ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [22]    Atthipaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
Atthipaccayena   paccayo   cattāro   mahābhūtā   aññamaññaṃ  atthipaccayena
paccayo     okkantikkhaṇe     nāmarūpaṃ     aññamaññaṃ     atthipaccayena
paccayo   cittacetasikā   dhammā   cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena
paccayo mahābhūtā upādārūpānaṃ atthipaccayena paccayo
     {22.1}    cakkhāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    sotāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    kāyāyatanaṃ    kāyaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo
     {22.2}     rūpāyatanaṃ    cakkhuviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ    atthipaccayena    paccayo    saddāyatanaṃ    sotaviññāṇadhātuyā
taṃsampayuttakānañca     dhammānaṃ    atthipaccayena    paccayo    gandhāyatanaṃ
ghānaviññāṇadhātuyā      taṃsampayuttakānañca     dhammānaṃ     atthipaccayena
paccayo    rasāyatanaṃ   jivhāviññāṇadhātuyā   taṃsampayuttakānañca   dhammānaṃ
atthipaccayena      paccayo      phoṭṭhabbāyatanaṃ      kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ  atthipaccayena  paccayo  rūpāyatanaṃ  saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuyā   taṃsampayuttakānañca
dhammānaṃ   atthipaccayena   paccayo   yaṃ   rūpaṃ   nissāya   manodhātu   ca
Manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca manoviññāṇadhātuyā
ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 10-12. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=22&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9926              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9926              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :