādeti
abhinandati   taṃ   ārabbha   rāgo   uppajjati  domanassaṃ  uppajjati  vatthuṃ
assādeti    vatthu    saṅkiliṭṭhasaṅkilesikānaṃ    khandhānaṃ    atthipaccayena
paccayo.
     [1739]   Asaṅkiliṭṭhasaṅkilesiko   dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       atthipaccayena       paccayo      purejātaṃ:      vatthu
Asaṅkiliṭṭhaasaṅkilesikānaṃ khandhānaṃ atthipaccayena paccayo.
     [1740]   Asaṅkiliṭṭhaasaṅkilesiko  dhammo  asaṅkiliṭṭhaasaṅkilesikassa
dhammassa       atthipaccayena       paccayo      asaṅkiliṭṭhaasaṅkilesiko
eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.
     [1741]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
dhammassa   atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ  .  sahajātā:
asaṅkiliṭṭhaasaṅkilesikā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena
paccayo     .     pacchājātā:     asaṅkiliṭṭhaasaṅkilesikā     khandhā
purejātassa imassa kāyassa atthipaccayena paccayo.
     [1742]   Asaṅkiliṭṭhaasaṅkilesiko   dhammo  asaṅkiliṭṭhasaṅkilesikassa
ca      asaṅkiliṭṭhaasaṅkilesikassa      ca     dhammassa     atthipaccayena
paccayo      asaṅkiliṭṭhaasaṅkilesiko     eko     khandho     tiṇṇannaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.
     [1743]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā    asaṅkiliṭṭhasaṅkilesikassa    dhammassa    atthipaccayena    paccayo
sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ. Sahajātā: asaṅkiliṭṭhaasaṅkilesikā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo    .    pacchājātā:    asaṅkiliṭṭhaasaṅkilesikā    khandhā   ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    asaṅkiliṭṭhasaṅkilesikā    khandhā    ca   rūpajīvitindriyañca
Kaṭattārūpānaṃ atthipaccayena paccayo.
     [1744]   Asaṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhaasaṅkilesiko  ca
dhammā    asaṅkiliṭṭhaasaṅkilesikassa    dhammassa    atthipaccayena   paccayo
sahajātaṃ    purejātaṃ   .   sahajāto:   asaṅkiliṭṭhaasaṅkilesiko   eko
khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo.
     [1745]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā   saṅkiliṭṭhasaṅkilesikassa   dhammassa  atthipaccayena  paccayo  sahajātaṃ
purejātaṃ   .   sahajāto:   saṅkiliṭṭhasaṅkilesiko   eko   khandho   ca
vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā.
     [1746]    Saṅkiliṭṭhasaṅkilesiko   ca   asaṅkiliṭṭhasaṅkilesiko   ca
dhammā    asaṅkiliṭṭhasaṅkilesikassa    dhammassa    atthipaccayena    paccayo
sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajātā: saṅkiliṭṭhasaṅkilesikā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo   .   pacchājātā:  saṅkiliṭṭhasaṅkilesikā  khandhā  ca  kabaḷiṃkāro
āhāro   ca   purejātassa  imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    saṅkiliṭṭhasaṅkilesikā    khandhā    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     [1747]    Saṅkiliṭṭhasaṅkilesiko    dhammo   saṅkiliṭṭhasaṅkilesikassa
dhammassa    natthipaccayena    paccayo    ...    vigatapaccayena   paccayo
... Avigatapaccayena paccayo.
     [1748]    Hetuyā   satta   ārammaṇe   cha   adhipatiyā   aṭṭha
anantare    satta    samanantare    satta   sahajāte   nava   aññamaññe
tīṇi   nissaye   terasa   upanissaye  aṭṭha  purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme   satta   vipāke   cattāri   āhāre
indriye   jhāne   magge   satta   sampayutte   tīṇi  vippayutte  pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
     [1749]   Hetupaccayā  adhipatiyā  cattāri  ...  sahajāte  satta
aññamaññe   tīṇi   nissaye   satta   vipāke  cattāri  indriye  magge
cattāri sampayutte tīṇi vippayutte tīṇi atthiyā avigate satta.
     [1750]       Hetusahajātanissayaatthiavigatanti      satta     .
Hetusahajātaaññamaññanissayaatthiavigatanti tīṇi.
Hetusahajātaaññamaññanissayasampayuttaatthiavigatanti          tīṇi        .
Hetusahajātanissayavippayuttaatthiavigatanti tīṇi.
Hetusahajātanissayavipākaatthiavigatanti cattāri.
Hetusahajātaaññamaññanissayavipākaatthiavigatanti          dve         .
Hetusahajātaaññamaññanissayavipākasampayuttaatthiavigatanti       dve      .
Hetusahajātanissayavipākavippayuttaatthiavigatanti          dve         .
Hetusahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
ekaṃ. Yathā kusalattike evaṃ vitthāretabbaṃ.
                        Anulomaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 551-573. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1668&items=83&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=1668&items=83              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1668&items=83&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1668&items=83&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1668              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :